Majjhima Nikāya
II. Majjhima-Paṇṇāsa
2. Bhikkhu Vagga
Sutta 68
Naḷakapāna Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][chlm][pts][upal] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Kosalesu viharati Naḷakapāne palāsavane.|| ||
Tena kho pana samayena sambahulā abhiññātā abhiññātā kula-puttā Bhagavantaṁ uddissa saddhā agārasmā anagāriyaṁ pabba-jitā honti.|| ||
Āyasmā ca Anuruddho āyasmā ca Bhaddiyo āyasmā ca Kimbilo āyasmā ca bhagu āyasmā kuṇḍadhāno āyasmā ca revato āyasmā ca Ānando: aññe ca abhiññātā abhiññātā kula-puttā.|| ||
Tena kho pana samayena Bhagavā bhikkhu-saṅgha-parivuto [463] abbhokāse nisinno hoti.|| ||
Atha kho Bhagavā te kula-putte ārabbha bhikkhu āmantesi||
ye te bhikkhave kula-puttā mamaṁ uddissa saddhā agārasmā anagāriyaṁ pabba-jitā||
kacci te bhikkhave bhikkhū abhiratā brahma-cariye' ti.|| ||
Evaṁ vutte te bhikkhū tuṇhī ahesuṁ.|| ||
Dutiyam pi kho Bhagavā te kula-putte ārabbha bhikkhū āmantesi,||
ye te bhikkhave kula-puttā mamaṁ uddissa saddhā agārasmā anagāriyaṁ pabba-jitā||
kacci te bhikkhave bhikkhū abhiratā brahma-cariye' ti.|| ||
Evaṁ vutte te bhikkhū tuṇhī ahesuṁ.|| ||
Tatiyam pi kho Bhagavā te kula-putte ārabbha bhikkhū āmantesi||
ye te bhikkhave kula-puttā mamaṁ uddissa saddhā agārasmā anagāriyaṁ pabba-jitā||
kacci te bhikkhū abhiratā brahma-cariye' ti.|| ||
Tatiyam pi kho te bhikkhū tuṇhī ahesuṁ.|| ||
Atha kho Bhagavato etad ahosi: yan nūn-ā-haṁ teva3 kula-putte puccheyyan' ti.|| ||
Atha kho Bhagavā āyasmantaṁ Anuruddhaṁ āmantesi: kacci tumhe Anuruddhā abhiratā brahma-cariye' ti.|| ||
Taggha mayaṁ bhante abhiratā brahma-cariyeti.|| ||
Sādhu sādhu Anuruddhā etaṁ kho Anuruddhā tumhākaṁ paṭirūpaṁ kula-puttānaṁ saddhā agārasmā anagāriyaṁ pabba-jitānaṁ yaṁ tumhe abhirameyyātha brahma-cariye.|| ||
Yena tumhe Anuruddhā bhadrena yobbanena samannāgatā paṭhamena vayasā susu kālakesā kāme paribhuñjeyyātha.|| ||
Tena tumhe Anuruddhā bhadrena4 yobbanena samannāgatā paṭhamena vayasā susu kālakesā agārasmā anagāriyaṁ pabba-jitā.|| ||
Te kho pana tumhe Anuruddhā n'eva rājābhinītā agārasmā anagāriyaṁ pabba-jitā||
na corābhinītā agārasmā anagāriyaṁ pabba-jitā||
na iṇaṭṭā agārasmā anagāriyaṁ pabba-jitā||
na bhayaṭṭā agārasmā anagāriyaṁ pabba-jitā||
na ājīvikāpakatā agārasmā anagāriyaṁ pabba-jitā.|| ||
Api ca kho'mhi otiṇṇo jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi||
dukkh'otiṇṇo dukkha-pareto app'eva nāma imassa kevalassa dukkha-k-khandhassa antakiriyā paññāyethā' ti.|| ||
Na nu tumhe Anuruddhā evaṁ saddhā agārasmā anagāriyaṁ pabba-jitā' ti.|| ||
"Evaṁ bhante" ti.|| ||
Evaṁ pabba-jitena ca pana Anuruddhā kula-puttena kimassa.|| ||
Karaṇīyaṁ: 'vivekaṁ Anuruddhā kāmehi vivekaṁ akusalehi dhammehi pīti-sukhaṁ nādhigacchati aññaṁ vā tato santataraṁ.|| ||
Tassa abhijjhā pi cittaṁ pariyādāya tiṭṭhati.|| ||
Vyāpādo pi cittaṁ pariyādāya tiṭṭhati.|| ||
Thīna-middham pi cittaṁ pariyādāya tiṭṭhati.|| ||
Uddhacca-kukkuccam pi cittaṁ pariyādāya tiṭṭhati.|| ||
Vicikicchā pi [464] cittaṁ pariyādāya tiṭṭhati.|| ||
Aratīpi cittaṁ pariyādāya tiṭṭhati.|| ||
Tandīpi cittaṁ pariyādāya tiṭṭhati.|| ||
Vivekaṁ Anuruddhā kāmehi vivekaṁ akusalehi dhammehi pīti-sukhaṁ nādhigacchati aññaṁ vā tato santataraṁ.|| ||
Vivekaṁ Anuruddhā kāmehi vivekaṁ akusalehi dhammehi pīti-sukhaṁ adhigacchati aññaṁ vā tato santataraṁ.|| ||
Tassa abhijjhāpi cittaṁ na pariyādāya tiṭṭhati.|| ||
Vyāpādo pi cittaṁ na pariyādāya tiṭṭhati.|| ||
Thīna-middham pi cittaṁ na pariyādāya tiṭṭhati.|| ||
Uddhacca-kukkuccam pi cittaṁ na pariyādāya tiṭṭhati.|| ||
Vicikicchā pi cittaṁ na pariyādāya tiṭṭhati.|| ||
Aratīpi cittaṁ na pariyādāya tiṭṭhati.|| ||
Tandīpi cittaṁ na pariyādāya tiṭṭhati.|| ||
Vivekaṁ Anuruddhā kāmehi vivekaṁ akusalehi dhammehi pīti-sukhaṁ adhigacchati aññaṁ vā tato santataraṁ.|| ||
Kinti vo Anuruddhā mayi hoti: ye āsavā saṅkilesikā pono-bhavikā sadarā dukkha-vipākā āyatiṁ jāti-jarāmaraṇīyā||
a-p-pahīnā te Tathāgatassa.|| ||
Tasmā Tathāgato saṅkhāy'ekaṁ paṭisevati||
saṅkhāy'ekaṁ adhivāseti||
saṅkhāy'ekaṁ parivajjeti||
saṅkhāy'ekaṁ vinodetī' ti.|| ||
Na kho no bhante Bhagavati evaṁ hoti: 'ye āsavā saṅkilesikā pono-bhavikā sadarā dukkha-vipākā āyatiṁ jāti-jarāmaraṇīyā||
a-p-pahīnā te Tathāgatassa.|| ||
Tasmā Tathāgato saṅkhāy'ekaṁ paṭisevati||
saṅkhāy'ekaṁ adhivāseti||
saṅkhāy'ekaṁ parivajjeti||
saṅkhāy'ekaṁ vinodetī' ti.|| ||
Evaṁ kho no bhante Bhagavati hoti: ye āsavā saṅkilesikā pono-bhavikā sadarā dukkha-vipākā āyatiṁ jāti-jarāmaraṇīyā||
pahīnā te Tathāgatassa.|| ||
Tasmā Tathāgato saṅkhāy'ekaṁ paṭisevati||
saṅkhāy'ekaṁ adhivāseti||
saṅkhāy'ekaṁ parivajjeti||
saṅkhāy'ekaṁ vinodetī' ti.|| ||
Sādhu sādhu Anuruddhā||
Tathāgatassa Anuruddhā||
ye āsavā saṅkilesikā pono-bhavikā sadarā dukkha-vipākā āyatiṁ jāti-jarāmaraṇīyā||
pahīnā te ucchinna-mūlā tālā-vatthu-katā anabhāva-katā1 āyatiṁ anuppāda-dhammā.|| ||
Seyyathā pi Anuruddhā tālo matthakacchinno abhabbo punavirūḷhiyā evam eva kho Anuruddhā Tathāgatassa ye āsavā saṅkilesikā pono-bhavikā sadarā dukkha-vipākā āyatiṁ jāti-jarāmaraṇīyā.|| ||
Pahīnā te ucchinna-mūlā tālā-vatthu-katā anabhāva-katā1 āyatiṁ anuppāda-dhammā.|| ||
Tasmā Tathāgato saṅkhāy'ekaṁ paṭisevati||
saṅkhāy'ekaṁ adhivāseti||
saṅkhāy'ekaṁ parivajjeti||
saṅkhāy'ekaṁ vinodetī' ti.|| ||
Taṁ kim maññasi Anuruddhā?|| ||
Kaṁ attha-vasaṁ sampassamāno Tathāgato sāvake abbhatīte kāla-kate upapattīsu vyākaroti:|| ||
'Asu amutra upapanno||
asu amutra upapanno' ti?|| ||
[465] Bhagavam-mūlakā no bhante dhammā||
Bhagavan-nettikā||
Bhagavam-paṭisaraṇā.|| ||
Sādhu vata bhante Bhagavantaṁ yeva paṭibhātu etassa bhāsitassa attho.|| ||
Bhagavato sutvā bhikkhū dhāressan' ti.ti.|| ||
Na kho Anuruddhā Tathāgato janakuhanatthaṁ na janalapanatthaṁ na lābha-sakkāra-silokānisaṁsatthaṁ||
na iti maṁ jano jānātū'ti sāvake abbhatīte kāla-kate upapattīsu vyākaroti: 'asu amutra upapanno||
asu amutra upapanno' ti.|| ||
Santi ca kho Anuruddhā kula-puttā saddhā uḷāravedā uḷārapāmojjā1 'te taṁ sutvā tathattāya cittaṁ upasaṁharanti.|| ||
Tesantaṁ Anuruddhā hoti dīgha-rattaṁ hitāya sukhāya.|| ||
Idh'Ānuruddhā bhikkhu suṇāti: 'itthannāmo bhikkhu kāla-kato2 so Bhagavatā vyākato 'aññāya saṇṭhahī' ti.|| ||
So kho panassa āyasmā sāmaṁ diṭṭho vā hoti anussavasuto vā||
'evaṁsīlo so āyasmā ahosi iti pi||
evaṁ-dhammo so āyasmā ahosi iti pi||
evampañño so āyasmā ahosi iti pi||
evaṁvihārī so āyasmā ahosi iti pi||
evaṁ vimutto so āyasmā ahosi itipīti.|| ||
So tassa saddhañca sīlañca sutañ ca cāgañca paññañca anussaranto tathattāya [466] cittaṁ upasaṁharati.|| ||
Evam pi kho Anuruddhā bhikkhuno phāsu-vihāro hoti.|| ||
Idh'Ānuruddhā bhikkhu suṇāti: 'itthannāmo bhikkhu kāla-kato||
so Bhagavatā vyākato: pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā' ti.|| ||
So kho panassa āyasmā sāmaṁ diṭṭho vā hoti anussavasuto3 vā: 'evaṁsīlo so āyasmā ahosi iti pi||
evaṁ-dhammo so āyasmā ahosi iti pi||
evampañño so āyasmā ahosi iti pi||
evaṁvihārī so āyasmā ahosi iti pi||
evaṁ vimutto so āyasmā ahosi itipīti.|| ||
So tassa saddhañca sīlañca sutañ ca cāgañca paññañca anussaranto tathattāya cittaṁ upasaṁharati.|| ||
Evam pi kho Anuruddhā bhikkhuno phāsu-vihāro hoti.|| ||
Idh'Ānuruddhā bhikkhu suṇāti: 'itthannāmo bhikkhu kāla-kato||
so Bhagavatā vyākato tiṇṇaṁ saṁyojanānaṁ parikkhayā rāga-dosa-mohānaṁ tanuttā Sakad'āgāmī||
sakideva imaṁ lokaṁ āgantvā dukkhassantaṁ karissatī' ti.|| ||
So kho panassa āyasmā sāmaṁ diṭṭho vā hoti anussavasuto3 vā.|| ||
Evaṁsīlo so āyasmā ahosi iti pi||
evaṁ-dhammo so āyasmā ahosi iti pi||
evampañño so āyasmā ahosi iti pi||
evaṁvihārī so āyasmā ahosi iti pi||
evaṁ vimutto so āyasmā ahosi itipīti.|| ||
So tassa saddhañca sīlañca sutañ ca cāgañca paññañca anussaranto tathattāya cittaṁ upasaṁharati.|| ||
Evam pi kho Anuruddhā bhikkhuno phāsu-vihāro hoti.|| ||
Idh'Ānuruddhā bhikkhu suṇāti: 'itthannāmo bhikkhu kāla-kato||
so Bhagavatā vyākato tiṇṇaṁ saṁyojanānaṁ parikkhayā Sotāpanno avinipāta-dhammo niyato sambodhi-parāyaṇo' ti.|| ||
So kho panassa āyasmā sāmaṁ diṭṭho vā hoti anussavasuto vā: 'evaṁsīlo so āyasmā ahosi iti pi||
evaṁ-dhammo so āyasmā ahosi iti pi||
evampañño so āyasmā ahosi iti pi||
evaṁvihārī so āyasmā ahosi iti pi||
evaṁ vimutto so āyasmā ahosi itipīti.|| ||
So tassa saddhañca sīlañca sutañ ca cāgañca paññañca anussaranto tathattāya cittaṁ upasaṁharati.|| ||
Evam pi kho Anuruddhā bhikkhuno phāsu-vihāro hoti.|| ||
Idh'Ānuruddhā bhikkhunī suṇāti: 'itthannāmā bhikkhunī kāla-katā||
sā Bhagavatā vyākatā : 'aññāya saṇṭhahī' ti.|| ||
Sā kho panassā bhaginī sāmaṁ diṭṭhā vā hoti anussavasutā vā: 'evaṁsīlā sā bhaginī ahosi iti pi||
evaṁ-dhammā sā ahosi iti pi||
evampaññā sā bhaginī ahosi iti pi||
evaṁvihārinī sā bhaginī ahosi iti pi||
evaṁ vimuttā sā bhaginī ahosi itipīti.|| ||
Sā tassā saddhañca sīlañca sutañ ca cāgañca paññañca anussarantī tathattāya cittaṁ upasaṁharati.|| ||
Evam pi kho Anuruddhā bhikkhuniyā phāsu-vihāro hoti.|| ||
Idh'Ānuruddhā bhikkhunī suṇāti: 'itthannāmā bhikkhunī kāla-katā1||
sā Bhagavatā vyākatā pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātikā tattha parinibbāyinī anāvatti-dhammā tasmā lokā' ti.|| ||
Sā kho panassā bhaginī sāmaṁ diṭṭhā vā hoti anussavasutā vā.|| ||
'Evaṁsīlā sā bhaginī ahosi iti pi||
evaṁ-dhammā sā ahosi iti pi||
evampaññā sā bhaginī ahosi iti pi||
evaṁvihārinī sā bhaginī ahosi iti pi||
evaṁ vimuttā sā bhaginī ahosi itipīti.|| ||
Sā tassa saddhañca sīlañca sutañ ca cāgañca paññañca anussarantī tathattāya cittaṁ upasaṁharati.|| ||
Evam pi kho Anuruddhā bhikkhuniyā phāsu-vihāro hoti.|| ||
Idh'Ānuruddhā bhikkhunī suṇāti: 'itthannāmā bhikkhunī kāla-katā||
sā Bhagavatā vyākatā: 'tiṇṇaṁ saṁyojanānaṁ parikkhayā rāga-dosa-mohānaṁ tanuttā Sakad-āgāminī||
sakideva imaṁ lokaṁ āgantvā dukkhassantaṁ karissatī' ti.|| ||
Sā kho panassā bhaginī sāmaṁ diṭṭhā vā hoti anussavasutā vā.|| ||
'Evaṁsīlā sā bhaginī ahosi iti pi||
evaṁ-dhammā sā ahosi iti pi||
evampaññā sā bhaginī ahosi iti pi||
evaṁvihārinī sā bhaginī ahosi iti pi||
evaṁ vimuttā sā bhaginī ahosi itipī' ti.ti.|| ||
Sā tassā saddhañca sīlañca sutañ ca cāgañca paññañca anussarantī tathattāya cittaṁ upasaṁharati.|| ||
Evam pi kho Anuruddhā bhikkhuniyā phāsu-vihāro hoti.|| ||
Idh'Ānuruddhā bhikkhunī suṇāti: 'itthannāmā bhikkhunī kāla-katā||
sā Bhagavatā vyākatā 'tiṇṇaṁ saṁyojanānaṁ parikkhayā Sot'āpannā avinipāta-dhammā niyatā sambodhi-parāyaṇā' ti.|| ||
[467] sā kho panassā bhaginī sāmaṁ diṭṭhā vā hoti anussavasutā vā.|| ||
'Evaṁsīlā sā bhaginī ahosi iti pi||
evaṁ-dhammā sā ahosi iti pi||
evaṁpaññā sā bhaginī ahosi iti pi||
evaṁvihārinī sā bhaginī ahosi iti pi||
evaṁ vimuttā sā bhaginī ahosi itipīti.|| ||
Sā tassa saddhañca sīlañca sutañ ca cāgañca paññañca anussarantī tathattāya cittaṁ upasaṁharati.|| ||
Evam pi kho Anuruddhā bhikkhuniyā phāsu-vihāro hoti.|| ||
Idh'Ānuruddhā upāsako suṇāti:'itthannāmo upāsako kāla-kato||
so Bhagavatā vyākato: pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā' ti.|| ||
So kho panassa āyasmā sāmaṁ diṭṭho vā hoti anussavasuto vā: 'evaṁsīlo so āyasmā ahosi iti pi.|| ||
Evaṁdhammo so āyasmā ahosi iti pi.|| ||
Evaṁpañño so āyasmā ahosi iti pi||
evaṁvihārī so āyasmā ahosi iti pi||
evaṁ vimutto so āyasmā ahosi itipīti.|| ||
So tassa saddhañca sīlañca sutañ ca cāgañca paññañca anussaranto tathattāya cittaṁ upasaṁharati.|| ||
Evam pi kho Anuruddhā upāsakassa phāsu-vihāro hoti.|| ||
Idh'Ānuruddhā upāsako suṇāti: 'itthannāmo upāsako kāla-kato||
so Bhagavatā vyākato: tiṇṇaṁ saṁyojanānaṁ parikkhayā rāga-dosa-mohānaṁ tanuttā Sakad'āgāmī||
sakideva imaṁ lokaṁ āgantvā dukkhassantaṁ karissatī' ti.|| ||
So kho panassa āyasmā sāmaṁ diṭṭho vā hoti anussavasuto vā: 'evaṁsīlo so āyasmā ahosi iti pi.|| ||
Evaṁdhammo so āyasmā ahosi iti pi.|| ||
Evaṁpañño so āyasmā ahosi iti pi||
evaṁvihārī so āyasmā ahosi iti pi||
evaṁ vimutto so āyasmā ahosi itipīti.|| ||
So tassa saddhañca sīlañca sutañ ca cāgañca paññañca anussaranto tathattāya cittaṁ upasaṁharati.|| ||
Evam pi kho Anuruddhā upāsakassa phāsu-vihāro hoti.|| ||
Idh'Ānuruddhā upāsako suṇāti: itthannāmo upāsako kāla-kato||
so Bhagavatā vyākato: 'tiṇṇaṁ saṁyojanānaṁ parikkhayā Sotāpanno avinipāta-dhammo niyato sambodhi-parāyaṇo' ti.|| ||
So kho panassa āyasmā sāmaṁ diṭṭho vā hoti anussavasuto vā: 'evaṁsīlo so āyasmā ahosi iti pi.|| ||
Evaṁdhammo so āyasmā ahosi iti pi.|| ||
Evaṁpañño so āyasmā ahosi iti pi||
evaṁvihārī so āyasmā ahosi iti pi||
evaṁ vimutto so āyasmā ahosi itipīti.|| ||
So tassa saddhañca sīlañca sutañ ca cāgañca paññañca anussaranto tathattāya cittaṁ upasaṁharati.|| ||
Evam pi kho Anuruddhā upāsakassa phāsu-vihāro hoti.|| ||
Idh'Ānuruddhā upāsikā suṇāti: 'itthannāmā upāsikā kāla-katā1 sā Bhagavatā vyākatā: pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātikā tattha parinibbāyinī anāvatti-dhammā tasmā lokā' ti.|| ||
Sā kho panassā bhaginī sāmaṁ diṭṭhā vā hoti anussavasutā vā: 'evaṁsīlā sā bhaginī ahosi iti pi||
evaṁ-dhammā sā bhaginī ahosi iti pi||
evaṁpaññā sā bhaginī ahosi iti pi||
evaṁvihārinī [468] sā bhaginī ahosi iti pi||
evaṁ vimuttā sā bhaginī ahosi itipīti.|| ||
Sā tassā saddhañca sīlañca sutañ ca cāgañca paññañca anussarantī tathattāya cittaṁ upasaṁharati.|| ||
Evam pi kho Anuruddhā upāsikāya phāsu-vihāro hoti.
Idh'Ānuruddhā upāsikā suṇāti: 'itthannāmā upāsikā kāla-katā sā Bhagavatā vyākatā: 'tiṇṇaṁ saṁyojanānaṁ parikkhayā rāga-dosa-mohānaṁ tanuttā Sakad-āgāminī sakideva imaṁ lokaṁ āgantvā dukkhassantaṁ karissatī' ti.|| ||
Sā kho panassā bhaginī sāmaṁ diṭṭhā vā hoti anussavasutā vā: 'evaṁsīlā sā bhaginī ahosi iti pi||
evaṁ-dhammā sā bhaginī ahosi iti pi||
evaṁpaññā sā bhaginī ahosi iti pi||
evaṁvihārinī sā bhaginī ahosi iti pi||
evaṁ vimuttā sā bhaginī ahosi itipīti.|| ||
Sā tassa saddhañca sīlañca sutañ ca cāgañca paññañca anussarantī tathattāya cittaṁ upasaṁharati.|| ||
Evam pi kho Anuruddhā upāsikāya phāsu-vihāro hoti.|| ||
Idh'Ānuruddhā upāsikā suṇāti: 'itthannāmā upāsikā kāla-katā1 sā Bhagavatā vyākatā:'tiṇṇaṁ saṁyojanānaṁ parikkhayā Sot'āpannā avinipāta-dhammā niyatā sambodhi-parāyaṇā' ti.|| ||
Sā kho panassā bhaginī sāmaṁ diṭṭhā vā hoti anussavasutā vā: 'evaṁsīlā sā bhaginī ahosi iti pi||
evaṁ-dhammā sā bhaginī ahosi iti pi||
evaṁpaññā sā bhaginī ahosi iti pi||
evaṁvihārinī sā bhaginī ahosi iti pi||
evaṁ vimuttā sā bhaginī ahosi itipīti.|| ||
Sā tassā saddhañca sīlañca sutañ ca cāgañca paññañca anussarantī tathattāya cittaṁ upasaṁharati.|| ||
Evam pi kho Anuruddhā upāsikāya phāsu-vihāro hoti.|| ||
Iti kho Anuruddhā Tathāgato na janakuhanatthaṁ||
na janalapanatthaṁ||
na lābha-sakkāra-silokānisaṁsatthaṁ||
na iti maṁ jano jānātū'ti sāvake abbhatīte kāla-kate upapattīsu vyākaroti: 'asu amutra upapanno asū amutra upapanno' ti.|| ||
Santi ca kho Anuruddhā kula-puttā saddhā uḷāravedā uḷārapāmojjā.|| ||
Te taṁ sutvā tathattāya cittaṁ upasaṁharanti.|| ||
Tesaṁ taṁ Anuruddhā hoti dīgha-rattaṁ hitāya sukhāyāti.|| ||
Idam avoca Bhagavā.|| ||
Attamano āyasmā Anuruddho Bhagavato bhāsitaṁ 'abhinandī' ti.|| ||
Naḷakapāna Suttaṁ