Majjhima Nikaya



[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Majjhima Nikāya
II. Majjhima-Paṇṇāsa
1. Gahapati Vagga

Sutta 51

Kandaraka Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[339]

[1][chlm][pts][ntbb][upal][than] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Campāyaṁ viharati Gaggarāya pokkharaṇiyā tīre mahatā bhikkhu-saṅghena saddhiṁ.|| ||

Atha kho pesso ca hatthārohaputto kandarako ca paribbājako yena Bhagavā ten'upasaṅkamiṁsu.|| ||

Upasaṅkamitvā pesso hatthārohaputto Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Kandarako pana paribbājako Bhagavatā saddhiṁ sammodi.|| ||

Sammodanīyaṁ kathaṁ sārāṇiyaṁ vīti-sāretvā eka-m-antaṁ aṭṭhāsi.|| ||

Eka-m-antaṁ ṭhito kho kandarako paribbājako tuṇhī-bhūtaṁ tuṇhī-bhūtaṁ bhikkhū-Saṅghaṁ anuviloketvā Bhagavantaṁ etad avoca:|| ||

2. Acchariyaṁ bho Gotama,||
abbhutaṁ bho Gotama,||
yāvañ c'idaṁ bhotā Gotamena sammā bhikkhu-saṅgho paṭipādito: yepi te bho Gotama ahesuṁ atītam addhānaṁ Arahanto Sammā Sambuddhā,||
tepi Bhagavanto etaparamaṁ yeva sammā bhikkhu-saṅghaṁ paṭipādesuṁ seyyathā pi etarahi bhotā Gotamena sammā bhikkhu-saṅgho paṭipādito.|| ||

Ye pi te bho Gotama bhavissanti anāgatam addhānaṁ Arahanto Sammā Sambuddhā,||
tepi Bhagavanto etaparamaṁ yeva sammā bhikkhu-saṅghaṁ paṭipādessanti seyyathā pi etarahi bhotā Gotamena sammā bhikkhu-saṅgho paṭipāditoti.|| ||

3. Evam etaṁ kandaraka,||
evam etaṁ kandaraka,||
yepi te kandaraka ahesuṁ atītam addhānaṁ Arahanto Sammā Sambuddhā,||
tepi Bhagavanto etaparamaṁ yeva sammā bhikkhu-saṅghaṁ paṭipādesuṁ seyyathā pi etarahi mayā sammā bhikkhu-saṅgho paṭipādito.|| ||

Ye pi te kandaraka bhavissanti anāgatam addhānaṁ Arahanto Sammā Sambuddhā,||
tepi Bhagavanto etaparamaṁ yeva sammā bhikkhu-saṅghaṁ paṭipādessanti seyyathā pi etarahi mayā sammā bhikkhu-saṅgho paṭipādito.|| ||

Santi hi kandaraka bhikkhū imasmiṁ bhikkhu-saṅghe Arahanto khīṇ'āsavā vusitavanto kata-karaṇīyā ohita-bhārā anuppatta-sadatthā parikkhīṇa- bhavasaṁyojanā samma-d-aññā vimuttā.|| ||

Santi pana kandaraka bhikkhū imasmiṁ bhikkhū-saṅghe sekhā santatasīlā santata-vuttino nipakā nipakavuttino.|| ||

Te catusu sati-paṭṭhānesu s-ū-patthika-cittā viharanti.|| ||

Katamesu catusu?|| ||

Idha kandaraka [340] bhikkhū kāye kāy'ānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṁ,||
vedanāsu vedan'ānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṁ,||
citte citt'ānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṁ,||
dhammesu Dhamm'ānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā-domanassan' ti.|| ||

4. Evaṁ vutte pesso hatthārohaputto Bhagavantaṁ etad avoca: acchariyaṁ bhante,||
abbhutaṁ bhante,||
yāva supaññattācime bhante Bhagavatā cattāro sati-paṭṭhānā sattāṇaṁ visuddhiyā soka-pari-d-davānaṁ samatikkamāya dukkha-domanassānaṁ atthaṅgamāya ñāyassa adhigamāya Nibbānassa sacchi-kiriyāya.|| ||

Mayam pi hi bhante gihī odāta-vasanā kālena kālaṁ imesu catusu sati-paṭṭhānesu s-ū-patthika-cittā viharāma.|| ||

Idha mayaṁ bhante kāye kāy'ānupassino viharāma,||
ātāpino sampajānā satimanto vineyya loke abhijjhā-domanassaṁ,||
vedanāsu vedan'ānupassino viharāma ātāpino sampajānā satimanto vineyya loke abhijjhā-domanassaṁ,||
citte citt'ānupassino viharāma ātāpino sampajānā satimanto vineyya loke abhijjhā-domanassaṁ,||
dhammesu Dhamm'ānupassino viharāma ātāpino sampajānā satimanto vineyya loke abhijjhā-domanassaṁ.|| ||

Acchariyaṁ bhante,||
abbhutaṁ bhante,||
yāvañ c'idaṁ bhante Bhagavā evaṁ manussagahane evaṁmanussakasaṭe evaṁmanussasāṭheyye vatta-māne sattāṇaṁ hitāhitaṁ jānāti.|| ||

Gahanaṁ h'etaṁ bhante yad idaṁ manussā,||
uttānakaṁ h'etaṁ bhante yad idaṁ pasavo.|| ||

Ahaṁ hi bhante pahomi hatth'idammaṁ sāretuṁ yāvatakena antarena campaṁ gatāgataṁ karissati sabbāni tāni sāṭheyyāni kūṭeyyāni vaṅkeyyāni jimheyyāni pātu-karissati.|| ||

Amhākaṁ pana bhante dāsāti vā pessāti vā kamma-karāti vā aññathā va kāyena samud'ācaranti,||
aññathā va vācāya samud'ācaranti,||
aññathā va n'esaṁ cittaṁ hoti.|| ||

Acchariyaṁ bhante,||
abbhutaṁ bhante,||
yāvañ c'idaṁ bhante Bhagavā evaṁ manussagahane evaṁ manussakasaṭe evaṁ manussasāṭheyye vatta-māne sattāṇaṁ hitāhitaṁ jānāti.|| ||

Gahanaṁ h'etaṁ bhante yad idaṁ manussā,||
uttānakaṁ h'etaṁ bhante yad idaṁ pasavo ti.|| ||

5. Evam etaṁ Pessa,||
evam etaṁ Pessa,||
[341] gahanaṁ h'etaṁ Pessa yad idaṁ manussā,||
uttānakaṁ h'etaṁ Pessa yad idaṁ pasavo.|| ||

Cattāro'me Pessa puggalā santo saṁvijj'amānā lokasmiṁ,||
katame cattāro: idha Pessa ekacco puggalo attantapo hoti atta-paritāpa- nānuyogamanuyutto.|| ||

Idha pana Pessa ekacco puggalo parantapo hoti para-paritāpa- nānuyogamanuyutto.|| ||

Idha pana Pessa ekacco puggalo attantapo ca hoti atta-paritāpa- nānuyogamanuyutto,||
parantapo na ca para-paritāpa- nānuyogamanuyutto.|| ||

Idha pana Pessa ekacco puggalo n'evattantapo hoti nāttaparitāpa- nānuyogamanuyutto,||
na parantapo na para-paritāpa- nānuyogamanuyutto,||
so anattantapo aparantapo diṭṭhe'va dhamme nicchāto nibbuto sītibhūto sukha-paṭisaṁvedī brahma-bhūtena attanā viharati.||
Imesaṁ Pessa catunnaṁ puggalānaṁ katamo te puggalo cittaṁ ārādhetī' ti.|| ||

Yvāyaṁ bhante puggalo attantapo atta-paritāpa- nānuyogamanuyutto,||
ayaṁ me puggalo cittaṁ nārādheti.|| ||

Yopāyaṁ bhante puggalo parantapo para-paritāpa- nānuyogamanuyutto,||
ayam pi me puggalo cittaṁ nārādheti.|| ||

Yopāyaṁ bhante puggalo attantapo ca atta-paritāpa- nānuyogamanuyutto parantapo ca para-paritāpa- nānuyogamanuyutto,||
ayam pi me puggalo cittaṁ nārādheti.|| ||

Yo ca kho ayaṁ puggalo n'evattantapo nāttaparitāpa- nānuyogamanuyutto na parantapo na para-paritāpa- nānuyogamanuyutto,||
so anattantapo aparantapo diṭṭhe'va dhamme nicchāto nibbuto sītībhūto sukha-paṭisaṁvedi brahma-bhūtena attanā viharati.|| ||

Ayaṁ me puggalo cittaṁ ārādhetī' ti.|| ||

6. Kasmā pana te Pessa ime tayo puggalā cittaṁ nārādhentī' ti.|| ||

Yvāyaṁ bhante puggalo attantapo atta-paritāpa- nānuyogamanuyutto,||
so attāṇaṁ sukha-kāmaṁ dukkha-paṭikkūlaṁ ātāpeti,||
paritāpeti.|| ||

Iminā me ayaṁ puggalo cittaṁ nārādheti.|| ||

Yopāyaṁ bhante puggalo parantapo para-paritāpa- nānuyogamanuyutto,||
so paraṁ sukha-kāmaṁ dukkha-paṭikkūlaṁ ātāpeti,||
paritāpeti.|| ||

Iminā me ayaṁ puggalo cittaṁ nārādheti.|| ||

Yo pāyaṁ bhante puggalo attantapo ca atta-paritāpa-nānuyogamanuyutto parantapo ca para-paritāpa-nānuyogamanuyutto,||
so attāṇañ ca parañca sukha-kāmaṁ dukkha paṭikkūlaṁ ātāpeti,||
paritāpeti.|| ||

Iminā me ayaṁ puggalo cittaṁ n'ārādheti.|| ||

Yo [342] ca kho ayaṁ bhante puggalo n'evattantapo nāttaparitāpa- nānuyogamanuyutto na parantapo na para-paritāpa- nānuyogamanuyutto,||
so anattantapo aparantapo diṭṭhe'va dhamme nicchāto nibbuto sitībhūto sukha-paṭisaṁvedī brahma-bhūtena attanā viharati.|| ||

So attāṇaṁ ca parañ ca sukha-kāmaṁ dukkha-paṭikkūlaṁ n'eva ātāpeti,||
na paritāpeti.|| ||

Iminā me ayaṁ puggalo cittaṁ ārādheti.|| ||

Handa ca dāni mayaṁ bhante gacchāma bahu-kiccā mayaṁ bahu karaṇīyā' ti.|| ||

Yassa dāni tvaṁ Pessa kālaṁ maññasī' ti.|| ||

Atha kho pesso hatthārohaputto Bhagavato bhāsitaṁ abhinan'ditvā anumo-ditvā uṭṭhāy āsanā Bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.|| ||

7. Atha kho Bhagavā acira-pakkante pesse hatthārohaputte bhikkhū āmantesi.|| ||

Paṇḍito bhikkhave pesso hatthārohaputto mahā pañño bhikkhave pesso hatthārohaputto,||
sace bhikkhave pesso hatthārohaputto muhuttaṁ nisīdeyya yāvassāhaṁ ime cattāro puggale vitthārena vibhajāmi.|| ||

Mahatā atthena saññutto agamissa.|| ||

Api ca bhikkhave ettāvatāpi pesso hatthārohaputto mahatā atthena saññutto' ti.|| ||

Etassa Bhagavā kālo,||
etassa Sugata kālo,||
yaṁ Bhagavā ime cattāro puggale vitthārena vibhajeyya,||
Bhagavato sutvā bhikkhu dhāressantī' ti.|| ||

Tena hi bhikkhave suṇātha sādhukaṁ manasi-karotha bhāsissāmī' ti.|| ||

Evaṁ bhante'ti kho te bhikkhu Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

8. Katamo ca bhikkhave puggalo attantapo atta-paritāpa- nānuyogamanuyutto: idha bhikkhave ekacco puggalo acelako hoti mutt'ācāro,||
hatth-ā-palekhano,||
na ehi-bhadantiko,||
na tiṭṭha-bhadantiko,||
nābhihaṭaṁ,||
na uddissa kaṭaṁ,||
na nimantanaṁ sādiyati.|| ||

So na kumbhi-mukhā patigaṇhāti.|| ||

Na khaḷopimukhā patigaṇhāti.|| ||

Na eḷaka-mantaraṁ na daṇḍa-mantaraṁ na musalamantaraṁ,||
na dvinnaṁ bhuñjamānānaṁ,||
na gabbhiniyā,||
na pāyamānāya,||
na purisantaragatāya,||
na saṅkittīsu,||
na yattha sā upaṭṭhito hoti,||
na yattha makkhikā saṇḍasaṇḍacārinī.|| ||

Na macchaṁ,||
na maṁsaṁ,||
na suraṁ,||
na merayaṁ,||
na thusodakaṁ pibati.|| ||

So ekāgāriko vā hoti ekālopiko,||
dvāgāriko vā hoti dvālopiko sattāgāriko vā hoti sattālopiko.|| ||

Ekissā pi dattiyā yāpeti,||
dvīhi pi dattīhi yāpeti,||
sattahi pi dattīhi yāpeti,||
ekāhikam pi āhāraṁ āhāreti,||
dvī- [343] hikam pi āhāraṁ āhāreti sattāhikampi āhāraṁ āhāreti.|| ||

Iti eva-rūpaṁ addhamāsikampi pariyāya- bhatta- bhojanānuyogamanuyutto viharati.|| ||

So sākabhakkho vā hoti,||
sāmākabhakkho vā hoti.|| ||

Nīvārabhakkho vā hoti.|| ||

Daddulabhakkho vā hoti.|| ||

Haṭabhakkho vā hoti,||
kaṇabhakkho vā hoti.|| ||

Ācāmabhakkho vā hoti.|| ||

Piññākabhakkho vā hoti.|| ||

Tiṇabhakkho vā hoti.|| ||

Gomayabhakkho vā hoti.|| ||

Vana-mūla-phalāhāro yāpeti pavatta-phalabhoji.|| ||

So sāṇānipi dhāreti.|| ||

Masāṇānipi dhāreti.|| ||

Chavadussānipi dhāreti.|| ||

Paṁsukūlānipi dhāreti.|| ||

Tirīṭānipi dhāreti.|| ||

Ajinānipi dhāreti.|| ||

Ajinakkhipampi dhāreti.|| ||

Kusacīrampi dhāreti.|| ||

Vākacīrampi dhāreti.|| ||

Phalakacīrampi dhāreti.|| ||

Kesakambalampi dhāreti.|| ||

Vā'akambalampi dhāreti.|| ||

Ulūkapakkhampi dhāreti.|| ||

Kesamassulocakopi hoti kesa-massuloca-nānuyogamanuyutto.|| ||

Ubbaṭṭakopi hoti āsanapaṭikkhitto.|| ||

Ukkuṭikopi hoti ukkuṭikappa-dhānamanuyutto.|| ||

Kaṇṭakāpassayikopi hoti kaṇṭakāpassaye seyyaṁ kappeti.|| ||

Sāyatatiyakampi udakoroha- ṇānuyogamanuyutto viharati.|| ||

Iti eva-rūpaṁ aneka-vihitaṁ kāyassa ātāpana-paritāpa- nānuyogamanuyutto viharati.|| ||

Ayaṁ vuccati bhikkhave puggalo attantapo atta-paritāpanānuyogamanuyutto.|| ||

9. Katamo ca bhikkhave puggalo parantapo para-paritāpanānuyogamanuyutto: idha bhikkhave ekacco puggalo orabbhiko hoti,||
sūkariko sākuntiko māgaviko eddo [luddo] macchaghātako coro coraghātako bandhanāgāriko,||
ye vā pan'aññe pi keci Kurūrakammantā.|| ||

Ayaṁ vuccati bhikkhave puggalo parantapo para-paritāpa- nānuyogamanuyutto.|| ||

10. Katamo ca bhikkhave puggalo attantapo ca atta-paritāpanānuyogamanuyutto parantapo ca para-paritāpanānuyogamanuyutto: idha bhikkhave ekacco puggalo rājā vā hoti khattiyo muddhābhisitto,||
brāhmaṇo vā mahāsāḷo.|| ||

So puratthimena nagarassa navaṁ santhāgāraṁ kārāpetvā kesa-massuṁ ohāretvā kharājinaṁ nivāsetvā sappitelena kāyaṁ abbhañjitvā migavisāṇena piṭṭhiṁ kaṇḍūvamāno santhāgāraṁ pavisati saddhiṁ mahesiyā brāhmaṇena ca purohitena.|| ||

So tattha anantara-hitāya bhumiyā haritupattāya seyyaṁ kappeti.|| ||

Ekissā gāviyā sarūpavacchāya yaṁ ekasmiṁ thane khīraṁ [344] hoti,||
tena rājā yāpeti.|| ||

Yaṁ dutiyasmiṁ thane khīraṁ hoti,||
tena mahesī yāpeti.|| ||

Yaṁ tatiyasmiṁ thane khīraṁ hoti tena brāhmaṇo purohito yāpeti.|| ||

Yaṁ catutthasmiṁ thane khīraṁ hoti,||
tena aggiṁ juhanti.|| ||

Avasesena vacchako yāpeti.|| ||

So evam āha: ettakā usabhā haññantu yaññ'atthāya,||
ettakā vacchatarā haññantu yaññ'atthāya,||
ettikā vacchatariyo haññantu yaññ'atthāya,||
ettakā ajā haññantu yaññ'atthāya,||
ettakā urabbhā haññantu yaññ'atthāya,||
ettakā rukkhā chijjantu yūpatthāya,||
ettakā dabbā lūyantu barihisatthāyāti.|| ||

Yepassa te honti dāsāti vā pessāti vā kamma-karāti vā,||
tepi daṇḍatajjitā bhayatajjitā assumukhā rudamānā parikammāni karonti.|| ||

Ayaṁ vuccati bhikkhave puggalo attantapo ca atta-paritāpa- nānuyogamanuyutto parantapo ca para-paritāpa- nānuyogamanuyutto.|| ||

11. Katamo ca bhikkhave puggalo n'evattantapo nāttaparitāpa- nānuyogamanuyutto na parantapo na para-paritāpa- nānuyogamanuyutto,||
so anattantapo aparantapo diṭṭhe'va dhamme nicchāto nibbuto sitībhūto sukha-paṭisaṁvedi brahma-bhūtena attanā viharati:|| ||

12.Idha, bhikkhave, Tathāgato loke uppajjati arahaṁ Sammā Sambuddho vijjā-caraṇa-sampanno Sugato loka-vidū anuttaro purisa-damma-sārathi Satthā deva-manussānaṁ Buddho Bhagavā.|| ||

So imaṁ lokaṁ sa-devakaṁ sa-Mārakaṁ sa-brahmakaṁ sa-s-samaṇa-brāhmaṇiṁ pajaṁ sa-deva-manussaṁ sayaṁ abhiññā sacchi-katvā pavedeti.|| ||

So dhammaṁ deseti: ādi kalyāṇaṁ majjhe kalyāṇaṁ pariyosāna-kalyāṇaṁ sātthaṁ savyañ janaṁ kevala-paripuṇṇaṁ parisuddhaṁ Brahma-cariyaṁ pakāseti.|| ||

13. Taṁ dhammaṁ suṇāti.|| ||

Gahapati vā gahapati-putto vā aññatarasmiṁ vā kule paccājāto.|| ||

So taṁ dhammaṁ sutvā Tathāgate saddhaṁ paṭilabhati.|| ||

So tena saddhā-paṭilābhena samannāgato itipaṭisañcikkhati: sambādho gharāvāso rajo-patho,||
abbhokāso pabbajjā,||
na-y-idaṁ sukaraṁ agāraṁ ajjhāvasatā ekanta-paripuṇṇaṁ ekanta-parisuddhaṁ saṅkhalikhitaṁ Brahma-cariyaṁ carituṁ,||
yan nūn-ā-haṁ kesa-massuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyanti.|| ||

So aparena samayena appaṁ vā bhoga-k-khandhaṁ pahāya mahantaṁ vā bhoga-k-khandhaṁ pahāya [345] appaṁ vā ñāti-parivaṭṭaṁ pahāya mahantaṁ vā ñāti-parivaṭṭaṁ pahāya kesa-massuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajati.|| ||

14. So evaṁ pabba-jito samāno bhikkhūnaṁ sikkhāsājīvasamāpanno pāṇ-ā-tipātaṁ pahāya pāṇ-ā-tipātā paṭivirato hoti,||
nihita-daṇḍo nihita-sattho lajjī dayā-panno sabba-pāṇa-bhūta-hit-ā-nukampī viharati.|| ||

Adinn'ādānaṁ pahāya adinn'ādānā paṭivirato hoti,||
dinn'ādāyī dinna-pāṭikaṅkhī athenena suci-bhūtena attanā viharati.|| ||

Abrahma-cariyaṁ pahāya brahma-cārī hoti,||
ārā-cārī virato methunā gāma-dhammā.|| ||

Musā-vādaṁ pahāya musā-vādā paṭivirato hoti,||
sacca-vādī sacca-sandho theto paccayiko avisaṁvādako lokassa.|| ||

Pisunaṁ vācaṁ pahāya pisunāya vācāya paṭivirato hoti,||
ito sutvā na amutra akkhātā imesaṁ bhedāya,amutra vā sutvā na imesaṁ akkhātā amūsaṁ bhedāya,||
iti bhinnānaṁ vā sandhātā sahitānaṁ vā anuppadātā,||
samagg'ārāmo samagga-rato samagga-nandī samagga-karaṇiṁ vācaṁ bhāsitā hoti.|| ||

Pharusaṁ vācaṁ pahāya pharusāya vācāya paṭivirato hoti,||
yā sā vācā neḷā kaṇṇa-sukhā pemanīyā hadayaṁ-gamā porī bahu-jana-kantā bahu-jana-manāpā,||
tathā-rūpaṁ vācaṁ bhāsitā hoti.|| ||

Sampha-p-palāpaṁ pahāya sampha-p-palāpā paṭivirato hoti,||
kāla-vādī bhūta-vādī attha-vādī dhamma-vādī vinaya-vādī nidhāna-vatiṁ vācaṁ bhāsitā kālena sāpadesaṁ pariyanta-vatiṁ attha-saṁhitaṁ.||
So bījagāmabhūta- gāmasamārambhā paṭivirato hoti.|| ||

Eka-bhattiko hoti ratt'ūparato virato vikāla-bhojanā.|| ||

Naccagīta- vāditavisūka-dassanā paṭivirato hoti.|| ||

Mālāgandha- vilepana- dhāraṇa- maṇḍana- vibhūsanaṭṭhānā paṭivirato hoti.|| ||

Uccā-sayana-mahā-sayanā paṭivirato hoti.|| ||

Jātarūpa-rajatapaṭiggahanā paṭivirato hoti.|| ||

Āmakadhaññapaṭiggahanā paṭivirato hoti.|| ||

Āmakamaṁsapaṭiggahanā paṭivirato hoti.|| ||

Itthikumārikapaṭiggahanā paṭivirato hoti.|| ||

Dāsidāsapaṭiggahanā paṭivirato hoti.|| ||

Ajeḷakapaṭiggahanā paṭivirato hoti.|| ||

Kukkuṭasūkarapaṭiggahanā paṭivirato hoti.|| ||

Hatthigavāssavaḷavā- paṭiggahanā paṭivirato hoti.|| ||

Khetta-vatthupaṭiggahanā paṭivirato hoti.|| ||

Dūteyyapahīnagaman-ā-nuyogā paṭivirato hoti.|| ||

Kaya-vikkayā paṭivirato hoti.|| ||

Tulā-kūṭakaṁsakuṭamānakūṭā [346] paṭivirato hoti.|| ||

Ukkoṭana-vañcana-nikati-sāci-yogā paṭivirato hoti.|| ||

Chedana- vadha- bandhana- viparāmosaālopasahasākārā paṭivirato hoti.|| ||

15. So santuṭṭho hoti kāya-parihārikena cīvarena,||
kucchi-parihārikena piṇḍa-pātena,||
so yena yen'eva pakkamati,||
samādāyeva pakkamati.|| ||

Seyyathā pi nāma pakkhīsakuṇo yena yen'eva ḍeti,||
sapattabhārova ḍeti.|| ||

Evam evaṁ bhikkhu santuṭṭho hoti kāya-parihārikena cīvarena,||
kucchi-parihārikena piṇḍa-pātena.|| ||

Yena yen'eva pakkamati samādāyeva pakkamati.|| ||

So iminā ariyena sīla-k-khandhena samannāgato ajjhattaṁ anavajja-sukhaṁ paṭisaṁvedeti.|| ||

16. So cakkhunā rūpaṁ disvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇamenaṁ cakkhu'ndriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā-dhammā anvāssaveyyuṁ,||
tassa saṁvarāya paṭipajjati,||
rakkhati cakkhu'ndriyaṁ,||
cakkhu'ndriye saṁvaraṁ āpajjati.|| ||

Sotena saddaṁ sutvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇamenaṁ sot'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā-dhammā anvāssaveyyuṁ,||
tassa saṁvarāya paṭipajjati,||
rakkhati sot'indriyaṁ,||
sot'indriye saṁvaraṁ āpajjati.|| ||

Ghānena gandhaṁ ghāyitvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇamenaṁ ghān'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ,||
tassa saṁvarāya paṭipajjati,||
rakkhati ghān'indriyaṁ ghān'indriye saṁvaraṁ āpajjati.|| ||

Jivhāya rasaṁ ghāyitvā sāyitvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇamenaṁ jivh'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ,||
tassa saṁvarāya paṭipajjati,||
rakkhati jivh'indriyaṁ,||
jivh'indriye saṁvaraṁ āpajjati.|| ||

Kāyena phoṭṭhabbaṁ phusitvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇame taṁ kāy'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā-dhammā anvāssaveyyuṁ,||
tassa saṁvarāya paṭipajjati,||
rakkhati kāy'indriyaṁ,||
kāy'indriye saṁvaraṁ āpajjati.|| ||

Manasā dhammaṁ viññāya na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇame taṁ man'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ,||
tassa saṁvarāya paṭipajjati,||
rakkhati man'indriyaṁ,||
man'indriye saṁvaraṁ āpajjati.|| ||

So iminā ariyena indriya-saṁvarena samannāgato ajjhattaṁ abyāsekasukhaṁ paṭisaṁvedeti.|| ||

17. So abhikkante paṭikkante sampajāna-kārī hoti,||
ālokite vilokite sampajāna-kārī hoti,||
sammiñjite pasārite sampajāna-kārī hoti,||
saṅghāṭipatta-cīvaradhāraṇe sampajāna-kārī hoti,||
asite pīte khāyite sāyite sampajāna-kārī hoti,||
uccāra-passāvakamme sampajāna-kārī hoti,||
gate ṭhite nisinne sutte jāgarite bhāsite tuṇhī-bhāve sampajāna-kārī hoti.|| ||

18. So iminā ca ariyena sīla-k-khandhena samannāgato iminā ca ariyena indriya-saṁvarena samannāgato iminā ca ariyena sati-sampajaññena samannāgato vivittaṁ sen'āsanaṁ bhajati.|| ||

Araññaṁ rukkha-mūlaṁ pabbataṁ kandaraṁ giri-guhaṁ susānaṁ vana-patthaṁ abbhokāsaṁ palālapuñjaṁ.|| ||

19. So pacchā-bhattaṁ piṇḍa-pāta-paṭikkanto nisīdati pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ panidhāya,||
parimukhaṁ satiṁ upaṭṭha-petvā.|| ||

[347] So abhijjhaṁ loke pahāya vigat-ā-bhijjhena cetasā viharati,||
abhijjhāya cittaṁ parisodheti.|| ||

Vyāpāda-padosaṁ pahāya avyāpanna-citto viharati sabba-pāṇa-bhūta-hit-ā-nukampī.|| ||

Vyāpāda-padosā cittaṁ parisodheti,||
thīna-middhaṁ pahāya vigata-thīna-middho viharati āloka-saññī sato sampajāno.|| ||

Thīna-middhā cittaṁ parisodheti,||
uddhacca-kukkuccaṁ pahāya anuddhato viharati ajjhattaṁ vūpasanta-citto.|| ||

Uddhacca-kukkuccā cittaṁ parisodheti.|| ||

Vici-kicchaṁ pahāya tiṇṇa-vici-kiccho viharati akathaṁ-kathī kusalesu dhammesu.|| ||

Vicikicchāya cittaṁ parisodheti.|| ||

20. So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalī-karaṇe,||
vivicc'eva kāmehi vivicca akusalehi dhammehi sa-vitakkaṁ sa-vicāraṁ viveka-jaṁ pīti-sukhaṁ paṭhamaṁ-jhānaṁ upasampajja viharati.|| ||

21. Vitakka-vicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodi-bhāvaṁ avitakkaṁ avicāraṁ samādhi-jaṁ pīti-sukhaṁ dutiyaṁ-jhānaṁ upasampajja viharati.|| ||

22. Pītiyā ca virāgā upekkhako ca viharati. Sato ca sampajāno sukhañca kāyena paṭisaṁvedeti.|| ||

Yantaṁ ariyā ācikkhanti:'Upekkhako satimā sukha-vihārī' ti taṁ tatiyaṁ-jhānaṁ upasampajja viharati.|| ||

23. Sukhassa ca pahānā dukkhassa ca pahānā,||
pubbe va somanassa-domanassānaṁ atthaṅgamā adukkha-ṁ-asukhaṁ upekkhāsati pārisuddhiṁ catutthaṁ-jhānaṁ upasampajja viharati.|| ||

24. So evaṁ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudubhūte kammaniye ṭhite ānejjappatte pubbe nivāsānu-s-satiñāṇāya cittaṁ abhininnāmeti.|| ||

So aneka-vihitaṁ pubbe-nivāsaṁ anussarati,||
seyyath'īdaṁ: ekam pi jātiṁ dve pi jātiyo,||
Tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo dasa pi jātiyo vīsatim pi jātiyo tiṁsam pi jātiyo cattārīsam pi jātiyo paññāsam pi jātiyo jāti-satam pi jāti-sahassam pi jāti-sata-sahassam pi anekepi saṁvaṭṭa-kappe anekepi vivaṭṭa-kappe anekepi saṁvaṭṭa-vivaṭṭa-kappe amutrāsiṁ evaṁ-nāmo evaṁ-gotto evaṁ-vaṇṇo evam-āhāro evaṁ-sukha-dukkha-paṭisaṁvedī evam-āyu-pariyanto.|| ||

So tato cuto amutra udapādiṁ tatr'āpāsiṁ evaṁ-nāmo evaṁ-gotto evaṁ-vaṇṇo evam-āhāro evaṁ-sukha-dukkha-paṭisaṁvedī [348] evam-āyu-pariyanto.|| ||

So tato cuto idh'ūpapanno' ti.|| ||

Iti sākāraṁ sa-uddesaṁ aneka-vihitaṁ pubbe-nivāsaṁ anussarati.|| ||

25. So evaṁ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudubhūte kammaniye ṭhite ānejjappatte sattāṇaṁ cut'ūpapātañāṇāya cittaṁ abhininnāmeti.|| ||

So dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne upapajjamāne,||
hine paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāti.|| ||

Ime vata bhonte sattā kāya-du-c-caritena samannāgatā vacī-du-c-caritena samannāgatā mano-du-c-caritena samannāgatā ariyānaṁ upavādakā micchā-diṭṭhikā micchā-diṭṭhi-kamma-samādānā,||
Te kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ upapannā.|| ||

Ime vā pana bhonto sattā kāya-sucaritena samannāgatā vacī-sucaritena samannāgatā mano-sucaritena samannāgatā ariyānaṁ anupavādakā sammā-diṭṭhikā sammā-diṭṭhi-kamma-samādānā.|| ||

Te kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ upapannā' ti.|| ||

Iti dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāti.|| ||

26. So evaṁ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudubhūte kammaniye ṭhite ānejjappatte āsavānaṁ khaya-ñāṇāya cittaṁ abhininnāmeti.|| ||

So idaṁ dukkhan ti yathā-bhūtaṁ pajānāti.|| ||

Ayaṁ dukkha-samudayo ti yathā-bhūtaṁ pajānāti.|| ||

Ayaṁ dukkha-nirodho ti yathā-bhūtaṁ pajānāti.|| ||

Ayaṁ dukkha-nirodha-gāminī-paṭipadā ti yathā-bhūtaṁ pajānāti.|| ||

Ime āsavāti yathā-bhūtaṁ pajānāti.|| ||

Ayaṁ āsava-samudayoti yathā-bhūtaṁ pajānāti.|| ||

Ayaṁ āsava-nirodhoti yathā-bhūtaṁ pajānāti.|| ||

Ayaṁ āsava-nirodha-gāminī-paṭipadā ti yathā-bhūtaṁ pajānāti.|| ||

27. Tassa evaṁ jānato evaṁ passato kām'āsavā pi cittaṁ vimuccati.|| ||

Bhavāsavāpi cittaṁ vimuccati.|| ||

Avijjāsavā pi cittaṁ vimuccati.|| ||

Vimuttasmiṁ vimuttamiti ñāṇaṁ hoti.|| ||

Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,kataṁ karaṇīyaṁ,||
nāparaṁ itthattāyā ti pajānāti.|| ||

28. Ayaṁ vuccati bhikkhave puggalo n'evattantapo nāttaparitāpanānuyogamanuyutto,||
na parantapo na parapari- [349] tāpanānuyogamanuyutto,||
so anattantapo aparantapo diṭṭhe'va dhamme nicchāto nibbuto sītībhuto sukha-paṭisaṁvedi brahma-bhūtena attanā viharatī" ti.|| ||

Idam avoca Bhagavā.|| ||

Attamanā te bhikkhu Bhagavato bhāsitaṁ abhinandunti.


Contact:
E-mail
Copyright Statement