Majjhima Nikaya



[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Majjhima Nikāya
II. Majjhima-Paṇṇāsa
1. Gahapati Vagga

Sutta 55

Jīvaka Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[368]

[1][chlm][pts][upal][than] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Rājagahe viharati Jīvakassa Komārabhaccassa Ambavane.|| ||

Atha kho Jīvako Komārabhacco yena Bhagavā ten'upasaṅkami upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho Jīvako Komārabhacco Bhagavantaṁ etad avoca:|| ||

Sutaṁ me taṁ bhante:|| ||

'Samaṇaṁ Gotamaṁ uddissa pāṇaṁ ārabhanti,||
taṁ Samaṇo Gotamo jānaṁ uddissa-kaṭaṁ maṁsaṁ paribhuñjati paṭiccakamman' ti.|| ||

Ye te bhante evam āhaṁsu:

'Samaṇaṁ Gotamaṁ uddissa pāṇaṁ ārabhanti||
taṁ Samaṇo Gotamo jānaṁ uddissa-kaṭaṁ maṁsaṁ paribhuñjati paṭiccakamman' ti,|| ||

kacci te bhante Bhagavato vutta-vādino,||
na ca Bhagavantaṁ abhūtena abbh'ācikkhanti,||
dhammassa c'ānudhammaṁ vyākaronti,||
na ca koci saha-dhammiko vād'ānuvādo gārayhaṁ ṭhānaṁ āga-c-chatī" ti?|| ||

[369] Ye te Jīvaka evam āhaṁsu:|| ||

'Samaṇaṁ Gotamaṁ uddissa pāṇaṁ ārabhanti,||
taṁ Samaṇo Gotamo jānaṁ uddissa-kaṭaṁ maṁsaṁ paribhuñjati paṭiccakamman' ti,|| ||

na me te vutta-vādino,||
abbh'ācikkhanti ca pana man te asatā abhūtena.|| ||

Tīhi kho ahaṁ Jīvaka ṭhānehi maṁsaṁ 'aparibhogan' ti vadāmi:||
diṭṭhaṁ||
sutaṁ||
parisaṅkitaṁ.|| ||

Imehi kho ahaṁ Jīvaka||
tīhi ṭhānehi maṁsaṁ 'aparibhogan' ti vadāmi.|| ||

Tīhi kho ahaṁ Jīvaka ṭhānehi maṁsaṁ 'paribhogan' ti vadāmi:||
adiṭṭhaṁ||
asutaṁ||
aparisaṅkitaṁ.

Imehi kho ahaṁ Jīvaka tīhi ṭhānehi maṁsaṁ 'paribhogan' ti vadāmi.|| ||

 


 

Idha Jīvaka, bhikkhu aññataraṁ gāmaṁ vā nigamaṁ vā upanissāya viharati.|| ||

So mettā-saha-gatena cetasā ekaṁ disaṁ pharitvā viharati.|| ||

Tathā dutiyaṁ||
tathā tatiyaṁ||
tathā catutthiṁ.|| ||

Iti uddham-adho tiriyaṁ sabbadhi sabbattatāya sabbā-vantaṁ lokaṁ mettā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati.|| ||

Tam enaṁ gahapati vā gahapati-putto vā upasaṅkamitvā svātanāya bhattena nimanteti.|| ||

Ākaṅkha-māno va Jīvaka bhikkhu adhivāseti.|| ||

So tassā rattiyā accayena pubbaṇha-samayaṁ nivāsetvā patta-cīvaram ādāya yena tassa gahapatissa vā gahapati-puttassa vā nivesanaṁ ten'upasaṅkamati||
upasaṅkamitvā paññatte āsane nisīdati.|| ||

Tam enaṁ so gahapati vā gahapati-putto vā paṇītena piṇḍa-pātena parivisati.|| ||

Tassa na evaṁ hoti:|| ||

Sādhu vata māyaṁ gahapati vā gahapati-putto vā paṇītena piṇḍa-pātena parivisati,||
aho vata māyaṁ gahapati vā gahapati-putto vā āyatim pi eva-rūpena paṇītena piṇḍa-pātena pariviseyyāti.|| ||

Evam pi'ssa na hoti.|| ||

So taṁ piṇḍa-pātaṁ agathito amucchito anajjhopanno ādīnava-dassāvī nissaraṇa-pañño paribhuñjati.|| ||

Taṁ kim maññasi Jīvaka?

Api nu so bhikkhu tasmiṁ samaye attavyābādhāya vā ceteti,||
paravyābādhāya vā ceteti,||
ubhayavyāvādhāya vā cetetī" ti?|| ||

"No h'etaṁ bhante."|| ||

"Nanu so Jīvaka bhikkhu tasmiṁ samaye anavajjaṁ yeva āhāraṁ āhāretī" ti.|| ||

"Evaṁ bhante.|| ||

Sutaṁ me taṁ bhante,||
'Brahmā mettā-vihārī' ti.|| ||

Tam me idaṁ bhante Bhagavā sakkhi diṭṭho,||
Bhagavā hi bhante mettā-vihārī" ti.|| ||

"Yena kho Jīvaka rāgena||
yena [370] dosena||
yena mohena||
vyāpādavā assa,||
so rāgo||
so doso||
so moho||
Tathāgatassa pahīno ucchinna-mūlo tālā-vatthu-kato anabhāva-kato āyatiṁ anuppāda-dhammo.|| ||

Sace kho te Jīvakaṁ idaṁ sandhāya bhāsitaṁ,||
anujānāmi te etan" ti.|| ||

"Etad eva kho pana me bhante sandhāya bhāsitaṁ."|| ||

"Idha Jīvaka bhikkhu aññataraṁ gāmaṁ vā nigamaṁ vā upanissāya viharati.|| ||

So karuṇā-saha-gatena cetasā ekaṁ disaṁ pharitvā viharati.|| ||

Tathā dutiyaṁ||
tathā tatiyaṁ||
tathā catutthiṁ.|| ||

Iti uddham-adho tiriyaṁ sabbadhi sabbattatāya sabbā-vantaṁ lokaṁ karuṇā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati.|| ||

Tam enaṁ gahapati vā gahapati-putto vā upasaṅkamitvā svātanāya bhattena nimanteti.|| ||

Ākaṅkha-māno va Jīvaka bhikkhu adhivāseti.|| ||

So tassā rattiyā accayena pubbaṇha-samayaṁ nivāsetvā patta-cīvaram ādāya yena tassa gahapatissa vā gahapati-puttassa vā nivesanaṁ ten'upasaṅkamati||
upasaṅkamitvā paññatte āsane nisīdati.|| ||

Tam enaṁ so gahapati vā gahapati-putto vā paṇītena piṇḍa-pātena parivisati.|| ||

Tassa na evaṁ hoti:|| ||

Sādhu vata māyaṁ gahapati vā gahapati-putto vā paṇītena piṇḍa-pātena parivisati,||
aho vata māyaṁ gahapati vā gahapati-putto vā āyatim pi eva-rūpena paṇītena piṇḍa-pātena pariviseyyāti.|| ||

Evam pi'ssa na hoti.|| ||

So taṁ piṇḍa-pātaṁ agathito amucchito anajjhopanno ādīnava-dassāvī nissaraṇa-pañño paribhuñjati.|| ||

Taṁ kim maññasi Jīvaka?

Api nu so bhikkhu tasmiṁ samaye attavyābādhāya vā ceteti,||
paravyābādhāya vā ceteti,||
ubhayavyāvādhāya vā cetetī" ti?|| ||

"No h'etaṁ bhante."|| ||

"Nanu so Jīvaka bhikkhu tasmiṁ samaye anavajjaṁ yeva āhāraṁ āhāretī" ti.|| ||

"Evaṁ bhante.|| ||

Sutaṁ me taṁ bhante,||
'Brahmā karuṇā-vihārī' ti.|| ||

Tam me idaṁ bhante Bhagavā sakkhi diṭṭho,||
Bhagavā hi bhante karuṇā-vihārī" ti.|| ||

"Yena kho Jīvaka rāgena||
yena dosena||
yena mohena||
vyāpādavā assa,||
so rāgo||
so doso||
so moho||
Tathāgatassa pahīno ucchinna-mūlo tālā-vatthu-kato anabhāva-kato āyatiṁ anuppāda-dhammo.|| ||

Sace kho te Jīvakaṁ idaṁ sandhāya bhāsitaṁ,||
anujānāmi te etan" ti.|| ||

"Etad eva kho pana me bhante sandhāya bhāsitaṁ."|| ||

Idha Jīvaka bhikkhu aññataraṁ gāmaṁ vā nigamaṁ vā upanissāya viharati,||
so muditā-saha-gatena cetasā ekaṁ disaṁ pharitvā viharati.|| ||

Tathā dutiyaṁ||
tathā tatiyaṁ||
tathā catutthiṁ.|| ||

Iti uddham-adho tiriyaṁ sabbadhi sabbattatāya sabbā-vantaṁ lokaṁ muditā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati.|| ||

Tam enaṁ gahapati vā gahapati-putto vā upasaṅkamitvā svātanāya bhattena nimanteti.|| ||

Ākaṅkha-māno va Jīvaka bhikkhu adhivāseti.|| ||

So tassā rattiyā accayena pubbaṇha-samayaṁ nivāsetvā patta-cīvaram ādāya yena tassa gahapatissa vā gahapati-puttassa vā nivesanaṁ ten'upasaṅkamati||
upasaṅkamitvā paññatte āsane nisīdati.|| ||

Tam enaṁ so gahapati vā gahapati-putto vā paṇītena piṇḍa-pātena parivisati.|| ||

Tassa na evaṁ hoti:|| ||

Sādhu vata māyaṁ gahapati vā gahapati-putto vā paṇītena piṇḍa-pātena parivisati,||
aho vata māyaṁ gahapati vā gahapati-putto vā āyatim pi eva-rūpena paṇītena piṇḍa-pātena pariviseyyāti.|| ||

Evam pi'ssa na hoti.|| ||

So taṁ piṇḍa-pātaṁ agathito amucchito anajjhopanno ādīnava-dassāvī nissaraṇa-pañño paribhuñjati.|| ||

Taṁ kim maññasi Jīvaka?

Api nu so bhikkhu tasmiṁ samaye attavyābādhāya vā ceteti,||
paravyābādhāya vā ceteti,||
ubhayavyāvādhāya vā cetetī" ti?|| ||

"No h'etaṁ bhante."|| ||

"Nanu so Jīvaka bhikkhu tasmiṁ samaye anavajjaṁ yeva āhāraṁ āhāretī" ti.|| ||

"Evaṁ bhante.|| ||

Sutaṁ me taṁ bhante,||
'Brahmā muditā-vihārī' ti.|| ||

Tam me idaṁ bhante Bhagavā sakkhi diṭṭho,||
Bhagavā hi bhante muditā-vihārī" ti.|| ||

"Yena kho Jīvaka rāgena||
yena dosena||
yena mohena||
vyāpādavā assa,||
so rāgo||
so doso||
so moho||
Tathāgatassa pahīno ucchinna-mūlo tālā-vatthu-kato anabhāva-kato āyatiṁ anuppāda-dhammo.|| ||

Sace kho te Jīvakaṁ idaṁ sandhāya bhāsitaṁ,||
anujānāmi te etan" ti.|| ||

"Etad eva kho pana me bhante sandhāya bhāsitaṁ."|| ||

Idha Jīvaka bhikkhu aññataraṁ gāmaṁ vā nigamaṁ vā upanissāya viharati,||
so upekkhā-saha-gatena cetasā ekaṁ disaṁ pharitvā viharati.|| ||

Tathā dutiyaṁ||
tathā tatiyaṁ||
tathā catutthiṁ.|| ||

Iti uddham-adho tiriyaṁ sabbadhi sabbattatāya sabbā-vantaṁ lokaṁ muditā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati.|| ||

Tam enaṁ gahapati vā gahapati-putto vā upasaṅkamitvā svātanāya bhattena nimanteti.|| ||

Ākaṅkha-māno va Jīvaka bhikkhu adhivāseti.|| ||

So tassā rattiyā accayena pubbaṇha-samayaṁ nivāsetvā patta-cīvaram ādāya yena tassa gahapatissa vā gahapati-puttassa vā nivesanaṁ ten'upasaṅkamati||
upasaṅkamitvā paññatte āsane nisīdati.|| ||

Tam enaṁ so gahapati vā gahapati-putto vā paṇītena piṇḍa-pātena parivisati.|| ||

Tassa na evaṁ hoti:|| ||

Sādhu vata māyaṁ gahapati vā gahapati-putto vā paṇītena piṇḍa-pātena parivisati,||
aho vata māyaṁ gahapati vā gahapati-putto vā āyatim pi eva-rūpena paṇītena piṇḍa-pātena pariviseyyāti.|| ||

Evam pi'ssa na hoti.|| ||

So taṁ piṇḍa-pātaṁ agathito amucchito anajjhopanno ādīnava-dassāvī nissaraṇa-pañño paribhuñjati.|| ||

Taṁ kim maññasi Jīvaka?

Api nu so bhikkhu tasmiṁ samaye attavyābādhāya vā ceteti,||
paravyābādhāya vā ceteti,||
ubhayavyāvādhāya vā cetetī" ti?|| ||

"No h'etaṁ bhante."|| ||

"Nanu so Jīvaka bhikkhu tasmiṁ samaye anavajjaṁ yeva āhāraṁ āhāretī" ti.|| ||

"Evaṁ bhante.|| ||

Sutaṁ me taṁ bhante,||
'Brahmā muditā-vihārī' ti.|| ||

Tam me idaṁ bhante Bhagavā sakkhi diṭṭho,||
Bhagavā hi bhante muditā-vihārī" ti.|| ||

"Yena kho Jīvaka rāgena||
yena dosena||
yena mohena||
vyāpādavā assa,||
so rāgo||
so doso||
so moho||
Tathāgatassa pahīno ucchinna-mūlo tālā-vatthu-kato anabhāva-kato āyatiṁ anuppāda-dhammo.|| ||

Sace kho te Jīvakaṁ idaṁ sandhāya bhāsitaṁ,||
anujānāmi [371] te etan" ti.|| ||

"Etad eva kho pana me bhante sandhāya bhāsitaṁ."|| ||

Yo kho Jīvaka Tathāgataṁ vā Tathāgata-sāvakaṁ vā uddissa pāṇaṁ ārabhati||
so pañcahi ṭhānehi bahuṁ apuññaṁ pasavati:|| ||

Yam pi so evam āha:|| ||

'Gacchatha amukaṁ nāma pāṇaṁ ānethā' ti.|| ||

Iminā paṭhamena ṭhānena bahuṁ apuññaṁ pasavati.|| ||

Yam pi so pāṇo galappavedhakena ānīyamāno dukkhaṁ domanassaṁ paṭisaṁvedeti.|| ||

Iminā dutiyena ṭhānena bahuṁ apuññaṁ pasavati.|| ||

Yam pi so evam āha:|| ||

'Gacchatha imaṁ pāṇaṁ ārabhatā' ti.|| ||

Iminā tatiyena ṭhānena bahuṁ apuññaṁ pasavati.|| ||

Yam pi so pāṇo ārabhiyamāno dukkhaṁ domanassaṁ paṭisaṁvedeti.|| ||

Iminā catutthena ṭhānena bahuṁ apuññaṁ pasavati.|| ||

Yam pi so Tathāgataṁ vā Tathāgata-sāvakaṁ vā akappiyena āsādeti.|| ||

Iminā pañcamena ṭhānena bahuṁ apuññaṁ pasavati.|| ||

Yo kho Jīvaka Tathāgataṁ vā Tathāgata-sāvakaṁ vā uddissa pāṇaṁ ārabhati||
so imehi pañcahi ṭhānehi bahuṁ apuññaṁ pasavatī" ti.|| ||

Evaṁ vutte Jīvako komārabhacco Bhagavantaṁ etad avoca:|| ||

"Acchariyam bhante!|| ||

Abbhutam bhante!|| ||

Kappiyaṁ vata bhante bhikkhū āhāraṁ āhārenti.|| ||

Anavajjaṁ vata bhante bhikkhū āhāraṁ āhārenti.|| ||

Abhikkantaṁ bhante!|| ||

Abhikkantaṁ bhante!|| ||

Seyyathā pi bho Gotama nikkujjitaṁ vā ukkujjeyya,||
paṭi-c-channaṁ vā vīvareyya,||
mūḷhassa vā Maggaṁ ācikkheyya' andha-kāre vā tela-pajjotaṁ dhāreyya,||
'cakkhu-manto rūpāni dakkhintī' ti,||
evam eva bhotā Gotamena aneka-pariyāyena dhammo pakāsito.|| ||

Es'āhaṁ bhavantaṁ Gotamaṁ saraṇaṁ gacchāmi||
Dhammañ ca||
bhikkhu-saṅghañ ca.|| ||

Upāsakaṁ maṁ bhavaṁ Gotamo dhāretu ajja-t-agge pāṇupetaṁ saraṇaṁ gatan" ti.|| ||

Jīvaka Suttaṁ


Contact:
E-mail
Copyright Statement