Majjhima Nikaya



[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Majjhima Nikāya
II. Majjhima-Paṇṇāsa
2. Bhikkhu Vagga

Sutta 70

Kīṭāgiri Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[473]

[1][chlm][pts][than][ntbb][upal] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Kāsīsu cārikaṁ carati mahatā bhikkhu-saṅghena saddhiṁ.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Ahaṁ kho bhikkhave aññatr'eva rattibhojanā bhuñjāmi.|| ||

Aññatra kho panāhaṁ bhikkhave rattibhojanā bhuñjamāno||
app'ābādhatañ ca sañjānāmi||
app'ātaṅkatañ ca||
lahu-ṭ-ṭhānañ ca||
balañ ca||
phāsu-vihārañ ca.|| ||

Etha tumhe pi bhikkhave aññatr'eva rattibhojanā bhuñjatha.|| ||

Aññatra kho pana bhikkhave tumhe pi rattibhojanā bhuñjamānā||
app'ābādhatañ ca sañjānissatha||
app'ātaṅkatañ ca||
lahu-ṭ-ṭhānañ ca||
balañ ca||
pāsuvihārañ cā" ti.|| ||

"Evaṁ bhante" ti kho te bhikkhū Bhagavato paccassosuṁ.|| ||

Atha kho Bhagavā Kāsīsu anupubbena cārikaṁ||
caramāno yena Kīṭāgiri nāma Kāsīnaṁ nigamo tad avasari.|| ||

Tatra sudaṁ Bhagavā Kīṭāgirismiṁ viharati Kāsīnaṁ nigame.|| ||

Tena kho pana samayena Assaji-Punabbasukā nāma bhikkhū Kīṭāgirismiṁ āvāsikā honti.|| ||

Atha kho sambahulā bhikkhū yena Assaji-Punabbasukā bhikkhū ten'upasaṅkamiṁsu.|| ||

Upasaṅkamitvā Assaji-Punabbasuke bhikkhū etad avocuṁ:|| ||

"Bhagavā kho āvuso aññatr'eva rattibhojanā bhuñjati bhikkhu saṅgho ca,||
aññatra kho pan'āvuso rattibhojanā bhuñjamānā||
app'ābādhatañ ca sañjānanti||
app'ātaṅkatañ ca||
lahu-ṭ-ṭhānañ ca||
balañ ca||
phāsu-vihārañ ca.|| ||

Etha tumhe pi āvuso aññatr'eva rattibhojanā bhuñjatha.|| ||

Aññatra kho pan'āvuso tumhe pi rattibhojanā bhuñjamānā||
app'ābādhatañ ca sañjānissatha,||
app'ātaṅkatañ ca||
lahu-ṭ-ṭhānañ ca||
balañ ca||
phāsu-vihārañ [474] cā" ti.|| ||

Evaṁ vutte Assaji-Punabbasukā bhikkhū te bhikkhū etad avocuṁ:|| ||

"Mayaṁ kho āvuso sāyañ-c'eva bhuñjāma pāto ca divā ca vikāle.|| ||

Te mayaṁ sāyañ-c'eva bhuñjamānā pāto ca divā ca vikāle, app'ābādhatañ ca sañjānāma||
app'ātaṅkatañ ca||
lahu-ṭ-ṭhānañ ca||
balañ ca||
phāsu-vihārañ ca.|| ||

Te mayaṁ kiṁ sandiṭṭhikaṁ hitvā kālikaṁ anudhāvissāma,||
sāyañ-c'eva mayaṁ bhuñjissāma pāto ca divā ca vikāle" ti?|| ||

Yato kho te bhikkhu nāsakkhiṁsu Assaji-Punabbasuke bhikkhū saññāpetuṁ||
atha yena Bhagavā ten'upasaṅkamiṁsu.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdiṁsu.|| ||

Eka-m-antaṁ nisinnā kho te bhikkhū Bhagavantaṁ etad avocuṁ:|| ||

"Idha mayaṁ bhante yena Assaji-Punabbasukā bhikkhū ten'upasaṅkamimha.|| ||

Upasaṅkamitvā Assaji-Punabbasuke bhikkhū etad avocumha:|| ||

'Bhagavā kho āvuso aññatr'eva rattibhojanā bhuñjati bhikkhu saṅgho ca,||
aññatra kho pan'āvuso rattibhojanā bhuñjamānā||
app'ābādhatañ ca sañjānanti||
app'ātaṅkatañ ca||
lahu-ṭ-ṭhānañ ca||
balañ ca||
phāsu-vihārañ ca.|| ||

Etha tumhe pi āvuso aññatr'eva rattibhojanā bhuñjatha.|| ||

Aññatra kho pan'āvuso tumhe pi rattibhojanā bhuñjamānā||
app'ābādhatañ ca sañjānissatha,||
app'ātaṅkatañ ca||
lahu-ṭ-ṭhānañ ca||
balañ ca||
phāsu-vihārañ cā' ti.|| ||

Evaṁ vutte Assaji-Punabbasukā bhikkhū te bhikkhū etad avocuṁ:|| ||

'Mayaṁ kho āvuso sāyañ-c'eva bhuñjāma pāto ca divā ca vikāle.|| ||

Te mayaṁ sāyañ-c'eva bhuñjamānā pāto ca divā ca vikāle, app'ābādhatañ ca sañjānāma||
app'ātaṅkatañ ca||
lahu-ṭ-ṭhānañ ca||
balañ ca||
phāsu-vihārañ ca.|| ||

Te mayaṁ kiṁ sandiṭṭhikaṁ hitvā kālikaṁ anudhāvissāma,||
sāyañ-c'eva mayaṁ bhuñjissāma pāto ca divā ca vikāle' ti?|| ||

Yato kho mayaṁ bhante nāsakkhimha Assaji-Punabbasuke bhikkhū saññapetuṁ||
qtha mayaṁ etam atthaṁ Bhagavato ārocemā" ti.|| ||

Atha kho Bhagavā aññataraṁ bhikkhuṁ āmantesi:|| ||

"Ehi tvaṁ bhikkhu mama vacanena Assaji-Punabbasuke bhikkhū āmantehi:||
'Satthāyasmante āmantetī'" ti.|| ||

"Evaṁ bhante" ti kho so bhikkhu Bhagavato paṭi-s-sutvā yena Assaji-Punabbasukā bhikkhū ten'upasaṅkami.|| ||

Upasaṅkamitvā Assaji-Punabbasuke bhikkhū etad avoca:|| ||

"Satthāyasmante āmantetī" ti.|| ||

"Evam āvuso" ti kho Assaji-Punabbasukā bhikkhū tassa bhikkhuno paṭi-s-sutvā yena Bhagavā ten'upasaṅkamiṁsu.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdiṁsu.|| ||

Eka-m-antaṁ nisinne kho Assaji-Punabbasuke bhikkhū Bhagavā etad avoca:|| ||

"Saccaṁ kira bhakkhave sambahulā bhikkhū tumhe upasaṅkamitvā etad avocuṁ:|| ||

'Bhagavā kho āvuso aññatr'eva rattibhojanā bhuñjati bhikkhu-saṅgho ca,||
aññatra kho pan'āvuso rattibhojanā bhuñjamānā||
appabādhatañ ca sañjānanti||
app'ātaṅkatañ ca||
lahu-ṭ-ṭhānañ ca||
balañ ca||
phāsu-vihārañ ca.|| ||

Etha tumhe pi āvuso aññatr'eva rattibhojanā bhuñjatha,||
aññatra kho pan'āvuso tumhe pi rattibhojanā bhuñ- [475] jamānā||
app'ābādhatañ ca sañjānissatha||
app'ātaṅkatañ ca||
lahu-ṭ-ṭhānañ ca||
balañ ca||
phāsu-vihārañ cā' ti.|| ||

Evaṁ vutte kira bhikkhave tumhe te bhikkhū evaṁ avacuttha:|| ||

'Mayaṁ kho āvuso sāyañ-c'eva bhuñjāma pāto ca divā ca vikāle.|| ||

Te mayaṁ sāyañ-c'eva bhuñjamānā pāto ca divā ca vikāle,||
appabādhatañ ca sañjānāma||
appataṅkatañ ca||
lahu-ṭ-ṭhānañ ca||
balañ ca||
phāsu-vihārañ ca.|| ||

Te mayaṁ kiṁ sandiṭṭhikaṁ hitvā kālikaṁ anudhāvissāma,||
sāyañ-c'eva mayaṁ bhuñjissāma pāto ca divā ca vikāle'" ti?|| ||

"Evaṁ bhante."|| ||

"Kin-nu me tumhe bhikkhave evaṁ dhammaṁ desitaṁ ājānātha:|| ||

'Yaṁ kiñc'āyaṁ purisa-puggalo paṭisaṁvedeti
sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā,||
tassa akusalā dhammā parihāyanti,||
kusalā dhammā abhivaḍḍhantī'" ti?|| ||

"No h'etaṁ bhante."|| ||

"Nanu me tumhe bhikkhave evaṁ dhammaṁ desitaṁ ājānātha:|| ||

'Idh'ekaccassa eva-rūpaṁ sukhaṁ vedanaṁ vediyato||
akusalā dhammā abhivaḍḍhanti,||
kusalā dhammā parihāyanti.|| ||

Idha pan'ekaccassa eva-rūpaṁ sukhaṁ vedanaṁ vediyato||
akusalā dhammā parihāyanti,||
kusalā dhammā abhivaḍḍhanti.|| ||

Idh'ekaccassa eva-rūpaṁ dukkhaṁ vedanaṁ vediyato||
akusalā dhammā abhivaḍḍhanti,||
kusalā dhammā parihāyanti.|| ||

Idha pan'ekaccassa eva-rūpaṁ dukkhaṁ vedanaṁ vediyato||
akusalā dhammā parihāyanti,||
kusalā dhammā abhivaḍḍhanti.|| ||

Idh'ekaccassa eva-rūpaṁ adukkha-m-asukhaṁ vedanaṁ vediyato||
akusalā dhammā abhivaḍḍhanti,||
kusalā dhammā parihāyanti.|| ||

Idha pan'ekaccassa eva-rūpaṁ adukkha-m-asukhaṁ vedanaṁ vediyato,||
akusalā dhammā parihāyanti,||
kusalā dhammā abhivaḍḍhantī" ti?|| ||

"Evam bhante."|| ||

"Sādhu bhikkhave."|| ||

 

§

 

"Mayā c'etaṁ bhikkhave aññātaṁ abhavissa adiṭṭhaṁ aviditaṁ asacchi-kataṁ aphassitaṁ paññāya:|| ||

'Idh'ekaccassa eva-rūpaṁ sukhaṁ vedanaṁ vediyato||
akusalā dhammā abhivaḍḍhanti,||
kusalā dhammā parihāyantī' ti,|| ||

evam-ahaṁ ajānanto:|| ||

'Eva-rūpaṁ sukhaṁ vedanaṁ pajahathā' ti vadeyyaṁ,|| ||

api nu me etaṁ bhikkhave paṭirūpaṁ abhavissā" ti?|| ||

"No h'etaṁ bhante."|| ||

"Yasmā ca kho etaṁ bhikkhave mayā ñātaṁ diṭṭhaṁ viditaṁ sacchi-kataṁ phassitaṁ paññāya:|| ||

'Idh'ekaccassa eva-rūpaṁ sukhaṁ vedanaṁ vediyato||
akusalā [476] dhammā abhivaḍḍhanti,||
kusalā dhammā parihāyantī' ti,|| ||

tasmā'haṁ eva-rūpaṁ sukhaṁ vedanaṁ pajahathā' ti vadāmi.|| ||

Mayā c'etaṁ bhikkhave aññātaṁ abhavissa adiṭṭhaṁ aviditaṁ asacchi-kataṁ aphassitaṁ paññāya:|| ||

'Idh'ekaccassa eva-rūpaṁ sukhaṁ vedanaṁ vediyato||
akusalā dhammā parihāyanti,||
kusalā dhammā abhivaḍḍhantī' ti,|| ||

evam-ahaṁ ajānanto:|| ||

'Eva-rūpaṁ sukhaṁ vedanaṁ upasampajja viharathā' ti vadeyyaṁ,|| ||

api nu me etaṁ bhikkhave paṭirūpaṁ abhavissā'" ti?|| ||

"No h'etaṁ bhante."|| ||

"Yasmā ca kho etaṁ bhikkhave mayā ñātaṁ diṭṭhaṁ viditaṁ sacchi-kataṁ phassitaṁ paññāya:|| ||

'Idh'ekaccassa eva-rūpaṁ sukhaṁ vedanaṁ vediyato||
akusalā dhammā parihāyanti,||
kusalā dhammā abhivaḍḍhantī' ti.|| ||

Tasmā'haṁ:|| ||

eva-rūpaṁ sukhaṁ vedanaṁ upasampajja viharathāti vadāmi.|| ||

 


 

"Mayā c'etaṁ bhikkhave aññātaṁ abhavissa adiṭṭhaṁ aviditaṁ asacchi-kataṁ aphassitaṁ paññāya:|| ||

'Idh'ekaccassa eva-rūpaṁ dukkhaṁ vedanaṁ vediyato||
akusalā dhammā abhivaḍḍhanti,||
kusalā dhammā parihāyantī' ti,|| ||

evam-ahaṁ ajānanto:|| ||

'Eva-rūpaṁ dukkhaṁ vedanaṁ pajahathā' ti vadeyyaṁ,|| ||

api nu me etaṁ bhikkhave paṭirūpaṁ abhavissā" ti?|| ||

"No h'etaṁ bhante."|| ||

"Yasmā ca kho etaṁ bhikkhave mayā ñātaṁ diṭṭhaṁ viditaṁ sacchi-kataṁ phassitaṁ paññāya:|| ||

'Idh'ekaccassa eva-rūpaṁ dukkhaṁ vedanaṁ vediyato||
akusalā dhammā abhivaḍḍhanti,||
kusalā dhammā parihāyantī' ti,|| ||

tasmā'haṁ eva-rūpaṁ dukkhaṁ vedanaṁ pajahathā' ti vadāmi.|| ||

Mayā c'etaṁ bhikkhave aññātaṁ abhavissa adiṭṭhaṁ aviditaṁ asacchi-kataṁ aphassitaṁ paññāya:|| ||

'Idh'ekaccassa eva-rūpaṁ dukkhaṁ vedanaṁ vediyato||
akusalā dhammā parihāyanti,||
kusalā dhammā abhivaḍḍhantī' ti,|| ||

evam-ahaṁ ajānanto:|| ||

'Eva-rūpaṁ dukkhaṁ vedanaṁ upasampajja viharathā' ti vadeyyaṁ,|| ||

api nu me etaṁ bhikkhave paṭirūpaṁ abhavissā'" ti?|| ||

"No h'etaṁ bhante."|| ||

"Yasmā ca kho etaṁ bhikkhave mayā ñātaṁ diṭṭhaṁ viditaṁ sacchi-kataṁ phassitaṁ paññāya:|| ||

'Idh'ekaccassa eva-rūpaṁ dukkhaṁ vedanaṁ vediyato||
akusalā dhammā parihāyanti,||
kusalā dhammā abhivaḍḍhantī' ti.|| ||

Tasmā'haṁ:|| ||

eva-rūpaṁ dukkhaṁ vedanaṁ upasampajja viharathāti vadāmi.|| ||

 


 

"Mayā c'etaṁ bhikkhave aññātaṁ abhavissa adiṭṭhaṁ aviditaṁ asacchi-kataṁ aphassitaṁ paññāya:|| ||

'Idh'ekaccassa eva-rūpaṁ adukkha-m-asukhaṁ vedanaṁ vediyato||
akusalā dhammā abhivaḍḍhanti,||
kusalā dhammā parihāyantī' ti,|| ||

evam-ahaṁ ajānanto:|| ||

'Eva-rūpaṁ adukkha-m-asukhaṁ vedanaṁ pajahathā' ti vadeyyaṁ,|| ||

api nu me etaṁ bhikkhave paṭirūpaṁ abhavissā" ti?|| ||

"No h'etaṁ bhante."|| ||

"Yasmā ca kho etaṁ bhikkhave mayā ñātaṁ diṭṭhaṁ viditaṁ sacchi-kataṁ phassitaṁ paññāya:|| ||

'Idh'ekaccassa eva-rūpaṁ adukkha-m-asukhaṁ vedanaṁ vediyato||
akusalā dhammā abhivaḍḍhanti,||
kusalā dhammā parihāyantī' ti,|| ||

tasmā'haṁ eva-rūpaṁ adukkha-m-asukhaṁ vedanaṁ pajahathā' ti vadāmi.|| ||

Mayā c'etaṁ bhikkhave aññātaṁ abhavissa adiṭṭhaṁ aviditaṁ asacchi-kataṁ aphassitaṁ paññāya:|| ||

'Idh'ekaccassa eva-rūpaṁ adukkha-m-asukhaṁ vedanaṁ vediyato||
akusalā dhammā parihāyanti,||
kusalā dhammā abhivaḍḍhantī' ti,|| ||

evam-ahaṁ ajānanto:|| ||

'Eva-rūpaṁ adukkha-m-asukhaṁ vedanaṁ upasampajja viharathā' ti vadeyyaṁ,|| ||

api nu me etaṁ bhikkhave paṭirūpaṁ abhavissā'" ti?|| ||

"No h'etaṁ bhante."|| ||

"Yasmā ca kho etaṁ bhikkhave mayā ñātaṁ diṭṭhaṁ viditaṁ sacchi-kataṁ phassitaṁ paññāya:|| ||

'Idh'ekaccassa eva-rūpaṁ adukkha-m-asukhaṁ vedanaṁ vediyato||
akusalā dhammā parihāyanti,||
kusalā dhammā abhivaḍḍhantī' ti.|| ||

Tasmā'haṁ:|| ||

eva- [477] rūpaṁ adukkha-m-asukhaṁ vedanaṁ upasampajja viharathāti vadāmi."|| ||

 

§

 

"Nāhaṁ bhikkhave sabbesaṁ yeva bhikkhūnaṁ appamādena karaṇīyan ti vadāmi.|| ||

Na panāhaṁ bhikkhave sabbesaṁ yeva bhikkhūnaṁ na appamādena karaṇīyan ti vadāmi.|| ||

Ye te bhikkhave bhikkhū Arahanto||
khīṇ'āsavā||
vusitavanto||
kata-karaṇīyā||
ohita-bhārā||
anuppatta-sadatthā parikkhīṇa-bhava-saṁyojanā||
samma-d-aññā vimuttā||
tathā-rūpān-ā-haṁ bhikkhave bhikkhūnaṁ||
na appamādena karaṇīyan ti vadāmi.|| ||

Taṁ kissa hetu?|| ||

Kataṁ tesaṁ appamādena,||
abhabbā te pamajjituṁ.|| ||

Ye ca kho te bhikkhave bhikkhū sekkhā appattamānasā anuttaraṁ yoga-k-khemaṁ patthayamānā viharanti||
tathā-rūpān-ā-haṁ bhikkhave bhikkhūnaṁ appamādena karaṇīyan ti vadāmi.|| ||

Taṁ kissa hetu?|| ||

App-eva nām'ime āyasmanto anulomikāni sen'āsanāni paṭiseva-mānā kalyāṇa-mitte bhajamānā indriyāni samannānayamānā yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṁ pabbajanti,||
tad-anuttaraṁ Brahma-cariya-pariyosānaṁ||
diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā||
upasampajja vihareyyun ti.|| ||

Imaṁ kho ahaṁ bhikkhave imesaṁ bhikkhūnaṁ appamādaphalaṁ sampassamāno appamādena karaṇīyan ti vadāmi.|| ||

 

§

 

Satt'ime bhikkhave puggalā santo saṁvijj'amānā lokasmiṁ.|| ||

Katame satta?|| ||

Ubhato-bhāga-vimutto||
paññā-vimutto||
kāya-sakkhī||
diṭṭha-p-patto||
saddhā-vimutto||
dhamm'ānusārī||
saddh'ānusārī.|| ||

Katamo ca bhikkhave puggalo||
ubhato-bhāga-vimutto?|| ||

Idha bhikkhave ekacco puggalo||
ye te santā vimokkhā ati-k-kamma rūpe||
āruppā te kāyena phassitvā viharati,||
paññāya c'assa disvā āsavā parikkhīṇā honti.|| ||

Ayaṁ vuccati bhikkhave puggalo||
ubhato-bhāga-vimutto.|| ||

Imassa kho ahaṁ bhikkhave bhikkhuno na appamādena karaṇīyan ti vadāmi.|| ||

Taṁ kissa hetu?|| ||

Kataṁ tassa appamādena,
abhabbo so pamajjituṁ.|| ||

Katamo ca bhikkhave puggalo
paññā-vimutto?|| ||

Idha bhikkhave ekacco puggalo
ye te santā vimokkhā ati-k-kamma rūpe
āruppā te na kāyena phassitvā viharati,||
paññāya c'assa disvā āsavā parikkhīṇā honti.|| ||

Ayaṁ vuccati bhikkhave [478] puggalo paññā-vimutto.|| ||

Imassa pi kho ahaṁ bhikkhave bhikkhuno na appamādena karaṇīyan ti vadāmi.|| ||

Taṁ kissa hetu?|| ||

Kataṁ tassa appamādena,
abhabbo so pamajjituṁ.

Katamo ca bhikkhave puggalo||
kāya-sakkhī?|| ||

Idha bhikkhave ekacco puggalo||
ye te santā vimokkhā ati-k-kamma rūpe||
āruppā te kāyena phassitvā viharati,||
paññāya c'assa disvā ekacce āsavā parikkhīṇā honti.|| ||

Ayaṁ vuccati bhikkhave puggalo||
kāya-sakkhi.|| ||

Imassa kho ahaṁ bhikkhave bhikkhuno appamādena karaṇīyan ti vadāmi.|| ||

Taṁ kissa hetu?|| ||

App'eva nāma ayam-āyasmā anulomikāni sen'āsanāni paṭiseva-māno kalyāṇa-mitte bhajamāno indriyāni samannānayamāno yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṁ pabbajanti,||
tad-anuttaraṁ Brahma-cariya-pariyosānaṁ||
diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā||
upasampajja vihareyyāti.|| ||

Imaṁ kho ahaṁ bhikkhave imassa bhikkhuno appamādaphalaṁ sampassamāno appamādena karaṇīyan ti vadāmi.|| ||

Katamo ca bhikkhave puggalo||
diṭṭha-p-patto?|| ||

Idha bhikkhave ekacco puggalo||
ye te santā vimokkhā ati-k-kamma rūpe||
āruppā te na kāyena phassitvā viharati,||
paññāya c'assa disvā ekacce āsavā parikkhīṇā honti.|| ||

Tathāgata-p-paveditā c'assa dhammā paññāya vodiṭṭhā honti vocaritā.|| ||

Ayaṁ vuccati bhikkhave puggalo||
diṭṭha-p-patto.|| ||

Imassa pi kho ahaṁ bhikkhave bhikkhuno appamādena karaṇīyan-ti vadāmi.|| ||

Taṁ kissa hetu?|| ||

App'eva nāma ayam-āyasmā anulomikāni sen'āsanāni paṭiseva-māno kalyāṇa-mitte bhajamāno indriyāni samannānayamāno yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṁ pabbajanti,||
tad-anuttaraṁ Brahma-cariya-pariyosānaṁ||
diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā||
upasampajja vihareyyāti.|| ||

Imaṁ kho ahaṁ bhikkhave imassa bhikkhuno appamādaphalaṁ sampassamāno appamādena karaṇīyan ti vadāmi.|| ||

Katamo ca bhikkhave puggalo||
saddhā-vimutto?|| ||

Idha bhikkhave ekacco puggalo||
ye te santā vimokkhā ati-k-kamma rūpe||
āruppā te na kāyena phassitvā viharati,||
paññāya c'assa disvā ekacce āsavā parikkhīṇā honti.|| ||

Tathāgate c'assa saddhā niviṭṭhā hoti mūlajātā pati-ṭ-ṭhitā.|| ||

Ayaṁ vuccati bhikkhave puggalo||
saddhā-vimutto.|| ||

Imassa pi kho ahaṁ bhikkhave bhikkhuno appamādena karaṇīyan ti vadāmi.|| ||

Taṁ kissa hetu?|| ||

App'eva nāma ayam-āyasmā anulomikāni [479] sen'āsanāni paṭiseva-māno kalyāṇa-mitte bhajamāno indriyāni samannānayamāno yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṁ pabbajanti,||
tad-anuttaraṁ Brahma-cariya-pariyosānaṁ||
diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā||
upasampajja vihareyyāti.|| ||

Imaṁ kho ahaṁ bhikkhave imassa bhikkhuno appamādaphalaṁ sampassamāno appamādena karaṇīyan ti vadāmi.|| ||

Katamo ca bhikkhave puggalo||
dhamm'ānusārī?|| ||

Idha bhikkhave ekacco puggalo||
ye te santā vimokkhā ati-k-kamma rūpe||
āruppā te na kāyena phassitvā viharati,||
paññāya c'assa disvā āsavā apari-k-khīṇā honti,||
Tathāgata-p-paveditā c'assa dhammā paññāya mattaso nijjhānaṁ khamanti,||
api c'assa ime dhammā honti, seyyath'īdaṁ:||
saddh'indriyaṁ||
viriy'indriyaṁ||
sat'indriyaṁ||
samādh'indriyaṁ||
paññ'indriyaṁ.|| ||

Ayaṁ vuccati bhikkhave puggalo||
dhamm'ānusārī.|| ||

Imassa pi kho ahaṁ bhikkhave bhikkhuno appamādena karaṇīyan ti vadāmi.|| ||

Taṁ kissa hetu?|| ||

App'eva nāma ayam-āyasmā anulomikāni sen'āsanāni paṭiseva-māno kalyāṇa-mitte bhajamāno indriyāni samannānayamāno yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṁ pabbajanti,||
tad-anuttaraṁ Brahma-cariya-pariyosānaṁ||
diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā||
upasampajja vihareyyāti.|| ||

Imaṁ kho ahaṁ bhikkhave imassa bhikkhuno appamādaphalaṁ sampassamāno appamādena karaṇīyan ti vadāmi.|| ||

Katamo ca bhikkhave puggalo||
saddh'ānusārī?|| ||

Idha bhikkhave ekacco puggalo||
ye te santā vimokkhā ati-k-kamma rūpe||
āruppā te na kāyena phassitvā viharati,||
paññāya c'assa disvā āsavā apari-k-khīṇā honti,||
Tathāgate c'assa saddhāmattaṁ hoti pemamattaṁ,||
api c'assa ime dhammā honti seyyath'īdaṁ:||
saddh'indriyaṁ||
viriy'indriyaṁ||
sat'indriyaṁ||
samādh'indriyaṁ||
paññ'indriyaṁ.|| ||

Ayaṁ vuccati bhikkhave puggalo||
saddh'ānusārī.|| ||

Imassa pi kho ahaṁ bhikkhave bhikkhuno appamādena karaṇīyan-ti vadāmi.|| ||

Taṁ kissa hetu?|| ||

App'eva nāma ayam-āyasmā anulomikāni sen'āsanāni paṭiseva-māno kalyāṇa-mitte bhajamāno indriyāni samannānayamāno yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṁ pabbajanti,||
tad-anuttaraṁ Brahma-cariya-pariyosānaṁ||
diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā||
upasampajja vihareyyāti.|| ||

Imaṁ kho ahaṁ bhikkhave imassa bhikkhuno appamādaphalaṁ sampassamāno appamādena karaṇīyan ti vadāmi.|| ||

 


 

Nāhaṁ bhikkhave ādiken'eva aññārādhanaṁ vadāmi||
api ca bhikkhave anupubbasikkhā anupubbakiriyā anupubba- [480] paṭipadā aññārādhanā hoti.|| ||

Kathañ ca bhikkhave anupubbasikkhā anupubbakiriyā anupubbapaṭipadā aññārādhanā hoti?|| ||

Idha bhikkhave saddhājāto upasaṅkamati,||
upasaṅkamanto payirupāsati,||
payirupāsanto sotaṁ odahati,||
ohita-soto dhammaṁ suṇāti,||
sutvā dhammaṁ dhāreti,||
dhatānaṁ dhammānaṁ atthaṁ upapari-k-khati,||
atthaṁ upapari-k-khato dhammā nijjhānaṁ khamanti,||
dhammanijjhānakkhantiyā sati chando jāyati,||
chanda-jāto ussahati,||
ussahitvā tuleti,||
tulayitvā padahati,||
pahit'atto samāno kāyena c'eva paramaṁ saccaṁ sacchi-karoti,||
paññāya ca naṁ paṭivijjha passati.|| ||

Sā pi nāma bhikkhave saddhā nāhosi,||
tam pi nāma bhikkhave upasaṅkamanaṁ nāhosi.|| ||

Sā pi nāma bhikkhave payirupāsanā nāhosi,||
tam pi nāma bhikkhave sotāvadhānaṁ nāhosi,||
tam pi nāma bhikkhave Dhamma-savanaṁ nāhosi,||
sā pi nāma bhikkhave dhammadhāraṇā nāhosi,||
sā pi nāma bhikkhave atthūpaparikkhā nāhosi,||
sā pi nāma bhikkhave dhammanijjhānakkhanti nāhosi,||
so pi nāma bhikkhave chando nāhosi,||
so pi nāma bhikkhave ussāho nāhosi,||
sā pi nāma bhikkhave tulanā nāhosi,||
tam pi nāma bhikkhave padhānaṁ nāhosi.|| ||

Vippaṭipannā'ttha bhikkhave,||
micchā-paṭipannā'ttha bhikkhave.|| ||

Kīva dūre v'ime bhikkhave mogha-purisā apakkantā imasmā Dhamma-Vinayā,|| ||

Atthi bhikkhave catu-p-padaṁ veyyākaraṇaṁ yass'uddiṭṭhassa viññū puriso na cirass'eva paññāy'atthaṁ ājāneyya.|| ||

Uddisissāmi vo bhikkhave,||
ājānissatha metan" ti.|| ||

"Ke ca mayaṁ bhante,||
ke ca dhammassa aññātāro" ti?|| ||

"Yo pi so bhikkhave Satthā āmisagaru āmisa-dāyādo āmisehi saṁsaṭṭho viharati,||
tassa p'ayaṁ eva-rūpī paṇopaṇaviyā na upeti:|| ||

'Evañ ca no assa,||
atha naṁ kareyyāma,||
na ca no evam assa,||
na naṁ kareyyāmā' ti.|| ||

Kim-pana bhikkhave yaṁ Tathāgato sabbaso āmisehi visaṁsaṭṭho viharati?|| ||

Saddhassa bhikkhave sāvakassa Satthu sāsane pariyogāya vattato ayam-anu-Dhammo hoti:|| ||

'Satthā Bhagavā,||
sāvako'ham-asmi.|| ||

Jānāti Bhagavā,||
n-ā-haṁ jānāmī' ti.|| ||

Saddhassa bhikkhave sāvakassa Satthu sāsane pariyogāya vattato rumhaniyaṁ Satth-usāsanaṁ hoti oja-vantaṁ.|| ||

Saddhassa bhikkhave sāvakassa Satthu sāsane [481] pariyogāya vattato ayam-anu-Dhammo hoti:|| ||

'Kāmaṁ taco ca nahāru ca aṭṭhi ca avasissatu,||
upasussatu sarīre maṁsa-lohitaṁ.|| ||

Yaṁ taṁ puriSatthāmena purisa-viriyena purisa-parakkamena pattabbaṁ,||
na taṁ apāpuṇitvā viriyassa Satthānaṁ bhavissatī' ti.|| ||

Saddhassa bhikkhave sāvakassa Satthu sāsane pariyogāya vattato dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ:|| ||

Diṭṭh'eva dhamme aññā,||
sati vā upādisese Anāgāmitā" ti.|| ||

Idam avoca Bhagavā.|| ||

Attamanā te bhikkhū Bhagavato bhāsitaṁ "abhinandun" ti.|| ||

Kīṭāgiri Suttaṁ


Contact:
E-mail
Copyright Statement