Majjhima Nikāya
II. Majjhima-Paṇṇāsa
2. Bhikkhu Vagga
Sutta 66
Laṭukik'Opama Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][chlm][pts][than][upal] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā aṅguttarāpesu viharati āpaṇaṁ nāma aṅguttarāpānaṁ nigamo.|| ||
Atha kho Bhagavā pubbaṇha-samayaṁ nivāsetvā patta-cīvaraṁ ādāya āpaṇaṁ piṇḍāya pāvisi.|| ||
Āpaṇe piṇḍāya caritvā pacchā-bhattaṁ piṇḍa-pāta-paṭikkanto yena aññataro vana-saṇḍo ten'upasaṅkami divā-vihārāya.|| ||
Taṁ vana-saṇḍaṁ ajjhoga-hetvā1 aññatarasmiṁ rukkha-mūle divā-vihāraṁ nisīdi.|| ||
Āyasmāpi kho udāyi pubbaṇha-samayaṁ nivāsetvā patta-cīvaraṁ ādāya āpaṇaṁ piṇḍāya pāvisi.|| ||
Āpaṇe piṇḍāya caritvā pacchā-bhattaṁ piṇḍa-pāta-paṭikkanto yena so vana-saṇḍo ten'upasaṅkami divā-vihārāya,||
taṁ vana-saṇḍaṁ ajjhoga-hetvā1 aññatarasmiṁ rukkha-mūle divā-vihāraṁ nisīdi.|| ||
Atha kho āyasmato udāyissa raho-gatassa patisallīnassa evaṁ cetaso parivitakko udapādi: 'bahunnaṁ vata no Bhagavā dukkha-dhammānaṁ apahattā bahunnaṁ vata no Bhagavā sukhadhammānaṁ upahattā,||
bahunnaṁ2 vata no Bhagavā akusalānaṁ dhammānaṁ apahattā bahunnaṁ2 vata no Bhagavā kusalānaṁ dhammānaṁ upahattā' ti.|| ||
Atha kho āyasmā udāyi sāyaṇha-samayaṁ patisallānā vuṭṭhito yena Bhagavā ten'upasaṅkami,||
upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ [448] nisīdi.|| ||
Eka-m-antaṁ nisinno kho āyasmā udāyi Bhagavantaṁ etad avoca.|| ||
" Idha mayhaṁ bhante raho-gatassa patisallīnassa evaṁ cetaso parivitakko udapādi: ' bahunnaṁ vata no Bhagavā dukkha-dhammānaṁ apahattā bahunnaṁ vata no Bhagavā sukhadhammānaṁ upahattā,||
bahunnaṁ vata no Bhagavā akusalānaṁ dhammānaṁ apahattā bahunnaṁ2 vata no Bhagavā kusalānaṁ dhammānaṁ upahattā' ti.|| ||
Mayaṁ hi bhante pubbe sāyañc'eva bhuñjāma pāto ca divā ca vikāle.|| ||
Ahuṁ kho so bhante samayo yaṁ Bhagavā bhikkhū āmantesi: 'iṅgha tumhe bhikkhave etaṁ divāvikāla-bhojanaṁ pajahathā' ti.|| ||
Tassa mayhaṁ bhante ahudve aññathattaṁ ahu3 domanassaṁ.|| ||
Yampi no saddhā gahapatikā4 divā vikāle paṇītaṁ khādanīyaṁ bhojanīyaṁ denti.|| ||
Tassapi no Bhagavā pahānam-āha.|| ||
Tassapi no Sugato paṭinissaggamāhāti.
Te mayaṁ bhante Bhagavati pemañca gāravañca hiriñca ottappañca sampassamānā evaṁ taṁ divāvikāla-bhojanaṁ pajahimhā1.|| ||
Te mayā bhante sāyañ cava bhuñjāma pāto ca.|| ||
Ahu kho so bhante samayo yaṁ Bhagavā bhikkhū āmantesi: iṅgha tumhe bhikkhave etaṁ rattiṁ vikāla-bhojanaṁ pajahathā' ti.|| ||
Tassa mayhaṁ bhante ahu-d-eva aññathattaṁ.|| ||
Ahu domanassaṁ yampi no imesaṁ dvinnaṁ bhattāṇaṁ paṇītasaṅkhātataraṁ tassapi no Bhagavā pahānam-āha.|| ||
Tassapi no Sugato paṭinissaggamāhā' ti.|| ||
Bhūta-pubbaṁ bhante aññataro puriso divā sūpeyyaṁ labhitvā evam āha: 'handa ca imaṁ nikkhipatha,||
sāyaṁ sabb'eva samaggā bhuñjissāmā' ti.|| ||
Yā kāci bhante saṅkhatiyo sabbā tā rattiṁ,||
appā divā.|| ||
Te mayaṁ bhante Bhagavati pemañca gāravañca hiriñca ottappañca sampassamānā evaṁ taṁ rattiṁ vikāla-bhojanaṁ pajahimhā.|| ||
Bhūta-pubbaṁ bhante bhikkhū ratt-andhakāra-timisāyaṁ piṇḍāya carantā candanikampi pavisanti.|| ||
Oligallepi papatanti.|| ||
Kaṇṭakāvaṭṭampi2 ārohanti,||
suttampi gāviṁ ārohantiṁ māṇavehipi samāga-c-chanti kata-kammehipi akata-kammehipi.|| ||
Mātu-gāmopi te asad'dhammena nimanteti.|| ||
Bhūtapubbāhaṁ bhante ratt-andhakāra-timisāyaṁ piṇḍāya carāmi.|| ||
Addasā kho maṁ bhante aññatarā itthī vijjantarikāya bhājanaṁ dhovantī,||
disvā maṁ bhītā vissaramakāsi: 'abbhuṁ me3,||
pisāco vata man' ti.|| ||
Evaṁ vutte ahaṁ bhante taṁ itthiṁ etad avocaṁ: n-ā-haṁ bhagini,||
pisāco,||
bhikkhu [449] piṇḍāya ṭhito' ti.|| ||
Bhikkhussa ātumāri,||
bhikkhussa mātumāri,||
varante bhikkhu tiṇhena govikantanena kucchi parikanto natv'eva4 yaṁ5 ratt-andhakāra-timisāyaṁ kucchihetu piṇḍāya carasīti6.|| ||
Tassa mayhaṁ bhante tadanussarato evaṁ hoti: 'bahunnaṁ vata no Bhagavā dukkha-dhammānaṁ apahattā,||
bahunnaṁ vata no Bhagavā sukhadhammānaṁ upahattā,||
bahunnaṁ vata no Bhagavā akusalānaṁ dhammānaṁ apahattā.|| ||
Bahunnaṁ vata no Bhagavā kusalānaṁ dhammānaṁ upahattā' ti.|| ||
Evam eva panudāyi idh'ekacce mogha-purisā: 'idaṁ pajahathā'ti mayā vucca-mānā te evam āhaṁsu: 'kimpanimassa appa-mattakassa ora-mattakassa adhisallikhatevāyaṁ samaṇo' ti.|| ||
Te tañ'c'eva na-p-pajahanti.|| ||
Mayi ca a-p-paccayaṁ upaṭṭhāpenti.|| ||
Ye ca bhikkhū sikkhā-kāmā,||
tesaṁ taṁ udāyi hoti balavaṁ bandhanaṁ daḷhaṁ bandhanaṁ thiraṁ bandhanaṁ apūtikaṁ bandhanaṁ thullo7 kaliṅgaro,|| ||
Seyyathā pi udāyi laṭukikā sakuṇikā pūtilatāya bandhanena baddhā tatth'eva vadhaṁ vā bandhaṁ vā maraṇaṁ vā āgameti.|| ||
Yo nu kho udāyi evaṁ vadeyya: 'yena sā laṭukikā sakuṇikā pūtilatāya bandhanena baddhā tatth'eva vadhaṁ vā bandhaṁ vā maraṇaṁ vā āgameti,||
taṁ hi tassā abalaṁ bandhanaṁ dubbalaṁ bandhanaṁ pūtikaṁ bandhanaṁ asārakaṁ bandhanan' ti.|| ||
Sammā nu kho so udāyi vadamāno vadeyyā' ti.|| ||
No h'etaṁ bhante.|| ||
Yena sā bhante laṭukikā sakuṇikā pūtilatāya bandhanena baddhā tatth'eva vadhaṁ vā bandha vā maraṇaṁ vā āgameti.|| ||
Taṁ hi tassā balavaṁ bandhanaṁ daḷhaṁ bandhanaṁ thiraṁ bandhanaṁ apūtikaṁ bandhanaṁ thullo1 kaliṅgaro' ti.|| ||
Evam eva panudāyi idh'ekacce mogha-purisā: 'idaṁ pajahathā'ti mayā vucca-mānā te evam āhaṁsu: kiṁ panimassa appa-mattakassa ora-mattakassa adhisallikhatevāyaṁ samaṇo' ti.|| ||
Te tañ'c'eva na-p-pajahanti.|| ||
Mayi ca a-p-paccayaṁ upaṭṭhāpenti.|| ||
Ye ca bhikkhū sikkhā-kāmā,||
tesaṁ taṁ udāyi hoti balavaṁ bandhanaṁ daḷhaṁ bandhanaṁ thiraṁ bandhanaṁ apūtikaṁ bandhanaṁ thullo kaliṅgaro.|| ||
Idha panudāyi ekacce kula-puttā: 'idaṁ pajahathā'ti [450] mayā vucca-mānā te evam āhaṁsu: 'kimpanimassa appa-mattakassa ora-mattakassa pahātabbassa yassa no Bhagavā pahānam-āha.|| ||
Yassa no Sugato paṭinissaggamāhā' ti.|| ||
Te tañ'c'eva pajahanti.|| ||
Mayi ca na a-p-paccayaṁ upaṭṭhāpenti.|| ||
Ye ca bhikkhū sikkhā-kāmā.|| ||
Te taṁ pahāya appossukkā pannalomā paradavuttā2 migabhūtena cetasā viharanti.|| ||
Tesantaṁ udāyi hoti abalaṁ bandhanaṁ dubbalaṁ bandhanaṁ pūtikaṁ bandhanaṁ asārakaṁ bandhanaṁ.|| ||
Seyyathā pi udāyi rañño nāgo īsādanto ubbu'havābhijāto3 saṅgāmāvacaro daḷhehi varattehi4 bandhanehi baddho īsakaṁ yeva kāyaṁ sannāmetvā tāni bandhanāni sañchinditvā sampadā'etvā yena kāmaṁ pakkamati.|| ||
Yo nu kho udāyi evaṁ vadeyya: yehi so rañño nāgo īsādanto ubbu'havābhijāto3 saṅgāmāvacaro daḷhehi varattehi bandhanehi baddho īsakaṁ yeva kāyaṁ sannāmetvā tāni bandhanāni sañchinditvā sampadā'etvā yena kāmaṁ pakkamati.|| ||
Taṁ hi tassa balavaṁ bandhanaṁ daḷhaṁ bandhanaṁ thiraṁ bandhanaṁ apūtikaṁ bandhanaṁ thullo1 kaliṅgaroti,||
sammā nu kho so udāyi vadamāno vadeyyāti no h'etaṁ bhante.|| ||
Ye hi so bhante rañño nāgo īsādanto ubbu'havābhijāto3 saṅgāmāvacaro daḷhehi varattehi bandhanehi baddho īsakaṁ yeva kāyaṁ sannāmetvā tāni bandhanāni sañchinditvā sampadā'etvā yena kāmaṁ pakkamati.|| ||
Taṁ hi tassa abalaṁ bandhanaṁ dubbalaṁ bandhanaṁ pūtikaṁ bandhanaṁ asārakaṁ bandhananti.|| ||
Evam eva kho udāyi idh'ekacce kula-puttā idaṁ pajahathā'ti mayā vucca-mānā te evam āhaṁsu: kiṁ panimassa appa-mattakassa ora-mattakassa pahātabbassa yassa no Bhagavā pahānam-āha.|| ||
Yassa no Sugato paṭinissaggamāhāti.|| ||
Te tañ'c'eva pajahanti.|| ||
Mayi ca na a-p-paccayaṁ upaṭṭhāpenti.|| ||
Ye ca bhikkhū sikkhā-kāmā te tampahāya appossukkā pannalomā paradavuttā1 migabhūtena cetasā viharanti.|| ||
Tesaṁ taṁ udāyi hoti abalaṁ bandhanaṁ dubbalaṁ bandhanaṁ pūtikaṁ bandhanaṁ asārakaṁ bandhanaṁ.|| ||
Seyyathā pi udāyi puriso daḷiddo assako anāḷhiyo2 tassassa ekaṁ agārakaṁ oluggaviluggaṁ kākātidāyiṁ na parama-rūpaṁ.|| ||
Ekā khaṭopikā olugga-viluggā na paramarūpā,||
ekissā [451] kumbhiyā dhañña-sama-vāpakaṁ na parama-rūpaṁ,||
ekā jāyikā na paramarūpā.|| ||
So ārāma-gataṁ bhikkhuṁ passeyya sudhota-hattha-pādaṁ manuññaṁ bhojanaṁ bhuttāviṁ sitāya chāyāya nisinnaṁ adhicitte yuttaṁ.|| ||
Tassa evam assa: sukhaṁ vata bho sāmaññaṁ,||
ārogyaṁ vata bho sāmaññaṁ,||
so vatassaṁ3 yohaṁ kesa-massuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyanti.|| ||
So na sakkuṇeyya ekaṁ agārakaṁ oluggaviluggaṁ kākātidāyiṁ na parama-rūpaṁ pahāya,||
ekaṁ khaṭopikaṁ oluggaviluggaṁ na parama-rūpaṁ pahāya,||
ekissā kumbhiyā dhañña-sama-vāpakaṁ na parama-rūpaṁ pahāya,||
ekaṁ jāyikaṁ na parama-rūpaṁ pahāya,||
kesa-massuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabba-jituṁ.|| ||
Yo nu kho udāyi evaṁ vadeyya: yehi so puriso bandhanehi baddhona Sakkoti,||
ekaṁ agārakaṁ olugga-viluggaṁ kākātidāyiṁ na parama-rūpaṁ.|| ||
Ekaṁ khaṭopikaṁ oluggaviluggaṁ na paramarūpā,||
ekissā kumbhiyā dhañña-sama-vāpakaṁ na parama-rūpaṁ,||
ekaṁ jāyikaṁ na parama-rūpaṁ pahāya kesa-massuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabba-jituṁ.|| ||
Taṁ hi tassa abalaṁ bandhanaṁ dubbalaṁ bandhanaṁ pūtikaṁ bandhanaṁ asārakaṁ bandhananti.|| ||
Sammā nu 4 kho so udāyi vadamāno vadeyyāti.|| ||
No h'etaṁ bhante .|| ||
Ye hi so bhante puriso bandhanehi baddho na Sakkoti ekaṁ agārakaṁ oluggaviluggaṁ kākātidāyiṁ na parama-rūpaṁ pahāya,||
ekaṁ khaṭopikaṁ oluggaviluggaṁ na parama-rūpaṁ pahāya,||
ekissā kumbhiyā dhañña-sama-vāpakaṁ na parama-rūpaṁ pahāya,||
ekaṁ jāyikaṁ na parama-rūpaṁ pahāya kesa-massuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabba-jituṁ.|| ||
Taṁ hi tassa balavaṁ bandhanaṁ daḷhaṁ bandhanaṁ thiraṁ bandhanaṁ apūtikaṁ bandhanaṁ thullo kaliṅgaroti.|| ||
Ohāretvā kāsāyāni vatthāni acchādetvā agārasmā|| ||
Evam eva kho udāyi idh'ekacce mogha-purisā idaṁ pajahathā'ti mayā vucca-mānā te evam āhaṁsu: kiṁ panimassa appa-mattakassa ora-mattakassa.|| ||
Adhisallikhatevāyaṁ samaṇo' ti.|| ||
Te tañ'c'eva na-p-pajahanti.|| ||
Mayi ca a-p-paccayaṁ upaṭṭhāpenti ye ca bhikkhū sikkhā-kāmā tesantaṁ udāyi hoti balavaṁ bandhanaṁ daḷhaṁ bandhanaṁ thiraṁ bandhanaṁ apūtikaṁ bandhanaṁ thullo kaliṅgaro.|| ||
Seyyathā pi udāyi gahapati vā gahapati-putto vā aḍḍho [452] maha-d-dhano mahā-bhogo,||
nekānaṁ nikkhagaṇānaṁ cayo nekānaṁ dhaññagaṇānaṁ cayo nekānaṁ khettagaṇānaṁ cayo nekānaṁ vatthugaṇānaṁ cayo nekānaṁ bhariyāgaṇānaṁ cayo nekānaṁ dāsagaṇānaṁ cayo nekānaṁ dāsigaṇānaṁ cayo,||
so ārāma-gataṁ bhikkhuṁ passeyya sudhota-hattha-pādaṁ manuññaṁ bhojanaṁ bhuttāviṁ sītāya chāyāya nisinnaṁ adhicitte yuttaṁ,||
tassa evam assa: sukhaṁ vata bho sāmaññaṁ,||
ārogyaṁ vata bho sāmaññaṁ,||
so vatassaṁ yohaṁ kesa-massuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyan' ti.|| ||
So sakkuṇeyya nekāni nikkhagaṇāni pahāya,||
nekāni dhaññagaṇāni pahāya,||
nekāni khettagaṇāni pahāya,||
nekāni vatthugaṇāni pahāya,||
nekāni bhariyāgaṇāni pahāya,||
nekāni dāsagaṇāni pahāya,||
nekāni dāsi gaṇāni pahāya kesa-massuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabba-jituṁ.|| ||
Yo nu kho udāyi evaṁ vadeyya: yehi so gahapati vā gahapati putto vā bandhanehi baddho Sakkoti nekāni nikkhagaṇāni pahāya,||
nekāni dhaññagaṇāni pahāya,||
nekāni khettagaṇāni pahāya,||
nekāni vatthugaṇāni pahāya,||
nekāni bhariyāgaṇāni pahāya,||
nekāni dāsagaṇāni pahāya,||
nekāni dāsigaṇāni pahāya kesa-massuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabba-jituṁ taṁ hi tassa balavaṁ bandhanaṁ daḷhaṁ bandhanaṁ thiraṁ bandhanaṁ apūtikaṁ bandhanaṁ thullo kaliṅgaroti.|| ||
Sammā nu1 kho so udāyi vadamāno vadeyyā' ti.|| ||
No h'etaṁ bhante.|| ||
Ye hi so bhante gahapati vā gahapati-putto vā bandhanehi baddho Sakkoti nekāni nikkhagaṇāni pahāya,||
nekāni dhaññagaṇāni pahāya,||
nekāni khettagaṇāni pahāya,||
nekāni vatthugaṇāni pahāya,||
nekāni bhariyāgaṇāni pahāya,||
nekāni dāsagaṇāni pahāya,||
nekāni dāsigaṇāni pahāya kesa-massuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabba-jituṁ.|| ||
Taṁ hi tassa abalaṁ bandhanaṁ dubbalaṁ bandhanaṁ pūtikaṁ bandhanaṁ asārakaṁ bandhananti.|| ||
Evam eva kho udāyi idh'ekacce kula-puttā,||
idaṁ pajahathāti mayā vucca-mānā te evam āhaṁsu: ' kiṁ panimassa appa-mattakassa ora-mattakassa pahātabbassa yassa no Bhagavā pahānam-āha.|| ||
Yassa no Sugato paṭinissaggamāhā'ti te tañ'c'eva pajahanti.|| ||
Mayi ca na a-p-paccayaṁ upaṭṭhāpenti.|| ||
Ye ca bhikkhū sikkhā-kāmā [453] te taṁ pahāya appossukkā pannalomā paradavuttā migabhūtena cetasā viharanti.|| ||
Tesaṁ taṁ udāyi hoti abalaṁ bandhanaṁ dubbalaṁ bandhanaṁ pūtikaṁ bandhanaṁ asārakaṁ bandhanaṁ.|| ||
Cattāro me udāyi puggalā santo saṁvijj'amānā lokasmiṁ,||
katame cattāro: idhūdāyi ekacco puggalo upadhipahānāya paṭipanno hoti upadhipaṭinissaggāya.|| ||
Tam enaṁ upadhipahānāya paṭipannaṁ upadhipaṭinissaggāya upadhipaṭisaññuttā sarasaṅkappā samud'ācaranti.|| ||
So te adhivāseti,||
na-p-pajahati,||
na vinodeti.|| ||
Na vyantī-karoti.|| ||
Na anabhāvaṁ gameti.|| ||
Imaṁ kho ahaṁ udāyi puggalaṁ saññutto'ti vadāmi no visaññutto.|| ||
Taṁ kissa hetu? indriyavemattatā hi me udāyi imasmiṁ puggale viditā.|| ||
Idha panudāyi ekacco puggalo upadhipahānāya paṭipanno hoti upadhipaṭinissaggāya.|| ||
Tam enaṁ upadhipahānāya paṭipannaṁ upadhipaṭinissaggāya,||
upadhipaṭisaññuttā sarasaṅkappā samud'ācaranti.|| ||
So te nādhivāseti,||
pajahati,||
vinodeti,||
vyantī-karoti,||
anabhāvaṁ gameti.|| ||
Imampi kho ahaṁ udāyi puggalaṁ saññuttoti vadāmi no visaññutto.|| ||
Taṁ kissa hetu? indriyavemattatā hi me udāyi imasmiṁ puggale viditā.|| ||
Idha panudāyi ekacco puggalo upadhipahānāya paṭipanno hoti upadhipaṭinissaggāya.|| ||
Tam enaṁ upadhipahānāya paṭipannaṁ upadhipaṭinissaggāya kadāci karahaci satisammosā upadhipaṭisaññuttā sarasaṅkappā samud'ācaranti.|| ||
Dandho udāyi satuppādo.|| ||
Atha kho naṁ khippam'eva pajahati,||
vinodeti,||
vyantī-karoti,||
anabhāvaṁ gameti.|| ||
Seyyathā pi udāyi puriso divasasantatte ayokaṭāhe dve vā tīṇi vā udakaphusitāni nipāteyya.|| ||
Dandho udāyi udakaphusitānaṁ nipāto.|| ||
Atha kho naṁ khippam'eva parikkhayaṁ pariyādānaṁ gaccheyya.|| ||
Evam eva kho udāyi idh'ekacco puggalo upadhipahānāya paṭipanno hoti upadhipaṭinissaggāya.|| ||
Tam enaṁ upadhipahānāya paṭipannaṁ upadhipaṭinissaggāya,||
kadāci karahaci satisammosā upadhipaṭisaññuttā sarasaṅkappā samud'ācaranti.|| ||
Dandho udāyi satuppādo.|| ||
Atha kho naṁ khippam'eva pajahati,||
vinodeti,||
vyantī-karoti,||
anabhāvaṁ gameti.|| ||
Imampi kho ahaṁ udāyi puggalaṁ saññutto'ti vadāmi no visaññutto,||
[454] taṁ kissa hetu: indriyavemattatā hi me udāyi imasmiṁ puggale viditā.|| ||
Idha panudāyi ekacco puggalo 'upadhi dukkhassa mūla'nti iti viditvā nirupadhi hoti upadhi-saṅkhaye vimutto,||
imaṁ kho ahaṁ udāyi puggalaṁ visaññutto'ti vadāmi no saññutto.|| ||
Taṁ kissa hetu? indriyavemattatā hi me udāyi imasmiṁ puggale viditā.|| ||
Pañca kho ime udāyi kāma-guṇā.|| ||
Katame pañca? cakkhu-viññeyyā rūpā iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṁ-hitā rajanīyā1.|| ||
Sota-viññeyyā saddā iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṁ-hitā rajanīyā1.|| ||
Ghāna-viññeyyā gandhā iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṁ-hitā rajanīyā1.|| ||
Jivhā-viññeyyā rasā iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṁ-hitā rajanīyā1.|| ||
Kāya-viññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṁ-hitā rajanīyā1.|| ||
Ime kho udāyi pañca kāma-guṇā.|| ||
Yaṁ kho udāyi ime pañca kāma-guṇe paṭicca uppajjati sukhaṁ somanassaṁ,||
idaṁ vuccati kāma-sukhaṁ mīḷha-sukhaṁ puthu-j-janasukhaṁ anariyasukhaṁ na sevitabbaṁ2 na bhāvetabbaṁ na bahulīkātabbaṁ.|| ||
Bhāyitabbaṁ etassa sukhassāti vadāmi.|| ||
Idhūdāyi bhikkhu vivicc'eva kāmehi vivicca akusalehi dhammehi sa-vitakkaṁ sa-vicāraṁ viveka-jaṁ pīti-sukhaṁ paṭhamaṁ-jhānaṁ upasampajja viharati.|| ||
Vitakka-vicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodi-bhāvaṁ avitakkaṁ avicāraṁ samādhi-jaṁ pīti-sukhaṁ dutiyaṁ-jhānaṁ upasampajja viharati.|| ||
Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paṭisaṁvedeti.|| ||
Yantaṁ ariyā ācikkhanti 'Upekkhako satimā sukha-vihārī' ti taṁ tatiyaṁ-jhānaṁ upasampajja viharati.|| ||
Sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassa domanassānaṁ atthaṅgamā adukkha-ṁ-asukhaṁ upekkhā sati pārisuddhiṁ catutthaṁ-jhānaṁ upasampajja viharati.|| ||
Idaṁ vuccati nekkhamma-sukhaṁ paviveka-sukhaṁ upasama-sukhaṁ sambodha-sukhaṁ āsevitabbaṁ bhāvetabbaṁ bahulīkātabbaṁ.|| ||
Na bhāyitabbaṁ etassa sukhassāti vadāmi.|| ||
Idhūdāyi bhikkhu vivicc'eva kāmehi vivicca akusalehi dhammehi sa-vitakkaṁ sa-vicāraṁ viveka-jaṁ pīti-sukhaṁ paṭhamaṁ-jhānaṁ upasampajja viharati.|| ||
Idaṁ kho ahaṁ udāyi iñjitasmiṁ vadāmi.|| ||
Kiñ ca tattha iñjitasmiṁ: yad eva tattha vitakka-vicārā aniruddhā honti,||
idaṁ tattha iñjitasmiṁ.
Idhūdāyi bhikkhu vitakka-vicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodi-bhāvaṁ avitakkaṁ avicāraṁ samādhi-jaṁ pīti-sukhaṁ dutiyaṁ-jhānaṁ upasampajja viharati.|| ||
Idam pi kho ahaṁ udāyi iñjitasmiṁ vadāmi.|| ||
Kiñ ca tattha iñjitasmiṁ: yad eva tattha pīti-sukhaṁ aniruddhaṁ hoti,||
idaṁ tattha iñjitasmiṁ.|| ||
Idhūdāyi bhikkhu pītiyā ca virāgā upekkhako ca viharati.|| ||
Sato ca sampajāno sukhañca kāyena paṭisaṁvedeti.|| ||
Yantaṁ ariyā ācikkhanti: 'Upekkhako satimā sukha-vihārī' ti taṁ tatiyaṁ-jhānaṁ upasampajja viharati.|| ||
Idam pi kho ahaṁ udāyi iñjitasmiṁ vadāmi kiñ ca tattha iñjitasmiṁ: yad eva tattha upekkhāsukhaṁ [455] aniruddhaṁ hoti.|| ||
Idaṁ tattha iñjitasmiṁ.|| ||
Idhūdāyi bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassa-domanassānaṁ atthaṅgamā1 adukkha-ṁ-asukhaṁ2 upekkhā-sati-pārisuddhiṁ catutthaṁ-jhānaṁ upasampajja viharati.|| ||
Idaṁ kho ahaṁ udāyi aniñjitasmiṁ vadāmi.|| ||
Idhūdāyi bhikkhu vivicc'eva kāmehi vivicca akusalehi dhammehi sa-vitakkaṁ sa-vicāraṁ viveka-jaṁ pīti-sukhaṁ paṭhamaṁ-jhānaṁ upasampajja viharati.|| ||
Idaṁ kho ahaṁ udāyi analanti vadāmi.|| ||
Pajahathāti vadāmi.|| ||
Samati-k-kamathāti vadāmi.|| ||
Ko ca tassa samati-k-kamo: idhūdāyi bhikkhu vitakka-vicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodi-bhāvaṁ avitakkaṁ avicāraṁ samādhi-jaṁ pīti-sukhaṁ dutiyaṁ-jhānaṁ upasampajja viharati.|| ||
Ayaṁ tassa samati-k-kamo.|| ||
Idam pi kho ahaṁ udāyi analanti vadāmi,||
pajahathāti vadāmi,||
samati-k-kamathāti vadāmi.|| ||
Ko ca tassa samati-k-kamo: idhūdāyi bhikkhu pītiyā ca virāgā upekkhako ca viharati.|| ||
Sato ca sampajāno sukhañca kāyena paṭisaṁvedeti.|| ||
Yantaṁ ariyā ācikkhanti: 'Upekkhako satimā sukha-vihārī' ti taṁ tatiyaṁ-jhānaṁ upasampajja viharati.|| ||
Ayaṁ tassa samati-k-kamo.|| ||
Idam pi kho ahaṁ udāyi analanti vadāmi.|| ||
Pajahathāti vadāmi.|| ||
Samati-k-kamathāti vadāmi.|| ||
Ko ca tassa samati-k-kamo: idhūdāyi bhikkhu sukhassa ca pahānā dukkhassa ca pahānā,||
pubbe va somanassa-domanassānaṁ atthaṅgamā1 adukkha-ṁ-asukhaṁ2 upekkhā-sati-pārisuddhiṁ catutthaṁ-jhānaṁ3 upasampajja viharati.|| ||
Ayaṁ tassa samati-k-kamo.|| ||
Idam pi kho ahaṁ udāyi analanti vadāmi.|| ||
Pajahathāti vadāmi.|| ||
Samati-k-kamathāti vadāmi.|| ||
Ko ca tassa samati-k-kamo: idhūdāyi bhikkhu sabbaso rūpa-saññānaṁ samatikkamā paṭigha-saññānaṁ atthaṅgamā nānatta-saññānaṁ amanasikārā ananto ākāsoti Ākāsanañ-c'āyatanaṁ upasampajja viharati.|| ||
Ayaṁ tassa samati-k-kamo.|| ||
Idam pi kho ahaṁ udāyi analanti vadāmi,||
pajahathāti vadāmi,||
samati-k-kamathāti vadāmi.|| ||
Ko ca tassa samati-k-kamo: idhūdāyi bhikkhu sabbaso Ākāsanañ-c'āyatanaṁ samatikkamma 'Anantaṁ viññāṇan' ti Viññāṇañ-c'āyatanaṁ upasampajja viharati,||
ayaṁ tassa samati-k-kamo,||
idam pi kho ahaṁ udāyi analanti vadāmi,||
pajahathāti vadāmi,||
samati-k-kamathāti vadāmi.|| ||
Ko ca tassa samati-k-kamo: idhūdāyi bhikkhu sabbaso Viññāṇañ-c'āyatanaṁ samatikkamma 'N'atthi kiñcī' ti Ākiñcaññ'āyatanaṁ upasampajja viharati.|| ||
Ayaṁ tassa samati-k-kamo.|| ||
Idam pi kho ahaṁ udāyi analanti vadāmi,||
pajahathāti vadāmi,||
samati-k-kamathāti vadāmi.|| ||
Ko ca tassa samati-k-kamo: idhūdāyi bhikkhu sabbaso Ākiñcaññ'āyatanaṁ samatikkamma N'eva-saññā-nā-saññ'āyatanaṁ [456] upasampajja viharati.|| ||
Ayaṁ tassa samati-k-kamo,||
idam pi kho ahaṁ udāyi|| ||
Analanti vadāmi,||
pajahathāti vadāmi,||
samati-k-kamathāti vadāmi.|| ||
Ko ca tassa samati-k-kamo: idhūdāyi bhikkhu sabbaso N'eva-saññā-nā-saññ'āyatanaṁ samatikkamma saññā-vedayita-nirodhaṁ upasampajja viharati.|| ||
Ayaṁ tassa samati-k-kamo.|| ||
Iti kho ahaṁ udāyi N'eva-saññā-nā-saññ'āyatanassapi pahānaṁ vadāmi.|| ||
Passasi no tvaṁ udāyi taṁ saṁyojanaṁ anuṁ vā thūlaṁ vā,||
yassāhaṁ no pahānaṁ vadāmīti.|| ||
No h'etaṁ bhante' ti.|| ||
Idam avoca Bhagavā atta-mano āyasmā udāyi Bhagavato bhāsitaṁ 'abhinandī' ti.|| ||
Laṭukik'Opama Suttaṁ