Majjhima Nikaya



[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Majjhima Nikāya
II. Majjhima-Paṇṇāsa
2. Bhikkhu Vagga

Sutta 67

Cātumā Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[456]

[1][pts][upal][than] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā cātumāyaṁ viharati āmalakīvane tena kho pana samayena Sāriputta-Moggallāna-pamukhāni pañca-mattāni bhikkhu-satāni cātumaṁ anuppattāni honti Bhagavantaṁ dassanāya.|| ||

Te ca āgantukā bhikkhū nevāsikehi bhikkhūhi saddhiṁ paṭisammoda-mānā sen'āsanāni paññā-paya-mānā patta-cīvarāni paṭisāmaya-mānā uccā-saddā mahā-saddā ahesuṁ.|| ||

Atha kho Bhagavā āyasmantaṁ Ānandaṁ āmantesi1: 'ke pan'ete Ānanda uccā-saddā mahā-saddā kevaṭṭā maññe maccavilope' ti.|| ||

'Etāni bhante Sāriputta-Moggallāna-pamukhāni pañca-mattāni bhikkhu-satāni cātumaṁ anuppattāni Bhagavantaṁ dassanāya.|| ||

Te āgantukā bhikkhū nevāsikehi bhikkhūhi saddhiṁ paṭisammoda-mānā sen'āsanāni paññā-paya-mānā patta-cīvarāni paṭisāmaya-mānā uccā-saddā mahā-saddā' ti.|| ||

Tena h'Ānanda mama vacanena te bhikkhū āmantehi.|| ||

Satthāyasmante āmantetī' ti.|| ||

"Evaṁ bhante" ti kho āyasmā Ānando Bhagavato paṭi-s-sutvā yena te bhikkhū ten'upasaṅkami.|| ||

Upasaṅkamitvā te bhikkhū etad avoca: 'Satthāyasmante āmantetī' ti.|| ||

Evam āvuso ti kho [457] te bhikkhū āyasmato Ānandassa paṭi-s-sutvā yena Bhagavā ten'upasaṅkamiṁsu.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdiṁsu.|| ||

Eka-m-antaṁ nisinne kho te bhikkhū Bhagavā etad avoca: 'kin nu tumhe bhikkhave uccā-saddā mahā-saddā kevaṭṭā maññe maccha vilope' ti.|| ||

Imāni bhante Sāriputta-Moggallāna-pamukhāni pañca-mattāni bhikkhu-satāni cātumaṁ anuppattāni Bhagavantaṁ dassanāya.|| ||

Teme āgantukā bhikkhū nevāsikehi bhikkhūhi saddhiṁ paṭisammoda-mānā sen'āsanāni paññā-paya-mānā patta-cīvarāni paṭisāmaya-mānā uccā-saddā mahā-saddā' ti.|| ||

'Gacchatha bhikkhave paṇāmemi vo, na vo mama santike vatthabban' ti.|| ||

"Evaṁ bhante" ti kho te bhikkhū Bhagavato paṭi-s-sutvā uṭṭhāy āsanā Bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā sen'āsanaṁ saṁsāmetvā patta-cīvaraṁ ādāya pakkamiṁsu.|| ||

Tena kho pana samayena cātumeyyakā Sakkā santhāgāre sanni-patitā honti kenacid-eva karaṇīyena, addasaṁsu1 kho cātumeyyakā Sakkā te bhikkhū dūrato va gacchante, disvāna yena te bhikkhū ten'upasaṅkamiṁsu, upasaṅkamitvā te bhikkhū etad avocuṁ: 'handa kahaṁ pana tumhe āyasmanto gacchathā' ti.|| ||

Bhagavatā kho āvuso bhikkhu-saṅgho paṇāmito' ti.|| ||

'Tena hāyasmanto muhuttaṁ nisīdatha, app'eva nāma mayaṁ sakkuṇeyyāma Bhagavantaṁ pasādetun' ti.|| ||

Evam āvuso ti kho te bhikkhū cātumeyyakānaṁ Sakkānaṁ paccassosuṁ.|| ||

Atha kho cātumeyyakā Sakkā yena Bhagavā ten'upasaṅkamiṁsu, upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdiṁsu, eka-m-antaṁ nisinnā kho cātumeyyakā Sakkā Bhagavantaṁ etad avocuṁ: 'abhinandatu bhante Bhagavā bhikkhu-saṅghaṁ, abhivadatu bhante Bhagavā bhikkhu-saṅghaṁ, seyyathā pi bhante Bhagavatā pubbe bhikkhu-saṅgho anuggahito, evam eva1 Bhagavā etarahi anugaṇhātu bhikkhu-saṅghaṁ.|| ||

Santettha bhante bhikkhū navā acira-pabba-jitā adhunā-gatā imaṁ Dhamma-Vinayaṁ, tesaṁ Bhagavantaṁ dassanāya alabhantānaṁ siyā aññathattaṁ , siyā viparināmo.|| ||

Seyyathā pi bhante bījānaṁ taruṇānaṁ udakaṁ alabhantānaṁ siyā aññathattaṁ, siyā viparināmo, evam eva kho bhante santettha bhikkhū navā acira-pabba-jitā adhunā-gatā imaṁ Dhamma-Vinayaṁ, tesaṁ Bhagavantaṁ dassanāya alabhantānaṁ siyā aññathattaṁ, siyā viparināmo.|| ||

Seyyathā pi bhante bījānaṁ taruṇānaṁ udakaṁ alabhantānaṁ siyā aññathattaṁ, siyā viparināmo.|| ||

Evam eva kho bhante santettha [458] bhikkhū navā acira-pabba-jitā adhunā-gatā imaṁ Dhamma-Vinayaṁ, tesaṁ Bhagavantaṁ dassanāya alabhantānaṁ siyā aññathattaṁ, siyā viparināmo.|| ||

Seyyathā pi bhante vacchassa taruṇassa mātaraṁ apassantassa siyā aññathattaṁ, siyā viparināmo.|| ||

Evam eva kho bhante santettha bhikkhū navā acira-pabba-jitā adhunā-gatā imaṁ Dhamma-Vinayaṁ, tesaṁ Bhagavantaṁ apassantānaṁ siyā aññathattaṁ, siyā viparināmo.|| ||

Abhinandatu bhante Bhagavā bhikkhu-saṅghaṁ, abhivadatu bhante Bhagavā bhikkhu-saṅghaṁ.|| ||

Seyyathā pi bhante Bhagavatā pubbe bhikkhu-saṅgho [459] anuggahito, evam eva Bhagavā etarahi anugaṇhātu bhikkhu Saṅghan' ti.|| ||

Asakkhiṁsu kho cātumeyyakā ca Sakkā Brahmā ca Sahampati Bhagavantaṁ pasādetuṁ bījūpamena ca taruṇūpamena ca.|| ||

Atha kho āyasmā Mahā Moggallāno bhikkhū āmantesi: 'uṭṭhahath'āvuso, gaṇhātha patta-cīvaraṁ, pasādito Bhagavā cātumeyyakehi ca Sakkehi Brahmuṇā ca Sahampatinā bījūpamena ca taruṇūpamena cā' ti.|| ||

Evam āvuso ti kho te bhikkhū āyasmato Mahā Moggallānassa paṭi-s-sutvā uṭṭhāy āsanā patta-cīvaraṁ ādāya yena Bhagavā ten'upasaṅkamiṁsu, upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdiṁsu, eka-m-antaṁ nisinnaṁ kho āyasmantaṁ Sāriputtaṁ Bhagavā etad avoca: kinti te Sāriputta ahosi mayā bhikkhu-saṅghe paṇāmite' ti.|| ||

Evaṁ kho me bhante ahosi Bhagavatā bhikkhu-saṅghe paṇāmite1.|| ||

Appo-s-sukkodā'ni Bhagavā diṭṭha-dhamma-sukha-vihāraṁ anuyutto viharissati.|| ||

Mayam pidāni appossukkā diṭṭha-dhamma-sukha-vihāraṁ anuyuttā viharissāmā' ti.|| ||

Āgamehi tvaṁ Sāriputta, āgamehi tvaṁ Sāriputta, diṭṭha-dhamma-sukha-vihāranti na kho te Sāriputta puna pi eva-rūpaṁ cittaṁ uppādetabbanti2.|| ||

Atha kho Bhagavā āyasmantaṁ Mahā Moggallānaṁ āmantesi.|| ||

'Kinti te Moggallāna ahosi mayā bhikkhu-saṅghe paṇāmiteti.|| ||

Evaṁ kho me bhante ahosi Bhagavatā bhikkhu-saṅghe paṇāmite appossukko'dāni Bhagavā diṭṭha-dhamma-sukha-vihāraṁ anuyutto viharissati.|| ||

Ahañ cadāni āyasmā ca Sāriputto bhikkhu-saṅghaṁ pariharissāmā' ti.|| ||

Sādhu sādhu Moggallāna, ahaṁ vā hi Moggallāna bhikkhu-saṅghaṁ parihareyyaṁ Sāriputta Moggallānā vāti.|| ||

Atha kho Bhagavā bhikkhū āmantesi: cattārimāni bhikkhave bhayāni udakorohante pāṭikaṅkhitabbāni, katamāni cattāri: ūmībh ayaṁ kumbhī'abh ayaṁ āvaṭṭabh ayaṁ susukābh ayaṁ.|| ||

Imāni kho bhikkhave cattāri bhayāni udakorohante pāṭikaṅkhitabbāni.|| ||

Evam eva kho bhikkhave cattārimāni bhayāni idh'ekacce puggale imasmiṁ Dhamma-Vinaye agārasmā anagāriyaṁ pabba-jite pāṭikaṅkhitabbāni.|| ||

Katamāni [460] cattāri: ūmībh ayaṁ kumbhīlabh ayaṁ āvaṭṭabh ayaṁ susukābh ayaṁ.|| ||

Katamañ ca bhikkhave ūmībh ayaṁ: idha bhikkhave ekacco kula-putto saddhā agārasmā anagāriyaṁ pabba-jito hoti, ''Otiṇṇo'mhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkh'otiṇṇo dukkha-pareto.|| ||

App'eva nāma imassa kevalassa dukkha-k-khandhassa antakiriyā paññāyethā' ti.|| ||

Tam enaṁ tathā pabba-jitaṁ samānaṁ sabrahma-cārī ovadanti anusāsanti: 'evante abhi-k-kamitabbaṁ.|| ||

Evante paṭikkamitabbaṁ.|| ||

Evante ālokitabbaṁ.|| ||

Evante vilokitabbaṁ.|| ||

Evante sammiñjitabbaṁ.|| ||

Evante pasāretabbaṁ.|| ||

Evante saṅghāṭipatta-cīvaraṁ dhāretabban' ti.|| ||

Tassa evaṁ hoti:|| ||

Mayaṁ kho pubbe agāriya-bhūtā samānā aññe ovadāmapi1 anusāsāmapi2 ime pan amhākaṁ puttamattā maññe, nattamattā maññe, amhe ovaditabbaṁ anusāsitabbaṁ maññantī ti.|| ||

So sikkhaṁ paccakkhāya hīnāy-āvattati.|| ||

Ayaṁ vuccati bhikkhave ūmībhayassa bhīto sikkhaṁ paccakkhāya hīnāy-āvatto ūmībhayanti kho bhikkhave kodhūpāyāsassetaṁ adhivacanaṁ.|| ||

Katamañ ca bhikkhave kumbhīlabh ayaṁ: idha bhikkhave ekacco kula-putto saddhā agārasmā anagāriyaṁ pabba-jito hoti, 'Otiṇṇo'mhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkh'otiṇṇo dukkha-pareto.|| ||

App'eva nāma imassa kevalassa dukkha-k-khandhassa antakiriyā paññāyethā' ti.|| ||

Tam enaṁ tathā pabba-jitaṁ samānaṁ sabrahma-cārī ovadanti.|| ||

Anusāsanti: 'idaṁ te khāditabbaṁ idaṁ te na khāditabbaṁ, idaṁ te bhuñjitabbaṁ, idaṁ te na bhuñjitabbaṁ, idaṁ te sāyitabbaṁ, idaṁ te na sāyitabbaṁ, idaṁ te pātabbaṁ, idaṁ te na pātabbaṁ, kappiyaṁ te khāditabbaṁ, akappiyaṁ te na khāditabbaṁ, kappiyaṁ te bhuñjitabbaṁ, akappiyaṁ te na bhuñajitabbaṁ, kappiyaṁ te sāyitabbaṁ, akappiyaṁ te na sāyitabbaṁ, kappiyaṁ te pātabbaṁ, akappiyaṁ te na pātabbaṁ, kāle te khāditabbaṁ, vikāle te na khāditabbaṁ, kāle te bhuñjitabbaṁ, vikāle te na bhuñjitabbaṁ, kāle te sāyitabbaṁ, vikāle te na sāyitabbaṁ, kāle te pātabbaṁ, vikāle te na pātabban' ti.|| ||

Tassa [461] evaṁ hoti: mayaṁ kho pubbe agāriya-bhūtā samānā yaṁ icchāma taṁ khādāma, yaṁ na icchāma na taṁ khādāma, yaṁ icchāma taṁ bhuñjāma, yaṁ na icchāma na taṁ bhuñjāma, yaṁ icchāma taṁ sāyāma, yaṁ na icchāma na taṁ sāyāma, yaṁ icchāma taṁ pivāma3 yaṁ na icchāma na taṁ pivāma.|| ||

Kappiyampi khādāma, akappiyampi khādāma, kappiyampi bhuñjāma, akappiyampi bhuñjāma, kappiyampi sāyāma, akappiyampi sāyāma, kappiyampi pivāma, akappiyampi pivāma.|| ||

Kālepi khādāma, vikālepi khādāma, kālepi bhuñjāma vikālepi bhuñjāma, kālepi sāyāma, vikālepi sāyāma, kālepi pivāma, vikālepi pivāma.|| ||

Yampi no saddhā gahapatikā divā vikāle paṇītaṁ khādanīyaṁ bhojanīyaṁ denti, tatthapi me mukhāvaraṇaṁ maññe karontī' ti.|| ||

So sikkhaṁ paccakkhāya hīnāy-āvattati.|| ||

Ayaṁ vuccati bhikkhave kumbhīla-bhayassa bhīto sikkhaṁ paccakkhāya hīnāy-āvatto.|| ||

Kumbhīlabhayanti kho bhikkhave odarikattass'etaṁ adhivacanaṁ.|| ||

Katamañ ca bhikkhave āvaṭṭabh ayaṁ, idha bhikkhave ekacco kula-putto saddhā agārasmā anagāriyaṁ pabba-jito hoti.|| ||

Otiṇṇomhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkh'otiṇṇo dukkha-pareto.|| ||

App'eva nāma imassa kevalassa dukkha-k-khandhassa antakiriyā paññāyethā' ti.|| ||

So evaṁ pabba-jito samāno pubbaṇha-samayaṁ nivāsetvā patta-cīvaraṁ ādāya gāmaṁ vā nigamaṁ vā piṇḍāya pavisati arakkhiten'eva kāyena, arakkhitāya vācāya, anupaṭṭhitāya satiyā asaṁvutehi indriyehi.|| ||

So tattha passati gahapatiṁ vā gahapati-puttaṁ vā pañcahi kāma-guṇehi samappitaṁ samaṅgībhūtaṁ paricāraya-mānaṁ.|| ||

Tassa evaṁ hoti: mayaṁ kho pubbe agāriya-bhūtā samānā pañcahi kāma-guṇehi samappitā samaṅgībhūtā paricārimha.|| ||

Saṇvijjante1 kho kule2 bhogā, sakkā bhoge ca bhuñjituṁ puññāni ca kātun' ti.|| ||

So sikkhaṁ paccakkhāya hīnāy-āvattati.|| ||

Ayaṁ vuccati bhikkhave āvaṭṭa-bhayassa bhīto sikkhaṁ paccakkhāya hīnāy-āvatto.|| ||

Āvaṭṭabhayanti kho bhikkhave pañcann'etaṁ kāma-guṇānaṁ adhivacanaṁ.|| ||

Katamañ ca bhikkhave susukābh ayaṁ, idha bhikkhave [462] ekacco kula-putto saddhā agārasmā anagāriyaṁ pabba-jito hoti, 'Otiṇṇo'mhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkh'otiṇṇo dukkha-pareto, app'eva nāma imassa kevalassa dukkha-k-khandhassa antakiriyā paññāyethā' ti.|| ||

So evaṁ pabba-jito samāno pubbaṇha-samayaṁ nivāsetvā patta-cīvaraṁ ādāya gāmaṁ vā nigamaṁ vā piṇḍāya pavisati arakkhiten'eva kāyena, arakkhitāya vācāya, anupaṭṭhitāya satiyā, asaṁvutehi indriyehi.|| ||

So tattha passati mātu-gāmaṁ dunnivatthaṁ vā duppārutaṁ vā.|| ||

Tassa mātu-gāmaṁ disvā dunnivatthaṁ vā duppārutaṁ vā rāgo cittaṁ anuddhaṁseti, so rāgānuddhastena cittena sikkhaṁ paccakkhāya hīnāy-āvattati.|| ||

Ayaṁ vuccati bhikkhave susukā-bhayassa bhīto sikkhaṁ paccakkhāya hīnāy-āvatto.|| ||

Susukābhayanti kho bhikkhave mātu-gāmassetaṁ adhivacanaṁ.|| ||

Imāni kho bhikkhave cattāri bhayāni idh'ekacce puggale imasmiṁ Dhamma-Vinaye agārasmā anagāriyaṁ pabba-jite pāṭikaṅkhitabbānīti.|| ||

Idam avoca Bhagavā atta-manā te bhikkhū Bhagavato bhāsitaṁ abhinandunti.|| ||

Cātumā Suttaṁ


Contact:
E-mail
Copyright Statement