Majjhima Nikāya
II. Majjhima-Paṇṇāsa
1. Gahapati Vagga
Sutta 53
Sekha Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][chlm][pts][than][upal] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sakkesu viharati||
Kapilavatthusmiṁ||
Nigrodhārāme.|| ||
Tena kho pana samayena Kāpilavatthavānaṁ Sakkānaṁ navaṁ santhāgāraṁ acirakāritaṁ hoti anajjhāvutthaṁ samaṇena vā brāhmaṇena vā kenaci vā manussabhūtena.|| ||
Atha kho Kāpilavatthavā Sakkā yena Bhagavā ten'upasaṅkamiṁsu.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdiṁsu.|| ||
Eka-m-antaṁ nisinnā kho Kāpilavatthavā Sakkā Bhagavantaṁ etad avocuṁ:|| ||
"Idha bhante Kāpilavatthavānaṁ Sakkānaṁ navaṁ santhāgāraṁ acirakāritaṁ anajjhāvutthaṁ samaṇena vā brāhmaṇena vā kenaci vā manussabhūtena.|| ||
Taṁ bhante Bhagavā paṭhamaṁ paribhuñjatu,||
Bhagavatā paṭhamaṁ paribhuttaṁ pacchā Kāpilavatthavā Sakkā paribhuñjissanti||
tadassa Kāpilavatthavānaṁ Sakkānaṁ dīgha-rattaṁ hitāya [354] sukhāyā" ti.|| ||
Adhivāsesi Bhagavā tuṇhī-bhāvena.|| ||
Atha kho Kāpilavatthavā Sakkā Bhagavato adhivāsanaṁ viditvā uṭṭhāy'āsanā Bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā yena santhāgāraṁ ten'upasaṅkamiṁsu.|| ||
Upasaṅkamitvā sabba-santhariṁ santhāgāraṁ santharitvā āsanāni paññā-petvā||
udaka-maṇikaṁ patiṭṭhāpetvā||
tela-p-padīpaṁ āropetvā||
yena Bhagavā ten'upasaṅkamiṁsu.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ aṭṭhaṁsu.|| ||
Eka-m-antaṁ ṭhitā kho Kāpilavatthavā Sakkā Bhagavantaṁ etad avocuṁ:|| ||
"Sabba-santhariṁ santhataṁ bhante santhāgāraṁ āsanāni paññattāni,||
udaka-maṇiko patiṭṭhāpito,||
tela-p-padīpo āropito,||
yassa dāni bhante Bhagavā kālaṁ maññatī" ti.|| ||
Atha kho Bhagavā nivāsetvā patta-cīvaraṁ ādāya saddhiṁ bhikkhu-saṅghena yena santhāgāraṁ ten'upasaṅkami.|| ||
Upasaṅkamitvā pāde pakkhāletvā santhāgāraṁ pavisitvā majjhimaṁ thambhaṁ nissāya puratthābhimukho nisīdi.|| ||
Bhikkhu saṅgho pi kho pāde pakkhāletvā santhāgāraṁ pavisitvā pacchimaṁ bhittiṁ nissāya puratthābhimukho nisīdi Bhagavantaṁ yeva purakkhatvā.|| ||
Kāpilavatthavā pi kho Sakkā pāde pakkhāletvā santhāgāraṁ pavisitvā puratthimaṁ bhittiṁ nissāya pacchāmukhā nisīdiṁsu Bhagavantaṁ yeva purakkhatvā.|| ||
Atha kho Bhagavā Kāpilavatthave Sakke bahu-d-eva rattiṁ dhammiyā kathāya sanda-s-setvā samāda-petvā samutte-chetvā sampahaṁ-setvā āyasmantaṁ Ānandaṁ āmantesi:|| ||
"Paṭibhātu taṁ Ānanda Kāpilavatthavānaṁ Sakkānaṁ sekho pāṭipado||
piṭṭhim-me āgilāyati||
taṁ ahaṁ āyamissāmī" ti.|| ||
"Evaṁ bhante" ti||
kho āyasmā Ānando Bhagavato paccassosi.|| ||
Atha kho Bhagavā catugguṇaṁ saṅghāṭiṁ paññā-petvā dakkhiṇena passena sīhaseyyaṁ kappesi pāde pādaṁ accādhāya sato sampajāno uṭṭhāna-saññaṁ mana-sikaritvā.|| ||
Atha kho āyasmā Ānando Mahānāmaṁ Sakyaṁ āmantesi:|| ||
"Idha Mahānāma ariya-sāvako sīla-sampanno hoti,||
indriyesu gutta-dvāro hoti,||
bhojane matt'aññū hoti,||
jāgariyaṁ anuyutto hoti||
sattahi Sad'Dhammehi samannāgato hoti,||
catunnaṁ jhānānaṁ ābhiceta-sikānaṁ diṭṭha-dhamma-sukha-vihārānaṁ nikāma-lābhī hoti akiccha-lābhī akasira-lābhī.|| ||
Kathañ ca [355] Mahānāma ariya-sāvako sīla-sampanno hoti?|| ||
Idha Mahānāma ariya-sāvako sīlavā hoti||
Pātimokkha-saṁvarasaṁ-vuto viharati ācāra-gocara-sampanno,||
aṇumattesu vajjesu bhaya-dassāvī,||
samādāya sikkhati sikkhā-padesu.|| ||
Evaṁ kho Mahānāma ariya-sāvako sīla-sampanno hoti.|| ||
Kathañ ca Mahānāma ariya-sāvako indriyesu gutta-dvāro hoti?|| ||
Idha Mahānāma ariya-sāvako cakkhunā rūpaṁ disvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī||
yatvādhi-karaṇam-enaṁ cakkhu'ndriyaṁ asaṁvutaṁ viharantaṁ abhijjhā-domanassā pāpakā akusalā dhammā anvāssaveyyuṁ||
tassa saṁvarāya paṭipajjati,||
rakkhati cakkhu'ndriyaṁ,||
cakkhu'ndriye saṁvaraṁ āpajjati.|| ||
Sotena saddaṁ sutvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇam-etaṁ sot'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ,||
tassa saṁvarāya paṭipajjati,||
rakkhati sot'indriyaṁ,||
sot'indriye saṁvaraṁ āpajjati.|| ||
Ghānena gandhaṁ ghāyitvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇam-enaṁ ghān'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ,||
tassa saṁvarāya paṭipajjati,||
rakkhati ghān'indriyaṁ,||
ghān'indriye saṁvaraṁ āpajjati.
Jivhāya rasaṁ sāyitvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇam-etaṁ jivh'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ,||
tassa saṁvarāya paṭipajjati,||
rakkhati jivh'indriyaṁ,||
jivh'indriye saṁvaraṁ āpajjati.
Kāyena phoṭṭhabbaṁ phūsitvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇam-enaṁ kāy'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā-dhammā anvāssaveyyuṁ,||
tassa saṁvarāya paṭipajjati,||
rakkhati kāy'indriyaṁ,||
kāy'indriye saṁvaraṁ āpajjati.
Manasā dhammaṁ viññāya na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇam-etaṁ manendriyaṁ man'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ,||
tassa saṁvaraṁ paṭipajjati,||
rakkhati man'indriyaṁ,||
man'indriye saṁvaraṁ āpajjati.|| ||
Evaṁ kho Mahānāma ariya-sāvako indriyesu gutta-dvāro hoti.|| ||
Kathañ ca Mahānāma ariya-sāvako bhojane matt'aññū hoti?|| ||
Idha Mahānāma ariya-sāvako paṭisaṅkhā yoniso āhāraṁ āhāreti,||
n'eva davāya,||
na madāya,||
na maṇḍanāya,||
na vibhūsanāya,||
yāva-d-eva imassa kāyassa ṭhitiyā yāpanāya,||
vihiṁs'ūparatiyā brahma-cariyānuggahāya:||
'Iti purāṇañ ca vedanaṁ paṭihaṅkhāmi||
navañ ca vedanaṁ na uppādessāmi,||
yātrā ca me bhavissati anavajjatā ca phāsu-vihāro cā' ti.|| ||
Evaṁ kho Mahānāma ariya-sāvako bhojane matt'aññū hoti.|| ||
Kathañ ca Mahānāma ariya-sāvako||
jāgariyaṁ anuyutto hoti?|| ||
Idha Mahānāma ariya-sāvako||
divasaṁ caṅkamena nisajjāya||
āvaraṇīyehi dhammehi cittaṁ parisodheti.|| ||
Rattiyā paṭhamaṁ yāmaṁ||
caṅkamena nisajjāya||
āvaraṇīyehi dhammehi cittaṁ parisodheti.|| ||
Rattiyā majjhimaṁ yāmaṁ||
dakkhiṇena passena sīhaseyyaṁ kappeti||
pāde pādaṁ||
accādhāya sato sampajāno||
uṭṭhāna-saññaṁ mana-sikaritvā.|| ||
Rattiyā pacchimaṁ yāmaṁ||
paccu-ṭ-ṭhāya caṅkamena nisajjāya||
āvaraṇīyehi dhammehi cittaṁ parisodheti.|| ||
Evaṁ kho Mahānāma ariya-sāvako||
jāgariyaṁ anuyutto hoti.|| ||
Kathañ ca Mahānāma [356] ariya-sāvako sattahi Sad'dhammehi samannāgato hoti?|| ||
Idha Mahānāma ariya-sāvako saddho hoti.|| ||
Saddahati Tathāgatassa bodhiṁ:|| ||
'Iti pi so Bhagavā arahaṁ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidū||
anttaro purisa-damma-sārathi||
Satthā deva-manussānaṁ||
Buddho||
Bhagavā' ti.|| ||
Hirimā hoti.|| ||
Hirīyati kāya-du-c-caritena||
vacī-du-c-caritena||
mano-du-c-caritena.|| ||
Hirīyati pāpakānaṁ akusalānaṁ dhammānaṁ samāpattiyā.|| ||
Ottāpī hoti.|| ||
Ottappati kāya-du-c-caritena||
vacī-du-c-caritena||
mano-du-c-caritena.|| ||
Ottappati pāpakānaṁ akusalānaṁ dhammānaṁ samāpattiyā.|| ||
Bahu-s-suto hoti||
suta-dharo||
suta-sannicayo.|| ||
Ye te dhammā ādi-kalyāṇā||
majjhe-kalyāṇā||
pariyosāna-kalyāṇā||
sātthā savyañjanā kevala-paripuṇṇaṁ parisuddhaṁ Brahma-cariyaṁ abhivadanti.|| ||
Tathārūpāssa dhammā bahu-s-sutā honti dhatā vacasā paricitā manasā'nupekkhitā diṭṭhiyā suppaṭi-viddhā.|| ||
Āraddha-viriyo viharati akusalānaṁ dhammānaṁ pahānāya kusalānaṁ dhammānaṁ upasampadāya,||
thāmavā daḷha-parakkamo anikkhitta-dhuro kusalesu dhammesu.|| ||
Satimā hoti paramena sati-nepakkena samannāgato||
cira-katam pi||
cira-bhāsitam pi||
saritā anussaritā.|| ||
Paññavā hoti uday'attha-gāminiyā paññāya samannāgato ariyāya nibbedhi-kāya sammā-dukkha-k-khaya-gāminiyā.|| ||
Evaṁ kho Mahānāma ariya-sāvako sattahi Sad'Dhammehi samannāgato hoti.|| ||
Kathañ ca Mahānāma ariya-sāvako catunnaṁ jhānānaṁ ābhiceta-sikānaṁ diṭṭha-dhamma-sukha-vihārānaṁ||
nikāma-lābhī hoti||
akiccha-lābhī||
akasira-lābhī?|| ||
Idha Mahānāma ariya-sāvako||
vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṁ||
sa-vicāraṁ||
viveka-jaṁ pīti-sukhaṁ||
paṭhamaṁ-jhānaṁ upasampajja viharati.|| ||
Vitakka-vicārānaṁ vūpasamā||
ajjhattaṁ sampasādanaṁ||
cetaso ekodi-bhāvaṁ||
avitakkaṁ||
avicāraṁ||
samādhi-jaṁ pīti-sukhaṁ||
dutiyaṁ-jhānaṁ upasampajja viharati.|| ||
Pītiyā ca virāgā||
upekkhako ca viharati,||
sato ca sampajāno sukhañ ca kāyena paṭisaṁvedeti,||
yantaṁ ariyā ācikkhanti:||
'Upekkhako satimā sukha-vihārī' ti||
taṁ tatiyaṁ-jhānaṁ upasampajja viharati.|| ||
Sukhassa ca pahānā||
dukkhassa ca pahānā,||
pubbe va somanassa-domanassānaṁ atthaṅgamā||
adukkha-ṁ-asukhaṁ||
upekkhāsati pārisuddhiṁ||
catutthaṁ-jhānaṁ upasampajja viharati.|| ||
Evaṁ kho Mahānāma ariya-sāvako catunnaṁ jhānānaṁ ābhiceta-sikānaṁ diṭṭha-dhamma-sukha-vihārānaṁ nikāma-lābhī hoti||
akiccha-lābhī||
akasira-lābhī.|| ||
Yato kho Mahānāma ariya-sāvako evaṁ sīla-sampanno hoti||
evaṁ indriyesu gutta-dvāro hoti||
evaṁ bhojane matt'aññū hoti,||
evaṁ jāgariyaṁ anuyutto hoti||
evaṁ sattahi Sad'Dhammehi [357] samannāgato hoti||
evaṁ catunnaṁ jhānānaṁ ābhiceta-sikānaṁ diṭṭha-dhamma-sukha-vihārānaṁ nikāma-lābhī hoti||
akiccha-lābhī,||
akasira-lābhī||
ayaṁ vuccati Mahānāma ariya-sāvako sekho pāṭipado apuccaṇḍatāya samāpanno bhabbo abhinibhidāya||
bhabbo sambodhāya||
bhabbo anuttarassa yoga-k-khemassa adhigamāya.|| ||
Seyyathā pi Mahānāma kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa vā,||
tān'assu kukkuṭiyā sammā adhisayitāni sammā pariseditāni sammā paribhāvitāni,||
kiñcā pi tassā kukkuṭiyā na evaṁ icchā uppajjeyya:|| ||
'Aho vatime kukkuṭa-potakā pādanakha-sikhāya vā mukha-tuṇḍakena vā aṇḍakosaṁ padā'etvā sotthinā abhinibbhijjeyyun' ti.|| ||
Atha kho bhabbā va te kukkuṭa-potakā pādanakha-sikhāya vā mukha-tuṇḍakena vā aṇḍakosaṁ padāletvā sotthinā abhinibbhijjituṁ.|| ||
Evam eva kho Mahānāma yato ariya-sāvako evaṁ sīla-sampanno hoti,||
evaṁ indriyesu gutta-dvāro hoti,||
evaṁ bhojane matt'aññū hoti,||
evaṁ jāgariyaṁ anuyutto hoti,||
evaṁ sattahi Sad'Dhammehi samannāgato hoti,||
evaṁ catunnaṁ jhānānaṁ ābhiceta-sikānaṁ diṭṭha-dhamma-sukha-vihārānaṁ nikāma-lābhī hoti||
akiccha-lābhī||
akasira-lābhī||
ayaṁ vuccati Mahānāma ariya-sāvako sekho pāṭipado apuccaṇḍatāya samāpanno||
bhabbo abhinibhidāya||
bhabbo sambodhāya||
bhabbo anuttarassa yoga-k-khemassa adhigamāya.|| ||
Sa kho so Mahānāma ariya-sāvako imaṁ yeva anuttaraṁ upekkhāsati pārisuddhiṁ āgamma aneka-vihitaṁ pubbe-nivāsaṁ anussarati.|| ||
Seyyath'īdaṁ:|| ||
Ekam pi jātiṁ||
dve pi jātiyo,||
tisso pi jātiyo||
catasso pi jātiyo||
pañca pi jātiyo||
dasa pi jātiyo||
vīsatim pi jātiyo||
tiṁsam pi jātiyo||
cattārīsam pi jātiyo||
paññāsam pi jātiyo||
jāti-satam pi jāti-sahassam pi jāti-sata-sahassam pi||
aneke pi saṁvaṭṭa-kappe||
aneke pi vivaṭṭa-kappe||
aneke pi saṁvaṭṭa-vivaṭṭa-kappe amutrāsiṁ||
evaṁ-nāmo||
evaṁ-gotto||
evaṁ-vaṇṇo||
evam-āhāro||
evaṁ-sukha-dukkha-paṭisaṁvedī||
evam-āyu-pariyanto.|| ||
So tato cuto amutra udapādiṁ tatrāpāsiṁ||
evaṁ-nāmo||
evaṁ-gotto||
evaṁ-vaṇṇo||
evam-āhāro||
evaṁ-sukha-dukkha-paṭisaṁvedī||
evam-āyu-pariyanto.|| ||
So tato cuto idh'ūpapanno.|| ||
Iti sākāraṁ sa-uddesaṁ aneka-vihitaṁ pubbe-nivāsaṁ anussarati.|| ||
Ayam assa paṭhamā'bhinibhidā hoti kukkuṭacchāpakasseva aṇḍakosamhā.|| ||
Sa kho so Mahānāma ariya-sāvako imaṁ yeva anuttaraṁ upekkhāsati pārisuddhiṁ āgamma dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne upapajjamāne,||
hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate.
Yathā kamm'ūpage satte pajānāmi:|| ||
'Ime vata bhonto sattā||
kāya-du-c-caritena samannāgatā,||
vacī-du-c-caritena samannāgatā,||
mano-du-c-caritena samannāgatā,||
ariyānaṁ upavādakā,||
micchā-diṭṭhikā,||
micchā-diṭṭhi-kamma-samādānā,||
te kāyassa bhedā param maraṇā||
apāyaṁ duggatiṁ||
vinipātaṁ||
Nirayaṁ upapannā.
Ime vā pana bhonto sattā||
kāya-sucaritena samannāgatā,||
vacī-sucaritena samannāgatā,||
mano-sucaritena samannāgatā,||
ariyānaṁ anupavādakā,||
sammā-diṭṭhikā sammā-diṭṭhi-kamma-samādānā,||
te kāyassa bhedā param maraṇā||
sugatiṁ||
saggaṁ lokaṁ upapannāti.
Iti dibbena cakkhunā visuddhena atikkanta-mānusakena satte passāmi cavamāne upapajjamāne,||
hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate.
Yathā-kamm'ūpage satte pajānāmi.|| ||
Ayam assa dutiyā'bhinibhidā hoti kukkuṭacchāpakasseva aṇḍakosamhā.|| ||
Sa kho so Mahānāma ariya-sāvako imaṁ yeva anuttaraṁ upekkhāsati parisuddhe,||
pariyodāte,||
an-aṅgaṇe,||
vigat'ūpakkilese,||
mudubhūte,||
kammaniye,||
ṭhite,||
ānejjappatte,||
āsavānaṁ khaya-ñāṇāya cittaṁ abhininnāmesiṁ.
So:|| ||
'Idaṁ dukkhan' ti||
yathā-bhūtaṁ abbhaññāsiṁ.
'Ayaṁ dukkha-samudayo' ti||
yathā-bhūtaṁ abbhaññāsiṁ.
'Ayaṁ dukkha-nirodho' ti||
yathā-bhūtaṁ abbhaññāsiṁ.
'Ayaṁ dukkha-nirodha-gāminī paṭipadā' ti||
yathā-bhūtaṁ abbhaññāsiṁ.|| ||
'Ime āsavā' ti||
yathā-bhūtaṁ abbhaññāsiṁ.
'Ayaṁ āsava-samudayo' ti||
yathā-bhūtaṁ abbhaññāsiṁ.
'Ayaṁ āsava-nirodho' ti||
yathā-bhūtaṁ abbhaññāsiṁ.
'Ayaṁ āsava-nirodha-gāminī paṭipadā' ti||
yathā-bhūtaṁ abbhaññāsiṁ.|| ||
Sa kho so Mahānāma ariya-sāvako imaṁ yeva anuttaraṁ upekkhā sati-pārisuddhiṁ āgamma āsavānaṁ khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā [358] upasampajja viharati ayam assa tatiyā'bhinibhidā hoti kukkuṭacchāpakasseva aṇḍakosamhā.|| ||
Yam pi kho Mahānāma ariya-sāvako sīla-sampanno hoti, idam p'issa hoti caraṇasmiṁ.|| ||
Yam pi Mahānāma ariya-sāvako indriyesu gutta-dvāro hoti idam p'issa hoti caraṇasmiṁ.|| ||
Yam pi Mahānāma ariya-sāvako bhojane matt'aññū hoti idam p'issa hoti caraṇasmiṁ.|| ||
Yam pi Mahānāma ariya-sāvako jāgariyaṁ anuyutto hoti idam p'issa hoti caraṇasmiṁ.|| ||
Yam pi Mahānāma ariya-sāvako sattahi Sad'Dhammehi samannāgato hoti, idam p'issa hoti caraṇasmiṁ.|| ||
Yam pi Mahānāma ariya-sāvako catunnaṁ jhānānaṁ ābhiceta-sikānaṁ diṭṭha-dhamma-sukha-vihārānaṁ nikāma-lābhī hoti akiccha-lābhī akasira-lābhī, idam p'issa hoti caraṇasmiṁ.|| ||
Yam pi kho Mahānāma ariya-sāvako aneka-vihitaṁ pubbe-nivāsaṁ anussarati.|| ||
Seyyath'īdaṁ:|| ||
Ekam pi jātiṁ||
dve pi jātiyo,||
tisso pi jātiyo||
catasso pi jātiyo||
pañca pi jātiyo||
dasa pi jātiyo||
vīsatim pi jātiyo||
tiṁsam pi jātiyo||
cattārīsam pi jātiyo||
paññāsam pi jātiyo||
jāti-satam pi jāti-sahassam pi jāti-sata-sahassam pi||
aneke pi saṁvaṭṭa-kappe||
aneke pi vivaṭṭa-kappe||
aneke pi saṁvaṭṭa-vivaṭṭa-kappe amutrāsiṁ||
evaṁ-nāmo||
evaṁ-gotto||
evaṁ-vaṇṇo||
evam-āhāro||
evaṁ-sukha-dukkha-paṭisaṁvedī||
evam-āyu-pariyanto.|| ||
So tato cuto amutra udapādiṁ tatrāpāsiṁ||
evaṁ-nāmo||
evaṁ-gotto||
evaṁ-vaṇṇo||
evam-āhāro||
evaṁ-sukha-dukkha-paṭisaṁvedī||
evam-āyu-pariyanto.|| ||
So tato cuto idh'ūpapanno.|| ||
Idam pissa hoti vijjāya.|| ||
Yam pi Mahānāma ariya-sāvako dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne upapajjamāne,||
hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate.
Yathā kamm'ūpage satte pajānāmi:|| ||
'Ime vata bhonto sattā||
kāya-du-c-caritena samannāgatā,||
vacī-du-c-caritena samannāgatā,||
mano-du-c-caritena samannāgatā,||
ariyānaṁ upavādakā,||
micchā-diṭṭhikā,||
micchā-diṭṭhi-kamma-samādānā,||
te kāyassa bhedā param maraṇā||
apāyaṁ duggatiṁ||
vinipātaṁ||
Nirayaṁ upapannā.
Ime vā pana bhonto sattā||
kāya-sucaritena samannāgatā,||
vacī-sucaritena samannāgatā,||
mano-sucaritena samannāgatā,||
ariyānaṁ anupavādakā,||
sammā-diṭṭhikā sammā-diṭṭhi-kamma-samādānā,||
te kāyassa bhedā param maraṇā||
sugatiṁ||
saggaṁ lokaṁ upapannāti.
Idam pissa hoti vijjāya.|| ||
Yam pi Mahānāma ariya-sāvako imaṁ yeva anuttaraṁ upekkhāsati parisuddhe,||
pariyodāte,||
an-aṅgaṇe,||
vigat'ūpakkilese,||
mudubhūte,||
kammaniye,||
ṭhite,||
ānejjappatte,||
āsavānaṁ khaya-ñāṇāya cittaṁ abhininnāmesiṁ.
So:|| ||
'Idaṁ dukkhan' ti||
yathā-bhūtaṁ abbhaññāsiṁ.
'Ayaṁ dukkha-samudayo' ti||
yathā-bhūtaṁ abbhaññāsiṁ.
'Ayaṁ dukkha-nirodho' ti||
yathā-bhūtaṁ abbhaññāsiṁ.
'Ayaṁ dukkha-nirodha-gāminī paṭipadā' ti||
yathā-bhūtaṁ abbhaññāsiṁ.|| ||
'Ime āsavā' ti||
yathā-bhūtaṁ abbhaññāsiṁ.
'Ayaṁ āsava-samudayo' ti||
yathā-bhūtaṁ abbhaññāsiṁ.
'Ayaṁ āsava-nirodho' ti||
yathā-bhūtaṁ abbhaññāsiṁ.
'Ayaṁ āsava-nirodha-gāminī paṭipadā' ti||
yathā-bhūtaṁ abbhaññāsiṁ.|| ||
Idam pissa hoti vijjāya.|| ||
Ayaṁ vuccati Mahānāma ariya-sāvako vijjāsampanno iti pi,||
caraṇa-sampanno iti pi,||
vijjā-caraṇa-sampanno iti pi,||
brahmunā kho pan'esā Mahānāma sanaṅkumārena gāthā bhāsitā.|| ||
'Khattiyo seṭṭho jane tasmiṁ ye gottapaṭisārino,||
vijjā-caraṇa-sampanno so seṭṭho devamānuse' ti.|| ||
Sā kho pan'esā Mahānāma brahmunā sanaṅkumārena gāthā sugītā||
na duggītā,||
subhā-sitā||
na dubbhā-sitā,||
attha-saṁhitā||
no anattha-saṁhitā||
anumatā Bhagavatā" ti.|| ||
Atha kho Bhagavā uṭṭhahitvā āyasmantaṁ Ānandaṁ āmantesi:|| ||
"Sādhu sādhu Ānanda, sādhu kho tvaṁ Ānanda Kāpilavatthavānaṁ Sakkānaṁ sekhaṁ pāṭipadaṁ abhāsī" ti.
[359] Idam avoc'āyasmā Ānando.|| ||
Samanuñño Satthā ahosi.|| ||
Attamanā Kāpilavatthavā Sakkā āyasmato Ānandassa bhāsitaṁ abhinandun ti.|| ||
Sekha Suttaṁ