Majjhima Nikaya



[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Majjhima Nikāya
II. Majjhima-Paṇṇāsa
2. Bhikkhu Vagga

Sutta 63

Cūḷa Māluṅkya Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[426]

[1][wrrn][thom][chlm][pts][than][ntbb][upal] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthīyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme. Atha kho āyasmato māluṅkyaputtassa raho-gatassa patisallīnassa evaṁ cetaso parivitakko udapādi: yāni'māni diṭṭhi-gatāni Bhagavatā avyākatāni ṭhapitāni paṭikkhittāni. Sassato loko iti pi, asassato loko iti pi, antavā loko iti pi, anantavā loko iti pi, taṁ jīvaṁ taṁ sarīraṁ iti pi, aññaṁ jīvaṁ aññaṁ sarīraṁ iti pi, hoti Tathāgato param maraṇā iti pi, na hoti Tathāgato param maraṇā iti pi, hoti ca na ca hoti Tathāgato param maraṇā iti pi, n'eva hoti na na hoti Tathāgato param maraṇā iti pi, tāni me Bhagavā na vyākaroti. Yāni me Bhagavā na vyākaroti, tamme na ruccati, tamme na khamati, so'haṁ Bhagavantaṁ upasaṅkamitvā etam atthaṁ pucchissāmi. Sace me Bhagavā vyākarissati: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti Tathāgato param maraṇāti vā, na hoti Tathāgato param maraṇāti vā, hoti ca na ca hoti Tathāgato param maraṇāti vā, n'eva hoti na na hoti Tathāgato param maraṇāti vā evā'haṁ Bhagavati Brahma-cariyaṁ carissāmi. No ce me Bhagavā vyākaroti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti Tathāgato param maraṇāti vā, na hoti Tathāgato param maraṇāti vā, hoti ca na ca hoti Tathāgato param maraṇāti vā, evāhaṁ sikkhaṁ paccakkhāya hīnāy-āvattissāmīti. [427]|| ||

Atha kho āyasmā māluṅkyaputto sāyaṇha-samayaṁ patisallānā vuṭṭhito yena Bhagavā ten'upasaṅkami. Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi. Eka-m-antaṁ nisinno kho āyasmā māluṅkyaputto Bhagavantaṁ etad avoca:|| ||

Idha mayhaṁ bhante raho-gatassa patisallīnassa evaṁ cetaso parivitakko udapādi: yān'imāni diṭṭhi-gatāni Bhagavatā avyākatāni ṭhapitāni paṭikkhittāni: sassato loko iti pi, asassato loko iti pi antavā loko iti pi, anantavā loko iti pi, taṁ jīvaṁ taṁ sarīraṁ iti pi, aññaṁ jīvaṁ aññaṁ sarīraṁ iti pi,hoti Tathāgato param maraṇā iti pi, na hoti Tathāgato param maraṇā iti pi, hoti ca na ca hoti Tathāgato param maraṇā iti pi, n'eva hoti na na hoti Tathāgato param maraṇā iti pi, tāni me Bhagavā na vyākaroti. Yāni me Bhagavā na vyākaroti, tamme na ruccati, tamme na khamati. So'haṁ Bhagavantaṁ upasaṅkamitvā etam atthaṁ pucchissāmi. Sace me Bhagavā vyākarissati. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti Tathāgato param maraṇāti vā, na hoti Tathāgato param maraṇāti vā, hoti ca na ca hoti Tathāgato param maraṇāti vā, n'eva hoti na na hoti Tathāgato param maraṇāti vā, evāhaṁ Bhagavati Brahma-cariyaṁ carissāmi. No ce me Bhagavā vyākarissati: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti Tathāgato param maraṇāti vā, na hoti Tathāgato param maraṇāti vā, hoti ca na ca hoti Tathāgato param maraṇāti vā, n'eva hoti na na hoti Tathāgato param maraṇāti vā, evāhaṁ sikkhaṁ paccakkhāya hīnāy-āvattissāmīti.|| ||

Sace Bhagavā jānāti, 'sassato loko'ti, sassato lokoti me Bhagavā vyākarotu. Sace Bhagavā jānāti, 'asassato loko'ti asassato lokoti me Bhagavā vyākarotu. No ce Bhagavā jānāti, 'sassato lokoti vā asassato lokoti vā, ajānato kho pana apassato etad eva ujukaṁ hoti yad idaṁ, 'na jānāmi na passāmī' ti.|| ||

Sace Bhagavā jānāti, 'antavā loko'ti, antavā lokoti me Bhagavā vyākarotu. Sace Bhagavā jānāti, 'anantavā loko'ti anantavā lokoti me Bhagavā vyākarotu. No ce Bhagavā jānāti, 'antavā lokoti vā anantavā lokoti vā, ajānato kho pana apassato etad eva ujukaṁ hoti yad idaṁ, 'na jānāmi na passāmī' ti.|| ||

Sace Bhagavā jānāti 'taṁ jīvaṁ taṁ sarīran' ti. Taṁ jīvaṁ taṁ sarīranti me Bhagavā vyākarotu. Sace Bhagavā jānāti 'aññaṁ jīvaṁ aññaṁ sarīran' ti. Aññaṁ jīvaṁ aññaṁ sarīranti me Bhagavā vyākarotu. No ce Bhagavā jānāti 'taṁ jīvaṁ taṁ sarīranti vā aññaṁ jīvaṁ aññaṁ sarīra'nti vā, ajānato kho pana apassato etad eva ujukaṁ hoti yad idaṁ 'na jānāmi na passāmī' ti.|| ||

Sace Bhagavā jānāti 'hoti Tathāgato param maraṇā' ti. Hoti Tathāgato param maraṇāti [428] me Bhagavā vyākarotu. Sace Bhagavā jānāti 'na hoti Tathāgato param maraṇā' ti. Na hoti Tathāgato param maraṇāti me Bhagavā vyākarotu. No ce Bhagavā jānāti hoti Tathāgato param maraṇāti vā na hoti Tathāgato param maraṇāti vā ajānato kho pana apassato etad eva ujukaṁ hoti yad idaṁ 'na jānāmi na passāmī' ti.|| ||

Sace Bhagavā jānāti 'hoti ca na ca hoti Tathāgato param maraṇā' ti. Hoti ca na ca hoti Tathāgato param maraṇāti me Bhagavā vyākarotu. Sace Bhagavā jānāti 'n'eva hoti na na hoti Tathāgato param maraṇā' ti. N'eva hoti na na hoti Tathāgato param maraṇāti me Bhagavā bākarotu. No ce Bhagavā jānāti hoti ca na ca hoti Tathāgato param maraṇāti vā, n'eva hoti na na hoti Tathāgato param maraṇāti vā, ajānato kho pana apassato etad eva ujukaṁ hoti, yad idaṁ na jānāmi na passāmī' ti.|| ||

Kin nu1 tāhaṁ māluṅkyaputta evaṁ avacaṁ: ehi tvaṁ māluṅkyaputta mayi brāhmacariyaṁ cara, ahante vyākarissāmi: sassato lokoti vā asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti Tathāgato param maraṇāti vā, na hoti Tathāgato param maraṇāti vā, hoti ca na ca hoti Tathāgato param maraṇāti vā, n'eva hoti na na hoti Tathāgato param maraṇāti vāti. - No h'etaṁ bhante. Tvaṁ vā pana maṁ evaṁ avaca: ahaṁ bhante Bhagavati Brahma-cariyaṁ carissāmi, Bhagavā me vyākarissati: sassato lokoti vā asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti Tathāgato param maraṇāti vā, na hoti Tathāgato param maraṇāti vā, hoti ca na ca hoti Tathāgato param maraṇāti vā, n'eva hoti na na hoti Tathāgato param maraṇāti vāti no h'etaṁ bhante.|| ||

Iti kira māluṅkyaputta nevāhantaṁ vadāmi: ehi tvaṁ māluṅkyaputta mayi Brahma-cariyaṁ cara, ahaṁ te vyākarissāmi: sassato lokoti vā asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti Tathāgato param maraṇāti vā, na hoti Tathāgato param maraṇāti vā, hoti ca na ca hoti Tathāgato param maraṇāti vā, n'eva hoti na na hoti Tathāgato param maraṇāti vāti. Na pi kira maṁ tvaṁ vadesi: ahaṁ bhante Bhagavati Brahma-cariyaṁ carissāmi Bhagavā me vyākarissati: sassato lokoti vā asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti Tathāgato param maraṇāti vā, na hoti Tathāgato param maraṇāti vā, hoti ca na ca hoti Tathāgato param maraṇāti vā, n'eva hoti na na hoti Tathāgato param maraṇāti vāti. Evaṁ sante mogha-purisa ko santo kaṁ paccācikkhasi.|| ||

Yo kho māluṅkyaputta evaṁ vadeyya: na tāvāhaṁ Bhagavati Brahma-cariyaṁ carissāmi, yāva me Bhagavā na vyākarissati: sassato lokoti vā asassato lokoti vā antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti Tathāgato param maraṇāti vā, na hoti Tathāgato param maraṇāti [429] vā, hoti ca na ca hoti Tathāgato param maraṇāti vā, n'eva hoti na na hoti Tathāgato param maraṇāti vāti. Avyākatam eva taṁ māluṅkyaputta Tathāgatena assa. Atha so puggalo kālaṁ kareyya, seyyathā pi māluṅkyaputta puriso sallena viddho assa savisena gāḷhapalepanena. Tassa mitt-ā-maccā ñātisā-lohitā bhisakkaṁ salla-kattaṁ upaṭṭhapeyyuṁ, so evaṁ vadeyya: na tāvāhaṁ imaṁ sallaṁ āharissāmi. Yāva na taṁ purisaṁ jānāmi, yenamhi viddho: khattiyo vā brāhmaṇo vā vesso vā suddovāti.|| ||

So evaṁ vadeyya: na tāvāhaṁ imaṁ sallaṁ āharissāmi. Yāva na taṁ purisaṁ jānāmi, yenamhi viddho: evaṁ nāmo evaṁ-gotto itivāti.|| ||

So evaṁ vadeyya: na tāvāhaṁ imaṁ sallaṁ āharissāmi. Yāva na taṁ purisaṁ jānāmi, yenamhi viddho dīgho vā rasso vā majjhimo vāti.|| ||

So evaṁ vadeyya: na tāvāhaṁ imaṁ sallaṁ āharissāmi yāva na taṁ purisaṁ jānāmi yenamhi viddho: kālo vā sāmo vā maṅguracchavi vāti.|| ||

So evaṁ vadeyya: na tāvāhaṁ imaṁ sallaṁ āharissāmi, yāva na taṁ purisaṁ jānāmi, yenamhi viddho: asukasmiṁ gāme vā nigame vā nagare vāti.|| ||

So evaṁ vadeyya: na tāvāhaṁ imaṁ sallaṁ āharissāmi yāva na taṁ dhanuṁ jānāmi, yenamhi viddho: yadi vā cāpo yadi vā kodaṇḍoti.|| ||

So evaṁ vadeyya: na tāvāhaṁ imaṁ sallaṁ āharissāmi, yāva na taṁ jiyaṁ jānāmi yāyamhi viddho: yadi vā akkassa yadi vā saṇṭhassa1 yadi vā nahārussa yadi vā maruvāya yadi vā khīrapaṇṇinoti.|| ||

So evaṁ vadeyya: na tāvāhaṁ imaṁ sallaṁ āharissāmi. Yāva na taṁ kaṇḍaṁ jānāmi. Yenamhi viddho: yadi vā kacchaṁ yadi vā ropimanti.|| ||

So evaṁ vadeyya: na tāvāhaṁ imaṁ sallaṁ āharissāmi. Yāva na taṁ kaṇḍaṁ jānāmi yenamhi viddho: yassa pattehi vājitaṁ, yadi vā gijjhassa yadi vā kaṅkassa yadi vā kulalassa yadi vā morassa yadi vā sithilahaṇunoti.|| ||

So evaṁ vadeyya: na tāvāhaṁ imaṁ sallaṁ āharissāmi. Yāva na taṁ kaṇḍaṁ jānāmi. Yenamhi viddho: yassa nahārunā2 parikkhittaṁ, yadi vā gavassa yadi vā mahisassa2 yadi vā roruvassa. Yadi vā semhārassāti.|| ||

So evaṁ vadeyya: na tāvāhaṁ imaṁ sallaṁ āharissāmi. Yāva na taṁ sallaṁ jānāmi. Yenamhi viddho: yadi vā sallaṁ yadi vā khurappaṁ yadi vā vekaṇḍaṁ yadi vā nārācaṁ yadi vā vacchadantaṁ yadi vā karavīrapattanti. [430] aññātam eva taṁ māluṅkyaputta tena purisena assa. Atha so puriso kālaṁ kareyya.|| ||

Evam eva kho māluṅkyaputta yo evaṁ vadeyya: na tāvāhaṁ Bhagavati Brahma-cariyaṁ carissāmi, yāva me Bhagavā na vyākarissati: sassato lokoti vā asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti Tathāgato param maraṇāti vā, na hoti Tathāgato param maraṇāti vā, hoti ca na ca hoti Tathāgato param maraṇāti vā, n'eva hoti na na hoti Tathāgato param maraṇāti vāti. Avyākatam eva taṁ māluṅkyaputta Tathāgatena assa. Atha so puggalo kālaṁ kareyya.|| ||

Sassato lokoti vā māluṅkyaputta diṭṭhiyā sati brahma-cariy-a-vāso abhavissāti. Evaṁ no. Asassato lokoti māluṅkyaputta diṭṭhiyā sati brahma-cariy-a-vāso abhavissāti. Evam pi no. Sassato lokoti māluṅkyaputta diṭṭhiyā sati asassato lokoti vā diṭṭhiyā sati atth'eva jāti, atthi jarā, atthi maraṇaṁ, santi soka-parideva-dukkha-domanass'upāyāsā yes'āhaṁ diṭṭhe'va dhamme nighātaṁ paññā-pemi.|| ||

Antavā lokoti māluṅkyaputta diṭṭhiyā sati brahma-cariy-a-vāso abhavissāti. Evaṁ no. Anantavā lokoti māluṅkyaputta diṭṭhiyā sati brahma-cariy-a-vāso abhavissāti. Evam pi no. Antavā lokoti māluṅkyaputta diṭṭhiyā sati anantavā lokoti vā diṭṭhiyā sati atth'eva jāti, atthi jarā, atthi maraṇaṁ, santi soka-parideva-dukkha-domanass'upāyāsā yesā'haṁ diṭṭhe'va dhamme nighātaṁ paññā-pemi.

Taṁ jīvaṁ taṁ sarīranti māluṅkyaputta diṭṭhiyā sati brahma-cariy-a-vāso abhavissāti. Evaṁ no. Aññaṁ jīvaṁ aññaṁ sarīranti maluṅkyaputta diṭṭhiyā sati brahma-cariy-a-vāso abhavissāti. Evam pi no. Taṁ jīvaṁ taṁ sarīranti māluṅkyaputta diṭṭhiyā sati aññaṁ jīvaṁ aññaṁ sarīranti vā diṭṭhiyā sati atth'eva jāti, atthi jarā, atthi maraṇaṁ, santi soka-parideva-dukkha-domanass'upāyāsā yes'āhaṁ diṭṭhe'va dhamme nighātaṁ paññā-pemi.|| ||

Hoti Tathāgato param maraṇāti māluṅkyaputta diṭṭhiyā sati brahma-cariy-a-vāso abhavissāti. Evaṁ no. Na hoti Tathāgato param maraṇāti māluṅkyaputta diṭṭhiyā sati brahma-cariy-a-vāso abhavissāti. Evam pi no. Hoti Tathāgato param maraṇāti māluṅkyaputta diṭṭhiyā sati. Na hoti Tathāgato param maraṇāti vā diṭṭhiyā sati atth'eva jāti, atthi jarā, atthi maraṇaṁ, [431] santi soka-parideva-dukkha-domanass'upāyāsā. Yesā'haṁ diṭṭhe'va dhamme nighātaṁ paññā-pemi.|| ||

Hoti ca na ca hoti Tathāgato param maraṇāti māluṅkyaputta diṭṭhiyā sati brahma-cariy-a-vāso abhavissāti. Evaṁ no. N'eva hoti na na hoti Tathāgato param maraṇāti māluṅkyaputta diṭṭhiyā sati brahma-cariy-a-vāso abhavissāti, evam pi no. Hoti ca na ca hoti Tathāgato param maraṇāti māluṅkyaputta diṭṭhiyā sati n'eva hoti na na hoti Tathāgato param maraṇāti vā diṭṭhiyā sati atth'eva jāti atthi jarā, atthi maraṇaṁ, santi soka-parideva-dukkha-domanassupāsāyā, yesā'haṁ diṭṭhe'va dhamme nighātaṁ paññā-pemi.|| ||

Tasmātiha māluṅkyaputta avyākatañ ca me avyākatato dhāretha. Byākatañ ca me vyākato dhāretha. Kiñ ca māluṅkyaputta mayā avyākataṁ: sassato lokoti maluṅkyaputta mayā avyākataṁ, asassato lokoti mayā avyākataṁ, antavā lokoti mayā avyākataṁ, anantavā lokoti mayā avyākataṁ, taṁ jīvaṁ taṁ sarīranti mayā avyākataṁ, aññaṁ jīvaṁ aññaṁ sarīranti mayā avyākataṁ, hoti Tathāgato param maraṇāti mayā avyākataṁ, na hoti Tathāgato param maraṇāti mayā avyākataṁ, hoti ca na ca hoti Tathāgato param maraṇāti mayā avyākataṁ, n'eva hoti na na hoti Tathāgato param maraṇāti mayā avyākataṁ kasmā c'etaṁ māluṅkyaputta mayā avyākataṁ: na h'etaṁ māluṅkyaputta attha-saṁhitaṁ, nādiBrahma-cariyakaṁ, n'etaṁ1 nibbidāya. Na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya. Na Nibbānāya saṁvaṭṭati. Tasmā taṁ mayā avyākataṁ,

Kiñ ca māluṅkyaputta mayā vyākataṁ: idaṁ dukkhan ti māluṅkyaputta mayā vyākataṁ, ayaṁ dukkha-samudayo ti mayā vyākataṁ, ayaṁ dukkha-nirodho ti mayā vyākataṁ, ayaṁ dukkha-nirodha-gāminī-paṭipadā ti mayā vyākataṁ. Kasmā c'etaṁ māluṅkyaputta mayā vyākataṁ: etañhi māluṅkyaputta attha-saṁhitaṁ, etaṁ ādiBrahma-cariyakaṁ etaṁ nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya Nibbānāya saṁvaṭṭati. Tasmā taṁ mayā vyākataṁ. Tasmātiha māluṅkyaputta [432] avyākatañ ca me avyākatato dhāretha. Byākatañ ca me vyākatato dhārethāti.|| ||

Idam avoca Bhagavā. Attamano āyasmā māluṅkyaputto Bhagavato bhāsitaṁ 'abhinandī' ti.|| ||

Cūḷa Māluṅkya Suttaṁ


Contact:
E-mail
Copyright Statement