Majjhima Nikaya



[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Majjhima Nikāya
II. Majjhima-Paṇṇāsa
2. Bhikkhu Vagga

Sutta 69

Gulissāni Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[469]

[1][chlm][pts][upal][than] Evaṁ me sutaṁ:

Ekaṁ samayaṁ Bhagavā Rājagahe viharati Veluvane Kalandakanivāpe.|| ||

Tena kho pana samayena Gulissāni nāma bhikkhu āraññako padarasamā-cāro Saṅgha-majjhe osaṭo hoti kenacid-eva karaṇīyena.|| ||

Tatra kho āyasmā Sāriputto gulissāniṁ bhikkhuṁ ārabbha bhikkhū āmantesi.|| ||

"Āraññakena h'āvuso bhikkhunā Saṅghagatena saṅghe viharantena sabrahma-cārīsu sagāravena bhavitabbaṁ sappatissena.|| ||

Sace āvuso āraññako bhikkhu Saṅghagato saṅghe viharanto sabrahma-cārīsu agāravo hoti appatisso.|| ||

Tassa bhavanti vattāro:|| ||

'Kim pan'imass'āyasmat āraññakassa ekassāraññe serivihārena,||
yo ayam āyasmā sabrahma-cārīsu agāravo appatisso'tissa bhavanti vattāro.|| ||

Tasmā āraññakena bhikkhunā Saṅghagatena saṅghe viharantena sabrahma-cārīsu sagāravena bhavitabbaṁ sappatissena.|| ||

Āraññakena h'āvuso bhikkhunā Saṅghagatena saṅghe viharantena āsanakusalena bhavitabbaṁ 'Iti there ca bhikkhū nānupakhajja nisīdissāmi.|| ||

Nave ca bhikkhū na āsanena paṭibāhissāmī' ti.|| ||

Sace āvuso āraññako bhikkhu Saṅghagato saṅghe viharanto na āsanakusalo hoti.|| ||

Tassa bhavanti vattāro:|| ||

Kim pan'imass'āyasmat āraññakassa ekassāraññe serivihārena,||
yo ayam āyasmā ābhisamā-cārikampi dhammaṁ na jānātī'tissa bhavanti vattāro.|| ||

Tasmā āraññakena bhikkhunā Saṅghagatena saṅghe viharantena āsanakusalena bhavitabbaṁ.|| ||

Āraññakena h'āvuso bhikkhunā Saṅghagatena saṅghe viharantena nātikālena gāmo pavisitabbo.|| ||

Nāti divā paṭikkamitabbaṁ.|| ||

Sace āvuso āraññako bhikkhu Saṅghagato saṅghe viharanto atikālena gāmaṁ pavisati,||
atidivā7 paṭikkamati.|| ||

Tassa bhavanti vattāro.|| ||

Kim pan'imass'āyasmat āraññakassa ekassāraññe serivihārena,||
yo ayam āyasmā atikālena gāmaṁ pavisati,||
atidivā paṭikkamatī'tissa6 bhavanti vattāro.|| ||

Tasmā āraññakena bhikkhunā Saṅghagatena saṅghe viharantena nātikālena gāmo pavisitabbo.|| ||

Nāti divā paṭikkamitabbaṁ.|| ||

Āraññakena h'āvuso bhikkhunā Saṅghagatena saṅghe viharantena na purebhattaṁ [470] pacchā-bhattaṁ kulesu cārittaṁ āpajjitabbaṁ.|| ||

Sace āvuso āraññako bhikkhu Saṅghagato saṅghe viharanto purebhattaṁ pacchā-bhattaṁ kulesu cārittaṁ āpajjati,||
tassa bhavanti vattāro:||
ayannūnimassāyasmato āraññakassa ekassāraññe serivihārena viharato vikālacariyā bahulī-katā,||
tam enaṁ Saṅghagatampi samudā-caratī'tissa bhavanti vattāro.|| ||

Tasmā āraññakena bhikkhunā Saṅghagatena saṅghe viharantena na purebhattaṁ pacchā-bhattaṁ kulesu cārittaṁ āpajjitabbaṁ.|| ||

Āraññakena h'āvuso bhikkhunā Saṅghagatena saṅghe viharantena anuddhatena bhavitabbaṁ acapalena.|| ||

Sace āvuso āraññako bhikkhu Saṅghagato saṅghe viharanto uddhato hoti.|| ||

Capalo tassa bhavanti vattāro:|| ||

'Idannūnimassāyasmato āraññakassa ekassāraññe serivihārena viharato uddhaccaṁ cāpalyaṁ bahulī-kataṁ,||
tam enaṁ Saṅghagatam pi samudā-caratī'tissa bhavanti vattāro.|| ||

Tasmā āraññakena bhikkhunā Saṅghagatena saṅghe viharantena anuddhatena bhavitabbaṁ acapalena.|| ||

Āraññakena h'āvuso bhikkhunā Saṅghagatena saṅghe viharantena amukharena bhavitabbaṁ avikiṇṇa-vācena.|| ||

Sace āvuso āraññako bhikkhu Saṅghagato saṅghe viharanto mukharo hotivikiṇṇa-vāco.|| ||

Tassa bhavanti vattāro:|| ||

'Kam pan'imass'āyasmato āraññakassa ekassāraññe serivihārena,||
yo ayam āyasmā mukharo vikiṇṇa-vāco'tissa bhavanti vattāro.|| ||

Tasmā āraññakena bhikkhunā Saṅghagatena saṅghe viharantena amukharena bhavitabbaṁ avikiṇṇa-vācena.|| ||

Āraññakena h'āvuso bhikkhunā Saṅghagatena saṅghe viharantena subbacena bhavitabbaṁ kalyāṇa-mittena.|| ||

Sace āvuso āraññako bhikkhu Saṅghagato saṅghe viharanto dubbaco hoti pāpa-mitto|| ||

Tassa bhavanti vattāro:|| ||

'Kim pan'imass'āyasmato āraññakassa ekassāraññe serivihārena.|| ||

Yo ayam āyasmā dubbaco pāpa-mitto tissa bhavanti vattāro.|| ||

Tasmā āraññakena bhikkhunā Saṅghagatena saṅghe viharantena subbacena bhavitabbaṁ kalyāṇa-mittena.|| ||

Āraññakena h'āvuso bhikkhunā indriyesu gutta-dvārena bhavitabbaṁ.|| ||

Sace āvuso āraññako bhikkhu indriyesu agutta-dvāro hoti.|| ||

Tassa bhavanti vattāro:|| ||

'Kim pan'imass'āyasmato āraññakassa ekassāraññe serivihārena,||
yo ayam āyasmā [471] indriyesu agutta-dvāro'tissa bhavanti vattāro.|| ||

Tasmā āraññakena bhikkhunā indriyesu gutta-dvārena bhavitabbaṁ.|| ||

Āraññakena h'āvuso bhikkhunā bhojane mattaññunā bhavitabbaṁ.|| ||

Sace āvuso āraññako bhikkhu bhojane amatt'aññū hoti.|| ||

Tassa bhavanti vattāro:|| ||

'Kim pan'imass'āyasmato āraññakassa ekassāraññe serivihārena,||
yo ayam āyasmā bhojane amatt'aññū' tissa bhavanti vattāro.|| ||

Tasmā āraññakena bhikkhunā bhojane mattaññunā bhavitabbaṁ.|| ||

Āraññakena h'āvuso bhikkhunā jāgariyaṁ anuyuttena bhavitabbaṁ.|| ||

Sace āvuso āraññako bhikkhu jāgariyaṁ ananuyutto hoti.|| ||

Tassa bhavanti vattāro:|| ||

'Kim pan'imass'āyasmato āraññakassa ekassāraññe serivihārena,||
yo ayam āyasmā jāgariyaṁ ananuyuttotissa bhavanti vattāro.|| ||

Tasmā āraññakena bhikkhunā jāgariyaṁ anuyuttena bhavitabbaṁ.|| ||

Āraññakena h'āvuso bhikkhunā āraddha-viriyena bhavitabbaṁ.|| ||

Sace āvuso āraññako bhikkhu kusīto hoti.|| ||

Tassa bhavanti vattāro:|| ||

'Kim pan'imass'āyasmato āraññakassa ekassāraññe serivihārena,||
yo ayam āyasmā kusīto'tissa bhavanti vattāro.|| ||

Tasmā āraññakena bhikkhunā āraddha-viriyena bhavitabbaṁ.|| ||

Āraññakena h'āvuso bhikkhunā upatthika-satinā bhavitabbaṁ.|| ||

Sace āvuso āraññako bhikkhu muṭṭhassatī hoti.|| ||

Tassa bhavanti vattāro:|| ||

'Kim pan'imass'āyasmato āraññakassa ekassāraññe serivihārena,||
yo ayam āyasmā muṭṭhassatī' tissa bhavanti vattāro.|| ||

Tasmā āraññakena bhikkhunā upatthika-satinā bhavitabbaṁ.|| ||

Āraññakena h'āvuso bhikkhunā samāhitena bhavitabbaṁ.|| ||

Sace āvuso āraññako bhikkhu asamāhito hoti.|| ||

Tassa bhavanti vattāro:|| ||

'Kim pan'imass'āyasmato āraññakassa ekassāraññe serivihārena,||
yo ayam āyasmā asamāhito'tissa bhavanti vattāro.|| ||

Tasmā āraññakena bhikkhunā samāhitena bhavitabbaṁ.|| ||

Āraññakena h'āvuso bhikkhunā paññavatā bhavitabbaṁ.|| ||

Sace āvuso āraññako bhikkhu duppañño hoti.|| ||

Tassa bhavanti [472] vattāro:|| ||

'Kim panimassāyasmato āraññakassa ekassāraññe serivihārena,||
yo ayam āyasmā duppañño'tissa bhavanti vattāro.|| ||

Tasmā āraññakena bhikkhunā paññavatā bhavitabbaṁ.|| ||

Āraññakena h'āvuso bhikkhunā abhidhamme abhivinaye yogo karaṇīyo.|| ||

Santāvuso āraññakaṁ bhikkhuṁ abhidhamme abhivinaye pañhaṁ pucchitāro.|| ||

Sace āvuso āraññako bhikkhu abhidhamme abhivinaye pañhaṁ puṭṭho na sampāyati.|| ||

Tassa bhavanti vattāro:|| ||

'Kim pan'imass'āyasmato āraññakassa ekassāraññe serivihārena,||
yo ayam āyasmā abhidhamme abhivinaye pañhaṁ puṭṭho na sampāyatī'tissa bhavanti vattāro.|| ||

Tasmā āraññakena bhikkhunā abhidhamme abhivinaye yogo karaṇīyo|| ||

Āraññakena h'āvuso bhikkhunā ye te santā vimokkhā ati-k-kamma rūpe āruppā,||
tattha yogo karaṇīyo.|| ||

Santāvuso āraññakaṁ bhikkhuṁ ye te santā vimokkhā ati-k-kamma rūpe āruppā,||
tattha pañhaṁ pucchitāro.|| ||

Sace āvuso āraññako bhikkhu ye te santā vimokkhā ati-k-kamma rūpe āruppā tattha pañhaṁ puṭṭho na sampāyati.|| ||

Tassa bhavanti vattāro:|| ||

'Kim pan'imass'āyasmato āraññakassa ekassāraññe serivihārena,||
yo ayam āyasmā ye te santā vimokkhā ati-k-kamma rūpe āruppā,||
tattha pañhaṁ puṭṭho na sampāyatī'tissa bhavanti vattāro.|| ||

Tasmā āraññakena bhikkhunā ye te santā vimokkhā ati-k-kamma rūpe āruppā,||
tattha yogo karaṇīyo.|| ||

Āraññakena h'āvuso bhikkhunā uttari-manussa-dhamme yogo karaṇīyo.|| ||

Santāvuso āraññakaṁ bhikkhuṁ uttari-manussa-dhamme pañhaṁ pucchitāro.|| ||

Sace āvuso āraññako bhikkhu uttari-manussa-dhamme pañhaṁ puṭṭho na sampāyati.|| ||

Tassa bhavanti vattāro:|| ||

'Kim pan'imass'āyasmato āraññakassa ekassāraññe serivihārena,||
yo ayam āyasmā yass'atthāya pabba-jito tamatthaṁ na jānātī'tissa bhavanti vattāro.|| ||

Tasmā āraññakena bhikkhunā uttari-manussa-dhamme yogo karaṇīyoti.|| ||

Evaṁ vutte āyasmā Mahā Moggallāno āyasmantaṁ Sāriputtaṁ etad avoca:|| ||

"Āraññaken'eva nu kho āvuso Sāriputta bhikkhunā ime dhammā samādāya vattitabbā udāhu [473] gāmanta-vihārinā pī" ti?|| ||

"Āraññakenā pi kho āvuso Moggallāna bhikkhunā ime dhammā samādāya vattitabbā||
pageva gāmanta-vihārinā" ti.|| ||

Gulissāni Suttaṁ


Contact:
E-mail
Copyright Statement