Majjhima Nikaya



[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Majjhima Nikāya
II. Majjhima-Paṇṇāsa
1. Gahapati Vagga

Sutta 60

Apaṇṇaka Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[400]

[1][chlm][pts][upal][than][ntbb] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Kosalesu cārikaṁ caramāno mahatā bhikkhu-saṅghena saddhiṁ yena sālā nāma kosalānaṁ brāhmaṇa-gāmo tad avasari.|| ||

Assosuṁ kho sāleyyakā brāhmaṇa gahapatikā:|| ||

Samaṇo khalu bho Gotamo Sakya-putto Sakya-kulā pabba-jito Kosalesu cārikaṁ caramāno [401] mahatā bhikkhu saṅghena saddhiṁ Sālaṁ anuppatto.|| ||

Taṁ kho pana Bhagavantaṁ Gotamaṁ evaṁ kalyāṇo kitti-saddo abbhu-g-gato:|| ||

Iti pi so Bhagavā arahaṁ Sammā Sambuddho vijjā-caraṇa-sampanno Sugato loka-vidū anuttaro purisa-damma-sārathī Satthā deva-manussānaṁ Buddho Bhagavāti.|| ||

So imaṁ lokaṁ sa-devakaṁ sa-Mārakaṁ sa-brahmakaṁ sa-s-samaṇa-brāhmaṇiṁ pajaṁ sa-deva-manussaṁ sayaṁ abhiññā sacchi-katvā pavedeti.|| ||

So dhammaṁ deseti ādi kalyāṇaṁ majjhe kalyāṇaṁ pariyosāna-kalyāṇaṁ sātthaṁ savyañ janaṁ.|| ||

Kevala-paripuṇṇaṁ parisuddhaṁ Brahma-cariyaṁ pakāseti.|| ||

Sādhu kho pana tathā-rūpānaṁ arahataṁ dassanaṁ hotī' ti.|| ||

Atha kho sāleyyakā brāhmaṇa-gahapatikā yena Bhagavā ten'upasaṅkamiṁsu:|| ||

Upasaṅkamitvā app'ekacce Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdiṁsu.|| ||

App'ekacce Bhagavatā saddhiṁ sammodiṁsu.|| ||

Sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdiṁsu.|| ||

App'ekacce yena Bhagavā ten'añjaliṁ panāmetvā eka-m-antaṁ nisīdiṁsu.|| ||

App'ekacce Bhagavato santike nāmagottaṁ sāvetvā eka-m-antaṁ nisīdiṁsu.|| ||

App'ekacce tuṇhī-bhūtā eka-m-antaṁ nisīdiṁsu.|| ||

Eka-m-antaṁ nisinne kho sāleyyake brāhmaṇa-gahapatike Bhagavā etad avoca:|| ||

Atthi pana vo gahapatayo koci manāpo Satthā yasmiṁ vo ākāravatī saddhā paṭiladdhāti.|| ||

N'atthi kho no bhante koci manāpo Satthā, yasmiṁ no ākāravatī saddhā paṭiladdhāti.|| ||

Manāpaṁ vo gahapatayo Satthāraṁ alabhantehi ayaṁ apaṇṇako dhammo samādāya vattitabbo apaṇṇako hi gahapatayo dhammo samatto sāmādinno so vo bhavissati dīgha-rattaṁ hitāya sukhāya.|| ||

Katamo ca gahapatayo apaṇṇako dhammo:|| ||

Santi gahapatayo eke samaṇa-brāhmaṇā evaṁ-vādino evaṁ-diṭṭhino:|| ||

N'atthi dinnaṁ,||
n'atthi yiṭṭhaṁ,||
n'atthi hutaṁ,||
n'atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipāko,||
n'atthi ayaṁ loko,||
n'atthi paro loko,||
n'atthi mātā,||
n'atthi pitā,||
n'atthi sattā opapātikā,||
n'atthi loke samaṇabrāmhaṇā samm'aggatā sammā-paṭipannā ye imañ ca lokaṁ parañ ca lokaṁ sayaṁ abhiññā sacchi-katvā pavedentī ti.|| ||

Tesaṁ yeva kho gahapatayo|| ||

Samaṇa-brāhmaṇānaṁ eke [402] samaṇa-brāhmaṇā uju-vipacca-nīka-vādā,||
te evam āhaṁsu:|| ||

Atthi dinnaṁ,||
atthi yiṭṭhaṁ,||
atthi hutaṁ,||
atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipāko,||
atthi ayaṁ loko,||
atthi paro loko,||
atthi mātā,||
atthi pitā,||
atthi sattā opapātikā,||
atthi loke samaṇa-brāhmaṇā samm'aggatā sammā-paṭipannā ye imañ ca lokaṁ parañ ca lokaṁ sayaṁ abhiññā sacchi-katvā pavedentī ti.|| ||

Taṁ kiṁ maññatha gahapatayo nanu'me samaṇa-brāhmaṇā añña-maññassa uju-vipacca-nīka-vādāti.|| ||

"Evaṁ bhante" ti.|| ||

Tatra gahapatayo ye te samaṇa-brāhmaṇā evaṁ-vādino||
evaṁ diṭṭhino||
n'atthi dinnaṁ,||
n'atthi yiṭṭhaṁ,||
n'atthi hutaṁ,||
n'atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipāko,||
n'atthi ayaṁ loko,||
n'atthi paro loko,||
n'atthi mātā,||
n'atthi pitā,||
n'atthi sattā opapātikā,||
n'atthi loke samaṇa-brāhmaṇā samm'aggatā sammā-paṭipannā ye imañ ca lokaṁ parañ ca lokaṁ sayaṁ abhiññā sacchi-katvā pavedentī ti.|| ||

Tesame taṁ pāṭikaṅkhaṁ:|| ||

'Yam idaṁ||
kāya-su-caritaṁ||
acī-su-caritaṁ||
mano-su-caritaṁ,||
ime tayo kusale dhamme abhini-vajchetvā yam idaṁ||
kāya-du-c-caritaṁ||
vacī-du-c-caritaṁ||
mano-du-c-caritaṁ,||
ime tayo akusale dhamme samādāya vattissan' ti.|| ||

Taṁ kissa hetu?|| ||

Na hi te bhonto samaṇa-brāhmaṇā passanti akusalānaṁ dhammānaṁ ādīnavaṁ okāraṁ saṅkilesaṁ.|| ||

Kusalānaṁ dhammānaṁ nekkhamme ānisaṁsaṁ vodānapakkhaṁ.|| ||

Santaṁ yeva kho pana paraṁ lokaṁ||
n'atthi paro lokotissa diṭṭhi hoti,||
sāḷssa hoti micchā-diṭṭhi,||
santaṁ yeva kho pana paraṁ lokaṁ||
n'atthi paro lokoti saṅkappeti,||
svāssa hoti micchā-saṅkappo.|| ||

Santaṁ yeva kho pana paraṁ lokaṁ||
n'atthi paro lokoti vācaṁ bhāsati,||
sāḷssa hoti micchā-vācā.|| ||

Santaṁ yeva kho pana paraṁ lokaṁ||
n'atthi paro lokoti āha.|| ||

Ye te Arahanto para-loka-viduno tesamayaṁ paccanīkaṁ karoti.|| ||

Santaṁ yeva kho pana paraṁ lokaṁ||
n'atthi paro lokoti āha.|| ||

Ye te Arahanto para-loka-viduno tesamayaṁ paccanīkaṁ karoti.|| ||

Santaṁ yeva kho pana paraṁ lokaṁ||
n'atthi paro lokoti paraṁ saññāpeti.|| ||

Sāssa hoti asad'dhamma-saññatti tāya ca pana asad'dhamma-saññattiyā attānukkaṁseti.|| ||

Paraṁ vambheti.|| ||

Iti pubbe va kho panassa susīlyaṁ pahīnaṁ hoti,||
du-s-sīlyaṁ pacc'upatthikaṁ,||
ayañ ca micchā-diṭṭhi micchā-saṅkappo micchā-vācā ariyānaṁ paccanīkatā asad'dhamma-saññatti attukkaṁsanā paravambhanā.|| ||

Evaṁ sime aneke pāpakā akusalā dhammā sambhavanti micchā-diṭṭhi-paccayā.

[403] Tatra gahapatayo viññū puriso iti paṭisañcikkhati:|| ||

Sace kho n'atthi paro loko evamayaṁ bhavaṁ purisa-puggalo kāyassa bhedā sotthimattāṇaṁ karissati.|| ||

Sace kho atthi paro loko eva'mayaṁ bhavaṁ purisa-puggalo kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinīpātaṁ Nirayaṁ upapajjissati.|| ||

Kāmaṁ kho panamāhu:|| ||

Paro loko hotu n'esaṁ bhavataṁ samaṇa-brāhmaṇānaṁ saccaṁ vacanaṁ.|| ||

Atha ca panāyaṁ bhavaṁ purisa-puggalo diṭṭhe'va dhamme viññūnaṁ gārayho:|| ||

Dussīlo purisa-puggalo micchā-diṭṭhi n'atthi-kavādoti.|| ||

Sace kho atth'eva paro loko,||
evaṁ imassa bhoto purisa-puggalassa ubhayattha kaliggaho:|| ||

Yañ ca diṭṭhe'va dhamme viññūnaṁ gārayho,||
yañ ca kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinīpātaṁ Nirayaṁ upapajjissati.|| ||

Evam assā'yaṁ apaṇṇako dhammo dussamatto samādinno ekaṁsaṁ pharitvā tiṭṭhati.|| ||

Riñcati kusalaṁ ṭhānaṁ.|| ||

Tatra gahapatayo ye te samaṇa-brāhmaṇā evaṁ-vādino evaṁ diṭṭhino:|| ||

Atthi dinnaṁ,||
atthi yiṭṭhaṁ,||
atthi hutaṁ,||
atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipāko,||
atthi ayaṁ loko,||
atthi paro loko,||
atthi mātā,||
atthi pitā,||
atthi sattā opapātikā,||
atthi loke samaṇa-brāhmaṇā samm'aggatā sammā-paṭipannā ye imañ ca lokaṁ parañ ca lokaṁ sayaṁ abhiññā sacchi-katvā pavedentī ti.|| ||

Tesame taṁ pāṭikaṅkhaṁ:|| ||

'Yam idaṁ||
kāya-du-c-caritaṁ||
vacī-du-c-caritaṁ||
mano-du-c-caritaṁ||
ime tayo akusale dhamme abhini-vajchetvā yam idaṁ||
kāya-su-caritaṁ||
vacī-su-caritaṁ||
mano-su-caritaṁ,||
ime tayo kusale dhamme samādāya vattissan' ti.|| ||

Taṁ kissa hetu?|| ||

Passanti hi te bhonto samaṇa-brāhmaṇā akusalānaṁ dhammānaṁ ādīnavaṁ okāraṁ saṅkilesaṁ kusalānaṁ dhammānaṁ nekkhamme ānisaṁsaṁ vodānapakkhaṁ.|| ||

Santaṁ yeva kho pana paraṁ lokaṁ 'atthi paro loko' tissa diṭṭhi hoti.|| ||

Sāssa hoti sammā-diṭṭhi.|| ||

Santaṁ yeva kho pana paraṁ lokaṁ 'atthi paro loko'ti saṅkappeti,||
svāssa hoti sammā-saṅkappo.|| ||

Santaṁ yeva kho pana paraṁ lokaṁ 'atthi paro loko'ti vācaṁ bhāsati,||
sā'ssa hoti sammā-vācā.|| ||

Santaṁ yeva kho pana paraṁ lokaṁ 'atthi paro loko'ti āha.|| ||

Ye te Arahanto paraloka-viduno tesamayaṁ na paccanīkaṁ karoti.|| ||

Santaṁ yeva kho pana paraṁ lokaṁ 'atthi paro loko'ti [404] paraṁ saññāpeti,||
sā'ssa hoti Sad'Dhammasaññatti.|| ||

Tāya ca pana Sad'Dhammasaññattiyā n'evattānukkaṁseti.|| ||

Na paraṁ vambheti.|| ||

Iti pubbe va kho panassa du-s-sīlyaṁ pahīnaṁ hoti.|| ||

Susīlyaṁ pacc'upatthikaṁ,||
ayañ ca sammā-diṭṭhi sammā-saṅkappo sammā-vācā ariyānaṁ apaccanīkatā Sad'Dhammasaññatti.|| ||

Anattukkaṁsanā aparavambhanā.|| ||

Evaṁ sime aneke kusalā dhammā sambhavanti sammā-diṭṭhi-paccayā.|| ||

Tatra gahapatayo viññū puriso iti paṭisañcikkhati:|| ||

Sace kho atthi paro loko evam ayaṁ bhavaṁ purisa-puggalo kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ upapajjissati.|| ||

Kāmaṁ kho panamāhu paro loko,||
hotu n'esaṁ bhavataṁ samaṇa-brāhmaṇānaṁ saccaṁ vacanaṁ.|| ||

Atha ca panāyaṁ bhavaṁ purisa-puggalo diṭṭhe'va dhamme viññūnaṁ pāsaṁso 'sīlavā purisa-puggalo sammā-diṭṭhī atthikavādo' ti.|| ||

Sace kho atth'eva paro loko,||
evaṁ imassa bhoto purisa-puggalassa ubhayattha kaṭaggaho:|| ||

Yañ ca diṭṭhe'va dhamme viññūnaṁ pāsaṁso,||
yañ ca kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ upapajjissati.|| ||

Evam assāyaṁ apaṇṇako dhammo susamatto samādinno ubhayaṁsaṁ pharitvā tiṭṭhati.|| ||

Riñcati akusalaṁ ṭhānaṁ.|| ||

Santi gahapatayo eke samaṇa-brāhmaṇā evaṁ-vādino evaṁ diṭṭhino:|| ||

Karoto kārayato chindato chedāpayato pacato pācayato socayato socāpayato kilamato kilamāpayato phandato phandāpayato pāṇamatipātayato adinnaṁ ādiyato sandhiṁ chindato nillopaṁ harato ekāgārikaṁ karoto paripanthe tiṭṭhato paradāraṁ|| ||

Gacchato musā bhaṇato,||
karoto na karīyati pāpaṁ,||
khurapariyantena ce pi cakkena yo imissā paṭhaviyā1 pāṇe ekamaṁsakhalaṁ ekamaṁsapuñjaṁ kareyya.|| ||

N'atthi tato nidānaṁ pāpaṁ,||
n'atthi pāpassa āgamo.|| ||

Dakkhiṇañ ce pi Gaṅgāya tīraṁ gaccheyya hananto ghātento chindanto chedāpento pacanto pācento.|| ||

N'atthi tato nidānaṁ pāpaṁ,||
n'atthi pāpassa āgamo,||
uttarañ ce pi Gaṅgāya tīraṁ gaccheyya dadanto dāpento yajanto yājento2.|| ||

N'atthi tato nidānaṁ puññaṁ,||
n'atthi puññassa āgamo.|| ||

Dānena damena saññamena saccavajjena n'atthi puññaṁ,||
n'atthi puññassa āgamoti.|| ||

Tesaṁ yeva kho gahapatayo samaṇa-brāhmaṇānaṁ eke samaṇa-brāhmaṇā [405] uju-vipacca-nīka-vādā.|| ||

Te evam āhaṁsu:|| ||

Karoto kārayato chindato chedāpayato pacato pācayato socayato socāpayato kilamato kilamāpayato phandato phandāpayato pāṇamatipātayato adinnaṁ ādiyato sandhiṁ chindato nillopaṁ harato ekāgārikaṁ karoto paripanthe tiṭṭhato paradāraṁ gacchato musā bhaṇato.|| ||

Karoto karīyati pāpaṁ,||
khurapariyantena ce pi cakkena yo imissā paṭhaviyā pāṇe ekamaṁsakhalaṁ ekamaṁsapuñjaṁ kareyya,||
atthi tato nidānaṁ pāpaṁ,||
atthi pāpassa āgamo.|| ||

Dakkhiṇañ ce pi Gaṅgāya tīraṁ gaccheyya hananto ghātento chindanto chedāpento pacanto pācento.|| ||

Atthi tato nidānaṁ pāpaṁ atthi pāpassa āgamo.|| ||

Uttarañ ce pi Gaṅgāya tīraṁ gaccheyya dadanto dāpento yajanto yājento dānena damena saṁyamena saccavajjena.3 Atthi puññaṁ,||
atthi puññassa āgamoti.|| ||

Taṁ kim maññatha gahapatayo?|| ||

Nanume samaṇa-brāhmaṇā añña-maññassa uju-vipacca-nīka-vādāti.|| ||

"Evaṁ bhante" ti.|| ||

Tatra gahapatayo ye te samaṇa-brāhmaṇā evaṁ-vādino evaṁ diṭṭhino:|| ||

Karoto kārayato chindato chedāpayato pacato pācayato socayato socāpayato kilamato kilamāpayato phandato phandāpayato pāṇamatipātayato adinnaṁ ādiyato sandhiṁ chindato nillopaṁ harato ekāgārikaṁ karoto paripanthe tiṭṭhato paradāraṁ gacchato musā bhaṇato.|| ||

Karoto na karīyati pāpaṁ,||
khurapariyantena ce pi cakkena yo imissā paṭhaviyā pāṇe ekamaṁsakhalaṁ ekamaṁsapuñjaṁ kareyya,||
n'atthi tato nidānaṁ pāpaṁ,||
n'atthi pāpassa āgamo,||
dakkhiṇañ ce pi Gaṅgāya tīraṁ gaccheyya hananto ghātento chindanto chedāpento pacanto pācento n'atthi tato nidānaṁ pāpaṁ,||
n'atthi pāpassa āgamo.|| ||

Uttarañ ce pi Gaṅgāya tīraṁ gaccheyya,||
dadanto dāpento yajanto yājento,||
n'atthi tato nidānaṁ puññaṁ,||
n'atthi puññassa āgamo.|| ||

Dānena damena saṁyamena saccavajjena n'atthi puññaṁ,||
n'atthi puññassa āgamoti.|| ||

Tesame taṁ pāṭikaṅkhaṁ:|| ||

'Yam idaṁ||
kāya-su-caritaṁ||
vacī-su-caritaṁ||
mano-su-caritaṁ,||
ime tayo kusale dhamme abhini-vajchetvā yam idaṁ||
kāya-du-c-caritaṁ||
vacī-du-c-caritaṁ||
mano-du-c-caritaṁ,||
ime tayo akusale dhamme samādāya vattissan' ti.|| ||

Taṁ kissa hetu?|| ||

Na hi te bhonto samaṇa-brāhmaṇā passanti akusalānaṁ dhammānaṁ ādīnavaṁ okāraṁ saṅkilesaṁ.|| ||

Kusalānaṁ dhammānaṁ nekkhamme ānisaṁsaṁ vodānapakkhaṁ.|| ||

Santaṁ yeva kho pana kiriyaṁ 'n'atthi kiriyā'tissa diṭṭhi hoti.|| ||

Sāssa hoti micchā-diṭṭhi.|| ||

Santaṁ yeva kho pana kiriyaṁ n'atthi kiriyā'ti saṅkappeti,||
svāssa hoti micchā saṅkappo.|| ||

Santaṁ yeva kho pana kiriyaṁ 'n'atthi kiriyā'ti vācaṁ bhāsati,||
sā'ssa hoti micchā-vācā.|| ||

Santaṁ yeva kho pana kiriyaṁ 'n'atthi kiriyā'ti āha.|| ||

Ye te Arahanto kiriya-vādā tesamayaṁ paccanīkaṁ karoti.|| ||

Santaṁ yeva kho pana kiriyaṁ n'atthi kiriyāti paraṁ saññāpeti.|| ||

Sāssa hoti asad'dhamma-saññatti.|| ||

Tāya ca pana asad'dhamma-saññattiyā attānukkaṁseti.|| ||

Paraṁ vambheti.|| ||

Iti pubbe kho panassa susīlyaṁ pahīnaṁ hoti,||
du-s-sīlyaṁ pacc'upatthikaṁ.|| ||

Ayañ ca [406] micchā-diṭṭhi micchā-saṅkappo micchā-vācā ariyānaṁ paccanīkatā asad'dhamma-saññatti attukkaṁsanā paravambhanā evaṁsime aneke pāpakā akusalā dhammā sambhavanti micchā-diṭṭhi-paccayā.|| ||

Tatra gahapatayo viññū puriso iti paṭisañcikkhati:|| ||

Sace kho n'atthi kiriyā.|| ||

Evamayaṁ bhavaṁ purisa-puggalo kāyassa bhedā sotthimattāṇaṁ karissati.|| ||

Sace so atthi kiriyā.|| ||

Evamayaṁ bhavaṁ purisa-puggalo kāyassa hedā param maraṇā apāyaṁ duggatiṁ vinīpātaṁ Nirayaṁ upapajjissati.|| ||

Kāmaṁ kho panamāhu kiriyā hotu n'esaṁ bhavataṁ samaṇa-brāhmaṇānaṁ saccaṁ vacanaṁ,||
atha ca panāyaṁ bhavaṁ purisa-puggalo diṭṭhe'va dhamme viññūnaṁ gārayho,||
du-s-sīlo purisa-puggalo micchā-diṭṭhi akiriyavādoti.|| ||

Sace kho atth'eva kiriyā.|| ||

Evaṁ imassa bhoto purisa-puggalassa ubhayattha kaliggaho,||
yañ ca diṭṭhe'va dhamme viññūnaṁ gārayho,||
yañ ca kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinīpātaṁ Nirayaṁ upapajjissati.|| ||

Evam assāyaṁ apaṇṇako dhammo dussamatto samādinno ekaṁsaṁ pharitvā tiṭṭhati.|| ||

Riñcati kusalaṁ ṭhānaṁ.|| ||

Tatra gahapatayo ye te samaṇa-brāhmaṇā evaṁ-vādino evaṁ diṭṭhino:|| ||

Karoto kārayato chindato chedāpayato pacato pācayato socayato socāpayato kilamato kilamāpayato phandato phandāpayato pāṇamatipātayato adinnaṁ ādiyato sandhiṁ chindato nillopaṁ harato ekāgārikaṁ karoto paripanthe tiṭṭhato paradāraṁ gacchato musā bhaṇato karoto karīyati pāpaṁ.|| ||

Khurapariyantena ce pi cakkena yo imissā paṭhaviyā pāṇe ekamaṁsakhalaṁ ekamaṁsapuñjaṁ kareyya.|| ||

Atthi tato nidānaṁ pāpaṁ atthi pāpassa āgamo.|| ||

Dakkhiṇañ ce pi Gaṅgāya tīraṁ gaccheyya hananto ghātento chindanto chedāpento pacanto pācento,||
atthi tato nidānaṁ pāpaṁ,||
atthi pāpassa āgamo.|| ||

Uttarañ ce pi Gaṅgāya tīraṁ gaccheyya dadanto dāpento yajanto yājento,||
atthi tato nidānaṁ puññaṁ,||
atthi puññassa āgamo.|| ||

Dānena damena saṁyamena saccavajjena atthi puññaṁ,||
atthi puññassa āgamoti.|| ||

Tesame taṁ.|| ||

Pāṭikaṅkhaṁ:|| ||

'Yam idaṁ||
kāya-du-c-caritaṁ||
vacī-du-c-caritaṁ||
mano-du-c-caritaṁ,||
ime tayo akusale dhamme abhini-vajchetvā yam idaṁ||
kāya-su-caritaṁ||
vacī-su-caritaṁ||
mano-su-caritaṁ,||
ime tayo kusale dhamme samādāya vattissan' ti.|| ||

Taṁ kissa hetu?|| ||

Passanti hi te bhonto samaṇa-brāhmaṇā akusalānaṁ dhammānaṁ ādīnavaṁ okāraṁ saṅkilesaṁ.|| ||

Kusalānaṁ dhammānaṁ nekkhamme ānisaṁsaṁ vodānapakkhaṁ.|| ||

Santaṁ yeva kho pana kiriyaṁ 'atthi kiriyā'tissa diṭṭhi hoti.|| ||

Sāssa hoti sammā-diṭṭhi.|| ||

Santaṁ yeva kho pana kiriyaṁ 'atthi kiriyā'ti saṅkappeti.|| ||

Svāssa hoti sammā-saṅkappo.|| ||

Santaṁ yeva kho pana kiriyaṁ 'atthi kiriyā'ti vācaṁ bhāsati.|| ||

Sāssa hoti sammā-vācā.|| ||

Santaṁ yeva kho pana atthi kiriyāti āha.|| ||

Ye te Arahanto kiriya-vādā tesamayaṁ na paccanīkaṁ karoti.|| ||

Santaṁ yeva kho pana kiriyaṁ 'atthi kiriyā'ti paraṁ saññapeti.|| ||

Sāssa hoti Sad'dhammasaññatti.|| ||

[407] tāya ca pana Sad'Dhammasaññattiyā n'evattānukkaṁseti.|| ||

Na paraṁ vambheti.|| ||

Iti pubbe va kho panassa du-s-sīlyaṁ pahīnaṁ hoti.|| ||

Susīlyaṁ pacc'upatthikaṁ.|| ||

Ayañ ca sammā-diṭṭhi sammā-saṅkappo sammā-vācā ariyānaṁ apaccanīkatā Sad'Dhammasaññatti anattukkaṁsanā aparavambhanā.|| ||

Evaṁsime aneke kusalā dhammā sambhavanti sammā-diṭṭhi-paccayā.|| ||

Tatra gahapatayo viññū puriso iti paṭisañcikkhati.|| ||

Sace kho atthi kiriyā evamayaṁ bhavaṁ purisa-puggalo kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ upapajjissati.|| ||

Kāmaṁ kho panamāhu kiriyā,||
hotu n'esaṁ bhavataṁ samaṇa-brāhmaṇānaṁ saccaṁ vacanaṁ.|| ||

Atha ca panāyaṁ bhavaṁ purisa-puggalo diṭṭhe'va dhamme viññūnaṁ pāsaṁso sīlavā purisa-puggalo sammā-diṭṭhi kiriyavādoti.|| ||

Sace kho atth'eva kiriyā,||
evaṁ imassa bhoto purisa-puggalassa ubhayattha kaṭaggaho,||
yañ ca diṭṭhe'va dhamme viññūnaṁ pāsaṁso,||
yañ ca kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ upapajjissati.|| ||

Evam assāyaṁ apaṇṇako dhammo susamatto samādinno ubhayaṁsaṁ pharitvā tiṭṭhati.|| ||

Riñcati akusalaṁ ṭhānaṁ.|| ||

Santi gahapatayo eke samaṇa-brāhmaṇā evaṁ-vādino evaṁ diṭṭhino:|| ||

'N'atthi hetu n'atthi paccayo sattāṇaṁ saṅkilesāya,||
ahetu a-p-paccayā sattā saṅkilissanti n'atthi hetu,||
n'atthi paccayo sattāṇaṁ visuddhiyā ahetu a-p-paccayā sattā visujjhanti.|| ||

N'atthi balaṁ||
n'atthi viriyaṁ||
n'atthi purisa-thāmo||
n'atthi purisaparakkamo.|| ||

Sabbe sattā||
sabbe pāṇā||
sabbe bhūtā||
sabbe jīvā||
avasā abalā aviriyā niyati saṅgatibhāvapariṇatā1 chassevābhijātisu sukha-dukkhaṁ paṭisaṁvedentī' ti.|| ||

Tesaṁ yeva kho gahapatayo samaṇa-brāhmaṇānaṁ eke samaṇa-brāhmaṇā uju-vipacca-nīka-vādā,||
te evam āhaṁsu:|| ||

'Atthi hetu atthi paccayo sattāṇaṁ saṅkilesāya,||
sahetu sa-p-paccayā sattā saṅkilissanti.|| ||

Atthi paccayo sattāṇaṁ visuddhiyā.|| ||

Sahetu sa-p-paccayā sattā visujjhanti.|| ||

Atthi balaṁ||
atthi viriyaṁ||
atthi purisa-thāmo||
atthi purisaparakkamo,||
na sabbe sattā||
sabbe pāṇā||
sabbe bhūtā||
sabbe jīvā||
avasā abalā aviriyā3 niyatisaṅgatibhāvapariṇatā chassevābhijātisu sukha-dukkhaṁ paṭisaṁvedentī' ti.|| ||

Taṁ kiṁ maññatha gahapatayo:|| ||

[408] Nanume samaṇa-brāhmaṇā añña-maññassa uju-vipacca-nīka-vādāti.|| ||

"Evaṁ bhante" ti.|| ||

Tatra gahapatayo ye te samaṇa-brāhmaṇā evaṁ-vādino evaṁ diṭṭhino:|| ||

'N'atthi hetu n'atthi paccayo sattāṇaṁ saṅkilesāya,||
ahetu a-p-paccayā sattā saṅkilissanti n'atthi hetu,||
n'atthi paccayo sattāṇaṁ visuddhiyā ahetu a-p-paccayā sattā visujjhanti.|| ||

N'atthi balaṁ||
n'atthi viriyaṁ||
n'atthi purisa-thāmo||
n'atthi purisaparakkamo.|| ||

Sabbe sattā||
sabbe pāṇā||
sabbe bhūtā||
sabbe jīvā||
avasā abalā aviriyā niyati saṅgatibhāvapariṇatā chassevābhijātisu sukha-dukkhaṁ paṭisaṁvedentī' ti.|| ||

Tesame taṁ pāṭikaṅkhaṁ:|| ||

'Yam idaṁ||
kāya-su-caritaṁ||
vacī-su-caritaṁ||
mano-su-caritaṁ||
ime tayo kusale dhamme abhini-vajchetvā yam idaṁ||
kāya-du-c-caritaṁ||
vacī-du-c-caritaṁ||
mano-du-c-caritaṁ.|| ||

Ime tayo akusale dhamme samādāya vattissan' ti.|| ||

Taṁ kissa hetu?|| ||

Na hi te bhonto samaṇa-brāhmaṇā passanti akusalānaṁ dhammānaṁ ādīnavaṁ okāraṁ saṅkilesaṁ kusalānaṁ dhammānaṁ nekkhamme ānisaṁsaṁ vodānapakkhaṁ.|| ||

Santaṁ yeva kho pana hetu n'atthi hetū'tissa diṭṭhi hoti.|| ||

Sāssa hoti micchā-diṭṭhi.|| ||

Santaṁ yeva kho pana hetu n'atthi hetū'ti saṅkappeti.|| ||

Svāssa hoti micchā-saṅkappo.|| ||

Santaṁ yeva kho pana hetu n'atthi hetū'ti vācaṁ bhāsati.|| ||

Sāssa hoti micchā-vācā.|| ||

Santaṁ yeva kho pana hetu n'atthi hetū'ti āha.|| ||

Ye te Arahanto hetuvādā tesamayaṁ paccanīkaṁ karoti,||
santaṁ yeva kho pana hetu n'atthi hetū'ti paraṁ saññapeti.|| ||

Sāssa hoti asad'dhamma-saññatti.|| ||

Tāya ca pana asad'dhamma-saññattiyā attānukkaṁseti.|| ||

Paraṁ vambheti.|| ||

Iti pubbe va kho panassa susīlyaṁ pahīnaṁ hoti,||
du-s-sīlyaṁ pacc'upatthikaṁ.|| ||

Ayañ ca micchā-diṭṭhi micchā-saṅkappo micchā-vācā ariyānaṁ paccanīkatā asad'dhamma-saññatti attukkaṁsanā paravambhanā:|| ||

Evaṁsime aneke pāpakā akusalā dhammā sambhavanti micchā-diṭṭhi-paccayā.|| ||

Tatra gahapatayo viññū puriso iti paṭisañcikkhati:|| ||

Sace kho n'atthi hetu,||
evamayaṁ bhavaṁ purisa-puggalo kāyassa bhedā sotthimattāṇaṁ karissati,||
sace kho atthi hetu,||
evamayaṁ bhavaṁ purisa-puggalo kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinīpātaṁ Nirayaṁ upapajjissati.|| ||

Kāmaṁ kho pana māhu hetu.|| ||

Hotu n'esaṁ bhavataṁ samaṇa-brāhmaṇānaṁ saccaṁ vacanaṁ.|| ||

Atha ca panāyaṁ bhavaṁ purisa-puggalo diṭṭhe'va dhamme viññūnaṁ gārayho du-s-sīlo purisa-puggalo micchā-diṭṭhi ahetuvādo'ti1 sace kho atth'eva hetu.|| ||

Evaṁ imassa bhoto purisa-puggalassa ubhayattha [409] kaliggaho:|| ||

'Yañ ca diṭṭhe'va dhamme viññūnaṁ gārayho,||
yañ ca kāyassa bhedā param maraṇā apāyaṁ duggatiṁ.|| ||

Vinīpātaṁ Nirayaṁ upapajjissati.|| ||

Evam assā'yaṁ apaṇṇako dhammo dussamatto samādinno ekaṁsaṁ pharitvā tiṭṭhati.|| ||

Riñcati kusalaṁ ṭhānaṁ.|| ||

Tatra gahapatayo ye te samaṇa-brāhmaṇā evaṁ-vādino evaṁ diṭṭhino:atthi hetu atthi paccayo sattāṇaṁ saṅkilesāya,||
sahetu sa-p-paccayā sattā saṅkilissanti.|| ||

Atthi paccayo sattāṇaṁ visuddhiyā.|| ||

Sahetu sa-p-paccayā sattā visujjhanti.|| ||

Atthi balaṁ||
atthi viriyaṁ||
atthi purisa-thāmo||
atthi purisaparakkamo,||
na sabbe sattā||
sabbe pāṇā||
sabbe bhūtā||
sabbe jīvā||
avasā abalā aviriyā niyatisaṅgatibhāvapariṇatā chassevābhijātisu sukha-dukkhaṁ paṭisaṁvedentī' ti.|| ||

Tesame taṁ pāṭikaṅkhaṁ:|| ||

'Yam idaṁ||
kāya-du-c-caritaṁ||
vacī-du-c-caritaṁ||
mano du-c-caritaṁ,||
ime tayo akusale dhamme abhini-vajchetvā.|| ||

Yam idaṁ||
kāya-su-caritaṁ||
vacī-su-caritaṁ||
mano-su-caritaṁ,||
ime tayo kusale dhamme samādāya vattissan' ti.|| ||

Taṁ kissa hetu?|| ||

Passanti hi te bhonto samaṇa-brāhmaṇā akusalānaṁ dhammānaṁ ādīnavaṁ okāraṁ saṅkilesaṁ,||
kusalānaṁ dhammānaṁ nekkhamme ānisaṁsaṁ vodānapakkhaṁ santaṁ yeva kho pana hetu atthi hetutissa diṭṭhi hoti,||
sā'ssa hoti sammā-diṭṭhi.|| ||

Santaṁ yeva kho pana hetu atthi hetū'ti saṅkappeti.|| ||

Svāssa hoti sammā-saṅkappo.|| ||

Santaṁ yeva kho pana hetu atthi hetūti vācaṁ bhāsati,||
sā'ssa hoti sammā-vācā.|| ||

Santaṁ yeva kho pana hetuṁ atthi hetūti āha.|| ||

Ye te Arahanto hetuvādā tesama'yaṁ na paccanīkaṁ karoti.|| ||

Santaṁ yeva kho pana hetuṁ atthi hetūti paraṁ saññapeti.|| ||

Sāssa hoti Sad'Dhammasaññatti.|| ||

Tāya ca pana Sad'Dhammasaññattiyā n'evattānukkaṁseti,||
na paraṁ vambheti iti pubbe va kho panassa du-s-sīlyaṁ pahīnaṁ hoti.|| ||

Susīlaṁ pacc'upatthikaṁ ayañ ca sammā-diṭṭhi sammā-saṅkappo sammā-vācā ariyānaṁ apaccanīkatā Sad'Dhammasaññatti anattukkaṁsanā aparavambhanā.|| ||

Evaṁsime1 aneke kusalā dhammā sambhavanti sammā-diṭṭhi-paccayā.|| ||

Tatra gahapatayo viññū puriso iti paṭisañcikkhati:|| ||

Sace kho atthi hetu,||
evamayaṁ bhavaṁ purisa-puggalo kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ upapajjissati.|| ||

Kāmaṁ kho pana māhu hetu.|| ||

Hotu n'esaṁ bhavataṁ samaṇa-brāhmaṇānaṁ saccaṁ vacanaṁ.|| ||

Atha ca panāyaṁ bhavaṁ purisa-puggalo diṭṭhe'va dhamme viññūnaṁ pāsaṁso:|| ||

Sīlavā purisa-puggalo sammā-diṭṭhi hetuvādo' ti.|| ||

Sace kho atth'eva [410] hetu.2 Evaṁ imassa bhoto purisa-puggalassa ubhayattha kaṭaggaho:|| ||

Yañ ca diṭṭhe'va dhamme viññūnaṁ pāsaṁso,||
yañ ca kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ upapajjissati.|| ||

Evam assāyaṁ apaṇṇako dhammo susamatto samādinno ubhayaṁsaṁ pharitvā tiṭṭhati.|| ||

Riñcati kusalaṁ ṭhānaṁ.|| ||

Santi gahapatayo eke samaṇa-brāhmaṇā evaṁ-vādino evaṁ diṭṭhino:|| ||

'N'atthi sabbaso āruppā' ti.|| ||

Tesaṁ yeva kho gahapatayo samaṇa-brāhmaṇānaṁ eke samaṇa-brāhmaṇā uju-vipacca-nīka-vādā.|| ||

Te evaṁ māhaṁsu:|| ||

'Atthi sabbaso āruppā' ti.|| ||

Taṁ kiṁ maññatha gahapatayo nanume samaṇa-brāhmaṇā añña-maññassa uju-vipacca-nīka-vādāti - evambhante.|| ||

Tatra gahapatayo viññū puriso iti paṭisañcikkhati:|| ||

Ye kho te bhonto samaṇa-brāhmaṇā evaṁ-vādino evaṁ-diṭṭhino 'n'atthi sabbaso āruppā' ti.|| ||

Idamme adiṭṭhaṁ,||
yepi te bhonto samaṇa-brāhmaṇā evaṁ-vādino evaṁ-diṭṭhino 'atthi sabbaso āruppā' ti.|| ||

Idamme aviditaṁ.|| ||

Ahañ c'eva kho pana ajānanto apassanto ekaṁ-sena ādāya vohareyyaṁ:|| ||

'Idam eva saccaṁ mogham aññan ti.|| ||

Name taṁ assa paṭirūpaṁ.|| ||

Ye kho te bhonto samaṇa-brāhmaṇā evaṁ-vādino evaṁ-diṭṭhino 'n'atthi sabbaso āruppā' ti.|| ||

Sace tesaṁ bhavataṁ samaṇa-brāhmaṇānaṁ saccaṁ vacanaṁ.|| ||

Ṭhāname taṁ vijjati.|| ||

Ye te devā rūpino mano-mayā apaṇṇakamme tatruppatti bhavissati.|| ||

Ye pana te bhonto samaṇa-brāhmaṇā evaṁ-vādino evaṁ diṭṭhino 'atthi sabbaso āruppā' ti.|| ||

Sace tesaṁ bhavataṁ samaṇa-brāhmaṇānaṁ saccaṁ vacanaṁ.|| ||

Ṭhāname taṁ vijjati ye te devā arūpino saññāmayā,||
apaṇṇakamme tatruppatti bhavissati.|| ||

Dissante3 kho pana rūpādhikaraṇaṁ daṇḍ'ādānaSatth'ādāna -kalaha - viggaha - vivādatuvantuvampesuññamusā-vādā.|| ||

N'atthi kho pan'etaṁ sabbaso arūpeti.|| ||

So iti paṭisaṅkhāya rūpānaṁ yeva nibbidāya virāgāya nirodhāya paṭipanno hoti.|| ||

Santi gahapatayo eke samaṇa-brāhmaṇā evaṁ-vādino evaṁ diṭṭhino:|| ||

N'atthi sabbaso bhava-nirodho' ti.|| ||

Tesaṁ yeva kho gahapatayo samaṇa-brāhmaṇānaṁ eke samaṇa-brāhmaṇā uju-vipacca-nīka-vādā te evam āhaṁsu:|| ||

Atthi [411] sabbaso bhava-nirodho' ti.|| ||

Taṁ kim maññatha gahapatayo nanume samaṇa-brāhmaṇā añña-maññassa uju-vipacca-nīka-vādāti.|| ||

"Evaṁ bhante" ti.|| ||

Tatra gahapatayo viññū puriso iti paṭisañcikkhati:|| ||

Ye kho te bhonto samaṇa-brāhmaṇā evaṁ-vādino:|| ||

Evaṁ-diṭṭhino:|| ||

N'atthi sabbaso bhava-nirodho' ti.|| ||

Idaṁ me adiṭṭhaṁ,||
yepi te bhonto samaṇa-brāhmaṇā evaṁ-vādino evaṁ diṭṭhino:|| ||

'Atthi sabbaso bhava-nirodho' ti.|| ||

Idamme aviditaṁ.|| ||

Ahaṁñc'eva kho pana ajānanto apassanto ekaṁ-sena ādāya vohareyyaṁ:|| ||

'Idam eva saccaṁ mogham aññan' ti.|| ||

Na me taṁ assa paṭirūpaṁ ye kho te bhonto samaṇa-brāhmaṇā evaṁ-vādino evaṁ diṭṭhino 'n'atthi sabbaso bhava bhava-nirodho'ti sace tesaṁ bhavataṁ samaṇa-brāhmaṇānaṁ saccaṁ vacanaṁ.|| ||

Ṭhāname taṁ vijjati.|| ||

Ye te devā arūpino saññāmayā apaṇṇakamme tatruppatti bhavissati.|| ||

Ye pana te bhonto samaṇa-brāhmaṇā evaṁ-vādino evaṁ-diṭṭhino 'atthi sabbaso bhava-nirodho' ti.|| ||

Sace tesaṁ bhavataṁ samaṇa-brāhmaṇānaṁ saccaṁ vacanaṁ.|| ||

Ṭhāname taṁ vijjati yaṁ diṭṭhe'va dhamme parinibbāyissāmi.|| ||

Ye kho te bhonto samaṇa-brāhmaṇā evaṁ-vādino evaṁ diṭṭhino:|| ||

'N'atthi sabbaso bhava-nirodho' ti.|| ||

Tesamayaṁ diṭṭhi sārāgāya1 santike,||
saṁyogāya santike,||
abhinandanāya santike,||
ajjhosānāya santike,||
upādānāya santike.|| ||

Ye pana te bhonto samaṇa-brāhmaṇā evaṁ-vādino evaṁ-diṭṭhino:|| ||

'Atthi sabbaso bhava-nirodho' ti.|| ||

Tesamayaṁ diṭṭhi asārāgāya santike asaṁyogāya santike anabhinandanāya santike anajjhosānāya santike an-upādānāya santiketi.|| ||

So itipaṭisaṅkhāya bhavānaṁ yeva nibbidāya virāgāya nirodhāya paṭipanno hoti.|| ||

Cattāro'me gahapatayo puggalā santo saṁvijj'amānā lokasmiṁ,||
katame cattāro:|| ||

Idha gahapatayo ekacco puggalo attantapo hoti atta-paritāpanānuyogaṁ anuyutto.|| ||

Idha gahapatayo ekacco puggalo parantapo hoti para-paritāpanānuyogaṁ anuyutto.|| ||

Idha gahapatayo ekacco puggalo attantapo ca hoti atta-paritāpanānuyogaṁ anuyutto.|| ||

Parantapo ca para-paritāpanānuyogaṁ anuyutto.|| ||

Idha gahapatayo ekacco puggalo n'evattantapo hoti nāttaparitāpanānuyogaṁ anuyutto.|| ||

Na parantapo na para-paritāpanānuyogaṁ anuyutto.|| ||

[412] So anattantapo aparantapo diṭṭhe'va dhamme nicchāto nibbuto sītibhūto sukha-paṭisaṁvedī brahma-bhūtena attanā viharati.|| ||

Katamo ca gahapatayo puggalo attantapo atta-paritāpanānuyogamanuyutto:|| ||

Idha gahapatayo ekacco puggalo acelako hoti mutt'ācāro,||
hatth-ā-palekhano,||
na ehi-bhadantiko,||
na tiṭṭha-bhadantiko,||
nābhihaṭaṁ,||
na uddissa kaṭaṁ,||
na nimantanaṁ sādiyati.|| ||

So na kumbhi-mukhā patigaṇhāti.|| ||

Na khaḷopimukhā patigaṇhāti.|| ||

Na eḷaka-mantaraṁ na daṇḍa-mantaraṁ na musalamantaraṁ,||
na dvinnaṁ bhuñjamānānaṁ,||
na gabbhiniyā,||
na pāyamānāya,||
na purisantaragatāya,||
na saṅkittīsu,||
na yattha sā upaṭṭhito hoti,||
na yattha makkhikā saṇḍasaṇḍacārīnī,||
na macchaṁ,||
na maṁsaṁ,||
na suraṁ,||
na merayaṁ,||
na thusodakaṁ pibati.|| ||

So ekāgāriko vā hoti ekālopiko,||
dvāgāriko vā hoti dvālopiko.|| ||

Sattāgāriko vā hoti sattālopiko.|| ||

Ekissā pi dattiyā yāpeti,||
dvīhi pi dattīhi yāpeti,||
sattahi pi dattīhi yāpeti,||
ekāhikam pi āhāraṁ āhāreti,||
dvīhikam pi āhāraṁ āhāreti sattāhikam pi āhāraṁ āhāreti.|| ||

Iti eva-rūpaṁ addhamāsikampi pariyāya-bhatta-bhojan'ānuyoga-manu-yutto viharati so sākabhakkho vā hoti,||
sāmākabhakkho vā hoti.|| ||

Nīvārabhakkho vā hoti.|| ||

Daddulabhakkho vā hoti.|| ||

Haṭabhakkho vā hoti,||
kaṇabhakkho vā hoti.|| ||

Ācāmabhakkho vā hoti.|| ||

Piññākabhakkho vā hoti.|| ||

Tiṇabhakkho vā hoti.|| ||

Gomayabhakkho vā hoti.|| ||

Vana-mūla-phalāhāro yāpeti pavattapalabhojī.|| ||

So sāṇāni pi dhāreti.|| ||

Masāṇāni pi dhāreti.|| ||

Chavadussāni pi dhāreti.|| ||

Paṁsukūlāni pi dhāreti.|| ||

Tirīṭāni pi dhāreti.|| ||

Ajināni pi dhāreti.|| ||

Ajinakkhipam pi dhāreti.|| ||

Kusacīram pi dhāreti.|| ||

Vākacīram pi dhāreti.|| ||

E'akacīram pi dhāreti.|| ||

Kesakambalam pi dhāreti.|| ||

Vā'akambalam pi dhāreti.|| ||

Ulūkapakkham pi dhāreti.|| ||

Kesamassulocako pi hoti kesa-massulocanānuyogamanuyutto.|| ||

Ubbaṭṭako pi hoti āsanapaṭikkhitto.|| ||

Ukkuṭiko pi hoti ukkuṭikappadhānamanuyutto.|| ||

Kaṇṭakāpassayiko pi hoti kanṭakāpassaye seyyaṁ kappeti.|| ||

Sāyatatiyakam pi udakorohaṇānuyogamanuyutto viharati.|| ||

Iti eva-rūpaṁ aneka-vihitaṁ kāyassa ātāpana-paritāpanānuyogamanuyutto viharati.|| ||

Ayaṁ vuccati gahapatayo puggalo attantapo atta-paritāpanānuyogamanuyutto.|| ||

Katamo ca gahapatayo puggalo parantapo para-paritāpanānuyogamanuyutto:|| ||

Idha gahapatayo ekacco puggalo orabbhiko hoti,||
sūkariko sākuntiko māgaviko luddo macchaghātako coro coraghātako bandhanāgāriko,||
ye vā pan'aññe pi keci Kurūrakammantā,||
ayaṁ vuccati gahapatayo puggalo parantapo para-paritāpanānuyogamanuyutto.|| ||

Katamo ca gahapatayo puggalo attantapo ca atta-paritāpanānuyogamanuyutto parantapo ca para-paritāpanānuyogamanuyutto:|| ||

Idha gahapatayo ekacco puggalo rājā vā hoti khattiyo muddhā-vasitto,||
brāhmaṇo vā mahāsāḷo ,so puratthimena nagarassa navaṁ santhāgāraṁ kārāpetvā kesa-massuṁ ohāretvā kharājinaṁ nivāsetvā sappitelena kāyaṁ abbhañjitvā migavisāṇena piṭṭhiṁ kaṇḍūvamāno santhāgāraṁ pavisati saddhiṁ mahesiyā brāhmaṇena ca purohitena.|| ||

So tattha anantara-hitāya bhūmiyā haritupattāya seyyaṁ kappeti,||
ekissā gāviyā sarūpavacchāya yaṁ ekasmiṁ thane khīraṁ hoti,||
tena rājā yāpeti.|| ||

Yaṁ dutiyasmiṁ thane khīraṁ hoti,||
tena mahesī yāpeti.|| ||

Yaṁ tatiyasmiṁ thane khīraṁ hoti tena brāhmaṇo purohito yāpeti.|| ||

Yaṁ catutthasmiṁ thane khīraṁ hoti,||
tena aggiṁ juhanti.|| ||

Avasesena vacchako yāpeti,||
so evam āha:|| ||

Ettakā usabhā haññantu yaññ'atthāya,||
ettakā vacchatarā haññantu yaññ'atthāya,||
ettakā vacchatariyo haññantu yaññ'atthāya,||
ettakā ajā haññantu yaññ'atthāya,||
ettakā urabbhā haññantu yaññ'atthāya,||
ettakā rukkhā chijjantu yūpatthāya,||
ettakā dabbā lūyantu barihisatthāyāti.|| ||

Yepassa te honti dāsāti vā pessāti vā kamma-karāti vā,||
tepi daṇḍatajjitā bhayatajjitā assumukhā rudamānā parikammāni karonti.|| ||

Ayaṁ vuccati gahapatayo puggalo attantapo ca atta-paritāpanānuyogamanuyutto parantapo ca para-paritāpanānuyogamanuyutto.|| ||

Katamo ca gahapatayo puggalo n'evattantapo nāttaparitāpanānuyogamanuyutto na parantapo na para-paritāpanānuyogamanuyutto,||
so anattantapo aparantapo diṭṭhe'va dhamme nicchāto nibbuto sitabhūto sukha-paṭisaṁvedī brahma-bhūtena attanā viharati:|| ||

Idha gahapatayā Tathāgato loke uppajjati arahaṁ Sammā Sambuddho vijjā-caraṇa-sampanno Sugato loka-vidū anuttaro purisa-damma-sārathī Satthā deva-manussānaṁ Buddho Bhagavā,||
so imaṁ lokaṁ sa-devakaṁ sa-Mārakaṁ sa-brahmakaṁ sa-s-samaṇa-brāhmaṇiṁ pajaṁ sa-deva-manussaṁ sayaṁ abhiññā sacchi-katvā pavedeti,||
so dhammaṁ deseti:|| ||

Ādi kalyāṇaṁ majjhe kalyāṇaṁ pariyosāna-kalyāṇaṁ sātthaṁ savyañ janaṁ kevala-paripuṇṇaṁ parisuddhaṁ Brahma-cariyaṁ pakāseti.|| ||

Taṁ dhammaṁ suṇāti gahapati vā gahapati-putto vā aññatarasmiṁ vā kule paccājāto.|| ||

So taṁ dhammaṁ sutvā Tathāgate saddhaṁ paṭilabhati.|| ||

So tena saddhā-paṭilābhena samannāgato itipaṭisañcikkhati:|| ||

Sambādho gharāvāso rajo-patho,||
abbhokāso pabbajjā,||
na-y-idaṁ sukaraṁ agāraṁ ajjhāvasatā ekanta-paripuṇṇaṁ ekanta-parisuddhaṁ saṅkhalikhitaṁ Brahma-cariyaṁ carituṁ,||
yan nūn-ā-haṁ kesa-massuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyanti.|| ||

So aparena samayena appaṁ vā bhoga-k-khandhaṁ pahāya mahantaṁ vā bhoga-k-khandhaṁ pahāya appaṁ vā ñāti-parivaṭṭaṁ pahāya mahantaṁ vā ñāti-parivaṭṭaṁ pahāya kesa-massuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajati.|| ||

So evaṁ pabba-jito samāno bhikkhūnaṁ sikkhāsājīvasamāpanno pāṇ-ā-tipātaṁ pahāya pāṇ-ā-tipātā paṭivirato hoti,||
nihita-daṇḍo nihita-sattho lajjī dayā-panno sabba-pāṇa-bhūta-hit-ā-nukampī viharati.|| ||

Adinn'ādānaṁ pahāya adinn'ādānā paṭivirato hoti,||
dinn'ādāyī dinna-pāṭikaṅkhī athenena suci-bhūtena attanā viharati.|| ||

Abrahma-cariyaṁ pahāya brahma-cārī hoti,||
ārā-cārī virato methunā gāma-dhammā.|| ||

Musā-vādaṁ pahāya musā-vādā paṭivirato hoti,||
sacca-vādī sacca-sandho theto paccayiko avisaṁvādako lokassa.|| ||

Pisunaṁ vācaṁ pahāya pisunāya vācāya paṭivirato hoti,||
ito sutvā na amutra akkhātā imesaṁ bhedāya,||
amutra vā sutvā na imesaṁ akkhātā amūsaṁ bhedāya,||
iti bhinnānaṁ vā sandhātā sahitānaṁ vā anuppadātā,||
samagg'ārāmo samagga-rato samagga-nandī samagga-karaṇiṁ vācaṁ bhāsitā hoti.|| ||

Pharusaṁ vācaṁ pahāya pharusāya vācāya paṭivirato hoti,||
yā sā vācā neḷā kaṇṇa-sukhā pemanīyā hadayaṁ-gamā porī bahu-jana-kantā bahu-jana-manāpā,||
tathā-rūpaṁ vācaṁ bhāsitā hoti.|| ||

Sampha-p-palāpaṁ pahāya sampha-p-palāpā paṭivirato hoti,||
kāla-vādī bhūta-vādī attha-vādī dhamma-vādī vinaya-vādī nidhāna-vatiṁ vācaṁ bhāsitā kālena sāpadesaṁ pariyanta-vatiṁ attha-saṁhitaṁ.|| ||

So bījagāma-bhūta-gāma-samārambhā paṭivirato hoti.|| ||

Eka-bhattiko hoti ratt'ūparato virato vikāla-bhojanā.|| ||

Nacca-gīta-vādita-visūka-dassanā paṭivirato hoti.|| ||

Mālā-gandha-vilepana-dhāraṇa-maṇḍana-vibhūsana-ṭṭhānā paṭivirato hoti.|| ||

Uccā-sayana-mahā-sayanā paṭivirato hoti.|| ||

Jātarūpa-rajatapaṭiggahanā paṭivirato hoti āmakadhañña-paṭiggahanā paṭivirato hoti.|| ||

Āmakamaṁsapaṭiggahanā paṭivirato hoti.|| ||

Itthikumārikapaṭiggahanā paṭivirato hoti.|| ||

Dāsidāsapaṭiggahanā paṭivirato hoti.|| ||

Ajeḷakapaṭiggahanā paṭivirato hoti.|| ||

Kukkuṭasūkarapaṭiggahanā paṭivirato hoti.|| ||

Hatthigavāssavaḷavāpaṭiggahanā paṭivirato hoti.|| ||

Khetta-vatthupaṭiggahanā paṭivirato hoti.|| ||

Dūteyyapahīnagaman-ā-nuyogā paṭivirato hoti.|| ||

Kaya-vikkayā paṭivirato hoti.|| ||

Tulā-kūṭakaṁsakuṭamānakūṭā paṭivirato hoti.|| ||

Ukkoṭana-vañcana-nikati-sāci-yogā paṭivirato hoti.|| ||

Chedana-vadha-bandhana-viparāmosa-ālopa-sahasākārā paṭivirato hoti.|| ||

So santuṭṭho hoti kāya-parihārikena cīvarena,||
kucchi-parihārikena piṇḍa-pātena,||
so yena yen'eva pakkamati,||
samādāyeva pakkamati.|| ||

Seyyathā pi nāma pakkhīsakuṇo yena yen'eva ḍeti,||
sapattabhārova ḍeti.|| ||

Evam evaṁ bhikkhu santuṭṭho hoti kāya-parihārikena cīvarena,||
kucchi-parihārikena piṇḍa-pātena.|| ||

Yena yen'eva pakkamati samādāyeva pakkamati.|| ||

So iminā ariyena sīla-k-khandhena samannāgato ajjhattaṁ anavajja-sukhaṁ paṭisaṁvedeti.|| ||

So cakkhunā rūpaṁ disvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇamenaṁ cakkhu'ndriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ,||
tassa saṁvarāya paṭipajjati,||
rakkhati cakkhu'ndriyaṁ,||
cakkhu'ndriye saṁvaraṁ āpajjati.

Sotena saddaṁ sutvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇamenaṁ sot'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ,||
tassa saṁvarāya paṭipajjati,||
rakkhati sot'indriyaṁ,||
sot'indriye saṁvaraṁ āpajjati.

Ghānena gandhaṁ ghāyitvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇamenaṁ ghān'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ,||
tassa saṁvarāya paṭipajjati,||
rakkhati ghān'indriyaṁ,||
ghān'indriye saṁvaraṁ āpajjati.

Jivhāya rasaṁ sāyitvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇamenaṁ jivh'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ,||
tassa saṁvarāya paṭipajjati,||
rakkhati jivh'indriyaṁ,||
jivh'indriye saṁvaraṁ āpajjati.

Kāyena phoṭṭhabbaṁ phusitvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇamenaṁ kāy'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ,||
tassa saṁvarāya paṭipajjati,||
rakkhati kāy'indriyaṁ,||
kāy'indriye saṁvaraṁ āpajjati.

Manasā dhammaṁ viññāya na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇamenaṁ man'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ,||
tassa saṁvaraṁ paṭipajjati,||
rakkhati man'indriyaṁ,||
man'indriye saṁvaraṁ āpajjati.|| ||

So iminā ariyena indriya-saṁvarena samannāgato ajjhattaṁ abyāsekasukhaṁ paṭisaṁvedeti.|| ||

So abhikkante paṭikkante sampajāna-kārī hoti,||
ālokite vilokite sampajāna-kārī hoti,||
sammiñjite pasārite sampajāna-kārī hoti,||
saṅghāṭipatta-cīvaradhāraṇe sampajāna-kārī hoti,||
asite pīte khāyite sāyite sampajāna-kārī hoti,||
uccāra-passāvakamme sampajāna-kārī hoti,||
gate ṭhite nisinne sutte jāgarite bhāsite tuṇhī-bhāve sampajāna-kārī hoti.|| ||

So iminā ca ariyena sīla-k-khandhena samannāgato iminā ca ariyena indriya-saṁvarena samannāgato iminā ca ariyena sati-sampajaññena samannāgato vivittaṁ sen'āsanaṁ bhajati.|| ||

Araññaṁ rukkha-mūlaṁ pabbataṁ kandaraṁ giri-guhaṁ susānaṁ vana-patthaṁ abbhokāsaṁ palālapuñjaṁ.|| ||

So pacchā-bhattaṁ piṇḍa-pāta-paṭikkanto nisīdati pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ panidhāya,||
parimukhaṁ satiṁ upaṭṭha-petvā.|| ||

So abhijjhaṁ loke pahāya vigat-ā-bhijjhena cetasā viharati,||
abhijjhāya cittaṁ parisodheti.|| ||

Vyāpāda-padosaṁ pahāya avyāpanna-citto viharati sabba-pāṇa-bhūta-hit-ā-nukampī.|| ||

Vyāpāda-padosā cittaṁ parisodheti,||
thīna-middhaṁ pahāya vigata-thīna-middho viharati āloka-saññī sato sampajāno.|| ||

Thīna-middhā cittaṁ parisodheti,||
uddhacca-kukkuccaṁ pahāya anuddhato viharati ajjhattaṁ vūpasanta-citto.|| ||

Uddhacca-kukkuccā cittaṁ parisodheti.|| ||

Vici-kicchaṁ pahāya tiṇṇa-vici-kiccho viharati akathaṁ-kathī kusalesu dhammesu.|| ||

Vicikicchāya cittaṁ parisodheti.|| ||

So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalī-karaṇe,||
vivicc'eva kāmehi vivicca akusalehi dhammehi sa-vitakkaṁ sa-vicāraṁ viveka-jaṁ pīti-sukhaṁ paṭhamaṁ-jhānaṁ upasampajja viharati.|| ||

Vitakka-vicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodi-bhāvaṁ avitakkaṁ avicāraṁ samādhi-jaṁ pīti-sukhaṁ dutiyaṁ-jhānaṁ upasampajja viharati.|| ||

Pītiyā ca virāgā upekkhako ca viharati.|| ||

Sato ca sampajāno sukhañca kāyena paṭisaṁvedeti.|| ||

Yantaṁ ariyā ācikkhanti:|| ||

'Upekkhako satimā sukha-vihārī' ti taṁ tatiyaṁ-jhānaṁ upasampajja viharati.|| ||

Sukhassa ca pahānā dukkhassa ca pahānā,||
pubbe va somanassa-domanassānaṁ atthaṅgamā adukkha-ṁ-asukhaṁ upekkhā-sati-pārisuddhiṁ catutthaṁ-jhānaṁ upasampajja viharati.|| ||

So evaṁ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudubhūte kammaniye ṭhite ānejjappatte pubbe-nivāsānu-s-sati-ñāṇāya cittaṁ abhininnāmeti.|| ||

So aneka-vihitaṁ pubbe-nivāsaṁ anussarati,||
seyyath'īdaṁ:|| ||

Ekam pi jātiṁ dve pi jātiyo,||
Tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo dasa pi jātiyo vīsatim pi jātiyo tiṁsam pi jātiyo cattārīsam pi jātiyo paññāsam pi jātiyo jāti-satam pi jāti-sahassam pi jāti-sata-sahassam pi anekepi saṁvaṭṭa-kappe anekepi vivaṭṭa-kappe anekepi saṁvaṭṭa-vivaṭṭa-kappe amutrāsiṁ evaṁ-nāmo evaṁ-gotto evaṁ-vaṇṇo evam-āhāro evaṁ-sukha-dukkha-paṭisaṁvedī evam-āyu-pariyanto.|| ||

So tato cuto amutra udapādiṁ tatrāpāsiṁ evaṁ-nāmo evaṁ-gotto evaṁ-vaṇṇo evam-āhāro evaṁ-sukha-dukkha-paṭisaṁvedī evam-āyu-pariyanto.|| ||

So tato cuto idh'ūpapanno' ti.|| ||

Iti sākāraṁ sa-uddesaṁ aneka-vihitaṁ pubbe-nivāsaṁ anussarati.|| ||

So evaṁ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudubhūte kammaniye ṭhite ānejjappatte sattāṇaṁ cut'ūpapātañāṇāya cittaṁ abhininnāmeti.|| ||

So dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne upapajjamāne,||
hine paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāti.|| ||

Ime vata bhonte sattā kāya-du-c-caritena samannāgatā vacī-du-c-caritena samannāgatā mano-du-c-caritena samannāgatā ariyānaṁ upavādakā micchā-diṭṭhikā micchā-diṭṭhi-kamma-samādānā,||
te kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ upapannā,||
ime vā pana bhonto sattā kāya-sucaritena samannāgatā vacī-sucaritena samannāgatā mano-sucaritena samannāgatā ariyānaṁ anupavādakā sammā-diṭṭhikā sammā-diṭṭhi-kamma-samādānā,||
te kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ upannā' ti.|| ||

Iti dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāti,|| ||

So evaṁ samāhite citte parisuddhe [413] pariyodāte an-aṅgaṇe vigat'ūpakkilese mudubhūte kammaniye ṭhite ānejjappatte āsavānaṁ khaya-ñāṇāya cittaṁ abhininnāmeti.|| ||

So idaṁ dukkhan ti yathā-bhūtaṁ pajānāti.|| ||

Ayaṁ dukkha-samudayo ti yathā-bhūtaṁ pajānāti.|| ||

Ayaṁ dukkha-nirodho ti yathā-bhūtaṁ pajānāti.|| ||

Ayaṁ dukkha-nirodha-gāminī-paṭipadā ti yathā-bhūtaṁ pajānāti,||
ime āsavāti yathā-bhūtaṁ pajānāti.|| ||

Ayaṁ āsava-samudayoti yathā-bhūtaṁ pajānāti.|| ||

Ayaṁ āsava-nirodhoti yathā-bhūtaṁ pajānāti.|| ||

Ayaṁ āsava-nirodha-gāminī-paṭipadā ti yathā-bhūtaṁ pajānāti.|| ||

Tassa evaṁ jānato evaṁ passato kām'āsavā pi pi cittaṁ vimuccati.|| ||

Bhavāsavāpi cittaṁ vimuccati.|| ||

Avijjāsavā pi cittaṁ vimuccati.|| ||

Vimuttasmiṁ vimuttamiti ñāṇaṁ hoti.|| ||

Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ,||
nāparaṁ itthattāyā ti pajānāti.|| ||

Ayaṁ vuccati gahapatayo puggalo n'evattantapo nāttaparitāpanānuyogamanuyutto,||
na parantapo na para-paritāpanānuyogamanuyutto,||
so anattantapo aparantapo diṭṭhe'va dhamme nicchāto nibbuto sītībhuto sukha-paṭisaṁvedi brahma-bhūtena attanā viharatī' ti.|| ||

Evaṁ vutte sāleyyakā brāhmaṇa-gahapatikā Bhagavantaṁ etad avocuṁ:|| ||

Abhikkantaṁ bho Gotama,||
abhikkantaṁ bho Gotama.|| ||

Seyyathā pi bho Gotama nikkujjitaṁ vā ukkujjeyya,||
paṭi-c-channaṁ vā vivareyya,||
mūḷhassa vā Maggaṁ ācikkheyya,||
andha-kāre vā tela-pajjotaṁ dhāreyya.|| ||

Cakkhumanto rūpāni dakkhintī ti.|| ||

Evam evaṁ bhotā Gotamena aneka-pariyāyena dhammo pakāsito.|| ||

Ete mayaṁ bhavantaṁ Gotamaṁ saraṇaṁ gacchāma Dhammañ ca bhikkhu-saṅghañ ca.|| ||

Upāsake no bhavaṁ Gotamo dhāretu ajja-t-agge pāṇupetaṁ saraṇaṁ gateti.|| ||

Apaṇṇaka Suttaṁ


Contact:
E-mail
Copyright Statement