Majjhima Nikāya
II. Majjhima-Paṇṇāsa
1. Gahapati Vagga
Sutta 52
Aṭṭhaka-Nāgara Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][chlm][pts][than][upal][olds] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ āyasmā Ānando,||
Vesāliyaṁ viharati,||
Beluvagāmake.|| ||
Tena kho pana samayena||
Dasamo gahapati Aṭṭhakanāgaro||
Pāṭaliputtaṁ anuppatto hoti||
kenacid-eva karaṇīyena.|| ||
Atha kho Dasamo gahapati Aṭṭhakanāgaro||
yena Kukkuṭārāmo||
yena aññataro bhikkhu||
ten'upasaṅkami.|| ||
Upasaṅkamitvā taṁ bhikkhuṁ||
abhivādetvā||
eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho||
Dasamo gahapati Aṭṭhakanāgaro||
taṁ bhikkhuṁ||
etad avoca:|| ||
"Kahan nu kho, bhante,
āyasmā Ānando etarahi viharati?|| ||
Dassana-kāmā hi mayaṁ
taṁ āyasmantaṁ Ānandan" ti.|| ||
"Eso gahapati āyasmā Ānando||
Vesāliyaṁ viharati||
Beluvagāmake" ti.|| ||
Atha kho Dasamo gahapati||
Aṭṭhakanāgaro Pāṭaliputte||
taṁ karaṇīyaṁ tīretvā||
yena Vesālī||
Beluvagāmako||
yen'āyasmā Ānando ten'upasaṅkami.|| ||
Upasaṅkamitvā āyasmantaṁ Ānandaṁ||
abhivādetvā||
eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho||
Dasamo gahapati Aṭṭhakanāgaro||
āyasmantaṁ Ānandaṁ||
etad avoca:
"Atthi nu kho, bhante,||
Ānanda tena Bhagavatā||
jānatā passatā||
arahatā||
Sammā-SamBuddhena||
eka-dhammo akkhāto||
yattha bhikkhuno||
appamattassa||
ātāpino||
pahitattassa viharato||
avimuttaṁ vā||
cittaṁ vimuccati,||
apari-k-khīṇā vā||
āsavā parikkhayaṁ gacchanti||
ananuppattaṁ vā||
anuttaraṁ yoga-k-khemaṁ anupāpuṇātī" ti?|| ||
"Atthi kho gahapati||
tena Bhagavatā||
jānatā passatā||
arahatā||
Sammā-SamBuddhena||
eka-dhammo akkhāto,||
yattha bhikkhuno||
appamattassa||
ātāpino pahitattassa viharato||
avimuttañ c'eva||
cittaṁ vimuccati||
apari-k-khīṇā ca āsavā||
parikkhayaṁ gacchanti||
ananuppattañ ca||
anuttaraṁ yoga-k-khemaṁ anupāpuṇātī" ti.|| ||
"Katamo pana, bhante Ānanda||
tena Bhagavatā||
jānatā passatā||
arahatā||
Sammā-SamBuddhena||
eka-dhammo akkhāto||
yattha bhikkhuno||
appamattassa||
ātāpino pahitattassa viharato||
avimuttañ c'eva||
cittaṁ vimuccati||
apari-k-khīṇā ca āsavā||
parikkhayaṁ gacchanti||
ananuppattañ ca||
anuttaraṁ yoga-k-khemaṁ anupāpuṇātī" ti?|| ||
■
"Idha gahapati,||
bhikkhu||
vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṁ||
sa-vicāraṁ||
viveka-jaṁ pīti-sukhaṁ||
paṭhamaṁ-jhānaṁ upasampajja viharati.|| ||
So iti paṭisañcikkhati:|| ||
'Idam pi kho paṭhamaṁ-jhānaṁ||
abhisaṅkhataṁ||
abhisañcetayitaṁ,||
yaṁ kho pana kiñci||
abhisaṅkhataṁ||
abhisañcetayitaṁ||
tad aniccaṁ||
nirodha-dhamman' ti pajānāti.|| ||
So tattha ṭhito||
āsavānaṁ khayaṁ pāpuṇāti;||
no ce āsavānaṁ khayaṁ pāpuṇāti;||
ten'eva Dhamma-rāgena||
tāya Dhamma-nandiyā||
pañcannaṁ oram-bhāgiyānaṁ||
saṁyojanānaṁ parikkhayā||
opapātiko hoti||
tattha-parinibbāyī||
anāvatti-dhammo tasmā lokā.|| ||
Ayam pi kho gahapati||
tena Bhagavatā||
jānatā passatā||
arahatā||
Sammā-SamBuddhena||
eka-dhammo akkhāto||
yattha bhikkhuno||
appamattassa||
ātāpino pahitattassa viharato||
avimuttañ c'eva||
cittaṁ vimuccati||
apari-k-khīṇā ca āsavā||
parikkhayaṁ gacchanti||
ananuppattañ ca||
anuttaraṁ yoga-k-khemaṁ anupāpuṇātī.|| ||
■
[344] Puna ca paraṁ gahapati bhikkhu||
vitakka-vicārānaṁ vūpasamā||
ajjhattaṁ sampasādanaṁ||
cetaso ekodi-bhāvaṁ||
avitakkaṁ||
avicāraṁ||
samādhi-jaṁ pīti-sukhaṁ||
dutiyaṁ-jhānaṁ upasampajja viharati.|| ||
So iti paṭisañcikkhati:|| ||
'Idam pi kho dutiyaṁ-jhānaṁ||
abhisaṅkhataṁ||
abhisañcetayitaṁ,||
yaṁ kho pana kiñci||
abhisaṅkhataṁ||
abhisañcetayitaṁ||
tad aniccaṁ||
nirodha-dhamman' ti pajānāti.|| ||
So tattha ṭhito||
āsavānaṁ khayaṁ pāpuṇāti;||
no ce āsavānaṁ khayaṁ pāpuṇāti;||
ten'eva Dhamma-rāgena||
tāya Dhamma-nandiyā||
pañcannaṁ oram-bhāgiyānaṁ||
saṁyojanānaṁ parikkhayā||
opapātiko hoti||
tattha-parinibbāyī||
anāvatti-dhammo tasmā lokā.|| ||
Ayam pi kho gahapati||
tena Bhagavatā||
jānatā passatā||
arahatā||
Sammā-SamBuddhena||
eka-dhammo akkhāto||
yattha bhikkhuno||
appamattassa||
ātāpino pahitattassa viharato||
avimuttañ c'eva||
cittaṁ vimuccati||
apari-k-khīṇā ca āsavā||
parikkhayaṁ gacchanti||
ananuppattañ ca||
anuttaraṁ yoga-k-khemaṁ anupāpuṇātī.|| ||
■
Puna ca paraṁ gahapati bhikkhu||
pītiyā ca virāgā||
upekkhako ca viharati||
sato ca sampajāno sukhañ ca kāyena paṭisaṁvedeti||
yantaṁ ariyā ācikkhanti:||
'Upekkhako satimā sukha-vihārī' ti||
taṁ tatiyaṁ-jhānaṁ upasampajja viharati.|| ||
So iti paṭisañcikkhati:|| ||
'Idam pi kho tatiyaṁ-jhānaṁ||
abhisaṅkhataṁ||
abhisañcetayitaṁ,||
yaṁ kho pana kiñci||
abhisaṅkhataṁ||
abhisañcetayitaṁ||
tad aniccaṁ||
nirodha-dhamman' ti pajānāti.|| ||
So tattha ṭhito||
āsavānaṁ khayaṁ pāpuṇāti;||
no ce āsavānaṁ khayaṁ pāpuṇāti;||
ten'eva Dhamma-rāgena||
tāya Dhamma-nandiyā||
pañcannaṁ oram-bhāgiyānaṁ||
saṁyojanānaṁ parikkhayā||
opapātiko hoti||
tattha-parinibbāyī||
anāvatti-dhammo tasmā lokā.|| ||
Ayam pi kho gahapati||
tena Bhagavatā||
jānatā passatā||
arahatā||
Sammā-SamBuddhena||
eka-dhammo akkhāto||
yattha bhikkhuno||
appamattassa||
ātāpino pahitattassa viharato||
avimuttañ c'eva||
cittaṁ vimuccati||
apari-k-khīṇā ca āsavā||
parikkhayaṁ gacchanti||
ananuppattañ ca||
anuttaraṁ yoga-k-khemaṁ anupāpuṇātī.|| ||
■
Puna ca paraṁ gahapati bhikkhu||
sukhassa ca pahānā||
dukkhassa ca pahānā,||
pubbe va somanassa-domanassānaṁ atthaṅgamā||
adukkha-ṁ-asukhaṁ||
upekkhāsati pārisuddhiṁ||
catutthaṁ-jhānaṁ upasampajja viharati.|| ||
So iti paṭisañcikkhati:|| ||
'Idam pi kho catutthaṁ-jhānaṁ||
abhisaṅkhataṁ||
abhisañcetayitaṁ,||
yaṁ kho pana kiñci||
abhisaṅkhataṁ||
abhisañcetayitaṁ||
tad aniccaṁ||
nirodha-dhamman' ti pajānāti.|| ||
So tattha ṭhito||
āsavānaṁ khayaṁ pāpuṇāti;||
no ce āsavānaṁ khayaṁ pāpuṇāti;||
ten'eva Dhamma-rāgena||
tāya Dhamma-nandiyā||
pañcannaṁ oram-bhāgiyānaṁ||
saṁyojanānaṁ parikkhayā||
opapātiko hoti||
tattha-parinibbāyī||
anāvatti-dhammo tasmā lokā.|| ||
Ayam pi kho gahapati||
tena Bhagavatā||
jānatā passatā||
arahatā||
Sammā-SamBuddhena||
eka-dhammo akkhāto||
yattha bhikkhuno||
appamattassa||
ātāpino pahitattassa viharato||
avimuttañ c'eva||
cittaṁ vimuccati||
apari-k-khīṇā ca āsavā||
parikkhayaṁ gacchanti||
ananuppattañ ca||
anuttaraṁ yoga-k-khemaṁ anupāpuṇātī.|| ||
■
Puna ca paraṁ gahapati bhikkhu||
mettā-saha-gatena cetasā||
ekaṁ disaṁ pharitvā viharati||
tathā dutiyaṁ,||
tathā tatiyaṁ,||
tathā catutthiṁ||
iti uddham||
adho||
tiriyaṁ||
sabbadhi||
sabbattatāya||
sabbā-vantaṁ lokaṁ||
mettā-saha-gatena cetasā vipulena||
mahaggatena||
appamāṇena||
averena||
avyāpajjhena||
pharitvā viharati.|| ||
So iti paṭisañcikkhati:|| ||
'Ayam pi kho||
mettā-ceto-vimutti||
abhisaṅkhataṁ||
abhisañcetayitaṁ,||
yaṁ kho pana kiñci||
abhisaṅkhataṁ||
abhisañcetayitaṁ||
tad aniccaṁ||
nirodha-dhamman' ti pajānāti.|| ||
So tattha ṭhito āsavānaṁ khayaṁ pāpuṇāti;||
no ce āsavānaṁ khayaṁ pāpuṇāti;||
ten'eva Dhamma-rāgena||
tāya Dhamma-nandiyā||
pañcannaṁ oram-bhāgiyānaṁ||
saṁyojanānaṁ parikkhayā||
opapātiko hoti||
tattha-parinibbāyī||
anāvatti-dhammo tasmā lokā.|| ||
Ayam pi kho gahapati||
tena Bhagavatā||
jānatā||
passatā||
arahatā||
Sammā-SamBuddhena||
eka-dhammo akkhāto||
yattha bhikkhuno||
appamattassa||
ātāpino pahitattassa viharato||
avimuttañ c'eva||
cittaṁ vimuccati||
apari-k-khīṇā ca āsavā||
parikkhayaṁ gacchanti||
ananuppattañ ca||
anuttaraṁ yoga-k-khemaṁ anupāpuṇātī.|| ||
■
Puna ca paraṁ gahapati bhikkhu||
karuṇā-saha-gatena cetasā||
ekaṁ disaṁ pharitvā viharati||
tathā dutiyaṁ,||
tathā tatiyaṁ,||
tathā catutthiṁ||
iti uddham||
adho||
tiriyaṁ||
sabbadhi||
sabbattatāya||
sabbā-vantaṁ lokaṁ||
karuṇā-saha-gatena cetasā vipulena||
mahaggatena||
appamāṇena||
averena||
avyāpajjhena||
pharitvā viharati.|| ||
So iti paṭisañcikkhati:|| ||
'Ayam pi kho||
karuṇā-ceto-vimutti||
abhisaṅkhataṁ||
abhisañcetayitaṁ,||
yaṁ kho pana kiñci||
abhisaṅkhataṁ||
abhisañcetayitaṁ||
tad aniccaṁ||
nirodha-dhamman' ti pajānāti.|| ||
So tattha ṭhito āsavānaṁ khayaṁ pāpuṇāti;||
no ce āsavānaṁ khayaṁ pāpuṇāti;||
ten'eva Dhamma-rāgena||
tāya Dhamma-nandiyā||
pañcannaṁ oram-bhāgiyānaṁ||
saṁyojanānaṁ parikkhayā||
opapātiko hoti||
tattha-parinibbāyī||
anāvatti-dhammo tasmā lokā.|| ||
Ayam pi kho gahapati||
tena Bhagavatā||
jānatā||
passatā||
arahatā||
Sammā-SamBuddhena||
eka-dhammo akkhāto||
yattha bhikkhuno||
appamattassa||
ātāpino pahitattassa viharato||
avimuttañ c'eva||
cittaṁ vimuccati||
apari-k-khīṇā ca āsavā||
parikkhayaṁ gacchanti||
ananuppattañ ca||
anuttaraṁ yoga-k-khemaṁ anupāpuṇātī.|| ||
■
Puna ca paraṁ gahapati bhikkhu||
muditā-saha-gatena cetasā||
ekaṁ disaṁ pharitvā viharati||
tathā dutiyaṁ,||
tathā tatiyaṁ,||
tathā catutthiṁ||
iti uddham||
adho||
tiriyaṁ||
sabbadhi||
sabbattatāya||
sabbā-vantaṁ lokaṁ||
muditā-saha-gatena cetasā vipulena||
mahaggatena||
appamāṇena||
averena||
avyāpajjhena||
pharitvā viharati.|| ||
So iti paṭisañcikkhati:|| ||
'Ayam pi kho||
muditā-ceto-vimutti||
abhisaṅkhataṁ||
abhisañcetayitaṁ,||
yaṁ kho pana kiñci||
abhisaṅkhataṁ||
abhisañcetayitaṁ||
tad aniccaṁ||
nirodha-dhamman' ti pajānāti.|| ||
So tattha ṭhito āsavānaṁ khayaṁ pāpuṇāti;||
no ce āsavānaṁ khayaṁ pāpuṇāti;||
ten'eva Dhamma-rāgena||
tāya Dhamma-nandiyā||
pañcannaṁ oram-bhāgiyānaṁ||
saṁyojanānaṁ parikkhayā||
opapātiko hoti||
tattha-parinibbāyī||
anāvatti-dhammo tasmā lokā.|| ||
Ayam pi kho gahapati||
tena Bhagavatā||
jānatā||
passatā||
arahatā||
Sammā-SamBuddhena||
eka-dhammo akkhāto||
yattha bhikkhuno||
appamattassa||
ātāpino pahitattassa viharato||
avimuttañ c'eva||
cittaṁ vimuccati||
apari-k-khīṇā ca āsavā||
parikkhayaṁ gacchanti||
ananuppattañ ca||
anuttaraṁ yoga-k-khemaṁ anupāpuṇātī.|| ||
■
Puna ca paraṁ gahapati bhikkhu upekkhā-saha-gatena cetasā||
ekaṁ disaṁ pharitvā viharati||
tathā dutiyaṁ,||
tathā tatiyaṁ,||
tathā catutthiṁ||
iti uddham||
adho||
tiriyaṁ||
sabbadhi||
sabbattatāya||
sabbā-vantaṁ lokaṁ||
upekkhā-saha-gatena cetasā vipulena||
mahaggatena||
appamāṇena||
averena||
avyāpajjhena||
pharitvā viharati.|| ||
So iti paṭisañcikkhati:|| ||
'Ayam pi kho||
upekkhā-ceto-vimutti||
abhisaṅkhataṁ||
abhisañcetayitaṁ,||
yaṁ kho pana kiñci||
abhisaṅkhataṁ||
abhisañcetayitaṁ||
tad aniccaṁ||
nirodha-dhamman' ti pajānāti.|| ||
So tattha ṭhito āsavānaṁ khayaṁ pāpuṇāti;||
no ce āsavānaṁ khayaṁ pāpuṇāti;||
ten'eva Dhamma-rāgena||
tāya Dhamma-nandiyā||
pañcannaṁ oram-bhāgiyānaṁ||
saṁyojanānaṁ parikkhayā||
opapātiko hoti||
tattha-parinibbāyī||
anāvatti-dhammo tasmā lokā.|| ||
Ayam pi kho gahapati||
tena Bhagavatā||
jānatā||
passatā||
arahatā||
Sammā-SamBuddhena||
eka-dhammo akkhāto||
yattha bhikkhuno||
appamattassa||
ātāpino pahitattassa viharato||
avimuttañ c'eva||
cittaṁ vimuccati||
apari-k-khīṇā ca āsavā||
parikkhayaṁ gacchanti||
ananuppattañ ca||
anuttaraṁ yoga-k-khemaṁ anupāpuṇātī.|| ||
■
Puna ca paraṁ gahapati, bhikkhu,||
sabbaso rūpa-saññānaṁ samatikkamā||
paṭigha-saññānaṁ atthaṅgamā||
nānatta-saññānaṁ amanasikārā||
'Ananto ākāso' ti||
Ākāsanañ-c'āyatanaṁ||
upasampajja viharati.|| ||
So iti paṭisañcikkhati:|| ||
'Ayam pi kho||
Ākāsanañ-c'āyatana-samāpatti||
abhisaṅkhataṁ||
abhisañcetayitaṁ,||
yaṁ kho pana kiñci||
abhisaṅkhataṁ||
abhisañcetayitaṁ||
tad aniccaṁ||
nirodha-dhamman' ti pajānāti.|| ||
So tattha ṭhito āsavānaṁ khayaṁ pāpuṇāti;||
no ce āsavānaṁ khayaṁ pāpuṇāti;||
ten'eva Dhamma-rāgena||
tāya Dhamma-nandiyā||
pañcannaṁ oram-bhāgiyānaṁ||
saṁyojanānaṁ parikkhayā||
opapātiko hoti||
tattha-parinibbāyī||
anāvatti-dhammo tasmā lokā.|| ||
Ayam pi kho gahapati||
tena Bhagavatā||
jānatā||
passatā||
arahatā||
Sammā-SamBuddhena||
eka-dhammo akkhāto||
yattha bhikkhuno||
appamattassa||
ātāpino pahitattassa viharato||
avimuttañ c'eva||
cittaṁ vimuccati||
apari-k-khīṇā ca āsavā||
parikkhayaṁ gacchanti||
ananuppattañ ca||
anuttaraṁ yoga-k-khemaṁ anupāpuṇātī.|| ||
■
Puna ca paraṁ gahapati, bhikkhu,||
sabbaso Ākāsanañ-c'āyatanaṁ samatikkamma||
'Anantaṁ viññāṇan' ti||
Viññāṇañ-c'āyatanaṁ||
upasampajja viharati.|| ||
So iti paṭisañcikkhati:|| ||
'Ayam pi kho||
Viññāṇañ-c'āyatana samāpatti||
abhisaṅkhataṁ||
abhisañcetayitaṁ,||
yaṁ kho pana kiñci||
abhisaṅkhataṁ||
abhisañcetayitaṁ||
tad aniccaṁ||
nirodha-dhamman' ti pajānāti.|| ||
So tattha ṭhito āsavānaṁ khayaṁ pāpuṇāti;||
no ce āsavānaṁ khayaṁ pāpuṇāti;||
ten'eva Dhamma-rāgena||
tāya Dhamma-nandiyā||
pañcannaṁ oram-bhāgiyānaṁ||
saṁyojanānaṁ parikkhayā||
opapātiko hoti||
tattha-parinibbāyī||
anāvatti-dhammo tasmā lokā.|| ||
Ayam pi kho gahapati||
tena Bhagavatā||
jānatā||
passatā||
arahatā||
Sammā-SamBuddhena||
eka-dhammo akkhāto||
yattha bhikkhuno||
appamattassa||
ātāpino pahitattassa viharato||
avimuttañ c'eva||
cittaṁ vimuccati||
apari-k-khīṇā ca āsavā||
parikkhayaṁ gacchanti||
ananuppattañ ca||
anuttaraṁ yoga-k-khemaṁ anupāpuṇātī.|| ||
■
Puna ca paraṁ gahapati, bhikkhu,||
sabbaso Viññāṇañ-c'āyatanaṁ samatikkamma||
'N'atthi kiñcī' ti||
Ākiñcaññ'āyatanaṁ upasampajja viharati.|| ||
So iti paṭisañcikkhati:|| ||
'Ayam pi kho Ākiñcaññ'āyatana samāpatti||
abhisaṅkhataṁ||
abhisañcetayitaṁ,||
yaṁ kho pana kiñci||
abhisaṅkhataṁ||
abhisañcetayitaṁ||
tad aniccaṁ||
nirodha-dhamman' ti pajānāti.|| ||
So tattha ṭhito āsavānaṁ khayaṁ pāpuṇāti;||
no ce āsavānaṁ khayaṁ pāpuṇāti;||
ten'eva Dhamma-rāgena||
tāya Dhamma-nandiyā||
pañcannaṁ oram-bhāgiyānaṁ||
saṁyojanānaṁ parikkhayā||
opapātiko hoti||
tattha-parinibbāyī||
anāvatti-dhammo tasmā lokā.|| ||
Ayam pi kho gahapati||
tena Bhagavatā||
jānatā||
passatā||
arahatā||
Sammā-SamBuddhena||
eka-dhammo akkhāto||
yattha bhikkhuno||
appamattassa||
ātāpino pahitattassa viharato||
avimuttañ c'eva||
cittaṁ vimuccati||
apari-k-khīṇā ca āsavā||
parikkhayaṁ gacchanti||
ananuppattañ ca||
anuttaraṁ yoga-k-khemaṁ anupāpuṇātī" ti.|| ||
■
Evaṁ vutte||
Dasamo gahapati Aṭṭhakanāgaro||
āyasmantaṁ Ānandaṁ etad avoca:|| ||
"Seyyathā pi, bhante Ānanda,||
puriso ekaṁ nidhi-mukhaṁ gavesanto||
sakideva ekādasa nidhi-mukhāni adhigaccheyya,||
evam eva kho, ahaṁ bhante||
ekaṁ amatadvāraṁ gavesanto||
sakideva ekādasa amatadvārāni||
alatthaṁ savaṇāya.|| ||
Seyyathā pi, bhante,||
purisassa agāraṁ ekādasadvāraṁ,||
[347] so tasmiṁ agāre āditte eka-m-ekena pi dvārena sakkuṇeyya attāṇaṁ sotthiṁ kātuṁ,||
evam eva kho ahaṁ bhante imesaṁ ekādasannaṁ amatadvārānaṁ eka-m-ekena pi amatadvārena sakkuṇissāmi attāṇaṁ sotthiṁ kātuṁ.|| ||
Ime hi nāma, bhante,||
añña-titthiyā ācariyassa||
ācariyadhanaṁ pariyesissanti.|| ||
Kiṁpanāhaṁ āyasmato Ānandassa pūjaṁ na karissāmī" ti?|| ||
Atha kho,||
Dasamo gahapati Aṭṭhakanāgaro||
Pāṭali-puttañ ca||
Vesālikañ ca||
bhikkhu-saṅghaṁ sannipātāpetvā paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi.|| ||
Ekamekañ ca, bhikkhuṁ,||
paccekadussayugena acchādesi,||
āyasmantaṁ Ānandaṁ ticīvarena acchādesi.|| ||
Āyasmato ca Ānandassa pañcasataṁ vihāraṁ kārāpesī.|| ||
Aṭṭhakanāgarasuttaṁ dutiyaṁ.