Majjhima Nikaya



[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Majjhima Nikāya
II. Majjhima-Paṇṇāsa
2. Bhikkhu Vagga

Sutta 61

Ambalaṭṭhikā-Rāhul'Ovāda Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[414]

[1][chlm][pts][than][upal] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Rājagahe viharati Veluvane Kalandakanivāpe.|| ||

2. Tena kho pana samayen'āyasmā Rāhulo Ambalaṭṭhikāyaṁ viharati.|| ||

Atha kho Bhagavā sāyaṇha-samayaṁ paṭisallānā vuṭṭhito yena Ambalaṭṭhikā yen'āyasmā Rāhulo ten'upasaṅkami.|| ||

Addasā kho āyasmā Rāhulo Bhagavantaṁ dūrato va āga-c-chantaṁ.|| ||

Disvāna āsanaṁ paññāpesi udakañ ca pādānaṁ.|| ||

Nisīdi Bhagavā paññatte āsane.|| ||

Nisajja pāde pakkhālesi.|| ||

Āyasmā pi kho Rāhulo Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi. || ||

3. Atha kho Bhagavā parittaṁ udakāvasesaṁ udakādhāne ṭhapetvā āyasmantaṁ Rāhulaṁ āmantesi:

"Passasi no tvaṁ Rāhula imaṁ parittaṁ udakāvasesaṁ udakādhāne ṭhapitan" ti?|| ||

"Evaṁ bhante" ti.|| ||

"Evaṁ parittaṁ kho Rāhula tesaṁ sāmaññaṁ||
yesaṁ n'atthi sampajānamusā-vāde lajjā" ti.|| ||

4. Atha kho Bhagavā taṁ parittaṁ udakāvasesaṁ chaḍḍetvā āyasmantaṁ Rāhulaṁ āmantesi:|| ||

"Passasi no tvaṁ Rāhula taṁ parittaṁ udakāvasesaṁ chaḍḍitan" ti?|| ||

"Evaṁ bhante" ti.|| ||

"Evaṁ chaḍḍitaṁ kho Rāhula tesaṁ sāmaññaṁ||
yesaṁ n'atthi sampajānamusā-vāde lajjā" ti.|| ||

5. Atha kho Bhagavā taṁ udakādhānaṁ nikkujjitvā āyasmantaṁ Rāhulaṁ āmantesi:

"Passasi no tvaṁ Rāhula imaṁ udakādhānaṁ nikkujjitan" ti?|| ||

"Evaṁ bhante" ti.|| ||

"Evaṁ nikkujjitaṁ kho Rāhula tesaṁ sāmaññaṁ,||
yesaṁ n'atthi sampajānamusā-vāde lajjāti.|| ||

6. Atha kho Bhagavā taṁ udakādhānaṁ ukkujjitvā āyasmantaṁ Rāhulaṁ āmantesi:|| ||

"Passasi no tvaṁ Rāhula imaṁ udakādhānaṁ rittaṁ tucchan" ti?|| ||

"Evaṁ bhante" ti.|| ||

"Evaṁ rittaṁ tucchaṁ kho Rāhula tesaṁ sāmaññaṁ||
yesaṁ n'atthi sampajānamusā-vāde lajjā.|| ||

7. Seyyathā pi Rāhula rañño nāgo īsādanto ubbūḷhavā abhijāto saṅgāmāvacaro.|| ||

So saṅgāmagato||
purimehi pi pādehi kammaṁ karoti,||
pacchimehi pi pādehi kammaṁ karoti,||
purimena pi kāyena kammaṁ karoti,||
pacchimena pi kāyena kammaṁ karoti,||
sīsena pi kammaṁ karoti,||
kaṇṇehi pi kammaṁ karoti,||
dantehi pi kammaṁ karoti,||
naṅguṭṭhena pi [415] kammaṁ karoti,||
rakkhat'eva soṇḍaṁ.|| ||

Tattha hatthārohassa evaṁ hoti:|| ||

'Ayaṁ kho rañño nāgo īsādanto ubbūḷhavā abhijāto saṅgāmāvacaro saṅgāmagato||
purimehi pi pādehi kammaṁ karoti,||
pacchimehi pi pādehi kammaṁ karoti,||
purimena pi kāyena kammaṁ karoti,||
pacchimena pi kāyena kammaṁ karoti,||
sīsena pi kammaṁ karoti,||
kaṇṇehi pi kammaṁ karoti,||
dantehi pi kammaṁ karoti,||
naṅguṭṭhena pi kammaṁ karoti,||
rakkhat'eva soṇḍaṁ,||
apariccattaṁ kho rañño nāgassa jīvitan' ti.|| ||

Yato kho Rāhula rañño nāgo īsādanto ubbūḷhavā abhijāto saṅgāmāvacaro.|| ||

So saṅgāmagato||
purimehi pi pādehi kammaṁ karoti,||
pacchimehi pi pādehi kammaṁ karoti,||
purimena pi kāyena kammaṁ karoti,||
pacchimena pi kāyena kammaṁ karoti,||
sīsena pi kammaṁ karoti,||
kaṇṇehi pi kammaṁ karoti,||
dantehi pi kammaṁ karoti,||
naṅguṭṭhena pi kammaṁ karoti,||
soṇḍāya pi kammaṁ karoti.|| ||

Tattha hatthārohassa evaṁ hoti:|| ||

'Ayaṁ kho rañño nāgo īsādanto ubbūḷhavā abhijāto saṅgāmāvacaro saṅgāmagato ayaṁ kho rañño nāgo īsādanto ubbūḷhavā abhijāto saṅgāmāvacaro saṅgāmagato||
purimehi pi pādehi kammaṁ karoti,||
pacchimehi pi pādehi kammaṁ karoti,||
purimena pi kāyena kammaṁ karoti,||
pacchimena pi kāyena kammaṁ karoti,||
sīsena pi kammaṁ karoti,||
kaṇṇehi pi kammaṁ karoti,||
dantehi pi kammaṁ karoti,||
naṅguṭṭhena pi kammaṁ karoti,||
soṇḍāya pi kammaṁ karoti.|| ||

Pariccattaṁ kho rañño nāgassa jīvitaṁ,||
n'atthi-dāni kiñci rañño nāgassa karaṇīyan' ti.|| ||

Evam eva kho Rāhula yassa kassaci sampajāna musā-vāde n'atthi lajjā,||
n-ā-haṁ tassa kiñci pāpaṁ akaraṇīyan ti vadāmi.|| ||

Tasmātiha Rāhula:||
hassā pi na musā bhaṇissāmīti evaṁ hi te Rāhula sikkhitabbaṁ.|| ||

8. Taṁ kim maññasi Rāhula?

Kim atthiyo ādāso" ti?|| ||

"Paccavekkhanattho bhante" ti.|| ||

"Evam eva kho Rāhula pacc'avekkhitvā pacc'avekkhitvā kāyena kammaṁ kātabbaṁ,||
pacc'avekkhitvā pacc'avekkhitvā vācāya kammaṁ kātabbaṁ,||
pacc'avekkhitvā pacc'avekkhitvā manasā kammaṁ kātabbaṁ.|| ||

9. Yad eva tvaṁ Rāhula kāyena kammaṁ kattukāmo ahosi tad eva te kāya-kammaṁ pacc'avekkhitabbaṁ:||
yannu kho ahaṁ idaṁ kāyena kammaṁ kattukāmo,||
idaṁ me kāya-kammaṁ attavyābādhāya pi saṁvatteyya,||
paravyābādhāya pi saṁvatteyya,||
ubhayavyābādhāya pi saṁvatteyya,||
akusalaṁ idaṁ kāya-kammaṁ dukkh'udrayaṁ dukkha-vipākanti.|| ||

Sace tvaṁ Rāhula pacc'avekkhamāno evaṁ jāneyyāsi: yaṁ kho ahaṁ idaṁ kāyena kammaṁ kattukāmo,||
idamme kāya-kammaṁ attavyābādhāya pi saṁvatteyya,||
paravyābādhāya pi saṁvatteyya,||
ubhayavyābādhāya pi saṁvatteyya,||
akusalaṁ idaṁ kāya-kammaṁ dukkh'udrayaṁ dukkha-vipākanti.|| ||

Eva-rūpaṁ te Rāhula kāyena kammaṁ sasakkaṁ na karaṇīyaṁ.|| ||

[416] Sace pana tvaṁ Rāhula pacc'avekkhamāno evaṁ jāneyyāsi: yaṁ kho ahaṁ idaṁ kāyena kammaṁ kattukāmo,||
idaṁ me kāya-kammaṁ n'eva attavyābādhāya saṁvatteyya,||
na paravyābādhāya saṁvatteyya,||
na ubhayavyābādhāya saṁvatteyya,||
kusalaṁ idaṁ kāya-kammaṁ sukhudrayaṁ sukha-vipākanti.|| ||

Eva-rūpaṁ te Rāhula kāyena kammaṁ karaṇīyaṁ.|| ||

10. Karontena pi te Rāhula kāyena kammaṁ tad eva te kāya-kammaṁ pacc'avekkhitabbaṁ: yannu kho ahaṁ idaṁ kāyena kammaṁ karomi.|| ||

Idamme kāya-kammaṁ attavyābādhāya pi saṁvaṭṭati,||
paravyābādhāya pi saṁvaṭṭati,||
ubhayavyābādhāya pi saṁvaṭṭati,||
akusalaṁ idaṁ kāya-kammaṁ dukkh'udrayaṁ dukkha-vipākanti.|| ||

Sace tvaṁ Rāhula pacc'avekkhamāno evaṁ jāneyyāsi: yaṁ kho ahaṁ idaṁ kāyena kammaṁ karomi,||
idamme kāya-kammaṁ attavyābādhāya pi saṁvaṭṭati,||
paravyābādhāya pi saṁvaṭṭati,||
ubhayavyābādhāya pi saṁvaṭṭati,||
akusalaṁ idaṁ kāya-kammaṁ dukkh'udrayaṁ dukkha-vipākanti.|| ||

Paṭisaṁhareyyāsi tvaṁ Rāhula eva-rūpaṁ kāya-kammaṁ.|| ||

Sace pana tvaṁ Rāhula pacc'avekkhamāno evaṁ jāneyyāsi: yaṁ kho ahaṁ idaṁ kāyena kammaṁ karomi,||
idamme kāya-kammaṁ n'eva attavyābādhāya saṁvaṭṭati,||
na paravyābādhāya saṁvaṭṭati,||
na ubhayavyābādhāya saṁvaṭṭati,||
kusalaṁ idaṁ kāya-kammaṁ sukhudrayaṁ sukha-vipākanti.|| ||

Anupadajjeyyāsi tvaṁ Rāhula eva-rūpaṁ kāya-kammaṁ.|| ||

11. Katvāpi te Rāhula kāyena kammaṁ tad eva te kāya-kammaṁ pacc'avekkhitabbaṁ: yannu kho ahaṁ idaṁ kāyena kammaṁ akāsiṁ,||
idamme kāya-kammaṁ attavyābādhāya pi saṁvaṭṭati,||
paravyābādhāya pi saṁvaṭṭati,||
ubhayavyābādhāya pi saṁvaṭṭati,||
akusalaṁ idaṁ kāya-kammaṁ dukkh'udrayaṁ dukkha-vipākanti.|| ||

Sace tvaṁ Rāhula pacc'avekkhamāno evaṁ jāneyyāsi: yaṁ kho ahaṁ idaṁ kāyena kammaṁ akāsiṁ,||
idamme kāya-kammaṁ attavyābādhāya pi saṁvaṭṭati,||
paravyābādhāya pi saṁvaṭṭati,||
ubhayavyābādhāya pi saṁvaṭṭati,||
akusalaṁ idaṁ kāya-kammaṁ dukkh'udrayaṁ dukkha-vipākanti.|| ||

Eva-rūpaṁ te Rāhula kāya-kammaṁ satthari vā viññūsu vā sabrahma-cārīsu desetabbaṁ,||
vivaritabbaṁ,||
uttānīkātabbaṁ,||
desetvā vīvaritvā uttānīkatvā āyatiṁ saṇ- [417] varaṁ āpajjitabbaṁ.|| ||

Sace pana tvaṁ Rāhula pacc'avekkhamāno evaṁ jāneyyāsi: yaṁ kho ahaṁ idaṁ kāyena kammaṁ akāsiṁ idamme kāya-kammaṁ n'eva attavyābādhāya saṁvaṭṭati,||
na paravyābādhāya saṁvaṭṭati,||
na ubhayavyābādhāya saṁvaṭṭati,||
kusalaṁ idaṁ kāya-kammaṁ sukhudrayaṁ sukha-vipākanti.|| ||

Ten'eva tvaṁ Rāhula pītipāmojjena vihareyyāsi ahorattānusikkhī kusalesu dhammesu.|| ||

12. Yad eva tvaṁ Rāhula vācāya kammaṁ kattukāmo ahosi.|| ||

Tad eva te vacī-kammaṁ pacc'avekkhitabbaṁ: yannu kho ahaṁ idaṁ vācāya kammaṁ kattukāmo,||
idamme vacī-kammaṁ attavyābādhāya pi saṁvatteyya,||
paravyābādhāya pi saṁvatteyya,||
ubhayavyābādhāya pi saṁvatteyya,||
akusalaṁ idaṁ vacī-kammaṁ dukkh'udrayaṁ dukkha-vipākanti.|| ||

Sace tvaṁ Rāhula pacc'avekkhamāno evaṁ jāneyyāsi: yaṁ kho ahaṁ idaṁ vācāya kammaṁ kattukāmo,||
idamme vacī-kammaṁ attavyābādhāya pi saṁvatteyya,||
paravyābādhāya pi saṁvatteyya,||
ubhayavyābādhāya pi saṁvatteyya,||
akusalaṁ idaṁ vacī-kammaṁ dukkh'udrayaṁ dukkha-vipākanti.|| ||

Eva-rūpaṁ te Rāhula vācāya kammaṁ sasakkaṁ na karaṇīyaṁ.|| ||

Sace pana tvaṁ Rāhula pacc'avekkhamāno evaṁ jāneyyāsi:|| ||

Yaṁ kho ahaṁ idaṁ vācāya kammaṁ kattukāmo,||
idamme vacī-kammaṁ n'eva attavyābādhāya saṁvatteyya,||
na paravyābādhāya saṁvatteyya,||
na ubhayavyābādhāya saṁvatteyya,||
kusalaṁ idaṁ vacī-kammaṁ sukhudrayaṁ sukha-vipākanti.|| ||

Eva-rūpaṁ te Rāhula vācāya kammaṁ karaṇīyaṁ.|| ||

13. Karontena pi te Rāhula vācāya kammaṁ tad eva te vacī-kammaṁ pacc'avekkhitabbaṁ:|| ||

Yannu kho ahaṁ idaṁ vācāya kammaṁ karomi,||
idamme vacī-kammaṁ attavyābādhāya pi saṁvaṭṭati,||
paravyābādhāya pi saṁvaṭṭati,||
ubhayavyābādhāya pi saṁvaṭṭati,||
akusalaṁ idaṁ vacī-kammaṁ dukkh'udrayaṁ dukkha-vipākanti.|| ||

Sace tvaṁ Rāhula pacc'avekkhamāno evaṁ jāneyyāsi:|| ||

Yaṁ kho ahaṁ idaṁ vācāya kammaṁ karomi,||
idamme vacī-kammaṁ attavyābādhāya pi saṁvaṭṭati,||
paravyābādhāya pi saṁvaṭṭati,||
ubhayavyābādhāya pi saṁvaṭṭati,||
akusalaṁ idaṁ vacī-kammaṁ dukkh'udrayaṁ dukkha-vipākanti.|| ||

Paṭisaṁhareyyāsi tvaṁ Rāhula eva-rūpaṁ vacī-kammaṁ.|| ||

Sace pana tvaṁ Rāhula pacc'avekkhamāno evaṁ jāneyyāsi:|| ||

Yaṁ kho ahaṁ idaṁ vācāya kammaṁ karomi.|| ||

Idamme vacī-kammaṁ n'eva attavyābādhāya saṁvaṭṭati,||
na paravyābādhāya saṁvaṭṭati,||
[418] na ubhayavyābādhāya saṁvaṭṭati,||
kusalaṁ idaṁ vacī-kammaṁ sukhudrayaṁ sukha-vipākanti.|| ||

Anupadajjeyyāsi tvaṁ Rāhula eva-rūpaṁ vacī-kammaṁ.|| ||

14. Katvā pi te Rāhula vācāya kammaṁ tad eva te vacī-kammaṁ pacc'avekkhitabbaṁ:|| ||

Yannu kho ahaṁ idaṁ vācāya kammaṁ akāsiṁ,||
idamme vacī-kammaṁ attavyābādhāya pi saṁvaṭṭati.1 Paravyābādhāyapi saṁvaṭṭati.|| ||

Ubhayabyābādhāyapi saṁvaṭṭati,||
akusalaṁ idaṁ vacī-kammaṁ dukkh'udrayaṁ dukkha-vipākanti.|| ||

Sace tvaṁ Rāhula pacc'avekkhamāno evaṁ jāneyyāsi: yaṁ kho ahaṁ idaṁ vācāya kammaṁ akāsiṁ,||
idamme vacī-kammaṁ attavyābādhāya pi saṁvaṭṭati,||
paravyābādhāya pi saṁvaṭṭati,||
ubhayavyābādhāya pi saṁvaṭṭati,||
akusalaṁ idaṁ vacī-kammaṁ dukkh'udrayaṁ dukkha-vipākanti.|| ||

Eva-rūpaṁ te Rāhula vacī-kammaṁ satthari vā viññūsu vā sabrahma-cārīsu desetabbaṁ,||
vivaritabbaṁ uttānīkātabbaṁ.|| ||

Desetvā vivaritvā uttānīkatvā āyatiṁ saṁvaraṁ āpajjitabbaṁ.|| ||

Sace pana tvaṁ Rāhula pacc'avekkhamāno evaṁ jāneyyāsi: yaṁ kho ahaṁ idaṁ vācāya kammaṁ akāsiṁ,||
idamme vacī-kammaṁ n'eva attavyābādhāya saṁvaṭṭati.|| ||

Na paravyābādhāya saṁvaṭṭati,||
na ubhayavyābādhāya saṁvaṭṭati,||
kusalaṁ idaṁ vacī-kammaṁ sukhudrayaṁ sukha-vipākanti.|| ||

Ten'eva tvaṁ Rāhula pītipāmujjena vihareyyāsi aho rattānusikkhī kusalesu dhammesu.|| ||

15. Yad eva tvaṁ Rāhula manasā kammaṁ kattukāmo ahosi.|| ||

Tad eva te mano-kammaṁ pacc'avekkhitabbaṁ: yannu kho ahaṁ idaṁ manasā kammaṁ kattukāmo,||
idamme mano-kammaṁ attavyābādhāya pi saṁvatteyya,||
paravyābādhāya pi saṁvatteyya,||
ubhayavyābādhāya pi saṁvatteyya,||
akusalaṁ idaṁ mano-kammaṁ dukkh'udrayaṁ dukkha-vipākanti.|| ||

Sace tvaṁ Rāhula pacc'avekkhamāno evaṁ jāneyyāsi: yaṁ kho ahaṁ idaṁ manasā kammaṁ kattukāmo,||
idamme mano-kammaṁ attavyābādhāya pi saṁvatteyya,||
paravyābādhāya pi saṁvatteyya,||
ubhayavyābādhāya pi saṁvatteyya akusalaṁ idaṁ mano-kammaṁ dukkh'udrayaṁ dukkha-vipākanti.|| ||

Eva-rūpaṁ te Rāhula manasā kammaṁ sasakkaṁ na karaṇīyaṁ.|| ||

Sace pana tvaṁ Rāhula pacc'avekkhamāno evaṁ jāneyyāsi:|| ||

Yaṁ kho pana ahaṁ idaṁ manasā kammaṁ kattukāmo,||
idaṁ me mano-kammaṁ n'eva attavyābādhāya saṁvatteyya,||
na paravyābādhāya saṁvatteyya,||
na ubhayavyābādhāya saṁvatteyya,||
kusalaṁ idaṁ mano-kammaṁ sukhu- [419] drayaṁ sukha-vipākan ti.|| ||

Eva-rūpaṁ te Rāhula manasā kammaṁ karaṇīyaṁ.|| ||

16. Karontena pi te Rāhula manasā kammaṁ tad eva te mano-kammaṁ pacc'avekkhitabbaṁ: yannu kho ahaṁ idaṁ manasā kammaṁ karomi,||
idamme mano-kammaṁ attavyābādhāya pi saṁvaṭṭati,||
paravyābādhāya pi saṁvaṭṭati,||
ubhayavyābādhāya pi saṁvaṭṭati,||
akusalaṁ idaṁ mano-kammaṁ dukkh'udrayaṁ dukkha-vipākanti.|| ||

Sace tvaṁ Rāhula pacc'avekkhamāno evaṁ jāneyyāsi: yaṁ kho ahaṁ idaṁ manasā kammaṁ karomi,||
idamme mano-kammaṁ attavyābādhāya pi saṁvaṭṭati,||
paravyābādhāya pi saṁvaṭṭati,||
ubhayavyābādhāya pi saṁvaṭṭati,||
akusalaṁ idaṁ mano-kammaṁ dukkh'udrayaṁ dukkha-vipākanti.|| ||

Paṭisaṁhareyyāsi tvaṁ Rāhula eva-rūpaṁ mano-kammaṁ.|| ||

Sace pana tvaṁ Rāhula pacc'avekkhamāno evaṁ jāneyyāsi: yaṁ kho ahaṁ idaṁ manasā kammaṁ karomi.|| ||

Idamme mano-kammaṁ n'eva attavyābādhāya saṁvaṭṭati,||
na paravyābādhāya saṁvaṭṭati,||
na ubhayavyābādhāya saṁvaṭṭati,||
kusalaṁ idaṁ mano-kammaṁ sukhudrayaṁ sukha-vipākanti.|| ||

Anupadajjeyyāsi tvaṁ Rāhula eva-rūpaṁ mano-kammaṁ.|| ||

17. Katvāpi te Rāhula manasā kammaṁ tad eva te mano-kammaṁ pacc'avekkhitabbaṁ: yannu kho ahaṁ idaṁ manasā kammaṁ akāsiṁ.|| ||

Idamme mano-kammaṁ attavyābādhāya pi saṁvaṭṭati,||
paravyābādhāya pi saṁvaṭṭati,||
ubhayavyābādhāya pi saṁvaṭṭati,||
akusalaṁ idaṁ mano-kammaṁ dukkh'udrayaṁ dukkha-vipākanti.|| ||

Sace tvaṁ Rāhula pacc'avekkhamāno evaṁ jāneyyāsi: yaṁ kho ahaṁ idaṁ manasā kammaṁ akāsiṁ.|| ||

Idamme mano-kammaṁ attavyābādhāya pi saṁvaṭṭati,||
paravyābādhāya pi saṁvaṭṭati,||
ubhayavyābādhāya pi saṁvaṭṭati,||
akusalaṁ idaṁ mano-kammaṁ dukkh'udrayaṁ dukkha-vipākanti.||
Eva-rūpe te Rāhula mano-kamme aṭṭīyitabbaṁ,||
harāyitabbaṁ,||
jigucchitabbaṁ,||
aṭṭīyitvā harāyitvā jigucchitvā āyatiṁ saṁvaraṁ āpajjitabbaṁ.|| ||

Sace pana tvaṁ Rāhula pacc'avekkhamāno evaṁ jāneyyāsi: yaṁ kho ahaṁ idaṁ manasā kammaṁ akāsiṁ.|| ||

Idamme mano-kammaṁ n'eva attavyābādhāya saṁvaṭṭati,||
na paravyābādhāya saṁvaṭṭati,||
na ubhayavyābādhāya saṁvaṭṭati,||
kusalaṁ idaṁ mano-kammaṁ sukhudrayaṁ sukha-vipākanti.|| ||

Ten'eva tvaṁ Rāhula pītipāmujjena vihareyyāsi ahorattānusikkhī kusalesu dhammesu.|| ||

[420] 18. Ye hi keci Rāhula atītam addhānaṁ samaṇā vā brāhmaṇā vā kāya-kammaṁ parisodhesuṁ,||
vacī-kammaṁ parisodhesuṁ,||
mano-kammaṁ parisodhesuṁ,||
sabbe te evam evaṁ pacc'avekkhitvā pacc'avekkhitvā kāya-kammaṁ parisodhesuṁ.|| ||

Pacc-a-vekkhitvā pacc'avekkhitvā vacī-kammaṁ parisodhesuṁ.|| ||

Pacc-a-vekkhitvā pacc'avekkhitvā mano-kammaṁ parisodhesuṁ.|| ||

Ye hi keci Rāhula anāgatam addhānaṁ samaṇā vā brāhmaṇā vā kāya-kammaṁ parisodhessanti,||
vacī-kammaṁ parisodhessanti,||
mano-kammaṁ parisodhessanti,||
sabbe te evam evaṁ pacc'avekkhitvā pacc'avekkhitvā kāya-kammaṁ parisodhessanti.|| ||

Pacc-a-vekkhitvā pacc'avekkhitvā vacī-kammaṁ parisodhessanti.|| ||

Pacc-a-vekkhitvā pacc'avekkhitvā mano-kammaṁ parisodhessanti.|| ||

Ye hi pi keci Rāhula etarahi samaṇā vā brahmaṇā vā kāya-kammaṁ parisodhenti,||
vacī-kammaṁ parisodhenti,||
mano-kammaṁ parisodhenti,||
sabbe te evam evaṁ pacc'avekkhitvā pacc'avekkhitvā kāya-kammaṁ parisodhenti.|| ||

Pacc-a-vekkhitvā pacc'avekkhitvā vacī-kammaṁ parisodhenti.|| ||

Pacc-a-vekkhitvā pacc'avekkhitvā mano-kammaṁ parisodhenti.|| ||

Tasmātiha Rāhula,||
pacc'avekkhitvā pacc'avekkhitvā kāya-kammaṁ parisodhessāma||
pacc'avekkhitvā pacc'avekkhitvā vacī-kammaṁ parisodhessāma||
pacc'avekkhitvā pacc'avekkhitvā mano-kammaṁ parisodhessāmāti|| ||

Evaṁ hi vo Rāhula sikkhitabbanna" ti.|| ||

Idam avoca Bhagavā.|| ||

Atta-mano āyasmā Rāhulo Bhagavato bhāsitaṁ 'abhinandī' ti.|| ||

Ambalaṭṭhikā-Rāhul'Ovāda Suttaṁ


Contact:
E-mail
Copyright Statement