Majjhima Nikāya
II. Majjhima-Paṇṇāsa
1. Gahapati Vagga
Sutta 58
Abhaya Rāja-Kumāra Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][chlm][pts][than][upal] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Rājagahe viharati Veluvane Kalandakanivāpe.|| ||
Atha kho Abhayo rāja-kumāro yena Nigaṇṭho Nātaputto ten'upasaṅkami.|| ||
Upasaṅkamitvā Nigaṇṭhaṁ Nātaputtaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinnaṁ kho Abhayaṁ rāja-kumāraṁ Nigaṇṭho Nātaputto etad avoca:|| ||
"Ehi tvaṁ rāja-kumāra,||
samaṇassa Gotamassa vādaṁ āropehi.|| ||
Evaṁ te kalyāṇo kitti-saddo ababhuggacchati:||
'Abhayena rāja-kumārena samaṇassa Gotamassa evaṁ mahiddhikassa evaṁ mah-ā-nubhāvassa vādo āropito'" ti.|| ||
"Yathā kathaṁ panāhaṁ bhante samaṇassa Gotamassa evaṁ mahiddhikassa||
evaṁ mānubhāvassa vādaṁ āropessāmī" ti?|| ||
"Ehi tvaṁ rāja-kumāra,||
yena Samaṇo Gotamo ten'upasaṅkama,||
upasaṅkamitvā samaṇaṁ Gotamaṁ evaṁ vadehi:|| ||
'Bhāseyya nu kho bhante Tathāgato taṁ vācaṁ yā sā vācā paresaṁ appiyā amanāpā' ti?|| ||
Sace te Samaṇo Gotamo evaṁ puṭṭho evaṁ vyākaroti:|| ||
'Bhāseyya rāja-kumāra,||
Tathāgato taṁ vācaṁ yā sā vācā paresaṁ appiyā amanāpā' ti.|| ||
Tam enaṁ tvaṁ evaṁ vadeyyāsi:|| ||
'Atha kiñ carahi te bhante puthujjanena nānā-karaṇaṁ,||
puthujjano pi hi taṁ vācaṁ bhāseyya,||
yā sā vācā paresaṁ appiyā amanāpā' ti.|| ||
Sace pana te Samaṇo Gotamo evaṁ puṭṭho evaṁ vyākaroti:|| ||
'Na rāja-kumāra Tathāgato taṁ vācaṁ bhāseyya yā sā vācā [393] paresaṁ appiyā amanāpā' ti.|| ||
Tam enaṁ tvaṁ evaṁ vadeyyāsi:|| ||
'Atha kiñ carahi te bhante devadatto vyākato:||
"Āpāyiko devadatto,||
nerayiko devadatto,||
kappaṭṭho devadatto,||
atekiccho devadatto" ti.|| ||
Tāya ca pana te vācāya devadatto kupito ahosi anatta-mano' ti.|| ||
Imaṁ kho te rāja-kumāra,||
Samaṇo Gotamo ubhato koṭikaṁ pañhaṁ puṭṭho samāno n'eva sakkhiti uggilituṁ||
n'eva sakkhiti ogilituṁ.|| ||
Seyyathā pi nāma purisassa ayosiṅghāṭakaṁ kaṇṭhe vilaggaṁ,||
so n'eva sakkuṇeyya uggilituṁ,||
n'eva sakuṇeyya ogilituṁ.|| ||
Evam eva kho te rāja-kumāra Samaṇo Gotamo imaṁ ubhatokoṭikaṁ pañhaṁ puṭṭho samāno n'eva sakkhiti uggilituṁ,||
n'eva sakkhiti ogilitun" ti.|| ||
"Evaṁ bhante" ti kho Abhayo rāja-kumāro Nigaṇṭhassa Nātaputtassa paṭi-s-sutvā uṭṭhāy āsanā Nigaṇṭhaṁ Nātaputtaṁ abhivādetvā padakkhiṇaṁ katvā yena Bhagavā ten'upasaṅkami,||
upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinnassa kho Abhayassa rāja-kumārassa suriyaṁ oloketvā etad ahosi.|| ||
"Akālo kho ajja Bhagavato vādaṁ āropetuṁ,||
sve dānāhaṁ sake nivesane Bhagavato vādaṁ āropessāmī" ti||
Bhagavantaṁ etad avoca:|| ||
"Adhivāsetu me bhante Bhagavā svātanāya attacatuttho bhattan" ti?|| ||
Adhivāsesi Bhagavā tuṇhī-bhāvena.|| ||
Atha kho Abhayo rāja-kumāro Bhagavato adhivāsanaṁ viditvā uṭṭhāy āsanā Bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.|| ||
Atha kho Bhagavā tassā rattiyā accayena pubbaṇha-samayaṁ nivāsetvā patta-cīvaraṁ ādāya yena Abhayassa rāja-kumārassa nivesanaṁ ten'upasaṅkami.|| ||
Upasaṅkamitvā paññatte āsane nisīdi.|| ||
Atha kho Abhayo rāja-kumāro Bhagavantaṁ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi.|| ||
Atha kho Abhayo rāja-kumāro Bhagavantaṁ bhuttāviṁ onīta-patta-pāṇiṁ aññataraṁ nīcaṁ āsanaṁ gahetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho Abhayo rāja-kumāro Bhagavantaṁ etad avoca:|| ||
"Bhāseyya nu kho bhante Tathāgato taṁ vācaṁ yā sā vācā paresaṁ appiyā amanāpā" ti.|| ||
"Na kho'ttha rāja-kumāra ekaṁsenā" ti.|| ||
"Ettha bhante anassuṁ Nigaṇṭhā" ti.|| ||
"Kiṁ pana tvaṁ rāja-kumāra evaṁ vadesi:|| ||
[394] 'Ettha bhante anassuṁ Nigaṇṭhā'" ti?|| ||
"Idāhaṁ bhante yena Nigaṇṭho Nātaputto ten'upasaṅkami.|| ||
Upasaṅkamitvā Nigaṇṭhaṁ Nātaputtaṁ abhivādetvā eka-m-antaṁ nisīdiṁ.|| ||
Eka-m-antaṁ nisinnaṁ kho maṁ bhante Nigaṇṭho Nātaputto etad avoca:|| ||
'Ehi tvaṁ rāja-kumāra,||
yena Samaṇo Gotamo ten'upasaṅkama,||
upasaṅkamitvā samaṇaṁ Gotamaṁ evaṁ vadehi:|| ||
"Bhāseyya nu kho bhante Tathāgato taṁ vācaṁ yā sā vācā paresaṁ appiyā amanāpā" ti?|| ||
Sace te Samaṇo Gotamo evaṁ puṭṭho evaṁ vyākaroti:|| ||
"Bhāseyya rāja-kumāra,||
Tathāgato taṁ vācaṁ yā sā vācā paresaṁ appiyā amanāpā" ti.|| ||
Tam enaṁ tvaṁ evaṁ vadeyyāsi:|| ||
"Atha kiñ carahi te bhante puthujjanena nānā-karaṇaṁ,||
puthujjano pi hi taṁ vācaṁ bhāseyya,||
yā sā vācā paresaṁ appiyā amanāpā" ti.|| ||
Sace pana te Samaṇo Gotamo evaṁ puṭṭho evaṁ vyākaroti:|| ||
"Na rāja-kumāra Tathāgato taṁ vācaṁ bhāseyya yā sā vācā paresaṁ appiyā amanāpā" ti.|| ||
Tam enaṁ tvaṁ evaṁ vadeyyāsi:|| ||
"Atha kiñ carahi te bhante devadatto vyākato:||
'Āpāyiko devadatto,||
nerayiko devadatto,||
kappaṭṭho devadatto,||
atekiccho devadatto' ti.|| ||
Tāya ca pana te vācāya devadatto kupito ahosi anatta-mano" ti.|| ||
Imaṁ kho te rāja-kumāra,||
Samaṇo Gotamo ubhato koṭikaṁ pañhaṁ puṭṭho samāno n'eva sakkhiti uggilituṁ||
n'eva sakkhiti ogilituṁ.|| ||
Seyyathā pi nāma purisassa ayosiṅghāṭakaṁ kaṇṭhe vilaggaṁ,||
so n'eva sakkuṇeyya uggilituṁ,||
n'eva sakuṇeyya ogilituṁ.|| ||
Evam eva kho te rāja-kumāra Samaṇo Gotamo imaṁ ubhatokoṭikaṁ pañhaṁ puṭṭho samāno n'eva sakkhiti uggilituṁ,||
n'eva sakkhiti ogilitun' ti.|| ||
Tena kho pana samayena daharo kumāro mando uttāna-seyyako Abhayassa rāja-kumārassa aṅke nisinno hoti.|| ||
Atha kho Bhagavā Abhayaṁ rāja-kumāraṁ etad avoca:|| ||
"Taṁ kiṁ [395] maññasi rāja-kumāra?|| ||
Sac'āyaṁ kumāro tuyhaṁ vā pamādam-anvāya dhātiyā vā pamādam-anvāya kaṭṭhaṁ vā kaṭhalaṁ vā mukhe āhareyya,||
kinti naṁ kareyyāsī" ti?|| ||
"Āhareyy'assāhaṁ bhante.|| ||
Sace ahaṁ bhante na sakkuṇeyyaṁ ādiken'eva āhattuṁ,||
vāmena hatthena sīsaṁ pariggahetvā dakkhiṇena hatthena vaṅkaṅguliṁ karitvā salohitam pi āhareyyaṁ.|| ||
Taṁ kissa hetu?|| ||
Atthi me bhante kumāre anukampā" ti.|| ||
"Evam eva kho rāja-kumāra,||
yaṁ Tathāgato vācaṁ jānāti abhūtaṁ atacchaṁ anattha-saṁhitaṁ,||
sā ca paresaṁ appiyā amanāpā,||
na taṁ Tathāgato vācaṁ bhāsati.|| ||
Yam pi Tathāgato vācaṁ jānāti bhūtaṁ tacchaṁ anattha-saṁhitaṁ||
sā ca paresaṁ appiyā amanāpā,||
tam pi Tathāgato vācaṁ na bhāsati.|| ||
Yañ ca kho Tathāgato vācaṁ jānāti bhūtaṁ tacchaṁ attha-saṁhitaṁ||
sā ca paresaṁ appiyā amanāpā,||
tatra kāl'aññū Tathāgato hoti tassā vācāya veyyākaraṇāya.|| ||
Yaṁ Tathāgato vācaṁ jānāti abhūtaṁ atacchaṁ anattha-saṁhitaṁ||
sā ca paresaṁ piyā manāpā,||
na taṁ Tathāgato vācaṁ bhāsati.|| ||
Yam pi Tathāgato vācaṁ jānāti bhūtaṁ tacchaṁ anattha-saṁhitaṁ||
sā ca paresaṁ piyā manāpā,||
tam pi Tathāgato vācaṁ na bhāsati.|| ||
Yañ ca kho Tathāgato vācaṁ jānāti bhūtaṁ tacchaṁ attha-saṁhitaṁ||
sā ca paresaṁ piyā manāpā,||
tatra kāl'aññū Tathāgato hoti tassā vācāya veyyākaraṇāya.|| ||
Taṁ kissa hetu?|| ||
Atthi rāja-kumāra Tathāgatassa sattesu anukampā" ti?|| ||
"Ye'me bhante khattiya-paṇḍitā pi||
brāhmaṇa-paṇḍitā pi||
gahapati-paṇḍitā pi||
samaṇa-paṇḍitā pi pañhaṁ abhisaṅkhāritvā Tathāgataṁ upasaṅkamitvā pucchanti,||
pubbe va nu kho etaṁ bhante Bhagavato cetaso parivitakkitaṁ hoti:|| ||
'Ye maṁ upasaṅkamitvā evaṁ pucchi'ssan' ti,|| ||
tes'āhaṁ evaṁ puṭṭho evaṁ vyākarissāmīti,||
udāhu ṭhānaso v'etaṁ Tathāgataṁ paṭibhātī" ti?|| ||
"Tena hi rāja-kumāra taṁ yeva ettha paṭipucchissāmi,||
yathā te khameyya,||
tathā naṁ vyākareyyāsi.|| ||
Taṁ kiṁ maññasi rāja-kumāra?|| ||
Kusalo tvaṁ rathassa aṅgapaccaṅgānan" ti?|| ||
"Evaṁ bhante,||
kusalo ahaṁ rathassa aṅgapaccaṅgānan" ti.|| ||
"Taṁ kim maññasi rāja-kumāra?|| ||
Ye taṁ upasaṅkamitvā evaṁ puccheyyuṁ:|| ||
'Kiṁ nām idaṁ rathassa aṅgapaccaṅgan' ti?|| ||
pubbe nu kho te etaṁ cetaso pari- [396] vitakkitaṁ assa:|| ||
'Ye maṁ upasaṅkamitvā evaṁ pucchissanti tes'āhaṁ evaṁ puṭṭho evaṁ vyākarissāmī' ti?|| ||
udāhu ṭhānaso v'etaṁ taṁ paṭibhāseyyā" ti?|| ||
"Ahaṁ hi bhante rathiko saññato kusalo rathassa aṅgapaccaṅgānaṁ,||
sabbāni me rathassa aṅgapaccaṅgāni suviditāni,||
ṭhānaso v'etaṁ maṁ paṭibhāseyyā" ti.|| ||
"Evam eva kho rāja-kumāra ye te khattiya-paṇḍitā pi||
brāhmaṇa-paṇḍitā pi||
gahapati-paṇḍitā pi||
samaṇa-paṇḍitā pi pañhaṁ abhisaṅkhāritvā Tathāgataṁ upasaṅkamitvā pucchanti||
ṭhānaso v'etaṁ Tathāgataṁ paṭibhāti.|| ||
Taṁ kissa hetu?|| ||
Sā hi rāja-kumāra Tathāgatassa dhamma-dhātu suppaṭi-viddhā yassā dhamma-dhātuyā suppaṭi-viddhattā ṭhānaso v'etaṁ Tathāgataṁ paṭibhātī" ti.|| ||
Evaṁ vutte Abhayo rāja-kumāro Bhagavantaṁ etad avoca:|| ||
"Abhikkantaṁ bhante!|| ||
Abhikkantaṁ bhante!|| ||
Seyyathā pi bho Gotama nikkujjitaṁ vā ukkujjeyya,||
paṭi-c-channaṁ vā vivareyya,||
mūḷhassa vā Maggaṁ ācikkheyya,||
andha-kāre vā tela-pajjotaṁ dhāreyya,||
'cakkhu-manto rūpāni dakkhintī' ti,||
evam evaṁ bhotā Gotamena aneka-pariyāyena dhammo pakāsito.|| ||
Es'āhaṁ bhavantaṁ Gotamaṁ saraṇaṁ gacchāmi||
Dhammañ ca||
bhikkhu-saṅghañ ca.|| ||
Upāsakaṁ maṁ bhavaṁ Gotamo dhāretu ajja-t-agge pāṇupetaṁ saraṇaṁ gatan" ti.|| ||
Abhaya Rāja-Kumāra Suttaṁ