Majjhima Nikaya



[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Majjhima Nikāya
II. Majjhima-Paṇṇāsa
2. Bhikkhu Vagga

Sutta 65

Bhaddāli Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[437]

[1][chlm][pts][ntbb][upal] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthīyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Ahaṁ kho bhikkhave ek'āsana-bhojanaṁ bhuñjāmi.|| ||

Ekā-sanabhojanaṁ kho ahaṁ bhikkhave bhuñjamāno app'ābādhatañ ca||
sañjānāmi app'ātaṅkatañ ca||
lahu-ṭ-ṭhānañ ca||
balañ ca||
phāsu-vihārañ ca.|| ||

Etha tumhe pi bhikkhave ek'āsana-bhojanaṁ bhuñjatha,||
ek'āsana-bhojanaṁ kho bhikkhave tumhepi bhuñjamānā app'ābādhatañ ca sañjānissatha app'ātaṅkatañ ca lahu-ṭ-ṭhānañca balañca phāsu-vihārañcāti.|| ||

Evaṁ vutte āyasmā Bhaddāli Bhagavantaṁ etad avoca: ' ahaṁ kho bhante na ussahāmi ek'āsana-bhojanaṁ bhuñjituṁ.|| ||

Ek'āsana-bhojanaṁ hi me bhante bhuñjato siyā kukkuccaṁ,||
siyā vippaṭisāro ti.|| ||

Tena hi tvaṁ Bhaddāli yattha nimantito assasi tattha ekadesaṁ bhuñjitvā ekadesaṁ nīharitvāpi bhuñjeyyāsi.|| ||

Evam pi [438] kho tvaṁ Bhaddāli bhuñjamāno2 yāpessasīti.|| ||

Evam pi kho ahaṁ bhante na ussahāmi bhuñjituṁ.|| ||

Evam pi hi me bhante bhuñjato siyā kukkuccaṁ siyā vippaṭisāro ti.|| ||

Atha kho āyasmā Bhaddāli Bhagavatā sikkhā-pade paññāpiyamāne bhikkhu-saṅghe sikkhaṁ samādiyamāne anussāhaṁ pavedesi.|| ||

Atha kho āyasmā Bhaddāli sabbantaṁ temāsaṁ na Bhagavato sammukhībhāvaṁ adāsi yathā taṁ satthu sāsane sikkhāya aparipūra-kārī.|| ||

Tena kho pana samayena sambahulā bhikkhū Bhagavato cīvara-kammaṁ karonti,||
niṭṭhita-cīvaro Bhagavā temāsaccayena cārikaṁ pakkamissatī ti.|| ||

Atha kho āyasmā Bhaddāli yena te bhikkhū ten'upasaṅkami.|| ||

Upasaṅkamitvā tehi bhikkhūhī saddhiṁ sammodi,||
sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinnaṁ kho āyasmantaṁ Bhaddāliṁ te bhikkhū etad avocuṁ:|| ||

"Idaṁ kho āvuso Bhaddāli Bhagavato cīvara-kammaṁ karīya" ti.|| ||

Niṭṭhita-cīvaro Bhagavā temāsaccayena cārikaṁ pakkamissatī' ti.|| ||

Iṅgh'āvuso Bhaddāli etaṁ desakaṁ sādhukaṁ manasi karohi.|| ||

Mā te pacchā dukkarataraṁ ahosī ti.|| ||

"Evam āvuso" ti kho āyasmā Bhaddāli tesaṁ bhikkhūnaṁ paṭi-s-sutvā yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho āyasmā Bhaddāli Bhagavantaṁ etad avoca: accayo maṁ bhante accagamā yathā-bālaṁ yathāmūḷhaṁ yathā akusalaṁ,||
yohaṁ Bhagavatā sikkhā-pade paññāpiyamāne bhikkhu-saṅghe sikkhaṁ samādiyamāne anussāhaṁ pavedesiṁ.|| ||

Tassa me bhante Bhagavā accayaṁ accayato patigaṇhātu āyatiṁ saṁvarāyāti.|| ||

Taggha tvaṁ Bhaddāli accayo accagamā yathā-bālaṁ yathāmūḷhaṁ yathā akusalaṁ,||
yaṁ tvaṁ mayā sikkhā-pade paññāpiyamāne bhikkhu-saṅghe sikkhaṁ samādiyamāne anussāhaṁ pavedesi.|| ||

Samayo pi kho te Bhaddāli appaṭividdho ahosi,||
Bhagavā kho Sāvatthīyaṁ viharati.|| ||

Bhagavā pi maṁ jānissati:||
'Bhaddāli nāma bhikkhu Satthu sāsane sikkhāya aparipūra-kārī' ti.|| ||

Ayam pi kho te Bhaddāli samayo appaṭividdho ahosi.|| ||

Samayo pi kho te Bhaddāli appaṭividdho ahosi.|| ||

Sambahulā [439] kho bhikkhū Sāvatthīyaṁ vassaṁ upagatā,||
tepi maṁ jānissanti:||
'Bhaddāli nāma bhikkhu satthu sāsane sikkhāya aparipūra-kārī' ti.|| ||

Ayam pi kho te Bhaddāli samayo appaṭividdho ahosi.|| ||

Samayo pi kho te Bhaddāli appaṭividdho ahosi.|| ||

Sambahulā kho bhikkhuniyo Sāvatthīyaṁ vassaṁ upagatā,||
tāpi maṁ jānissanti:||
'Bhaddāli nāma bhikkhu satthu sāsane sikkhāya aparipūra-kārī' ti.|| ||

Ayam pi kho te Bhaddāli samayo appaṭividdho ahosi.|| ||

Samayo pi kho te Bhaddāli appaṭividdho ahosi.|| ||

Sambahulā kho upāsakā Sāvatthīyaṁ paṭivasanti.|| ||

Te pi maṁ jānissanti:||
'Bhaddāli nāma bhikkhu satthu sāsane sikkhāya aparipūra-kārī' ti.|| ||

Ayam pi kho te Bhaddāli samayo appaṭividdho ahosi.|| ||

Samayo pi kho te Bhaddāli appaṭividdho ahosi: sambahulā kho upāsikā Sāvatthīyaṁ paṭivasanti.|| ||

Tāpi maṁ jānissanti: Bhaddāli nāma bhikkhu satthu sāsane sikkhāya aparipūra-kārī' ti.|| ||

Ayam pi kho te Bhaddāli samayo appaṭividdho ahosi.|| ||

Samayo pi kho te Bhaddāli appaṭividdho ahosi: sambahulā kho nānā titthiyā samaṇa-brāhmaṇā Sāvatthīyaṁ vassaṁ upagatā,||
tepi maṁ jānissanti:||
'Bhaddāli nāma bhikkhu samaṇassa Gotamassa sāvako Theraññataro satthu sāsane sikkhāya aparipūra-kārī' ti.|| ||

Ayam pi kho te Bhaddāli samayo appaṭividdho ahosī" ti.|| ||

"Accayo maṁ bhante accagamā yathā-bālaṁ yathāmūḷhaṁ yathā akusalaṁ,||
yo'haṁ Bhagavatā sikkhā-pade paññāpiyamāne bhikkhu-saṅghe sikkhaṁ samādiyamāne anussāhaṁ pavedesiṁ.|| ||

Tassa me bhante Bhagavā accayaṁ accayato patigaṇhātu āyatiṁ saṁvarāyā" ti.|| ||

"Taggha tvaṁ Bhaddāli accayo accagamā yathā-bālaṁ yathāmūḷhaṁ yathāakusalaṁ yaṁ tvaṁ mayā sikkhā-pade paññāpiyamāne bhikkhu-saṅghe sikkhaṁ samādiyamāne anussāhaṁ pavedesi.|| ||

Taṁ kiṁ maññasi Bhaddāli?|| ||

Idhassa bhikkhu ubhato-bhāga-vimutto,||
tam ahaṁ evaṁ vadeyyaṁ:|| ||

'Ehi me tvaṁ bhikkhu paṅke saṅkamo hohī' ti.|| ||

Apinu so saṅkameyya vā aññena vā kāyaṁ sannāmeyya,||
noti vā vadeyyā" ti.|| ||

"No h'etaṁ bhante."|| ||

"Taṁ kiṁ maññasi Bhaddāli?|| ||

'Idhassa bhikkhu paññā-vimutto,||
tam ahaṁ evaṁ vadeyyaṁ:|| ||

'Ehi me tvaṁ bhikkhu paṅke saṅkamo hohī' ti.|| ||

Apinu so saṅkameyya vā aññena vā kāyaṁ sannāmeyya,||
noti vā vadeyyā" ti.|| ||

"No h'etaṁ bhante."|| ||

"Taṁ kiṁ maññasi Bhaddāli?

Idh'assa bhikkhu kāyasakkhī,||
tam ahaṁ evaṁ vadeyyaṁ:|| ||

'Ehi me tvaṁ bhikkhu paṅke saṅkamo hohī' ti.|| ||

Apinu so saṅkameyya vā aññena vā kāyaṁ sannāmeyya,||
noti vā vadeyyā" ti?|| ||

"No h'etaṁ bhante."|| ||

"Taṁ kiṁ maññasi Bhaddāli?|| ||

Idhassa bhikkhu diṭṭha-p-patto,||
tam ahaṁ evaṁ vadeyyaṁ:|| ||

'Ehi me tvaṁ bhikkhu paṅke saṅkamo hohī' ti.|| ||

Apinu so saṅkameyya vā aññena vā kāyaṁ sannāmeyya,||
noti vā vadeyyā" ti.|| ||

"No h'etaṁ bhante."|| ||

"Taṁ kiṁ maññasi Bhaddāli?|| ||

Idhassa bhikkhu saddhā-vimutto,||
tam ahaṁ evaṁ vadeyyaṁ:|| ||

'Ehi me tvaṁ bhikkhu paṅke saṅkamo hohī' ti.|| ||

Apinu so saṅkameyya vā aññena vā kāyaṁ sannāmeyya,||
noti vā vadeyyā" ti?|| ||

"No h'etaṁ bhante."|| ||

"Taṁ kiṁ maññasi Bhaddāli?

Idhassa bhikkhu dhamm'ānusārī,||
tam ahaṁ evaṁ vadeyyaṁ:|| ||

'Ehi me tvaṁ bhikkhu paṅke saṅkamo hohī' ti.|| ||

Apinu so saṅkameyya vā aññena vā kāyaṁ sannāmeyya,||
noti vā vadeyyā" ti?|| ||

"No h'etaṁ bhante".|| ||

"Taṁ kiṁ maññasi Bhaddāli?|| ||

Idhassa bhikkhu saddh'ānusārī,||
tam ahaṁ evaṁ vadeyyaṁ:|| ||

'Ehi me tvaṁ bhikkhu paṅke saṅkamo hohī' ti.|| ||

Apinu so saṅkameyya vā aññena vā kāyaṁ sannāmeyya,||
noti vā vadeyyā" ti?|| ||

"No h'etaṁ bhante".|| ||

"Taṁ kiṁ maññasi Bhaddāli?|| ||

'Api nu tvaṁ Bhaddāli tasmiṁ samaye ubhato bhāga-vimutto vā hosi,||
paññā-vimutto [440] cā kāyasakkhī vā diṭṭha-p-patto vā saddhā-vimutto vā dhamm'ānusārī cā saddh'ānusārī vā" ti?|| ||

"No h'etaṁ bhante".|| ||

"Nanu tvaṁ Bhaddāli tasmiṁ samaye ritto tuccho aparaddho" ti?|| ||

"Evaṁ bhante" ti.|| ||

Accayo maṁ bhante accagamā yathā-bālaṁ yathāmūḷhaṁ yathā akusalaṁ,||
yohaṁ Bhagavatā sikkhā-pade paññāpiyamāne bhikkhu-saṅghe sikkhaṁ samādiyamāne anussāhaṁ pavedesi.|| ||

Tassa me bhante Bhagava accayaṁ accayato patigaṇhātu āyatiṁ saṁvarāyā" ti.|| ||

"Taggha tvaṁ Bhaddāli accayo accagamā yathā-bālaṁ yathāmūḷhaṁ yathā akusalaṁ yaṁ tvaṁ mayā sikkhā-pade paññāpiyamāne bhikkhu-saṅghe sikkhaṁ samādiyamāne anussāhaṁ pavedesi.|| ||

Yato ca kho tvaṁ Bhaddāli accayaṁ accayato disvā yathā-dhammaṁ paṭikarosi.|| ||

Taṁ te mayaṁ patigaṇhāma.|| ||

Vuddhi hesā Bhaddāli ariyassa vinaye yo accayaṁ accayato disvā yathā-dhammaṁ paṭikaroti,||
āyatiṁ saṁvaraṁ āpajjati.|| ||

Idha Bhaddāli ekacco bhikkhu satthu sāsane sikkhāya aparipūra-kārī hoti,||
tassa evaṁ hoti: yan nūn-ā-haṁ vivittaṁ sen'āsanaṁ bhajeyyaṁ,||
araññaṁ rukkha-mūlaṁ pabbataṁ kandaraṁ giri-guhaṁ susānaṁ vana-patthaṁ abbhokāsaṁ pa'ālapuñjaṁ.|| ||

App'evanāmāhaṁ uttariṁ manussa-dhammā alam-ariya-ñāṇa-dassana-visesaṁ sacchi-kareyyanti.|| ||

So vivittaṁ sen'āsanaṁ bhajati,||
araññaṁ rukkha-mūlaṁ pabbataṁ kandaraṁ giri-guhaṁ susānaṁ vana-patthaṁ abbhokāsaṁ pa'ālapuñjaṁ.|| ||

Tassa tathā vūpakaṭṭhassa viharato Satthāpi upavadati.|| ||

Anuvicca pi viññū sabrahma-cārī upavadanti.|| ||

Devatā pi upavadanti.|| ||

Attāpi attāṇaṁ upavadati.|| ||

So Satthārāpi upavadito anuvicca viññūhi sabrahma-cārīhi upavadito devatāhipi upavadito attanāpi attāṇaṁ upavadito na uttariṁ manussa-dhammā2 alam-ariya-ñāṇa-dassana-visesaṁ sacchi-karoti.|| ||

Taṁ kissa hetu?|| ||

Evaṁ h'etaṁ Bhaddāli hoti,||
yathā taṁ satthu sāsane sikkhāya aparipūra-kārissa.|| ||

Idha Bhaddāli ekacco bhikkhu satthu sāsane sikkhāya paripūra-kārī hoti,||
tassa evaṁ hoti: yan nūn-ā-haṁ vivittaṁ sen'āsanaṁ bhajeyyaṁ,||
araññaṁ rukkha-mūlaṁ pabbataṁ kandaraṁ giri-guhaṁ susānaṁ vana-patthaṁ abbhokāsaṁ [441] pa'ālapuñjaṁ.|| ||

App'evanāmāhaṁ uttariṁ manussa-dhammā alam-ariya-ñāṇa-dassana-visesaṁ sacchi-kareyyanti.|| ||

So vivittaṁ sen'āsanaṁ bhajati,||
araññaṁ rukkha-mūlaṁ pabbataṁ kandaraṁ giri-guhaṁ susānaṁ vana-patthaṁ abbhokāsaṁ pa'ālapuñjaṁ.|| ||

Tassa tathā vūpakaṭṭhassa viharato Satthāpi na upavadati.|| ||

Anuvicca pi viññū sabrahma-cārī na upavadanti.|| ||

Na devatāpi na upavadanti.|| ||

Attāpi attāṇaṁ na upavadati.|| ||

So Satthārāpi anupavadito anuvicca viññūhi sabrahma-cārīhi anupavadito devatāhipi anupavadito attanāpi attāṇaṁ anupavadito uttariṁ manussa-dhammā2 alam-ariya-ñāṇa-dassana-visesaṁ sacchi-karoti.|| ||

So vivicc'eva kāmehi vivicca akusalehi dhammehi sa-vitakkaṁ sa-vicāraṁ viveka-jaṁ pīti-sukhaṁ paṭhamaṁ-jhānaṁ upasampajja viharati taṁ kissa hetu: evaṁ h'etaṁ Bhaddāli hoti yathātaṁ satthu sāsane sikkhāya paripūra-kārissa.|| ||

Puna ca paraṁ Bhaddāli bhikkhu vitakka-vicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodi-bhāvaṁ avitakkaṁ avicāraṁ samādhi-jaṁ pīti-sukhaṁ dutiyaṁ-jhānaṁ upasampajja viharati.|| ||

Taṁ kissa hetu?|| ||

Evaṁ h'etaṁ Bhaddāli hoti yathā taṁ satthu sāsane sikkhāya paripūra-kārissa.|| ||

Puna ca paraṁ Bhaddāli bhikkhu pītiyā ca virāgā upekkhako ca viharati.|| ||

Sato ca sampajāno sukhañca kāyena paṭisaṁvedeti.|| ||

Yantaṁ ariyā ācikkhanti 'Upekkhako satimā sukha-vihārī' ti,||
tatiyaṁ-jhānaṁ upasampajja viharati.|| ||

Taṁ kissa hetu?|| ||

Evaṁ h'etaṁ Bhaddāli hoti yathātaṁ satthu sāsane sikkhāya paripūra-kārissa.|| ||

Puna ca paraṁ Bhaddāli bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassa-domanassānaṁ atthaṅgamā adukkha-ṁ-asukhaṁ upekkhā sati-pārisuddhiṁ catutthaṁ-jhānaṁ upasampajja viharati.|| ||

Taṁ kissa hetu?|| ||

Evaṁ h'etaṁ Bhaddāli hoti yathātaṁ satthu sāsane sikkhāya paripūra-kārissa.|| ||

So evaṁ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudubhūte kammaniye ṭhite ānejjappatte4 pubbe-nivāsānu-s-sati-ñāṇāya cittaṁ abhininnāmeti.|| ||

So aneka-vihitaṁ pubbe-nivāsaṁ anussarati,||
seyyath'īdaṁ: ekam pi jātiṁ dve pi jātiyo,||
Tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo dasa pi jātiyo vīsatim pi jātiyo tiṁsam pi jātiyo cattārīsam pi jātiyo paññāsam pi jātiyo jāti-satam pi jāti-sahassam pi jāti-sata-sahassam pi anekepi saṁvaṭṭa-kappe anekepi vivaṭṭa-kappe anekepi saṁvaṭṭa-vivaṭṭa-kappe amutrāsiṁ evaṁ-nāmo evaṁ-gotto evaṁ-vaṇṇo evam-āhāro evaṁ-sukha-dukkha-paṭisaṁvedī evam-āyu-pariyanto.|| ||

So tato cuto amutra udapādiṁ5 tatrāpāsiṁ evaṁ-nāmo evaṁ-gotto evaṁ-vaṇṇo evam-āhāro evaṁ-sukha-dukkha-paṭisaṁvedī evam-āyu-pariyanto.|| ||

So tato cuto idh'ūpapanno' ti.|| ||

Iti sākāraṁ sa-uddesaṁ aneka-vihitaṁ pubbe-nivāsaṁ anussarati.|| ||

Taṁ kissa hetu?|| ||

evaṁ [442] h'etaṁ Bhaddāli hoti yathā taṁ satthu sāsane sikkhāya paripūra-kārissa.|| ||

So evaṁ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudubhūte kammaniye ṭhite ānejjappatte sattāṇaṁ cūtūpapātañāṇāya cittaṁ abhininnāmeti.|| ||

So dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne upapajjamāne,||
hine paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāti.|| ||

Ime vata bhonto sattā kāya-du-c-caritena samannāgatā vacī-du-c-caritena samannāgatā mano-du-c-caritena samannāgatā ariyānaṁ upavādakā micchā-diṭṭhikā micchā-diṭṭhi-kamma-samādānā,||
te kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ upapannā,||
ime vā pana bhonto sattā kāya-sucaritena samannāgatā vacī-sucaritena samannāgatā mano-sucaritena samannāgatā ariyānaṁ anupavādakā sammā-diṭṭhikā sammā-diṭṭhi-kamma-samādānā,||
te kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ upannā' ti.|| ||

Iti dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāti.|| ||

Taṁ kissa hetu?|| ||

evaṁ h'etaṁ Bhaddāli hoti yathā taṁ satthu sāsane sikkhāya paripūra-kārissa.|| ||

So evaṁ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudubhūte kammaniye ṭhite ānejjappatte āsavānaṁ khaya-ñāṇāya cittaṁ abhininnāmeti.|| ||

So idaṁ 'dukkhan' ti yathā-bhūtaṁ pajānāti.|| ||

'Ayaṁ dukkha-samudayo' ti yathā-bhūtaṁ pajānāti.|| ||

'Ayaṁ dukkha-nirodho' ti yathā-bhūtaṁ pajānāti.|| ||

'Ayaṁ dukkha-nirodha-gāminī-paṭipadā' ti yathā-bhūtaṁ pajānāti.|| ||

Ime āsavāti yathā-bhūtaṁ pajānāti.|| ||

'Ayaṁ āsava-samudayo' ti yathā-bhūtaṁ pajānāti.|| ||

'Ayaṁ āsava-nirodho' ti yathā-bhūtaṁ pajānāti.|| ||

'Ayaṁ āsava-nirodha-gāminī-paṭipadā' ti yathā-bhūtaṁ pajānāti.|| ||

Tassa evaṁ jānato evaṁ passato kām'āsavā pi cittaṁ vimuccati.|| ||

Bhavāsavāpi cittaṁ vimuccati.|| ||

Avijjāsavā pi cittaṁ vimuccati.|| ||

Vimuttasmiṁ 'vimuttami' ti ñāṇaṁ hoti.|| ||

Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ,||
nāparaṁ itthattāyā ti pajānāti.|| ||

Taṁ kissa hetu?|| ||

Evaṁ h'etaṁ Bhaddāli hoti yathā taṁ satthu sāsane sikkhāya paripūra-kārissāti.|| ||

Evaṁ vutte āyasmā Bhaddāli Bhagavantaṁ etad avoca: konu kho bhante hetu ko paccayo yena-m-idh'ekaccaṁ bhikkhuṁ pavayha pavayha kāraṇaṁ karonti.|| ||

Ko pana bhante hetu ko paccayo yena-m-idh'ekaccaṁ bhikkhuṁ no tathā pavayha pavayha1 kāraṇaṁ karontī ti.|| ||

Idha Bhaddāli ekacco bhikkhu abhiṇhāpattiko hoti āpattibahulo.|| ||

So bhikkhūhi vuccamāno aññenaññaṁ paṭicarati.|| ||

Bahiddhā kathaṁ apanāmeti.|| ||

Kopañca dosañ ca a-p-paccayañ ca pātu-karoti.|| ||

Na sammā vattati.|| ||

Na lomaṁ pāteti.|| ||

Na netthāraṁ vattati.|| ||

Yena saṅgho atta-mano [443] hoti taṁ karomīti nāha.|| ||

Tatra Bhaddāli bhikkhūnaṁ evaṁ hoti: ayaṁ kho āvuso bhikkhu abhiṇhāpattiko āpattibahulo,||
so bhikkhūhi vuccamāno aññenaññaṁ paṭicarati.|| ||

Bahiddhā kathaṁ apanāmeti.|| ||

Kopañca dosañ ca a-p-paccayañ ca pātu-karoti.|| ||

Na sammā vattati.|| ||

Na lomaṁ pāteti.|| ||

Na netthāraṁ vattati.|| ||

Yena saṅgho atta-mano hoti taṁ karomīti nāha.|| ||

Sādhu vatāya-smanto imassa bhikkhuno tathā tathā upapari-k-khatha yathāssidaṁ adhikaraṇaṁ na khippam'eva vūpasameyyāti.|| ||

Tassa kho etaṁ Bhaddāli bhikkhuno bhikkhū tathā tathā upapari-k-khanti yathāssidaṁ adhikaraṇaṁ na khippam'eva vūpasammati.|| ||

Idha pana baddāli ekacco bhikkhu abhiṇhāpattiko hoti āpatti bahulo.|| ||

So bhikkhūhi vuccamāno nāññenaññaṁ paṭicarati.|| ||

Na bahiddhā kathaṁ apanāmeti.|| ||

Na kopañ ca dosañ ca a-p-paccayañ ca pātu-karoti.|| ||

Sammā vattati,||
lomaṁ pāteti.|| ||

Netthāraṁ vattati.|| ||

Yena saṅgho atta-mano hoti taṁ karomīti āha.|| ||

Tatra Bhaddāli bhikkhūnaṁ evaṁ hoti: 'ayaṁ kho āvuso bhikkhu abhiṇhāpattiko āpattibahulo,||
so bhikkhūhi vuccamāno nāññenaññaṁ paṭicarati.|| ||

Na bahiddhā kathaṁ apanāmeti.|| ||

Na kopañ ca dosañ ca a-p-paccayañ ca pātu-karoti.|| ||

Sammā vattati.|| ||

Lomaṁ pāteti netthāraṁ vattati.|| ||

Yena saṅgho atta-mano hoti taṁ karomīti āha.|| ||

Sādhu vatāya-smanto imassa bhikkhuno tathā tathā upapari-k-khatha yathāssidaṁ1 adhikaraṇaṁ khippam'eva vūpasameyyāti.|| ||

Tassa kho etaṁ Bhaddāli bhikkhuno bhikkhū tathā tathā upapari-k-khanti yathāssidaṁ1 adhikaraṇaṁ khippam'eva vūpasammati.|| ||

Idha Bhaddāli ekacco bhikkhu adhiccāpattiko hoti anāpattibahulo.|| ||

So bhikkhūhi vuccamāno aññenaññaṁ paṭicarati.|| ||

Bahiddhā kathaṁ apanāmeti kopañ ca dosañ ca a-p-paccayañ ca pātu-karoti.|| ||

Na sammā vattati.|| ||

Na lomaṁ pāteti.|| ||

Na netthāraṁ vattati,||
yena saṅgho atta-mano hoti taṁ karomīti nāha.|| ||

Tatra Bhaddāli bhikkhūnaṁ evaṁ hoti: ayaṁ kho āvuso bhikkhu adhiccāpattiko anāpattibahulo,||
so bhikkhūhi vuccamāno aññenaññaṁ paṭicarati.|| ||

Bahiddhā kathaṁ apanāmeti.|| ||

Kopañca dosañ ca a-p-paccayañ ca pātu-karoti.|| ||

Na sammā vattati.|| ||

Na lomaṁ pāteti.|| ||

Na netthāraṁ vattati yena saṅgho atta-mano hoti taṁ karomīti nāha.|| ||

Sādhu vatāya-smanto imassa bhikkhuno tathā tathā upapari-k-khatha yathāssidaṁ adhikaraṇaṁ na khippam'eva vūpasameyyāti.|| ||

Tassa kho etaṁ Bhaddāli bhikkhuno bhikkhū tathā tathā upapari-k-khanti yathāssidaṁ adhikaraṇaṁ [444] na khippam'eva vūpasammati.|| ||

Idha pana Bhaddāli ekacco bhikkhū adhiccāpattiko hoti anāpatti bahulo.|| ||

So bhikkhūhi vuccamāno nāññenaññaṁ paṭicarati.|| ||

Na bahiddhā kathaṁ apanāmeti.|| ||

Na kopañ ca dosañ ca a-p-paccayañ ca pātu-karoti.|| ||

Sammā vattati.|| ||

Lomaṁ pāteti.|| ||

Netthāraṁ vattati.|| ||

Yena saṅgho atta-mano hoti taṁ karomīti āha,||
tatra Bhaddāli bhikkhūnaṁ evaṁ hoti: 'ayaṁ kho āvuso bhikkhu adhiccāpattiko anāpatti bahulo.|| ||

So bhikkhūhi vuccamāno nāññenaññaṁ paṭicarati.|| ||

Na bahiddhā kathaṁ apanāmeti.|| ||

Na kopañ ca dosañ ca a-p-paccayañ ca pātu-karoti.|| ||

Sammā vattati.|| ||

Lomaṁ pāteti.|| ||

Netthāraṁ vattati.|| ||

Yena saṅgho atta-mano hoti taṁ karomīti āha.|| ||

Sādhuvatāya-smanto imassa bhikkhuno tathā tathā upapari-k-khatha yathāssidaṁ adhikaraṇaṁ khippam'eva vūpasameyyāti.|| ||

Tassa kho etaṁ Bhaddāli bhikkhuno bhikkhū tathā tathā upapari-k-khanti yathāssidaṁ adhikaraṇaṁ khippam'eva vūpasammati.|| ||

Idha Bhaddāli ekacco bhikkhu saddhā-mattakena vahati pemamattakena.|| ||

Tatra Bhaddāli bhikkhūnaṁ evaṁ hoti:|| ||

'Ayaṁ kho āvuso bhikkhu saddhā mattakena vahati pemamattakena.|| ||

Sace mayaṁ imaṁ bhikkhuṁ pavayha: pavayha2 kāraṇaṁ karissāma.|| ||

Mā'yampissa taṁ saddhā-mattakaṁ pemamattakaṁ tamhāpi parihāyīti.|| ||

Seyyathā pi Bhaddāli purisassa ekaṁ cakkhuṁ tassa mitt-ā-maccā ñātisā-lohitā taṁ ekaṁ cakkhuṁ rakkheyyuṁ: mā yampissa taṁ ekaṁ cakkhuṁ tamhāpi parihāyī' ti.|| ||

Evam eva kho Bhaddāli idh'ekacco bhikkhu saddhā-mattakena vahati pemamattakena.|| ||

Tatra Bhaddāli bhikkhūnaṁ evaṁ hoti:|| ||

'Ayaṁ kho āvuso bhikkhu saddhā-mattakena vahati pemamattakena.|| ||

Sace maya imaṁ bhikkhuṁ pavayha pavayha|| ||

Kāraṇaṁ karissāma,||
māyampissa taṁ saddhā-mattakaṁ pemamattakaṁ tamhāpi parihāyī' ti.|| ||

Ayaṁ kho Bhaddāli hetu ayaṁ paccayo yena-m-idh'ekaccaṁ bhikkhuṁ pavayha pavayha kāraṇaṁ karonti.|| ||

Ayaṁ pana Bhaddāli hetu ayaṁ paccayo yena-m-idh'ekaccaṁ bhikkhuṁ no tathā pavayha pavayha kāraṇaṁ karontī ti.|| ||

Ko nu kho bhante hetu,||
ko paccayo,||
yena pubbe appatarāni [445] c'eva sikkhā-padāni ahesuṁ,||
bahutarā ca bhikkhū aññāya saṇṭhahiṁsu.|| ||

Ko pana bhante hetu ko paccayo yen'etarahi bahutarāni c'eva sikkhā-padāni honti.|| ||

Appatarā ca bhikkhū aññāya saṇṭhahantī ti.|| ||

Evaṁ h'etaṁ Bhaddāli hoti: sattesu hāyamānesu Sad'Dhamme antara-dhāyamāne bahutarāni c'eva sikkhā-padāni honti.|| ||

Appatarā ca bhikkhū aññāya saṇṭhahanti.|| ||

Na tāva Bhaddāli Satthā sāvakānaṁ sikkhāpadaṁ paññāpeti.|| ||

Yāva na idh'ekacce āsava-ṭ-ṭhānīyā dhammā saṅghe pātu-bhavanti.|| ||

Yato ca kho Bhaddāli idh'ekacce āsava-ṭ-ṭhānīyā dhammā saṅghe pātu-bhavanti,||
atha Satthā sāvakānaṁ sikkhāpadaṁ paññāpeti.|| ||

Tesaṁ yeva āsava-ṭ-ṭhānīyānaṁ dhammānaṁ paṭighātāya.|| ||

Na tāva Bhaddāli idh'ekacce āsava-ṭ-ṭhānīyā dhammā saṅghe pātu-bhavanti,||
yāva na saṅgho mahattaṁ patto hoti.|| ||

Yato ca kho Bhaddāli saṅgho mahattaṁ patto hoti.|| ||

Atha idh'ekacce asavaṭṭhāniyā dhammā saṅghe pātu-bhavanti,||
atha Satthā sāvakānaṁ sikkhāpadaṁ paññāpeti tesaṁ yeva āsava-ṭ-ṭhānīyānaṁ dhammānaṁ paṭighātāya.|| ||

Na tāva Bhaddāli idh'ekacce āsava-ṭ-ṭhānīyā dhammā saṅghe pātu-bhavanti,||
yāva na saṅgho lābhaggaṁ patto hoti.|| ||

Yato ca kho Bhaddāli saṅgho lābhaggaṁ patto hoti.|| ||

Atha idh'ekacce asavaṭṭhāniyā dhammā saṅghe pātu-bhavanti,||
atha Satthā sāvakānaṁ sikkhāpadaṁ paññāpeti tesaṁ yeva āsava-ṭ-ṭhānīyānaṁ dhammānaṁ paṭighātāya.|| ||

Na tāva Bhaddāli idh'ekacce āsava-ṭ-ṭhānīyā dhammā saṅghe pātu-bhavanti,||
yāva na saṅgho yasaggaṁ patto hoti.|| ||

Yato ca kho Bhaddāli saṅgho yasaggaṁ patto hoti.|| ||

Atha idh'ekacce asavaṭṭhāniyā dhammā saṅghe pātu-bhavanti,||
atha Satthā sāvakānaṁ sikkhāpadaṁ paññāpeti tesaṁ yeva āsava-ṭ-ṭhānīyānaṁ dhammānaṁ paṭighātāya.|| ||

Na tāva Bhaddāli idh'ekacce āsava-ṭ-ṭhānīyā dhammā saṅghe pātu-bhavanti,||
yāva na saṅgho bāhu-saccaṁ patto hoti.|| ||

Yato ca kho Bhaddāli saṅgho bāhu-saccaṁ patto hoti.|| ||

Atha idh'ekacce asavaṭṭhāniyā dhammā saṅghe pātu-bhavanti,||
atha Satthā sāvakānaṁ sikkhāpadaṁ paññāpeti tesaṁ yeva āsava-ṭ-ṭhānīyānaṁ dhammānaṁ paṭighātāya.|| ||

Na tāva Bhaddāli idh'ekacce āsava-ṭ-ṭhānīyā dhammā saṅghe pātu-bhavanti,||
yāva na saṅgho rattaññutaṁ patto hoti.|| ||

Yato ca kho Bhaddāli saṅgho rattaññutaṁ patto hoti.|| ||

Atha idh'ekacce asavaṭṭhāniyā dhammā saṅghe pātu-bhavanti,||
atha Satthā sāvakānaṁ sikkhāpadaṁ paññāpeti tesaṁ yeva āsava-ṭ-ṭhānīyānaṁ dhammānaṁ paṭighātāya.|| ||

Appakā kho tumhe Bhaddāli tena samayena ahuvattha yadā vo ahaṁ ājānīyasusūpamaṁ dhamma-pariyā'yaṁ desesiṁ,||
sarasi tvaṁ Bhaddāli" ti.|| ||

No h'etaṁ bhante.|| ||

Tatra Bhaddāli kaṁ hetuṁ paccesīti.|| ||

So hi nūn-ā-haṁ bhante dīgha-rattaṁ satthu sāsane sikkhāya aparipūra-kārī ahosinti.|| ||

Na kho Bhaddāli eseva hetu esa paccayo,||
api ca me tvaṁ Bhaddāli dīgha-rattaṁ cetasā ceto paricca vidito.|| ||

Nac'āyaṁ mogha-puriso mayā dhammaṁ desiyamāne atthikatvā3 manasi-katvā sabba-cetaso samannā-haritvā ohita-soto dhammaṁ suṇātī ti.|| ||

Api ca te ahaṁ Bhaddāli ājānīyasusūpamaṁ dhamma-pariyā'yaṁ desissāmi taṁ suṇāhi,||
sādhukaṁ mana-sikarohi,||
[446] bhāsissāmīti,||
evaṁ bhante' ti kho āyasmā Bhaddāli Bhagavato paccassosi.|| ||

Bhagavā etad avoca:|| ||

Seyyathā pi Bhaddāli dakkho assadamako bhadraṁ ass-ā-jānīyaṁ labhitvā paṭhamen'eva mukhādhāne kāraṇaṁ kāreti.|| ||

Tassa mukhādhāne kāraṇaṁ kāriyamānassa hontiyeva visūkāyitāni visevitāni vipphanditāni kānici kānici,||
yathā taṁ akāritapubbaṁ kāraṇaṁ kāriyamānassa.|| ||

So abhiṇhakāraṇā anupubba-kāraṇā tasmiṁ ṭhāne parinibkhāyati.|| ||

Yato kho Bhaddāli bhadro ass-ā-jānīyo abhiṇhakāraṇā anupubba-kāraṇā tasmiṁ ṭhāne parinibbuto hoti.|| ||

Tam enaṁ assadamako uttariṁ1 kāraṇaṁ kāreti yugādhāne.|| ||

Tassa yugādhāne kāraṇaṁ kāriyamānassa hontiyeva visūkāyitāni visevitāni vipphanditāni kānici kānici,||
yathā taṁ akāritapubbaṁ kāraṇaṁ kāriyamānassa.|| ||

So abhiṇhakāraṇā anupubba-kāraṇā tasmiṁ ṭhāne parinibkhāyati.|| ||

Yato kho Bhaddāli bhadro ass-ā-jānīyo abhiṇhakāraṇā anupubba-kāraṇā tasmiṁ ṭhāne parinibbuto hoti.|| ||

Tam enaṁ assadamako uttariṁ kāraṇaṁ kāreti anukkame maṇḍale khurakāse dhāve ravatthe rājaguṇe rājavaṁse uttame jave uttame haye uttame sākhalye.|| ||

Tassa uttame jave uttame haye uttame sākhalye kāraṇaṁ kāriyamānassa hontiyeva visūkāyitāni visevitāni vipphanditāti kānici kānici,||
yathā taṁ akāritapubbaṁ kāraṇaṁ kāriyamānassa.|| ||

So abhiṇhakāraṇā anupubba-kāraṇā tasmiṁ ṭhāne parinibkhāyati.|| ||

Yato ca kho Bhaddāli bhadro ass-ā-jānīyo abhiṇhakāraṇā anupubba-kāraṇā tasmiṁ ṭhāne parinibbuto hoti,||
tam enaṁ assadamako uttariṁ vaṇṇiyañ ca valiyañ ca.|| ||

Anuppavecchati imehi kho Bhaddāli das'aṅgehi samannāgato bhadro ass-ā-jānīyo rājā-raho hoti rāja-bhoggo rañño aṅganteva saṅkhaṁ gacchati.|| ||

Evam eva kho Bhaddāli dasahi dhammehi samannāgato bhikkhu āhuṇeyyo hoti pāhuneyyo dakkhiṇeyyo añjali-karaṇīyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||

Katamehi dasahi?|| ||

Idha Bhaddāli bhikkhu||
asekkhāya sammā-diṭṭhiyā samannāgato hoti,||
asekkhena sammā-saṅkappena samannāgato hoti,||
asekkhāya sammā-vācāya samannāgato hoti,||
asekkhena sammā-kammantena samannāgato hoti,||
asekkhena sammā-ājivena samannāgato hoti,||
asekkhena sammā-vāyāmena samannāgato hoti,||
asekkhāya [447] sammā-satiyā samannāgato hoti,||
asekkhena sammā-samādhinā samannāgato hoti,||
asekkhena sammā-ñāṇena samannāgato hoti,||
asekkhāya sammā-vimuttiyā samannāgato hoti.|| ||

Imehi kho Bhaddāli dasahi dhammehi samannāgato bhikkhu āhuṇeyyo hoti,||
pāhuṇeyyo dakkhiṇeyyā añjali-karaṇīyo anuttaraṁ puñña-k-khettaṁ lokassā" ti.|| ||

Idam avoca Bhagavā atta-mano āyasmā Bhaddāli Bhagavato bhāsitaṁ 'abhinandī' ti.|| ||

Bhaddāli Suttaṁ


Contact:
E-mail
Copyright Statement