Majjhima Nikāya
II. Majjhima-Paṇṇāsa
1. Gahapati Vagga
Sutta 55
Jīvaka Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][chlm][pts][upal][than] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Rājagahe viharati Jīvakassa Komārabhaccassa Ambavane.|| ||
Atha kho Jīvako Komārabhacco yena Bhagavā ten'upasaṅkami upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho Jīvako Komārabhacco Bhagavantaṁ etad avoca:|| ||
Sutaṁ me taṁ bhante:|| ||
'Samaṇaṁ Gotamaṁ uddissa pāṇaṁ ārabhanti,||
taṁ Samaṇo Gotamo jānaṁ uddissa-kaṭaṁ maṁsaṁ paribhuñjati paṭiccakamman' ti.|| ||
Ye te bhante evam āhaṁsu:
'Samaṇaṁ Gotamaṁ uddissa pāṇaṁ ārabhanti||
taṁ Samaṇo Gotamo jānaṁ uddissa-kaṭaṁ maṁsaṁ paribhuñjati paṭiccakamman' ti,|| ||
kacci te bhante Bhagavato vutta-vādino,||
na ca Bhagavantaṁ abhūtena abbh'ācikkhanti,||
dhammassa c'ānudhammaṁ vyākaronti,||
na ca koci saha-dhammiko vād'ānuvādo gārayhaṁ ṭhānaṁ āga-c-chatī" ti?|| ||
[369] Ye te Jīvaka evam āhaṁsu:|| ||
'Samaṇaṁ Gotamaṁ uddissa pāṇaṁ ārabhanti,||
taṁ Samaṇo Gotamo jānaṁ uddissa-kaṭaṁ maṁsaṁ paribhuñjati paṭiccakamman' ti,|| ||
na me te vutta-vādino,||
abbh'ācikkhanti ca pana man te asatā abhūtena.|| ||
Tīhi kho ahaṁ Jīvaka ṭhānehi maṁsaṁ 'aparibhogan' ti vadāmi:||
diṭṭhaṁ||
sutaṁ||
parisaṅkitaṁ.|| ||
Imehi kho ahaṁ Jīvaka||
tīhi ṭhānehi maṁsaṁ 'aparibhogan' ti vadāmi.|| ||
Tīhi kho ahaṁ Jīvaka ṭhānehi maṁsaṁ 'paribhogan' ti vadāmi:||
adiṭṭhaṁ||
asutaṁ||
aparisaṅkitaṁ.
Imehi kho ahaṁ Jīvaka tīhi ṭhānehi maṁsaṁ 'paribhogan' ti vadāmi.|| ||
Idha Jīvaka, bhikkhu aññataraṁ gāmaṁ vā nigamaṁ vā upanissāya viharati.|| ||
So mettā-saha-gatena cetasā ekaṁ disaṁ pharitvā viharati.|| ||
Tathā dutiyaṁ||
tathā tatiyaṁ||
tathā catutthiṁ.|| ||
Iti uddham-adho tiriyaṁ sabbadhi sabbattatāya sabbā-vantaṁ lokaṁ mettā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati.|| ||
Tam enaṁ gahapati vā gahapati-putto vā upasaṅkamitvā svātanāya bhattena nimanteti.|| ||
Ākaṅkha-māno va Jīvaka bhikkhu adhivāseti.|| ||
So tassā rattiyā accayena pubbaṇha-samayaṁ nivāsetvā patta-cīvaram ādāya yena tassa gahapatissa vā gahapati-puttassa vā nivesanaṁ ten'upasaṅkamati||
upasaṅkamitvā paññatte āsane nisīdati.|| ||
Tam enaṁ so gahapati vā gahapati-putto vā paṇītena piṇḍa-pātena parivisati.|| ||
Tassa na evaṁ hoti:|| ||
Sādhu vata māyaṁ gahapati vā gahapati-putto vā paṇītena piṇḍa-pātena parivisati,||
aho vata māyaṁ gahapati vā gahapati-putto vā āyatim pi eva-rūpena paṇītena piṇḍa-pātena pariviseyyāti.|| ||
Evam pi'ssa na hoti.|| ||
So taṁ piṇḍa-pātaṁ agathito amucchito anajjhopanno ādīnava-dassāvī nissaraṇa-pañño paribhuñjati.|| ||
Taṁ kim maññasi Jīvaka?
Api nu so bhikkhu tasmiṁ samaye attavyābādhāya vā ceteti,||
paravyābādhāya vā ceteti,||
ubhayavyāvādhāya vā cetetī" ti?|| ||
"No h'etaṁ bhante."|| ||
"Nanu so Jīvaka bhikkhu tasmiṁ samaye anavajjaṁ yeva āhāraṁ āhāretī" ti.|| ||
"Evaṁ bhante.|| ||
Sutaṁ me taṁ bhante,||
'Brahmā mettā-vihārī' ti.|| ||
Tam me idaṁ bhante Bhagavā sakkhi diṭṭho,||
Bhagavā hi bhante mettā-vihārī" ti.|| ||
"Yena kho Jīvaka rāgena||
yena [370] dosena||
yena mohena||
vyāpādavā assa,||
so rāgo||
so doso||
so moho||
Tathāgatassa pahīno ucchinna-mūlo tālā-vatthu-kato anabhāva-kato āyatiṁ anuppāda-dhammo.|| ||
Sace kho te Jīvakaṁ idaṁ sandhāya bhāsitaṁ,||
anujānāmi te etan" ti.|| ||
"Etad eva kho pana me bhante sandhāya bhāsitaṁ."|| ||
■
"Idha Jīvaka bhikkhu aññataraṁ gāmaṁ vā nigamaṁ vā upanissāya viharati.|| ||
So karuṇā-saha-gatena cetasā ekaṁ disaṁ pharitvā viharati.|| ||
Tathā dutiyaṁ||
tathā tatiyaṁ||
tathā catutthiṁ.|| ||
Iti uddham-adho tiriyaṁ sabbadhi sabbattatāya sabbā-vantaṁ lokaṁ karuṇā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati.|| ||
Tam enaṁ gahapati vā gahapati-putto vā upasaṅkamitvā svātanāya bhattena nimanteti.|| ||
Ākaṅkha-māno va Jīvaka bhikkhu adhivāseti.|| ||
So tassā rattiyā accayena pubbaṇha-samayaṁ nivāsetvā patta-cīvaram ādāya yena tassa gahapatissa vā gahapati-puttassa vā nivesanaṁ ten'upasaṅkamati||
upasaṅkamitvā paññatte āsane nisīdati.|| ||
Tam enaṁ so gahapati vā gahapati-putto vā paṇītena piṇḍa-pātena parivisati.|| ||
Tassa na evaṁ hoti:|| ||
Sādhu vata māyaṁ gahapati vā gahapati-putto vā paṇītena piṇḍa-pātena parivisati,||
aho vata māyaṁ gahapati vā gahapati-putto vā āyatim pi eva-rūpena paṇītena piṇḍa-pātena pariviseyyāti.|| ||
Evam pi'ssa na hoti.|| ||
So taṁ piṇḍa-pātaṁ agathito amucchito anajjhopanno ādīnava-dassāvī nissaraṇa-pañño paribhuñjati.|| ||
Taṁ kim maññasi Jīvaka?
Api nu so bhikkhu tasmiṁ samaye attavyābādhāya vā ceteti,||
paravyābādhāya vā ceteti,||
ubhayavyāvādhāya vā cetetī" ti?|| ||
"No h'etaṁ bhante."|| ||
"Nanu so Jīvaka bhikkhu tasmiṁ samaye anavajjaṁ yeva āhāraṁ āhāretī" ti.|| ||
"Evaṁ bhante.|| ||
Sutaṁ me taṁ bhante,||
'Brahmā karuṇā-vihārī' ti.|| ||
Tam me idaṁ bhante Bhagavā sakkhi diṭṭho,||
Bhagavā hi bhante karuṇā-vihārī" ti.|| ||
"Yena kho Jīvaka rāgena||
yena dosena||
yena mohena||
vyāpādavā assa,||
so rāgo||
so doso||
so moho||
Tathāgatassa pahīno ucchinna-mūlo tālā-vatthu-kato anabhāva-kato āyatiṁ anuppāda-dhammo.|| ||
Sace kho te Jīvakaṁ idaṁ sandhāya bhāsitaṁ,||
anujānāmi te etan" ti.|| ||
"Etad eva kho pana me bhante sandhāya bhāsitaṁ."|| ||
■
Idha Jīvaka bhikkhu aññataraṁ gāmaṁ vā nigamaṁ vā upanissāya viharati,||
so muditā-saha-gatena cetasā ekaṁ disaṁ pharitvā viharati.|| ||
Tathā dutiyaṁ||
tathā tatiyaṁ||
tathā catutthiṁ.|| ||
Iti uddham-adho tiriyaṁ sabbadhi sabbattatāya sabbā-vantaṁ lokaṁ muditā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati.|| ||
Tam enaṁ gahapati vā gahapati-putto vā upasaṅkamitvā svātanāya bhattena nimanteti.|| ||
Ākaṅkha-māno va Jīvaka bhikkhu adhivāseti.|| ||
So tassā rattiyā accayena pubbaṇha-samayaṁ nivāsetvā patta-cīvaram ādāya yena tassa gahapatissa vā gahapati-puttassa vā nivesanaṁ ten'upasaṅkamati||
upasaṅkamitvā paññatte āsane nisīdati.|| ||
Tam enaṁ so gahapati vā gahapati-putto vā paṇītena piṇḍa-pātena parivisati.|| ||
Tassa na evaṁ hoti:|| ||
Sādhu vata māyaṁ gahapati vā gahapati-putto vā paṇītena piṇḍa-pātena parivisati,||
aho vata māyaṁ gahapati vā gahapati-putto vā āyatim pi eva-rūpena paṇītena piṇḍa-pātena pariviseyyāti.|| ||
Evam pi'ssa na hoti.|| ||
So taṁ piṇḍa-pātaṁ agathito amucchito anajjhopanno ādīnava-dassāvī nissaraṇa-pañño paribhuñjati.|| ||
Taṁ kim maññasi Jīvaka?
Api nu so bhikkhu tasmiṁ samaye attavyābādhāya vā ceteti,||
paravyābādhāya vā ceteti,||
ubhayavyāvādhāya vā cetetī" ti?|| ||
"No h'etaṁ bhante."|| ||
"Nanu so Jīvaka bhikkhu tasmiṁ samaye anavajjaṁ yeva āhāraṁ āhāretī" ti.|| ||
"Evaṁ bhante.|| ||
Sutaṁ me taṁ bhante,||
'Brahmā muditā-vihārī' ti.|| ||
Tam me idaṁ bhante Bhagavā sakkhi diṭṭho,||
Bhagavā hi bhante muditā-vihārī" ti.|| ||
"Yena kho Jīvaka rāgena||
yena dosena||
yena mohena||
vyāpādavā assa,||
so rāgo||
so doso||
so moho||
Tathāgatassa pahīno ucchinna-mūlo tālā-vatthu-kato anabhāva-kato āyatiṁ anuppāda-dhammo.|| ||
Sace kho te Jīvakaṁ idaṁ sandhāya bhāsitaṁ,||
anujānāmi te etan" ti.|| ||
"Etad eva kho pana me bhante sandhāya bhāsitaṁ."|| ||
■
Idha Jīvaka bhikkhu aññataraṁ gāmaṁ vā nigamaṁ vā upanissāya viharati,||
so upekkhā-saha-gatena cetasā ekaṁ disaṁ pharitvā viharati.|| ||
Tathā dutiyaṁ||
tathā tatiyaṁ||
tathā catutthiṁ.|| ||
Iti uddham-adho tiriyaṁ sabbadhi sabbattatāya sabbā-vantaṁ lokaṁ muditā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati.|| ||
Tam enaṁ gahapati vā gahapati-putto vā upasaṅkamitvā svātanāya bhattena nimanteti.|| ||
Ākaṅkha-māno va Jīvaka bhikkhu adhivāseti.|| ||
So tassā rattiyā accayena pubbaṇha-samayaṁ nivāsetvā patta-cīvaram ādāya yena tassa gahapatissa vā gahapati-puttassa vā nivesanaṁ ten'upasaṅkamati||
upasaṅkamitvā paññatte āsane nisīdati.|| ||
Tam enaṁ so gahapati vā gahapati-putto vā paṇītena piṇḍa-pātena parivisati.|| ||
Tassa na evaṁ hoti:|| ||
Sādhu vata māyaṁ gahapati vā gahapati-putto vā paṇītena piṇḍa-pātena parivisati,||
aho vata māyaṁ gahapati vā gahapati-putto vā āyatim pi eva-rūpena paṇītena piṇḍa-pātena pariviseyyāti.|| ||
Evam pi'ssa na hoti.|| ||
So taṁ piṇḍa-pātaṁ agathito amucchito anajjhopanno ādīnava-dassāvī nissaraṇa-pañño paribhuñjati.|| ||
Taṁ kim maññasi Jīvaka?
Api nu so bhikkhu tasmiṁ samaye attavyābādhāya vā ceteti,||
paravyābādhāya vā ceteti,||
ubhayavyāvādhāya vā cetetī" ti?|| ||
"No h'etaṁ bhante."|| ||
"Nanu so Jīvaka bhikkhu tasmiṁ samaye anavajjaṁ yeva āhāraṁ āhāretī" ti.|| ||
"Evaṁ bhante.|| ||
Sutaṁ me taṁ bhante,||
'Brahmā muditā-vihārī' ti.|| ||
Tam me idaṁ bhante Bhagavā sakkhi diṭṭho,||
Bhagavā hi bhante muditā-vihārī" ti.|| ||
"Yena kho Jīvaka rāgena||
yena dosena||
yena mohena||
vyāpādavā assa,||
so rāgo||
so doso||
so moho||
Tathāgatassa pahīno ucchinna-mūlo tālā-vatthu-kato anabhāva-kato āyatiṁ anuppāda-dhammo.|| ||
Sace kho te Jīvakaṁ idaṁ sandhāya bhāsitaṁ,||
anujānāmi [371] te etan" ti.|| ||
"Etad eva kho pana me bhante sandhāya bhāsitaṁ."|| ||
Yo kho Jīvaka Tathāgataṁ vā Tathāgata-sāvakaṁ vā uddissa pāṇaṁ ārabhati||
so pañcahi ṭhānehi bahuṁ apuññaṁ pasavati:|| ||
Yam pi so evam āha:|| ||
'Gacchatha amukaṁ nāma pāṇaṁ ānethā' ti.|| ||
Iminā paṭhamena ṭhānena bahuṁ apuññaṁ pasavati.|| ||
Yam pi so pāṇo galappavedhakena ānīyamāno dukkhaṁ domanassaṁ paṭisaṁvedeti.|| ||
Iminā dutiyena ṭhānena bahuṁ apuññaṁ pasavati.|| ||
Yam pi so evam āha:|| ||
'Gacchatha imaṁ pāṇaṁ ārabhatā' ti.|| ||
Iminā tatiyena ṭhānena bahuṁ apuññaṁ pasavati.|| ||
Yam pi so pāṇo ārabhiyamāno dukkhaṁ domanassaṁ paṭisaṁvedeti.|| ||
Iminā catutthena ṭhānena bahuṁ apuññaṁ pasavati.|| ||
Yam pi so Tathāgataṁ vā Tathāgata-sāvakaṁ vā akappiyena āsādeti.|| ||
Iminā pañcamena ṭhānena bahuṁ apuññaṁ pasavati.|| ||
Yo kho Jīvaka Tathāgataṁ vā Tathāgata-sāvakaṁ vā uddissa pāṇaṁ ārabhati||
so imehi pañcahi ṭhānehi bahuṁ apuññaṁ pasavatī" ti.|| ||
Evaṁ vutte Jīvako komārabhacco Bhagavantaṁ etad avoca:|| ||
"Acchariyam bhante!|| ||
Abbhutam bhante!|| ||
Kappiyaṁ vata bhante bhikkhū āhāraṁ āhārenti.|| ||
Anavajjaṁ vata bhante bhikkhū āhāraṁ āhārenti.|| ||
Abhikkantaṁ bhante!|| ||
Abhikkantaṁ bhante!|| ||
Seyyathā pi bho Gotama nikkujjitaṁ vā ukkujjeyya,||
paṭi-c-channaṁ vā vīvareyya,||
mūḷhassa vā Maggaṁ ācikkheyya' andha-kāre vā tela-pajjotaṁ dhāreyya,||
'cakkhu-manto rūpāni dakkhintī' ti,||
evam eva bhotā Gotamena aneka-pariyāyena dhammo pakāsito.|| ||
Es'āhaṁ bhavantaṁ Gotamaṁ saraṇaṁ gacchāmi||
Dhammañ ca||
bhikkhu-saṅghañ ca.|| ||
Upāsakaṁ maṁ bhavaṁ Gotamo dhāretu ajja-t-agge pāṇupetaṁ saraṇaṁ gatan" ti.|| ||
Jīvaka Suttaṁ