Majjhima Nikaya



[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Majjhima Nikāya
II. Majjhima-Paṇṇāsa
2. Bhikkhu Vagga

Sutta 68

Naḷakapāna Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

[1][chlm][pts][upal] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Kosalesu viharati Naḷakapāne palāsavane.|| ||

Tena kho pana samayena sambahulā abhiññātā abhiññātā kula-puttā Bhagavantaṁ uddissa saddhā agārasmā anagāriyaṁ pabba-jitā honti.|| ||

Āyasmā ca Anuruddho āyasmā ca Bhaddiyo āyasmā ca Kimbilo āyasmā ca bhagu āyasmā kuṇḍadhāno āyasmā ca revato āyasmā ca Ānando: aññe ca abhiññātā abhiññātā kula-puttā.|| ||

Tena kho pana samayena Bhagavā bhikkhu-saṅgha-parivuto [463] abbhokāse nisinno hoti.|| ||

Atha kho Bhagavā te kula-putte ārabbha bhikkhu āmantesi||
ye te bhikkhave kula-puttā mamaṁ uddissa saddhā agārasmā anagāriyaṁ pabba-jitā||
kacci te bhikkhave bhikkhū abhiratā brahma-cariye' ti.|| ||

Evaṁ vutte te bhikkhū tuṇhī ahesuṁ.|| ||

Dutiyam pi kho Bhagavā te kula-putte ārabbha bhikkhū āmantesi,||
ye te bhikkhave kula-puttā mamaṁ uddissa saddhā agārasmā anagāriyaṁ pabba-jitā||
kacci te bhikkhave bhikkhū abhiratā brahma-cariye' ti.|| ||

Evaṁ vutte te bhikkhū tuṇhī ahesuṁ.|| ||

Tatiyam pi kho Bhagavā te kula-putte ārabbha bhikkhū āmantesi||
ye te bhikkhave kula-puttā mamaṁ uddissa saddhā agārasmā anagāriyaṁ pabba-jitā||
kacci te bhikkhū abhiratā brahma-cariye' ti.|| ||

Tatiyam pi kho te bhikkhū tuṇhī ahesuṁ.|| ||

Atha kho Bhagavato etad ahosi: yan nūn-ā-haṁ teva3 kula-putte puccheyyan' ti.|| ||

Atha kho Bhagavā āyasmantaṁ Anuruddhaṁ āmantesi: kacci tumhe Anuruddhā abhiratā brahma-cariye' ti.|| ||

Taggha mayaṁ bhante abhiratā brahma-cariyeti.|| ||

Sādhu sādhu Anuruddhā etaṁ kho Anuruddhā tumhākaṁ paṭirūpaṁ kula-puttānaṁ saddhā agārasmā anagāriyaṁ pabba-jitānaṁ yaṁ tumhe abhirameyyātha brahma-cariye.|| ||

Yena tumhe Anuruddhā bhadrena yobbanena samannāgatā paṭhamena vayasā susu kālakesā kāme paribhuñjeyyātha.|| ||

Tena tumhe Anuruddhā bhadrena4 yobbanena samannāgatā paṭhamena vayasā susu kālakesā agārasmā anagāriyaṁ pabba-jitā.|| ||

Te kho pana tumhe Anuruddhā n'eva rājābhinītā agārasmā anagāriyaṁ pabba-jitā||
na corābhinītā agārasmā anagāriyaṁ pabba-jitā||
na iṇaṭṭā agārasmā anagāriyaṁ pabba-jitā||
na bhayaṭṭā agārasmā anagāriyaṁ pabba-jitā||
na ājīvikāpakatā agārasmā anagāriyaṁ pabba-jitā.|| ||

Api ca kho'mhi otiṇṇo jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi||
dukkh'otiṇṇo dukkha-pareto app'eva nāma imassa kevalassa dukkha-k-khandhassa antakiriyā paññāyethā' ti.|| ||

Na nu tumhe Anuruddhā evaṁ saddhā agārasmā anagāriyaṁ pabba-jitā' ti.|| ||

"Evaṁ bhante" ti.|| ||

Evaṁ pabba-jitena ca pana Anuruddhā kula-puttena kimassa.|| ||

Karaṇīyaṁ: 'vivekaṁ Anuruddhā kāmehi vivekaṁ akusalehi dhammehi pīti-sukhaṁ nādhigacchati aññaṁ vā tato santataraṁ.|| ||

Tassa abhijjhā pi cittaṁ pariyādāya tiṭṭhati.|| ||

Vyāpādo pi cittaṁ pariyādāya tiṭṭhati.|| ||

Thīna-middham pi cittaṁ pariyādāya tiṭṭhati.|| ||

Uddhacca-kukkuccam pi cittaṁ pariyādāya tiṭṭhati.|| ||

Vicikicchā pi [464] cittaṁ pariyādāya tiṭṭhati.|| ||

Aratīpi cittaṁ pariyādāya tiṭṭhati.|| ||

Tandīpi cittaṁ pariyādāya tiṭṭhati.|| ||

Vivekaṁ Anuruddhā kāmehi vivekaṁ akusalehi dhammehi pīti-sukhaṁ nādhigacchati aññaṁ vā tato santataraṁ.|| ||

Vivekaṁ Anuruddhā kāmehi vivekaṁ akusalehi dhammehi pīti-sukhaṁ adhigacchati aññaṁ vā tato santataraṁ.|| ||

Tassa abhijjhāpi cittaṁ na pariyādāya tiṭṭhati.|| ||

Vyāpādo pi cittaṁ na pariyādāya tiṭṭhati.|| ||

Thīna-middham pi cittaṁ na pariyādāya tiṭṭhati.|| ||

Uddhacca-kukkuccam pi cittaṁ na pariyādāya tiṭṭhati.|| ||

Vicikicchā pi cittaṁ na pariyādāya tiṭṭhati.|| ||

Aratīpi cittaṁ na pariyādāya tiṭṭhati.|| ||

Tandīpi cittaṁ na pariyādāya tiṭṭhati.|| ||

Vivekaṁ Anuruddhā kāmehi vivekaṁ akusalehi dhammehi pīti-sukhaṁ adhigacchati aññaṁ vā tato santataraṁ.|| ||

Kinti vo Anuruddhā mayi hoti: ye āsavā saṅkilesikā pono-bhavikā sadarā dukkha-vipākā āyatiṁ jāti-jarāmaraṇīyā||
a-p-pahīnā te Tathāgatassa.|| ||

Tasmā Tathāgato saṅkhāy'ekaṁ paṭisevati||
saṅkhāy'ekaṁ adhivāseti||
saṅkhāy'ekaṁ parivajjeti||
saṅkhāy'ekaṁ vinodetī' ti.|| ||

Na kho no bhante Bhagavati evaṁ hoti: 'ye āsavā saṅkilesikā pono-bhavikā sadarā dukkha-vipākā āyatiṁ jāti-jarāmaraṇīyā||
a-p-pahīnā te Tathāgatassa.|| ||

Tasmā Tathāgato saṅkhāy'ekaṁ paṭisevati||
saṅkhāy'ekaṁ adhivāseti||
saṅkhāy'ekaṁ parivajjeti||
saṅkhāy'ekaṁ vinodetī' ti.|| ||

Evaṁ kho no bhante Bhagavati hoti: ye āsavā saṅkilesikā pono-bhavikā sadarā dukkha-vipākā āyatiṁ jāti-jarāmaraṇīyā||
pahīnā te Tathāgatassa.|| ||

Tasmā Tathāgato saṅkhāy'ekaṁ paṭisevati||
saṅkhāy'ekaṁ adhivāseti||
saṅkhāy'ekaṁ parivajjeti||
saṅkhāy'ekaṁ vinodetī' ti.|| ||

Sādhu sādhu Anuruddhā||
Tathāgatassa Anuruddhā||
ye āsavā saṅkilesikā pono-bhavikā sadarā dukkha-vipākā āyatiṁ jāti-jarāmaraṇīyā||
pahīnā te ucchinna-mūlā tālā-vatthu-katā anabhāva-katā1 āyatiṁ anuppāda-dhammā.|| ||

Seyyathā pi Anuruddhā tālo matthakacchinno abhabbo punavirūḷhiyā evam eva kho Anuruddhā Tathāgatassa ye āsavā saṅkilesikā pono-bhavikā sadarā dukkha-vipākā āyatiṁ jāti-jarāmaraṇīyā.|| ||

Pahīnā te ucchinna-mūlā tālā-vatthu-katā anabhāva-katā1 āyatiṁ anuppāda-dhammā.|| ||

Tasmā Tathāgato saṅkhāy'ekaṁ paṭisevati||
saṅkhāy'ekaṁ adhivāseti||
saṅkhāy'ekaṁ parivajjeti||
saṅkhāy'ekaṁ vinodetī' ti.|| ||

Taṁ kim maññasi Anuruddhā?|| ||

Kaṁ attha-vasaṁ sampassamāno Tathāgato sāvake abbhatīte kāla-kate upapattīsu vyākaroti:|| ||

'Asu amutra upapanno||
asu amutra upapanno' ti?|| ||

[465] Bhagavam-mūlakā no bhante dhammā||
Bhagavan-nettikā||
Bhagavam-paṭisaraṇā.|| ||

Sādhu vata bhante Bhagavantaṁ yeva paṭibhātu etassa bhāsitassa attho.|| ||

Bhagavato sutvā bhikkhū dhāressan' ti.ti.|| ||

Na kho Anuruddhā Tathāgato janakuhanatthaṁ na janalapanatthaṁ na lābha-sakkāra-silokānisaṁsatthaṁ||
na iti maṁ jano jānātū'ti sāvake abbhatīte kāla-kate upapattīsu vyākaroti: 'asu amutra upapanno||
asu amutra upapanno' ti.|| ||

Santi ca kho Anuruddhā kula-puttā saddhā uḷāravedā uḷārapāmojjā1 'te taṁ sutvā tathattāya cittaṁ upasaṁharanti.|| ||

Tesantaṁ Anuruddhā hoti dīgha-rattaṁ hitāya sukhāya.|| ||

Idh'Ānuruddhā bhikkhu suṇāti: 'itthannāmo bhikkhu kāla-kato2 so Bhagavatā vyākato 'aññāya saṇṭhahī' ti.|| ||

So kho panassa āyasmā sāmaṁ diṭṭho vā hoti anussavasuto vā||
'evaṁsīlo so āyasmā ahosi iti pi||
evaṁ-dhammo so āyasmā ahosi iti pi||
evampañño so āyasmā ahosi iti pi||
evaṁvihārī so āyasmā ahosi iti pi||
evaṁ vimutto so āyasmā ahosi itipīti.|| ||

So tassa saddhañca sīlañca sutañ ca cāgañca paññañca anussaranto tathattāya [466] cittaṁ upasaṁharati.|| ||

Evam pi kho Anuruddhā bhikkhuno phāsu-vihāro hoti.|| ||

Idh'Ānuruddhā bhikkhu suṇāti: 'itthannāmo bhikkhu kāla-kato||
so Bhagavatā vyākato: pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā' ti.|| ||

So kho panassa āyasmā sāmaṁ diṭṭho vā hoti anussavasuto3 vā: 'evaṁsīlo so āyasmā ahosi iti pi||
evaṁ-dhammo so āyasmā ahosi iti pi||
evampañño so āyasmā ahosi iti pi||
evaṁvihārī so āyasmā ahosi iti pi||
evaṁ vimutto so āyasmā ahosi itipīti.|| ||

So tassa saddhañca sīlañca sutañ ca cāgañca paññañca anussaranto tathattāya cittaṁ upasaṁharati.|| ||

Evam pi kho Anuruddhā bhikkhuno phāsu-vihāro hoti.|| ||

Idh'Ānuruddhā bhikkhu suṇāti: 'itthannāmo bhikkhu kāla-kato||
so Bhagavatā vyākato tiṇṇaṁ saṁyojanānaṁ parikkhayā rāga-dosa-mohānaṁ tanuttā Sakad'āgāmī||
sakideva imaṁ lokaṁ āgantvā dukkhassantaṁ karissatī' ti.|| ||

So kho panassa āyasmā sāmaṁ diṭṭho vā hoti anussavasuto3 vā.|| ||

Evaṁsīlo so āyasmā ahosi iti pi||
evaṁ-dhammo so āyasmā ahosi iti pi||
evampañño so āyasmā ahosi iti pi||
evaṁvihārī so āyasmā ahosi iti pi||
evaṁ vimutto so āyasmā ahosi itipīti.|| ||

So tassa saddhañca sīlañca sutañ ca cāgañca paññañca anussaranto tathattāya cittaṁ upasaṁharati.|| ||

Evam pi kho Anuruddhā bhikkhuno phāsu-vihāro hoti.|| ||

Idh'Ānuruddhā bhikkhu suṇāti: 'itthannāmo bhikkhu kāla-kato||
so Bhagavatā vyākato tiṇṇaṁ saṁyojanānaṁ parikkhayā Sotāpanno avinipāta-dhammo niyato sambodhi-parāyaṇo' ti.|| ||

So kho panassa āyasmā sāmaṁ diṭṭho vā hoti anussavasuto vā: 'evaṁsīlo so āyasmā ahosi iti pi||
evaṁ-dhammo so āyasmā ahosi iti pi||
evampañño so āyasmā ahosi iti pi||
evaṁvihārī so āyasmā ahosi iti pi||
evaṁ vimutto so āyasmā ahosi itipīti.|| ||

So tassa saddhañca sīlañca sutañ ca cāgañca paññañca anussaranto tathattāya cittaṁ upasaṁharati.|| ||

Evam pi kho Anuruddhā bhikkhuno phāsu-vihāro hoti.|| ||

Idh'Ānuruddhā bhikkhunī suṇāti: 'itthannāmā bhikkhunī kāla-katā||
sā Bhagavatā vyākatā : 'aññāya saṇṭhahī' ti.|| ||

Sā kho panassā bhaginī sāmaṁ diṭṭhā vā hoti anussavasutā vā: 'evaṁsīlā sā bhaginī ahosi iti pi||
evaṁ-dhammā sā ahosi iti pi||
evampaññā sā bhaginī ahosi iti pi||
evaṁvihārinī sā bhaginī ahosi iti pi||
evaṁ vimuttā sā bhaginī ahosi itipīti.|| ||

Sā tassā saddhañca sīlañca sutañ ca cāgañca paññañca anussarantī tathattāya cittaṁ upasaṁharati.|| ||

Evam pi kho Anuruddhā bhikkhuniyā phāsu-vihāro hoti.|| ||

Idh'Ānuruddhā bhikkhunī suṇāti: 'itthannāmā bhikkhunī kāla-katā1||
sā Bhagavatā vyākatā pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātikā tattha parinibbāyinī anāvatti-dhammā tasmā lokā' ti.|| ||

Sā kho panassā bhaginī sāmaṁ diṭṭhā vā hoti anussavasutā vā.|| ||

'Evaṁsīlā sā bhaginī ahosi iti pi||
evaṁ-dhammā sā ahosi iti pi||
evampaññā sā bhaginī ahosi iti pi||
evaṁvihārinī sā bhaginī ahosi iti pi||
evaṁ vimuttā sā bhaginī ahosi itipīti.|| ||

Sā tassa saddhañca sīlañca sutañ ca cāgañca paññañca anussarantī tathattāya cittaṁ upasaṁharati.|| ||

Evam pi kho Anuruddhā bhikkhuniyā phāsu-vihāro hoti.|| ||

Idh'Ānuruddhā bhikkhunī suṇāti: 'itthannāmā bhikkhunī kāla-katā||
sā Bhagavatā vyākatā: 'tiṇṇaṁ saṁyojanānaṁ parikkhayā rāga-dosa-mohānaṁ tanuttā Sakad-āgāminī||
sakideva imaṁ lokaṁ āgantvā dukkhassantaṁ karissatī' ti.|| ||

Sā kho panassā bhaginī sāmaṁ diṭṭhā vā hoti anussavasutā vā.|| ||

'Evaṁsīlā sā bhaginī ahosi iti pi||
evaṁ-dhammā sā ahosi iti pi||
evampaññā sā bhaginī ahosi iti pi||
evaṁvihārinī sā bhaginī ahosi iti pi||
evaṁ vimuttā sā bhaginī ahosi itipī' ti.ti.|| ||

Sā tassā saddhañca sīlañca sutañ ca cāgañca paññañca anussarantī tathattāya cittaṁ upasaṁharati.|| ||

Evam pi kho Anuruddhā bhikkhuniyā phāsu-vihāro hoti.|| ||

Idh'Ānuruddhā bhikkhunī suṇāti: 'itthannāmā bhikkhunī kāla-katā||
sā Bhagavatā vyākatā 'tiṇṇaṁ saṁyojanānaṁ parikkhayā Sot'āpannā avinipāta-dhammā niyatā sambodhi-parāyaṇā' ti.|| ||

[467] sā kho panassā bhaginī sāmaṁ diṭṭhā vā hoti anussavasutā vā.|| ||

'Evaṁsīlā sā bhaginī ahosi iti pi||
evaṁ-dhammā sā ahosi iti pi||
evaṁpaññā sā bhaginī ahosi iti pi||
evaṁvihārinī sā bhaginī ahosi iti pi||
evaṁ vimuttā sā bhaginī ahosi itipīti.|| ||

Sā tassa saddhañca sīlañca sutañ ca cāgañca paññañca anussarantī tathattāya cittaṁ upasaṁharati.|| ||

Evam pi kho Anuruddhā bhikkhuniyā phāsu-vihāro hoti.|| ||

Idh'Ānuruddhā upāsako suṇāti:'itthannāmo upāsako kāla-kato||
so Bhagavatā vyākato: pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā' ti.|| ||

So kho panassa āyasmā sāmaṁ diṭṭho vā hoti anussavasuto vā: 'evaṁsīlo so āyasmā ahosi iti pi.|| ||

Evaṁdhammo so āyasmā ahosi iti pi.|| ||

Evaṁpañño so āyasmā ahosi iti pi||
evaṁvihārī so āyasmā ahosi iti pi||
evaṁ vimutto so āyasmā ahosi itipīti.|| ||

So tassa saddhañca sīlañca sutañ ca cāgañca paññañca anussaranto tathattāya cittaṁ upasaṁharati.|| ||

Evam pi kho Anuruddhā upāsakassa phāsu-vihāro hoti.|| ||

Idh'Ānuruddhā upāsako suṇāti: 'itthannāmo upāsako kāla-kato||
so Bhagavatā vyākato: tiṇṇaṁ saṁyojanānaṁ parikkhayā rāga-dosa-mohānaṁ tanuttā Sakad'āgāmī||
sakideva imaṁ lokaṁ āgantvā dukkhassantaṁ karissatī' ti.|| ||

So kho panassa āyasmā sāmaṁ diṭṭho vā hoti anussavasuto vā: 'evaṁsīlo so āyasmā ahosi iti pi.|| ||

Evaṁdhammo so āyasmā ahosi iti pi.|| ||

Evaṁpañño so āyasmā ahosi iti pi||
evaṁvihārī so āyasmā ahosi iti pi||
evaṁ vimutto so āyasmā ahosi itipīti.|| ||

So tassa saddhañca sīlañca sutañ ca cāgañca paññañca anussaranto tathattāya cittaṁ upasaṁharati.|| ||

Evam pi kho Anuruddhā upāsakassa phāsu-vihāro hoti.|| ||

Idh'Ānuruddhā upāsako suṇāti: itthannāmo upāsako kāla-kato||
so Bhagavatā vyākato: 'tiṇṇaṁ saṁyojanānaṁ parikkhayā Sotāpanno avinipāta-dhammo niyato sambodhi-parāyaṇo' ti.|| ||

So kho panassa āyasmā sāmaṁ diṭṭho vā hoti anussavasuto vā: 'evaṁsīlo so āyasmā ahosi iti pi.|| ||

Evaṁdhammo so āyasmā ahosi iti pi.|| ||

Evaṁpañño so āyasmā ahosi iti pi||
evaṁvihārī so āyasmā ahosi iti pi||
evaṁ vimutto so āyasmā ahosi itipīti.|| ||

So tassa saddhañca sīlañca sutañ ca cāgañca paññañca anussaranto tathattāya cittaṁ upasaṁharati.|| ||

Evam pi kho Anuruddhā upāsakassa phāsu-vihāro hoti.|| ||

Idh'Ānuruddhā upāsikā suṇāti: 'itthannāmā upāsikā kāla-katā1 sā Bhagavatā vyākatā: pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātikā tattha parinibbāyinī anāvatti-dhammā tasmā lokā' ti.|| ||

Sā kho panassā bhaginī sāmaṁ diṭṭhā vā hoti anussavasutā vā: 'evaṁsīlā sā bhaginī ahosi iti pi||
evaṁ-dhammā sā bhaginī ahosi iti pi||
evaṁpaññā sā bhaginī ahosi iti pi||
evaṁvihārinī [468] sā bhaginī ahosi iti pi||
evaṁ vimuttā sā bhaginī ahosi itipīti.|| ||

Sā tassā saddhañca sīlañca sutañ ca cāgañca paññañca anussarantī tathattāya cittaṁ upasaṁharati.|| ||

Evam pi kho Anuruddhā upāsikāya phāsu-vihāro hoti.

Idh'Ānuruddhā upāsikā suṇāti: 'itthannāmā upāsikā kāla-katā sā Bhagavatā vyākatā: 'tiṇṇaṁ saṁyojanānaṁ parikkhayā rāga-dosa-mohānaṁ tanuttā Sakad-āgāminī sakideva imaṁ lokaṁ āgantvā dukkhassantaṁ karissatī' ti.|| ||

Sā kho panassā bhaginī sāmaṁ diṭṭhā vā hoti anussavasutā vā: 'evaṁsīlā sā bhaginī ahosi iti pi||
evaṁ-dhammā sā bhaginī ahosi iti pi||
evaṁpaññā sā bhaginī ahosi iti pi||
evaṁvihārinī sā bhaginī ahosi iti pi||
evaṁ vimuttā sā bhaginī ahosi itipīti.|| ||

Sā tassa saddhañca sīlañca sutañ ca cāgañca paññañca anussarantī tathattāya cittaṁ upasaṁharati.|| ||

Evam pi kho Anuruddhā upāsikāya phāsu-vihāro hoti.|| ||

Idh'Ānuruddhā upāsikā suṇāti: 'itthannāmā upāsikā kāla-katā1 sā Bhagavatā vyākatā:'tiṇṇaṁ saṁyojanānaṁ parikkhayā Sot'āpannā avinipāta-dhammā niyatā sambodhi-parāyaṇā' ti.|| ||

Sā kho panassā bhaginī sāmaṁ diṭṭhā vā hoti anussavasutā vā: 'evaṁsīlā sā bhaginī ahosi iti pi||
evaṁ-dhammā sā bhaginī ahosi iti pi||
evaṁpaññā sā bhaginī ahosi iti pi||
evaṁvihārinī sā bhaginī ahosi iti pi||
evaṁ vimuttā sā bhaginī ahosi itipīti.|| ||

Sā tassā saddhañca sīlañca sutañ ca cāgañca paññañca anussarantī tathattāya cittaṁ upasaṁharati.|| ||

Evam pi kho Anuruddhā upāsikāya phāsu-vihāro hoti.|| ||

Iti kho Anuruddhā Tathāgato na janakuhanatthaṁ||
na janalapanatthaṁ||
na lābha-sakkāra-silokānisaṁsatthaṁ||
na iti maṁ jano jānātū'ti sāvake abbhatīte kāla-kate upapattīsu vyākaroti: 'asu amutra upapanno asū amutra upapanno' ti.|| ||

Santi ca kho Anuruddhā kula-puttā saddhā uḷāravedā uḷārapāmojjā.|| ||

Te taṁ sutvā tathattāya cittaṁ upasaṁharanti.|| ||

Tesaṁ taṁ Anuruddhā hoti dīgha-rattaṁ hitāya sukhāyāti.|| ||

Idam avoca Bhagavā.|| ||

Attamano āyasmā Anuruddho Bhagavato bhāsitaṁ 'abhinandī' ti.|| ||

Naḷakapāna Suttaṁ


Contact:
E-mail
Copyright Statement