Majjhima Nikaya



[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Majjhima Nikāya
II. Majjhima-Paṇṇāsa
2. Bhikkhu Vagga

Sutta 62

Mahā Rāhul'Ovāda Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[420]

[1][chlm][pts][than][upal] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthīyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Atha kho Bhagavā pubbaṇha-samayaṁ nivāsetvā patta-cīvaraṁ ādāya Sāvatthīyaṁ piṇḍāya pāvisi.|| ||

Āyasmā pi kho Rāhulo pubbaṇha- [421] samayaṁ nivāsetvā patta-cīvaraṁ ādāya Bhagavantaṁ piṭṭhito piṭṭhito anubandhi.|| ||

3. Atha kho Bhagavā apaloketvā āyasmantaṁ Rāhulaṁ āmantesi:||
Yaṁ kiñci Rāhula rūpaṁ atīt-ā-nāgata-pacc'uppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā sabbaṁ rūpaṁ n'etaṁ mama n'eso'ham-asmi na m'eso attā'ti evam etaṁ yathā-bhūtaṁ samma-p-paññāya daṭṭhabbanti.||
Rūpameva nu kho Bhagavā,||
rūpameva nu kho sugatāti.|| ||

Rūpam pi Rāhula,||
vedanā pi Rāhula,||
saññā pi Rāhula,||
saṅkhārā pi Rāhula,||
viññāṇam pi Rāhulāti.|| ||

4. Atha kho āyasmā Rāhulo 'kona'jja Bhagavatā sammukhā ovādena ovadito gāmaṁ piṇḍāya pavisissatī'ti tato paṭinivattitvā aññatarasmiṁ rukkha-mūle nisīdi pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭha-petvā.|| ||

5. Addasā kho āyasmā Sāriputto āyasmantaṁ Rāhulaṁ aññatarasmiṁ rukkha-mūle nisinnaṁ pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭha-petvā.|| ||

Disvāna āyasmantaṁ Rāhulaṁ āmantesi: ānāpāna-satiṁ Rāhula bhāvanaṁ bhāvehi.|| ||

Ānāpāna-sati Rāhula bhāvitā bahulī-katā maha-p-phalā hoti mahā-nisaṁsāti.|| ||

6. Atha kho āyasmā Rāhulo sāyaṇha-samayaṁ paṭisallānā vuṭṭhito yena Bhagavā ten'upasaṅkami,||
upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi,||
eka-m-antaṁ nisinno kho āyasmā Rāhulo Bhagavantaṁ etad avoca:|| ||

7. Kathaṁ bhāvitā nu kho bhante ānāpāna-sati kathaṁ bahulī-katā maha-p-phalā hoti mahā-nisaṁsāti.|| ||

8. Yaṁ kiñci Rāhula ajjhattaṁ paccattaṁ kakkhaḷaṁ kharigataṁ upādinnaṁ,||
seyyath'īdaṁ: kesā lomā nakhā dantā taco maṁsaṁ nahārū aṭṭhī aṭṭhimiñjā vakkaṁ hadayaṁ yakanaṁ kilomakaṁ pihakaṁ pa-p-phāsaṁ antaṁ antaguṇaṁ udariyaṁ karīsaṁ yaṁ vā panaññampi kiñci ajjhattaṁ paccattaṁ kakkhaḷaṁ kharigataṁ upādinnaṁ,||
ayaṁ vuccati Rāhula ajjhattikā paṭhavī-dhātu.|| ||

Yā c'eva kho pana ajjhattikā paṭhavī-dhātu yā ca bāhirā paṭhavī-dhātu paṭhavī-dhāturevesā.|| ||

Taṁ 'n'etaṁ mama,||
n'eso'ham-asmi,||
na m'eso attā'ti evam etaṁ yathā-bhūtaṁ samma-p-paññāya daṭṭhabbaṁ.|| ||

[422] Evam etaṁ yathā-bhūtaṁ samma-p-paññāya disvā paṭhavī-dhātuyā nibbindati.|| ||

Paṭhavī-dhātuyā cittaṁ virājeti.|| ||

9. Katamā ca Rāhula āpo-dhātu: āpo-dhātu siyā ajjhattikā siyā bāhirā.|| ||

Katamā ca Rāhula ajjhattikā āpo-dhātu: yaṁ ajjhattaṁ paccattaṁ āpo āpogataṁ upādinnaṁ,||
seyyath'īdaṁ: pittaṁ semhaṁ pubbo lohitaṁ sedo medo assu vasā khelo siṅghānikā lasikā muttaṁ,||
yaṁ vā panaññampi kiñci ajjhattaṁ paccattaṁ āpo āpogataṁ upādinnaṁ,||
ayaṁ vuccati Rāhula ajjhattikā āpo-dhātu.|| ||

Yā c'eva kho pana ajjhattikā āpo-dhātu,||
yā ca bāhirā āpo-dhātu āpo-dhāturevesā.|| ||

Taṁ n'etaṁ mama,||
n'eso'ham-asmi,||
na m'eso attāti evam etaṁ yathā-bhūtaṁ samma-p-paññāya daṭṭhabbaṁ.|| ||

Evam etaṁ yathā-bhūtaṁ samma-p-paññāya disvā āpo-dhātuyā nibbindati.|| ||

Āpo-dhātuyā cittaṁ virājeti.|| ||

10. Katamā ca Rāhula tejo-dhātu: tejo-dhātu siyā ajjhattikā siyā bāhirā.|| ||

Katamā ca Rāhula ajjhattikā tejo-dhātu: yaṁ ajjhattaṁ paccattaṁ tejo tejogataṁ upādinnaṁ,||
seyyath'īdaṁ: yena ca santappati,||
yena ca jīrīyati,||
yena ca pariḍayhati,||
yena ca asita-pīta-khāyita-sāyitaṁ sammā pariṇāmaṁ gacchati.|| ||

Yaṁ vā panaññampi kiñci ajjhattaṁ paccattaṁ tejo tejogataṁ upādinnaṁ,||
ayaṁ vuccati Rāhula ajjhattikā tejo-dhātu.|| ||

Yā c'eva kho pana ajjhattikā tejo-dhātu,||
yā ca bāhirā tejo-dhātu tejo-dhātu revesā.|| ||

Taṁ n'etaṁ mama,||
n'eso'ham-asmi,||
na m'eso attāti evam etaṁ yathā-bhūtaṁ samma-p-paññāya daṭṭhabbaṁ.|| ||

Evam etaṁ yathā-bhūtaṁ samma-p-paññāya disvā tejo-dhātuyā nibbindati.|| ||

Tejo-dhātuyā cittaṁ virājeti.|| ||

11. Katamā ca Rāhula vāyo-dhātu: vāyo-dhātu siyā ajjhattikā siyā bāhirā.|| ||

Katamā ca Rāhula ajjhattikā vāyo-dhātu: yaṁ ajjhattaṁ paccattaṁ vāyo vāyogataṁ upādinnaṁ,||
seyyath'īdaṁ: uddhaṅgamā vātā adhogamā vātā kucchisayā vātā koṭṭhasayā vātā aṅgamaṅgānusārino vātā assāso passāso iti.|| ||

Yaṁ vā panaññampi kiñci ajjhattaṁ paccattaṁ vāyo vāyogataṁ upādinnaṁ,||
ayaṁ vuccati Rāhula ajjhattikā vāyo-dhātu.|| ||

Yā c'eva kho pana ajjhattikā vāyo-dhātu,||
yā ca bāhirā vāyo-dhātu vāyo-dhāturevesā.|| ||

Taṁ n'etaṁ mama,||
n'eso'ham-asmi,||
na m'eso attāti evam etaṁ yathā-bhūtaṁ [423] samma-p-paññāya daṭṭhabbaṁ.|| ||

Evam etaṁ yathā-bhūtaṁ samma-p-paññāya disvā vāyo-dhātuyā nibbindati.|| ||

Vāyo-dhātuyā cittaṁ virājeti.|| ||

12. Katamā ca Rāhula ākāsa-dhātu: ākāsa-dhātu siyā ajjhattikā,||
siyā bāhirā.|| ||

Katamā ca Rāhula ajjhattikā ākāsa-dhātu: yaṁ ajjhattaṁ paccattaṁ ākāsaṁ ākāsagataṁ upādinnaṁ,||
seyyath'īdaṁ kaṇṇacchiddaṁ nāsacchiddaṁ mukhadvāraṁ,||
yena ca asita-pīta-khāyita-sāyitaṁ ajjhoharati yattha ca asita-pīta-khāyita-sāyitaṁ santiṭṭhati,||
yena ca asita-pīta-khāyita-sāyitaṁ sāyitaṁ adhobhāgā ni-k-khamati.|| ||

Yaṁ vā panaññampi kiñci ajjhattaṁ paccattaṁ ākāsaṁ ākāsagataṁ upādinnaṁ ayaṁ vuccati Rāhula Ajjhattikā ākāsa-dhātu.|| ||

Yāc'eva kho pana ajjhattikā ākāsa-dhātu yā ca bāhirā ākāsa-dhātu,||
ākāsa-dhāturevesā.|| ||

Taṁ 'n'etaṁ mama,||
ne'sohamasmi.|| ||

Na meso attā'ti evam etaṁ yathā-bhūtaṁ samma-p-paññāya daṭṭhabbaṁ.|| ||

evam etaṁ yathā-bhūtaṁ samma-p-paññāya disvā ākāsa-dhātuyā nibbindati.|| ||

Ākāsadhātuyā cittaṁ virājeti.|| ||

13. Paṭhavīsamaṁ Rāhula bhāvanaṁ bhāveti,||
paṭhavīsamaṁ hi te Rāhula bhāvanaṁ bhāvayato uppannā manāpā'manāpā phassā cittaṁ na pariyādāya ṭhassanti.|| ||

Seyyathā pi Rāhula paṭhaviyā sucimpi nikkhipanti,||
asucimpi nikkhipanti,||
gūthagatampi nikkhipanti,||
muttagatampi nikkhipanti,||
kheḷagatampi nikkhipanti,||
pubbagatampi nikkhipanti,||
lohitagatampi nikkhipanti.|| ||

Na ca tena paṭhavī aṭṭīyati vā harāyati vā jigucchati vā evam eva kho tvaṁ Rāhula paṭhavīsamaṁ bhāvanaṁ bhāvehi.|| ||

Paṭhavīsamaṁ hi te Rāhula bhāvanaṁ bhāvayato uppannā manāpā'manāpā phassā cittaṁ na pariyādāya ṭhassanti.|| ||

14. Āposamaṁ Rāhula bhāvanaṁ bhāvehi,||
āposamaṁ hi te Rāhula bhāvanaṁ bhāvayato uppannā manāpā'manāpā phassā cittaṁ na pariyādāya ṭhassanti.|| ||

Seyyathā pi Rāhula āpasmiṁ sucimpi dhovanti,||
asucimpi dhovanti,||
gūthagatam pi dhovanti,||
muttagatam pi dhovanti,||
kheḷagatam pi dhovanti,||
pubbagatam pi dhovanti,||
lohitagatam pi dhovanti.|| ||

Na ca tena āpo aṭṭīyati vā harāyati vā jigucchati vā,||
evam eva [424] kho tvaṁ Rāhula āposamaṁ bhāvanaṁ bhāvehi.|| ||

Āposamaṁ hi te Rāhula bhāvanaṁ bhāvayato uppannā manāpā'manāpā phassā cittaṁ na pariyādāya ṭhassanti.|| ||

15. Tejosamaṁ Rāhula bhāvanaṁ bhāvehi,||
tejosamaṁ hi te Rāhula bhāvanaṁ bhāvayato uppannā manāpā'manāpā phassā cittaṁ na pariyādāya ṭhassanti.|| ||

Seyyathā pi Rāhula tejo sucimpi ḍahati,||
asucimpi ḍahati,||
gūthagatampi ḍahati,||
muttagatampi ḍahati,||
kheḷagatampi ḍahati,||
pubbagatampi ḍahati,||
lohitagatampi ḍahati.|| ||

Na ca tena tejo aṭṭīyati vā harāyati vā jigucchati vā evam eva kho tvaṁ Rāhula tejosamaṁ bhāvanaṁ bhāvehi.|| ||

Tejosamaṁ hi te Rāhula bhāvanaṁ bhāvayato uppannā manāpā'manāpā phassā cittaṁ na pariyādāya ṭhassanti.|| ||

16. Vāyosamaṁ Rāhula bhāvanaṁ bhāvehi,||
vāyosamaṁ hi te Rāhula bhāvanaṁ bhāvayato uppannā manāpā'manāpā phassā cittaṁ na pariyādāya ṭhassanti.|| ||

Seyyathā pi Rāhula vāyo sucimpi upavāyati,||
asucimpi upavāyati,||
gūthagatampi upavāyati,||
muttagatampi upavāyati,||
kheḷagatampi upavāyati,||
pubbagatampi upavāyati,||
lohitagatampi upavāyati.|| ||

Na ca tena vāyo aṭṭīyati vā harāyati vā jigucchati vā evam eva kho tvaṁ Rāhula vāyosamaṁ bhāvanaṁ bhāvehi.|| ||

Vāyosamaṁ hi te Rāhula bhāvanaṁ bhāvayato uppannā manāpā'manāpā phassā cittaṁ na pariyādāya ṭhassanti.|| ||

17. Ākāsasamaṁ Rāhula bhāvanaṁ bhāvehi ākāsasamaṁ hi te Rāhula bhāvanaṁ bhāvayato uppannā manāpāmanāpā phassā cittaṁ na pariyādāya ṭhassanti.|| ||

Seyyathā pi Rāhula ākāso na katthaci pati-ṭ-ṭhito,||
evam eva kho tvaṁ Rāhula ākāsasamaṁ bhāvanaṁ bhāvehi.|| ||

Ākāsasamaṁ hi te Rāhula bhāvanaṁ bhāvayato uppannā manāpā'manāpā phassā cittaṁ na pariyādāya ṭhassanti.|| ||

18. Mettaṁ Rāhula bhāvanaṁ bhāvehi.|| ||

Mettaṁ hi te Rāhula bhāvanaṁ bhāvayato yo vyāpādo so pahiyyissati.|| ||

19. Karuṇaṁ Rāhula bhāvanaṁ bhāvehi.|| ||

Karuṇaṁ hi te Rāhula bhāvanaṁ bhāvayato yā vihesā sā pahiyyissati.|| ||

20. Muditaṁ Rāhula bhāvanaṁ bhāvehi.|| ||

Muditaṁ hi te Rāhula bhāvanaṁ bhāvayato yā arati sā pahiyyissati.|| ||

21. Upekkhaṁ Rāhula bhāvanaṁ bhāvehi.|| ||

Upekkhaṁ hi te Rāhula bhāvanaṁ bhāvayato yo paṭigho so pahiyyissati.|| ||

22. Asubhaṁ Rāhula bhāvanaṁ bhāvehi.|| ||

Asubhaṁ hi te Rāhula bhāvanaṁ bhāvayato yo rāgo so pahiyyissati.|| ||

23. Anicca-saññaṁ Rāhula bhāvanaṁ bhāvehi.|| ||

[425] Anicca-saññaṁ hi te Rāhula bhāvanaṁ bhāvayato yo asmimāno so pahiyyissati.|| ||

24. Ānāpāna-satiṁ Rāhula bhāvanaṁ bhāvehi.|| ||

Ānāpāna-sati Rāhula bhāvitā bahulī-katā maha-p-phalā hoti mahā-nisaṁsā.|| ||

Kathaṁ bhāvitā ca Rāhula ānāpāna-sati kathaṁ bahulī-katā maha-p-phalā hoti mahā-nisaṁsā:|| ||

25. Idha Rāhula bhikkhu arañña-gato vā rukkha-mūla-gato vā suññ-ā-gāra-gato vā nisīdati pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭha-petvā.|| ||

So satova assasati,||
sato passasati.|| ||

26. Dīghaṁ vā assasanto dīghaṁ assasāmī' ti pajānāti,||
'dīghaṁ cā passasanto dīghaṁ passasāmī' ti pajānāti,||
rassaṁ vā assasanto rassaṁ assasāmī' ti pajānāti,||
'rassaṁ vā passasanto rassaṁ passasāmī' ti pajānāti,||
'sabba-kāya-paṭisaṁvedī assa-sissāmī' ti sikkhati,||
'sabba-kāya-paṭisaṁvedī passa-sissāmī' ti sikkhati,||
'passambh ayaṁ kāya-saṅkhāraṁ assa-sissāmī' ti sikkhati,||
'passambh ayaṁ kāya-saṅkhāraṁ passa-sissāmī' ti sikkhati.|| ||

27. 'Pīti-paṭisaṁvedī assa-sissāmī' ti sikkhati,||
'pīti-paṭisaṁvedī passasissāmī' ti sikkhati.|| ||

'Sukha-paṭisaṁvedī assa-sissāmī' ti sikkhati,||
'sukha-paṭisaṁvedī passa-sissāmī' ti sikkhati,||
'citta-saṅkhāra-paṭisaṁvedī assa-sissāmī' ti sikkhati,||
'citta-saṅkhāra-paṭisaṁvedī passasissāmiti sikkhati,||
passambh ayaṁ citta-saṅkhāraṁ assa-sissāmī' ti sikkhati,||
'passambh ayaṁ citta-saṅkhāraṁ passa-sissāmī' ti sikkhati.|| ||

28. 'Citta-paṭisaṁvedī assa-sissāmī' ti sikkhati,||
'citta-paṭisaṁvedī passa-sissāmī' ti sikkhati,||
'abhi-p-pamodayaṁ cittaṁ assa-sissāmī' ti sikkhati,||
'abhi-p-pamodayaṁ cittaṁ passa-sissāmī' ti sikkhati,||
'samādahaṁ cittaṁ assa-sissāmī' ti sikkhati,||
'samādahaṁ cittaṁ passa-sissāmī' ti sikkhati,||
'vimocayaṁ cittaṁ assa-sissāmī' ti sikkhati,||
'vimocayaṁ cittaṁ passa-sissāmī' ti sikkhati.|| ||

29. 'Anicc-ā-nupassī assa-sissāmī' ti sikkhati,||
'anicc'ānupassī passa-sissāmī' ti sikkhati,||
'virāg-ā-nupassī assa-sissāmī' ti sikkhati,||
'virāg-ā-nupassī passa-sissāmī' ti sikkhati,||
'nirodh-ā-nupassī assa-sissāmī' ti sikkhati,||
'nirodh-ā-nupassī passa-sissāmī' ti sikkhati,||
'paṭinissagg-ā-nupassī assa-sissāmī' ti sikkhati,||
'paṭinissagg-ā-nupassī passa-sissāmī' ti sikkhati.|| ||

30. Evaṁ bhāvitā kho Rāhula ānāpāna-sati||
evaṁ bahulī-katā maha-p-phalā hoti||
mahā-nisaṁsā,||
evaṁ bhāvitāya kho Rāhula ānāpāna-satiyā||
[426] evaṁ bahulī-katāya ye pi te carimakā assāsa-passāsā||
te pi viditāva nirujjhanti no aviditā" ti.|| ||

Idam avoca Bhagavā.|| ||

Attamano āyasmā Rāhulo Bhagavato bhāsitaṁ 'abhinandī' ti.|| ||

Mahā Rāhul'Ovāda Suttaṁ


Contact:
E-mail
Copyright Statement