Majjhima Nikāya
II. Majjhima-Paṇṇāsa
2. Bhikkhu Vagga
Sutta 70
Kīṭāgiri Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][chlm][pts][than][ntbb][upal] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Kāsīsu cārikaṁ carati mahatā bhikkhu-saṅghena saddhiṁ.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Ahaṁ kho bhikkhave aññatr'eva rattibhojanā bhuñjāmi.|| ||
Aññatra kho panāhaṁ bhikkhave rattibhojanā bhuñjamāno||
app'ābādhatañ ca sañjānāmi||
app'ātaṅkatañ ca||
lahu-ṭ-ṭhānañ ca||
balañ ca||
phāsu-vihārañ ca.|| ||
Etha tumhe pi bhikkhave aññatr'eva rattibhojanā bhuñjatha.|| ||
Aññatra kho pana bhikkhave tumhe pi rattibhojanā bhuñjamānā||
app'ābādhatañ ca sañjānissatha||
app'ātaṅkatañ ca||
lahu-ṭ-ṭhānañ ca||
balañ ca||
pāsuvihārañ cā" ti.|| ||
"Evaṁ bhante" ti kho te bhikkhū Bhagavato paccassosuṁ.|| ||
Atha kho Bhagavā Kāsīsu anupubbena cārikaṁ||
caramāno yena Kīṭāgiri nāma Kāsīnaṁ nigamo tad avasari.|| ||
Tatra sudaṁ Bhagavā Kīṭāgirismiṁ viharati Kāsīnaṁ nigame.|| ||
Tena kho pana samayena Assaji-Punabbasukā nāma bhikkhū Kīṭāgirismiṁ āvāsikā honti.|| ||
Atha kho sambahulā bhikkhū yena Assaji-Punabbasukā bhikkhū ten'upasaṅkamiṁsu.|| ||
Upasaṅkamitvā Assaji-Punabbasuke bhikkhū etad avocuṁ:|| ||
"Bhagavā kho āvuso aññatr'eva rattibhojanā bhuñjati bhikkhu saṅgho ca,||
aññatra kho pan'āvuso rattibhojanā bhuñjamānā||
app'ābādhatañ ca sañjānanti||
app'ātaṅkatañ ca||
lahu-ṭ-ṭhānañ ca||
balañ ca||
phāsu-vihārañ ca.|| ||
Etha tumhe pi āvuso aññatr'eva rattibhojanā bhuñjatha.|| ||
Aññatra kho pan'āvuso tumhe pi rattibhojanā bhuñjamānā||
app'ābādhatañ ca sañjānissatha,||
app'ātaṅkatañ ca||
lahu-ṭ-ṭhānañ ca||
balañ ca||
phāsu-vihārañ [474] cā" ti.|| ||
Evaṁ vutte Assaji-Punabbasukā bhikkhū te bhikkhū etad avocuṁ:|| ||
"Mayaṁ kho āvuso sāyañ-c'eva bhuñjāma pāto ca divā ca vikāle.|| ||
Te mayaṁ sāyañ-c'eva bhuñjamānā pāto ca divā ca vikāle, app'ābādhatañ ca sañjānāma||
app'ātaṅkatañ ca||
lahu-ṭ-ṭhānañ ca||
balañ ca||
phāsu-vihārañ ca.|| ||
Te mayaṁ kiṁ sandiṭṭhikaṁ hitvā kālikaṁ anudhāvissāma,||
sāyañ-c'eva mayaṁ bhuñjissāma pāto ca divā ca vikāle" ti?|| ||
Yato kho te bhikkhu nāsakkhiṁsu Assaji-Punabbasuke bhikkhū saññāpetuṁ||
atha yena Bhagavā ten'upasaṅkamiṁsu.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdiṁsu.|| ||
Eka-m-antaṁ nisinnā kho te bhikkhū Bhagavantaṁ etad avocuṁ:|| ||
"Idha mayaṁ bhante yena Assaji-Punabbasukā bhikkhū ten'upasaṅkamimha.|| ||
Upasaṅkamitvā Assaji-Punabbasuke bhikkhū etad avocumha:|| ||
'Bhagavā kho āvuso aññatr'eva rattibhojanā bhuñjati bhikkhu saṅgho ca,||
aññatra kho pan'āvuso rattibhojanā bhuñjamānā||
app'ābādhatañ ca sañjānanti||
app'ātaṅkatañ ca||
lahu-ṭ-ṭhānañ ca||
balañ ca||
phāsu-vihārañ ca.|| ||
Etha tumhe pi āvuso aññatr'eva rattibhojanā bhuñjatha.|| ||
Aññatra kho pan'āvuso tumhe pi rattibhojanā bhuñjamānā||
app'ābādhatañ ca sañjānissatha,||
app'ātaṅkatañ ca||
lahu-ṭ-ṭhānañ ca||
balañ ca||
phāsu-vihārañ cā' ti.|| ||
Evaṁ vutte Assaji-Punabbasukā bhikkhū te bhikkhū etad avocuṁ:|| ||
'Mayaṁ kho āvuso sāyañ-c'eva bhuñjāma pāto ca divā ca vikāle.|| ||
Te mayaṁ sāyañ-c'eva bhuñjamānā pāto ca divā ca vikāle, app'ābādhatañ ca sañjānāma||
app'ātaṅkatañ ca||
lahu-ṭ-ṭhānañ ca||
balañ ca||
phāsu-vihārañ ca.|| ||
Te mayaṁ kiṁ sandiṭṭhikaṁ hitvā kālikaṁ anudhāvissāma,||
sāyañ-c'eva mayaṁ bhuñjissāma pāto ca divā ca vikāle' ti?|| ||
Yato kho mayaṁ bhante nāsakkhimha Assaji-Punabbasuke bhikkhū saññapetuṁ||
qtha mayaṁ etam atthaṁ Bhagavato ārocemā" ti.|| ||
Atha kho Bhagavā aññataraṁ bhikkhuṁ āmantesi:|| ||
"Ehi tvaṁ bhikkhu mama vacanena Assaji-Punabbasuke bhikkhū āmantehi:||
'Satthāyasmante āmantetī'" ti.|| ||
"Evaṁ bhante" ti kho so bhikkhu Bhagavato paṭi-s-sutvā yena Assaji-Punabbasukā bhikkhū ten'upasaṅkami.|| ||
Upasaṅkamitvā Assaji-Punabbasuke bhikkhū etad avoca:|| ||
"Satthāyasmante āmantetī" ti.|| ||
"Evam āvuso" ti kho Assaji-Punabbasukā bhikkhū tassa bhikkhuno paṭi-s-sutvā yena Bhagavā ten'upasaṅkamiṁsu.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdiṁsu.|| ||
Eka-m-antaṁ nisinne kho Assaji-Punabbasuke bhikkhū Bhagavā etad avoca:|| ||
"Saccaṁ kira bhakkhave sambahulā bhikkhū tumhe upasaṅkamitvā etad avocuṁ:|| ||
'Bhagavā kho āvuso aññatr'eva rattibhojanā bhuñjati bhikkhu-saṅgho ca,||
aññatra kho pan'āvuso rattibhojanā bhuñjamānā||
appabādhatañ ca sañjānanti||
app'ātaṅkatañ ca||
lahu-ṭ-ṭhānañ ca||
balañ ca||
phāsu-vihārañ ca.|| ||
Etha tumhe pi āvuso aññatr'eva rattibhojanā bhuñjatha,||
aññatra kho pan'āvuso tumhe pi rattibhojanā bhuñ- [475] jamānā||
app'ābādhatañ ca sañjānissatha||
app'ātaṅkatañ ca||
lahu-ṭ-ṭhānañ ca||
balañ ca||
phāsu-vihārañ cā' ti.|| ||
Evaṁ vutte kira bhikkhave tumhe te bhikkhū evaṁ avacuttha:|| ||
'Mayaṁ kho āvuso sāyañ-c'eva bhuñjāma pāto ca divā ca vikāle.|| ||
Te mayaṁ sāyañ-c'eva bhuñjamānā pāto ca divā ca vikāle,||
appabādhatañ ca sañjānāma||
appataṅkatañ ca||
lahu-ṭ-ṭhānañ ca||
balañ ca||
phāsu-vihārañ ca.|| ||
Te mayaṁ kiṁ sandiṭṭhikaṁ hitvā kālikaṁ anudhāvissāma,||
sāyañ-c'eva mayaṁ bhuñjissāma pāto ca divā ca vikāle'" ti?|| ||
"Evaṁ bhante."|| ||
"Kin-nu me tumhe bhikkhave evaṁ dhammaṁ desitaṁ ājānātha:|| ||
'Yaṁ kiñc'āyaṁ purisa-puggalo paṭisaṁvedeti
sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā,||
tassa akusalā dhammā parihāyanti,||
kusalā dhammā abhivaḍḍhantī'" ti?|| ||
"No h'etaṁ bhante."|| ||
"Nanu me tumhe bhikkhave evaṁ dhammaṁ desitaṁ ājānātha:|| ||
'Idh'ekaccassa eva-rūpaṁ sukhaṁ vedanaṁ vediyato||
akusalā dhammā abhivaḍḍhanti,||
kusalā dhammā parihāyanti.|| ||
Idha pan'ekaccassa eva-rūpaṁ sukhaṁ vedanaṁ vediyato||
akusalā dhammā parihāyanti,||
kusalā dhammā abhivaḍḍhanti.|| ||
Idh'ekaccassa eva-rūpaṁ dukkhaṁ vedanaṁ vediyato||
akusalā dhammā abhivaḍḍhanti,||
kusalā dhammā parihāyanti.|| ||
Idha pan'ekaccassa eva-rūpaṁ dukkhaṁ vedanaṁ vediyato||
akusalā dhammā parihāyanti,||
kusalā dhammā abhivaḍḍhanti.|| ||
Idh'ekaccassa eva-rūpaṁ adukkha-m-asukhaṁ vedanaṁ vediyato||
akusalā dhammā abhivaḍḍhanti,||
kusalā dhammā parihāyanti.|| ||
Idha pan'ekaccassa eva-rūpaṁ adukkha-m-asukhaṁ vedanaṁ vediyato,||
akusalā dhammā parihāyanti,||
kusalā dhammā abhivaḍḍhantī" ti?|| ||
"Evam bhante."|| ||
"Sādhu bhikkhave."|| ||
§
"Mayā c'etaṁ bhikkhave aññātaṁ abhavissa adiṭṭhaṁ aviditaṁ asacchi-kataṁ aphassitaṁ paññāya:|| ||
'Idh'ekaccassa eva-rūpaṁ sukhaṁ vedanaṁ vediyato||
akusalā dhammā abhivaḍḍhanti,||
kusalā dhammā parihāyantī' ti,|| ||
evam-ahaṁ ajānanto:|| ||
'Eva-rūpaṁ sukhaṁ vedanaṁ pajahathā' ti vadeyyaṁ,|| ||
api nu me etaṁ bhikkhave paṭirūpaṁ abhavissā" ti?|| ||
"No h'etaṁ bhante."|| ||
■
"Yasmā ca kho etaṁ bhikkhave mayā ñātaṁ diṭṭhaṁ viditaṁ sacchi-kataṁ phassitaṁ paññāya:|| ||
'Idh'ekaccassa eva-rūpaṁ sukhaṁ vedanaṁ vediyato||
akusalā [476] dhammā abhivaḍḍhanti,||
kusalā dhammā parihāyantī' ti,|| ||
tasmā'haṁ eva-rūpaṁ sukhaṁ vedanaṁ pajahathā' ti vadāmi.|| ||
■
Mayā c'etaṁ bhikkhave aññātaṁ abhavissa adiṭṭhaṁ aviditaṁ asacchi-kataṁ aphassitaṁ paññāya:|| ||
'Idh'ekaccassa eva-rūpaṁ sukhaṁ vedanaṁ vediyato||
akusalā dhammā parihāyanti,||
kusalā dhammā abhivaḍḍhantī' ti,|| ||
evam-ahaṁ ajānanto:|| ||
'Eva-rūpaṁ sukhaṁ vedanaṁ upasampajja viharathā' ti vadeyyaṁ,|| ||
api nu me etaṁ bhikkhave paṭirūpaṁ abhavissā'" ti?|| ||
"No h'etaṁ bhante."|| ||
■
"Yasmā ca kho etaṁ bhikkhave mayā ñātaṁ diṭṭhaṁ viditaṁ sacchi-kataṁ phassitaṁ paññāya:|| ||
'Idh'ekaccassa eva-rūpaṁ sukhaṁ vedanaṁ vediyato||
akusalā dhammā parihāyanti,||
kusalā dhammā abhivaḍḍhantī' ti.|| ||
Tasmā'haṁ:|| ||
eva-rūpaṁ sukhaṁ vedanaṁ upasampajja viharathāti vadāmi.|| ||
"Mayā c'etaṁ bhikkhave aññātaṁ abhavissa adiṭṭhaṁ aviditaṁ asacchi-kataṁ aphassitaṁ paññāya:|| ||
'Idh'ekaccassa eva-rūpaṁ dukkhaṁ vedanaṁ vediyato||
akusalā dhammā abhivaḍḍhanti,||
kusalā dhammā parihāyantī' ti,|| ||
evam-ahaṁ ajānanto:|| ||
'Eva-rūpaṁ dukkhaṁ vedanaṁ pajahathā' ti vadeyyaṁ,|| ||
api nu me etaṁ bhikkhave paṭirūpaṁ abhavissā" ti?|| ||
"No h'etaṁ bhante."|| ||
■
"Yasmā ca kho etaṁ bhikkhave mayā ñātaṁ diṭṭhaṁ viditaṁ sacchi-kataṁ phassitaṁ paññāya:|| ||
'Idh'ekaccassa eva-rūpaṁ dukkhaṁ vedanaṁ vediyato||
akusalā dhammā abhivaḍḍhanti,||
kusalā dhammā parihāyantī' ti,|| ||
tasmā'haṁ eva-rūpaṁ dukkhaṁ vedanaṁ pajahathā' ti vadāmi.|| ||
■
Mayā c'etaṁ bhikkhave aññātaṁ abhavissa adiṭṭhaṁ aviditaṁ asacchi-kataṁ aphassitaṁ paññāya:|| ||
'Idh'ekaccassa eva-rūpaṁ dukkhaṁ vedanaṁ vediyato||
akusalā dhammā parihāyanti,||
kusalā dhammā abhivaḍḍhantī' ti,|| ||
evam-ahaṁ ajānanto:|| ||
'Eva-rūpaṁ dukkhaṁ vedanaṁ upasampajja viharathā' ti vadeyyaṁ,|| ||
api nu me etaṁ bhikkhave paṭirūpaṁ abhavissā'" ti?|| ||
"No h'etaṁ bhante."|| ||
■
"Yasmā ca kho etaṁ bhikkhave mayā ñātaṁ diṭṭhaṁ viditaṁ sacchi-kataṁ phassitaṁ paññāya:|| ||
'Idh'ekaccassa eva-rūpaṁ dukkhaṁ vedanaṁ vediyato||
akusalā dhammā parihāyanti,||
kusalā dhammā abhivaḍḍhantī' ti.|| ||
Tasmā'haṁ:|| ||
eva-rūpaṁ dukkhaṁ vedanaṁ upasampajja viharathāti vadāmi.|| ||
"Mayā c'etaṁ bhikkhave aññātaṁ abhavissa adiṭṭhaṁ aviditaṁ asacchi-kataṁ aphassitaṁ paññāya:|| ||
'Idh'ekaccassa eva-rūpaṁ adukkha-m-asukhaṁ vedanaṁ vediyato||
akusalā dhammā abhivaḍḍhanti,||
kusalā dhammā parihāyantī' ti,|| ||
evam-ahaṁ ajānanto:|| ||
'Eva-rūpaṁ adukkha-m-asukhaṁ vedanaṁ pajahathā' ti vadeyyaṁ,|| ||
api nu me etaṁ bhikkhave paṭirūpaṁ abhavissā" ti?|| ||
"No h'etaṁ bhante."|| ||
■
"Yasmā ca kho etaṁ bhikkhave mayā ñātaṁ diṭṭhaṁ viditaṁ sacchi-kataṁ phassitaṁ paññāya:|| ||
'Idh'ekaccassa eva-rūpaṁ adukkha-m-asukhaṁ vedanaṁ vediyato||
akusalā dhammā abhivaḍḍhanti,||
kusalā dhammā parihāyantī' ti,|| ||
tasmā'haṁ eva-rūpaṁ adukkha-m-asukhaṁ vedanaṁ pajahathā' ti vadāmi.|| ||
■
Mayā c'etaṁ bhikkhave aññātaṁ abhavissa adiṭṭhaṁ aviditaṁ asacchi-kataṁ aphassitaṁ paññāya:|| ||
'Idh'ekaccassa eva-rūpaṁ adukkha-m-asukhaṁ vedanaṁ vediyato||
akusalā dhammā parihāyanti,||
kusalā dhammā abhivaḍḍhantī' ti,|| ||
evam-ahaṁ ajānanto:|| ||
'Eva-rūpaṁ adukkha-m-asukhaṁ vedanaṁ upasampajja viharathā' ti vadeyyaṁ,|| ||
api nu me etaṁ bhikkhave paṭirūpaṁ abhavissā'" ti?|| ||
"No h'etaṁ bhante."|| ||
■
"Yasmā ca kho etaṁ bhikkhave mayā ñātaṁ diṭṭhaṁ viditaṁ sacchi-kataṁ phassitaṁ paññāya:|| ||
'Idh'ekaccassa eva-rūpaṁ adukkha-m-asukhaṁ vedanaṁ vediyato||
akusalā dhammā parihāyanti,||
kusalā dhammā abhivaḍḍhantī' ti.|| ||
Tasmā'haṁ:|| ||
eva- [477] rūpaṁ adukkha-m-asukhaṁ vedanaṁ upasampajja viharathāti vadāmi."|| ||
§
"Nāhaṁ bhikkhave sabbesaṁ yeva bhikkhūnaṁ appamādena karaṇīyan ti vadāmi.|| ||
Na panāhaṁ bhikkhave sabbesaṁ yeva bhikkhūnaṁ na appamādena karaṇīyan ti vadāmi.|| ||
Ye te bhikkhave bhikkhū Arahanto||
khīṇ'āsavā||
vusitavanto||
kata-karaṇīyā||
ohita-bhārā||
anuppatta-sadatthā parikkhīṇa-bhava-saṁyojanā||
samma-d-aññā vimuttā||
tathā-rūpān-ā-haṁ bhikkhave bhikkhūnaṁ||
na appamādena karaṇīyan ti vadāmi.|| ||
Taṁ kissa hetu?|| ||
Kataṁ tesaṁ appamādena,||
abhabbā te pamajjituṁ.|| ||
■
Ye ca kho te bhikkhave bhikkhū sekkhā appattamānasā anuttaraṁ yoga-k-khemaṁ patthayamānā viharanti||
tathā-rūpān-ā-haṁ bhikkhave bhikkhūnaṁ appamādena karaṇīyan ti vadāmi.|| ||
Taṁ kissa hetu?|| ||
App-eva nām'ime āyasmanto anulomikāni sen'āsanāni paṭiseva-mānā kalyāṇa-mitte bhajamānā indriyāni samannānayamānā yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṁ pabbajanti,||
tad-anuttaraṁ Brahma-cariya-pariyosānaṁ||
diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā||
upasampajja vihareyyun ti.|| ||
Imaṁ kho ahaṁ bhikkhave imesaṁ bhikkhūnaṁ appamādaphalaṁ sampassamāno appamādena karaṇīyan ti vadāmi.|| ||
§
Satt'ime bhikkhave puggalā santo saṁvijj'amānā lokasmiṁ.|| ||
Katame satta?|| ||
Ubhato-bhāga-vimutto||
paññā-vimutto||
kāya-sakkhī||
diṭṭha-p-patto||
saddhā-vimutto||
dhamm'ānusārī||
saddh'ānusārī.|| ||
■
Katamo ca bhikkhave puggalo||
ubhato-bhāga-vimutto?|| ||
Idha bhikkhave ekacco puggalo||
ye te santā vimokkhā ati-k-kamma rūpe||
āruppā te kāyena phassitvā viharati,||
paññāya c'assa disvā āsavā parikkhīṇā honti.|| ||
Ayaṁ vuccati bhikkhave puggalo||
ubhato-bhāga-vimutto.|| ||
Imassa kho ahaṁ bhikkhave bhikkhuno na appamādena karaṇīyan ti vadāmi.|| ||
Taṁ kissa hetu?|| ||
Kataṁ tassa appamādena,
abhabbo so pamajjituṁ.|| ||
■
Katamo ca bhikkhave puggalo
paññā-vimutto?|| ||
Idha bhikkhave ekacco puggalo
ye te santā vimokkhā ati-k-kamma rūpe
āruppā te na kāyena phassitvā viharati,||
paññāya c'assa disvā āsavā parikkhīṇā honti.|| ||
Ayaṁ vuccati bhikkhave [478] puggalo paññā-vimutto.|| ||
Imassa pi kho ahaṁ bhikkhave bhikkhuno na appamādena karaṇīyan ti vadāmi.|| ||
Taṁ kissa hetu?|| ||
Kataṁ tassa appamādena,
abhabbo so pamajjituṁ.
■
Katamo ca bhikkhave puggalo||
kāya-sakkhī?|| ||
Idha bhikkhave ekacco puggalo||
ye te santā vimokkhā ati-k-kamma rūpe||
āruppā te kāyena phassitvā viharati,||
paññāya c'assa disvā ekacce āsavā parikkhīṇā honti.|| ||
Ayaṁ vuccati bhikkhave puggalo||
kāya-sakkhi.|| ||
Imassa kho ahaṁ bhikkhave bhikkhuno appamādena karaṇīyan ti vadāmi.|| ||
Taṁ kissa hetu?|| ||
App'eva nāma ayam-āyasmā anulomikāni sen'āsanāni paṭiseva-māno kalyāṇa-mitte bhajamāno indriyāni samannānayamāno yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṁ pabbajanti,||
tad-anuttaraṁ Brahma-cariya-pariyosānaṁ||
diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā||
upasampajja vihareyyāti.|| ||
Imaṁ kho ahaṁ bhikkhave imassa bhikkhuno appamādaphalaṁ sampassamāno appamādena karaṇīyan ti vadāmi.|| ||
■
Katamo ca bhikkhave puggalo||
diṭṭha-p-patto?|| ||
Idha bhikkhave ekacco puggalo||
ye te santā vimokkhā ati-k-kamma rūpe||
āruppā te na kāyena phassitvā viharati,||
paññāya c'assa disvā ekacce āsavā parikkhīṇā honti.|| ||
Tathāgata-p-paveditā c'assa dhammā paññāya vodiṭṭhā honti vocaritā.|| ||
Ayaṁ vuccati bhikkhave puggalo||
diṭṭha-p-patto.|| ||
Imassa pi kho ahaṁ bhikkhave bhikkhuno appamādena karaṇīyan-ti vadāmi.|| ||
Taṁ kissa hetu?|| ||
App'eva nāma ayam-āyasmā anulomikāni sen'āsanāni paṭiseva-māno kalyāṇa-mitte bhajamāno indriyāni samannānayamāno yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṁ pabbajanti,||
tad-anuttaraṁ Brahma-cariya-pariyosānaṁ||
diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā||
upasampajja vihareyyāti.|| ||
Imaṁ kho ahaṁ bhikkhave imassa bhikkhuno appamādaphalaṁ sampassamāno appamādena karaṇīyan ti vadāmi.|| ||
■
Katamo ca bhikkhave puggalo||
saddhā-vimutto?|| ||
Idha bhikkhave ekacco puggalo||
ye te santā vimokkhā ati-k-kamma rūpe||
āruppā te na kāyena phassitvā viharati,||
paññāya c'assa disvā ekacce āsavā parikkhīṇā honti.|| ||
Tathāgate c'assa saddhā niviṭṭhā hoti mūlajātā pati-ṭ-ṭhitā.|| ||
Ayaṁ vuccati bhikkhave puggalo||
saddhā-vimutto.|| ||
Imassa pi kho ahaṁ bhikkhave bhikkhuno appamādena karaṇīyan ti vadāmi.|| ||
Taṁ kissa hetu?|| ||
App'eva nāma ayam-āyasmā anulomikāni [479] sen'āsanāni paṭiseva-māno kalyāṇa-mitte bhajamāno indriyāni samannānayamāno yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṁ pabbajanti,||
tad-anuttaraṁ Brahma-cariya-pariyosānaṁ||
diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā||
upasampajja vihareyyāti.|| ||
Imaṁ kho ahaṁ bhikkhave imassa bhikkhuno appamādaphalaṁ sampassamāno appamādena karaṇīyan ti vadāmi.|| ||
■
Katamo ca bhikkhave puggalo||
dhamm'ānusārī?|| ||
Idha bhikkhave ekacco puggalo||
ye te santā vimokkhā ati-k-kamma rūpe||
āruppā te na kāyena phassitvā viharati,||
paññāya c'assa disvā āsavā apari-k-khīṇā honti,||
Tathāgata-p-paveditā c'assa dhammā paññāya mattaso nijjhānaṁ khamanti,||
api c'assa ime dhammā honti, seyyath'īdaṁ:||
saddh'indriyaṁ||
viriy'indriyaṁ||
sat'indriyaṁ||
samādh'indriyaṁ||
paññ'indriyaṁ.|| ||
Ayaṁ vuccati bhikkhave puggalo||
dhamm'ānusārī.|| ||
Imassa pi kho ahaṁ bhikkhave bhikkhuno appamādena karaṇīyan ti vadāmi.|| ||
Taṁ kissa hetu?|| ||
App'eva nāma ayam-āyasmā anulomikāni sen'āsanāni paṭiseva-māno kalyāṇa-mitte bhajamāno indriyāni samannānayamāno yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṁ pabbajanti,||
tad-anuttaraṁ Brahma-cariya-pariyosānaṁ||
diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā||
upasampajja vihareyyāti.|| ||
Imaṁ kho ahaṁ bhikkhave imassa bhikkhuno appamādaphalaṁ sampassamāno appamādena karaṇīyan ti vadāmi.|| ||
■
Katamo ca bhikkhave puggalo||
saddh'ānusārī?|| ||
Idha bhikkhave ekacco puggalo||
ye te santā vimokkhā ati-k-kamma rūpe||
āruppā te na kāyena phassitvā viharati,||
paññāya c'assa disvā āsavā apari-k-khīṇā honti,||
Tathāgate c'assa saddhāmattaṁ hoti pemamattaṁ,||
api c'assa ime dhammā honti seyyath'īdaṁ:||
saddh'indriyaṁ||
viriy'indriyaṁ||
sat'indriyaṁ||
samādh'indriyaṁ||
paññ'indriyaṁ.|| ||
Ayaṁ vuccati bhikkhave puggalo||
saddh'ānusārī.|| ||
Imassa pi kho ahaṁ bhikkhave bhikkhuno appamādena karaṇīyan-ti vadāmi.|| ||
Taṁ kissa hetu?|| ||
App'eva nāma ayam-āyasmā anulomikāni sen'āsanāni paṭiseva-māno kalyāṇa-mitte bhajamāno indriyāni samannānayamāno yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṁ pabbajanti,||
tad-anuttaraṁ Brahma-cariya-pariyosānaṁ||
diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā||
upasampajja vihareyyāti.|| ||
Imaṁ kho ahaṁ bhikkhave imassa bhikkhuno appamādaphalaṁ sampassamāno appamādena karaṇīyan ti vadāmi.|| ||
Nāhaṁ bhikkhave ādiken'eva aññārādhanaṁ vadāmi||
api ca bhikkhave anupubbasikkhā anupubbakiriyā anupubba- [480] paṭipadā aññārādhanā hoti.|| ||
Kathañ ca bhikkhave anupubbasikkhā anupubbakiriyā anupubbapaṭipadā aññārādhanā hoti?|| ||
Idha bhikkhave saddhājāto upasaṅkamati,||
upasaṅkamanto payirupāsati,||
payirupāsanto sotaṁ odahati,||
ohita-soto dhammaṁ suṇāti,||
sutvā dhammaṁ dhāreti,||
dhatānaṁ dhammānaṁ atthaṁ upapari-k-khati,||
atthaṁ upapari-k-khato dhammā nijjhānaṁ khamanti,||
dhammanijjhānakkhantiyā sati chando jāyati,||
chanda-jāto ussahati,||
ussahitvā tuleti,||
tulayitvā padahati,||
pahit'atto samāno kāyena c'eva paramaṁ saccaṁ sacchi-karoti,||
paññāya ca naṁ paṭivijjha passati.|| ||
Sā pi nāma bhikkhave saddhā nāhosi,||
tam pi nāma bhikkhave upasaṅkamanaṁ nāhosi.|| ||
Sā pi nāma bhikkhave payirupāsanā nāhosi,||
tam pi nāma bhikkhave sotāvadhānaṁ nāhosi,||
tam pi nāma bhikkhave Dhamma-savanaṁ nāhosi,||
sā pi nāma bhikkhave dhammadhāraṇā nāhosi,||
sā pi nāma bhikkhave atthūpaparikkhā nāhosi,||
sā pi nāma bhikkhave dhammanijjhānakkhanti nāhosi,||
so pi nāma bhikkhave chando nāhosi,||
so pi nāma bhikkhave ussāho nāhosi,||
sā pi nāma bhikkhave tulanā nāhosi,||
tam pi nāma bhikkhave padhānaṁ nāhosi.|| ||
Vippaṭipannā'ttha bhikkhave,||
micchā-paṭipannā'ttha bhikkhave.|| ||
Kīva dūre v'ime bhikkhave mogha-purisā apakkantā imasmā Dhamma-Vinayā,|| ||
Atthi bhikkhave catu-p-padaṁ veyyākaraṇaṁ yass'uddiṭṭhassa viññū puriso na cirass'eva paññāy'atthaṁ ājāneyya.|| ||
Uddisissāmi vo bhikkhave,||
ājānissatha metan" ti.|| ||
"Ke ca mayaṁ bhante,||
ke ca dhammassa aññātāro" ti?|| ||
"Yo pi so bhikkhave Satthā āmisagaru āmisa-dāyādo āmisehi saṁsaṭṭho viharati,||
tassa p'ayaṁ eva-rūpī paṇopaṇaviyā na upeti:|| ||
'Evañ ca no assa,||
atha naṁ kareyyāma,||
na ca no evam assa,||
na naṁ kareyyāmā' ti.|| ||
Kim-pana bhikkhave yaṁ Tathāgato sabbaso āmisehi visaṁsaṭṭho viharati?|| ||
Saddhassa bhikkhave sāvakassa Satthu sāsane pariyogāya vattato ayam-anu-Dhammo hoti:|| ||
'Satthā Bhagavā,||
sāvako'ham-asmi.|| ||
Jānāti Bhagavā,||
n-ā-haṁ jānāmī' ti.|| ||
Saddhassa bhikkhave sāvakassa Satthu sāsane pariyogāya vattato rumhaniyaṁ Satth-usāsanaṁ hoti oja-vantaṁ.|| ||
Saddhassa bhikkhave sāvakassa Satthu sāsane [481] pariyogāya vattato ayam-anu-Dhammo hoti:|| ||
'Kāmaṁ taco ca nahāru ca aṭṭhi ca avasissatu,||
upasussatu sarīre maṁsa-lohitaṁ.|| ||
Yaṁ taṁ puriSatthāmena purisa-viriyena purisa-parakkamena pattabbaṁ,||
na taṁ apāpuṇitvā viriyassa Satthānaṁ bhavissatī' ti.|| ||
Saddhassa bhikkhave sāvakassa Satthu sāsane pariyogāya vattato dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ:|| ||
Diṭṭh'eva dhamme aññā,||
sati vā upādisese Anāgāmitā" ti.|| ||
Idam avoca Bhagavā.|| ||
Attamanā te bhikkhū Bhagavato bhāsitaṁ "abhinandun" ti.|| ||
Kīṭāgiri Suttaṁ