Majjhima Nikāya
II. Majjhima-Paṇṇāsa
3. Paribbājaka Vagga
Sutta 72
Aggi-Vacchagotta Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][chlm][pts][wrrn][than][upal] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthīyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho Vacchagotto paribbājako yena Bhagavā ten'upasaṅkami.|| ||
[484] Upasaṅkamitvā Bhagavatā saddhiṁ sammodi.|| ||
Sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho Vacchagotto paribbājako Bhagavantaṁ etad avoca:|| ||
"Kin nu kho bho Gotama:||
'sassato loko idam eva sacchaṁ,||
mogham-aññan' ti||
evaṁ diṭṭhī bhavaṁ Gotamo" ti?|| ||
"Na kho ahaṁ Vaccha evaṁ diṭṭhī||
'sassato loko idam eva sacchaṁ,||
mogham-aññan'" ti.|| ||
'Kiṁ pana bho Gotama||
'asassato loko idam eva saccaṁ,||
mogham-aññan' ti||
evaṁ diṭṭhī bhavaṁ Gotamo" ti?|| ||
"Na kho ahaṁ Vaccha evaṁ diṭṭhī||
'asassato loko idam eva saccaṁ,||
mogham-aññan'" ti.|| ||
'Kiṁ pana bho Gotama||
'antavā loko idam eva saccaṁ||
mogham aññan' ti||
evaṁ diṭṭhī bhavaṁ Gotamo" ti?|| ||
"Na kho ahaṁ Vaccha evaṁ diṭṭhī||
'antavā loko idam eva saccaṁ,||
mogham-aññan'" ti.|| ||
"Kiṁ pana bho Gotama||
'anantavā loko idam eva saccaṁ||
'mogham-aññan' ti||
evaṁ diṭṭhī bhavaṁ Gotamo" ti?|| ||
"Na kho ahaṁ Vaccha evaṁ diṭṭhī,||
'aanantavā loko idam eva saccaṁ,||
mogham-aññan'" ti.|| ||
"Kin nu kho bho Gotama||
'taṁ jīvaṁ taṁ sarīraṁ idam eva saccaṁ||
mogham-aññan' ti||
evaṁ diṭṭhī bhavaṁ Gotamo" ti?|| ||
"Na kho ahaṁ Vaccha evaṁ diṭṭhī,||
'taṁ jīvaṁ taṁ sarīraṁ idam eva saccaṁ,||
mogham-aññan'" ti.|| ||
"Kiṁ pana bho Gotama,||
'aññaṁ jīvaṁ aññaṁ sarīraṁ idam eva saccaṁ||
mogham-aññan' ti||
evaṁ diṭṭhī bhavaṁ Gotamo" ti?|| ||
"Na kho ahaṁ Vaccha evaṁ diṭṭhī,||
'aññaṁ jīvaṁ aññaṁ sarīraṁ idam eva saccaṁ,||
mogham-aññan'" ti.|| ||
"Kin nu kho bho Gotama,||
'hoti Tathāgato param maraṇā idam eva saccaṁ||
mogham-aññan' ti||
evaṁ diṭṭhī bhavaṁ Gotamo" ti?|| ||
"Na kho ahaṁ Vaccha evaṁ diṭṭhī,||
'hoti Tathāgato param maraṇā idam eva saccaṁ,||
mogham-aññan'" ti.|| ||
"Kiṁ pana bho Gotama,||
'na hoti Tathāgato param maraṇā idam eva saccaṁ||
mogham-aññan' ti||
evaṁ diṭṭhī bhavaṁ Gotamo" ti?|| ||
"Na kho ahaṁ Vaccha evaṁ diṭṭhī||
'na hoti Tathāgato param maraṇā idam eva saccaṁ,||
mogham-aññan'" ti.|| ||
"Kin nu kho bho Gotama,||
'hoti ca na ca hoti Tathāgato param maraṇā idam eva saccaṁ,||
mogham-aññan' ti||
evaṁ diṭṭhī bhavaṁ Gotamo" ti?|| ||
[485] "Na kho ahaṁ Vaccha evaṁ diṭṭhī||
'hoti ca na ca hoti Tathāgato param maraṇā idam eva saccaṁ,||
mogham-aññan'" ti.|| ||
"Kiṁ pana bho Gotama,||
'n'eva hoti na na hoti Tathāgato param maraṇā idam eva saccaṁ||
mogham-aññan' ti||
evaṁ diṭṭhī bhavaṁ Gotamo" ti?|| ||
"Na kho ahaṁ Vaccha evaṁ diṭṭhī,||
'n'eva hoti na na hoti Tathāgato param maraṇā idam eva saccaṁ,||
mogham-aññan'" ti.|| ||
"Kin nu kho bho Gotama,||
'"sassato loko, idam eva saccaṁ,||
mogham-aññan" ti||
evaṁ diṭṭhī bhavaṁ Gotamo ti?'||
iti puṭṭho samāno:||
'na kho ahaṁ Vaccha evaṁ diṭṭhī,||
"sassato loko, idam eva saccaṁ||
mogham-aññantī"' ti vadesi.|| ||
Kiṁ pana bho Gotama||
'"asassato loko, idam eva saccaṁ,||
mogham-aññan" ti||
evaṁ diṭṭhī bhavaṁ Gotamo ti?'||
iti puṭṭho samāno:||
'na kho ahaṁ Vaccha evaṁ diṭṭhī,||
"asassato loko, idam eva saccaṁ,||
mogham-aññantī"' ti vadesi.|| ||
Kin nu kho bho Gotama,||
'"antavā loko, idam eva saccaṁ,||
mogham-aññan" ti||
evaṁ diṭṭhī bhavaṁ Gotamo ti?'||
iti puṭṭho samāno||
'na kho ahaṁ Vaccha evaṁ diṭṭhī,||
"antavā loko, idam eva saccaṁ||
mogham-aññantī"' ti vadesi.|| ||
Kiṁ pana bho Gotama||
'"anantavā loko, idam eva saccaṁ,||
mogham-aññan" ti||
evaṁ diṭṭhī bhavaṁ Gotamo ti?'||
iti puṭṭho samāno||
'na kho ahaṁ Vaccha evaṁ diṭṭhī,||
"anantavā loko, idam eva saccaṁ,||
mogham-aññantī"' ti vadesi.|| ||
Kin nu kho bho Gotama,||
'"taṁ jīvaṁ taṁ sarīraṁ, idam eva saccaṁ,||
mogham-aññan" ti||
evaṁ diṭṭhī bhavaṁ Gotamo ti?'||
iti puṭṭho samāno||
'na kho ahaṁ Vaccha evaṁ diṭṭhī,||
"taṁ jīvaṁ taṁ sarīraṁ, idam eva saccaṁ||
mogham-aññantī"' ti vadesi.|| ||
Kiṁ pana bho Gotama||
'"aññaṁ jīvaṁ aññaṁ sarīraṁ, idam eva saccaṁ,||
mogham-aññan" ti||
evaṁ diṭṭhī bhavaṁ Gotamo ti?'||
iti puṭṭho samāno||
'na kho ahaṁ Vaccha evaṁ diṭṭhī||
"aññaṁ jīvaṁ aññaṁ sarīraṁ, idam eva saccaṁ,||
mogham-aññantī"' ti vadesi.|| ||
Kin nu kho bho Gotama||
'"hoti Tathāgato param maraṇā, idam eva saccaṁ||
mogham-aññan" ti||
evaṁ diṭṭhī bhavaṁ Gotamo ti?'||
iti puṭṭho samāno||
'na kho ahaṁ Vaccha evaṁ diṭṭhī||
"hoti Tathāgato param maraṇā idam eva saccaṁ||
mogham-aññantī"' ti vadesi.|| ||
Kiṁ pana bho Gotama||
'"na hoti Tathāgato param maraṇā, idam eva saccaṁ||
mogham-añña" ti||
evaṁ diṭṭhī bhavaṁ Gotamo ti?'||
iti puṭṭho samāno||
'na kho ahaṁ Vaccha evaṁ diṭṭhī,||
"na hoti Tathāgato param maraṇā, idam eva saccaṁ,||
mogham-aññantī"' ti vadesi.|| ||
Kin nu kho bho Gotama||
'"hoti ca na ca hoti Tathāgato param maraṇā, idam eva saccaṁ||
mogham-aññan" ti||
evaṁ diṭṭhī bhavaṁ Gotamo ti?'||
iti puṭṭho samāno||
'na kho ahaṁ Vaccha evaṁ diṭṭhī,||
"hoti ca na ca hoti Tathāgato param maraṇā, idam eva saccaṁ||
mogham-aññantī"' ti vadesi.|| ||
Kiṁ pana bho Gotama||
'"n'eva hoti na na hoti Tathāgato param maraṇā, idam eva saccaṁ||
mogham-aññan" ti||
evaṁ diṭṭhī bhavaṁ Gotamo ti?'||
iti puṭṭho samāno||
'na kho ahaṁ Vaccha evaṁ diṭṭhī,||
"n'eva hoti na na hoti Tathāgato param maraṇā, idam eva saccaṁ||
mogham-aññantī"' ti vadesi.|| ||
Kim pana bhavaṁ Gotamo ādīnavaṁ sampassamāno evaṁ imāni sabbaso diṭṭhi-gatāni anupagato" ti?|| ||
"'Sassato loko' ti kho Vaccha||
diṭṭhi-gatam etaṁ||
diṭṭhi-gahanaṁ||
diṭṭhi-kantāraṁ||
diṭṭhi-visūkaṁ||
diṭṭhi-vi-p-phanditaṁ||
diṭṭhi-sañañojanaṁ,||
sadukkhaṁ||
sa-vighātaṁ||
sa-upāyāsaṁ||
sa-pariḷāhaṁ||
na nibbidāya||
na virāgāya||
na nirodhāya||
na upasamāya||
na abhiññāya||
na sambodhāya||
na Nibbānāya saṁvaṭṭati.|| ||
'Asassato loko' ti kho Vaccha||
diṭṭhi-gatam etaṁ||
diṭṭhi-gahanaṁ||
diṭṭhi-kantāraṁ||
diṭṭhi-visūkaṁ||
diṭṭhi-vi-p-phanditaṁ||
diṭṭhi-sañañojanaṁ,||
sadukkhaṁ||
sa-vighātaṁ||
sa-upāyāsaṁ||
sa-pariḷāhaṁ||
na nibbidāya||
na virāgāya||
na nirodhāya||
na upasamāya||
na abhiññāya||
na sambodhāya||
na Nibbānāya saṁvaṭṭati.|| ||
'Antavā loko' ti kho Vaccha||
diṭṭhi-gatam etaṁ||
diṭṭhi-gahanaṁ||
diṭṭhi-kantāraṁ||
diṭṭhi-visūkaṁ||
diṭṭhi-vi-p-phanditaṁ||
diṭṭhi-sañañojanaṁ,||
sadukkhaṁ||
sa-vighātaṁ||
sa-upāyāsaṁ||
sa-pariḷāhaṁ||
na nibbidāya||
na virāgāya||
na nirodhāya||
na upasamāya||
na abhiññāya||
na sambodhāya||
na Nibbānāya saṁvaṭṭati.|| ||
'Anantavā loko' ti kho Vaccha||
diṭṭhi-gatam etaṁ||
diṭṭhi-gahanaṁ||
diṭṭhi-kantāraṁ||
diṭṭhi-visūkaṁ||
diṭṭhi-vi-p-phanditaṁ||
diṭṭhi-sañañojanaṁ,||
sadukkhaṁ||
sa-vighātaṁ||
sa-upāyāsaṁ||
sa-pariḷāhaṁ||
na nibbidāya||
na virāgāya||
na nirodhāya||
na upasamāya||
na abhiññāya||
na sambodhāya||
na Nibbānāya saṁvaṭṭati.|| ||
'Taṁ jīvaṁ taṁ sarīran' ti kho Vaccha||
diṭṭhi-gatam etaṁ||
diṭṭhi-gahanaṁ||
diṭṭhi-kantāraṁ||
diṭṭhi-visūkaṁ||
diṭṭhi-vi-p-phanditaṁ||
diṭṭhi-sañañojanaṁ,||
sadukkhaṁ||
sa-vighātaṁ||
sa-upāyāsaṁ||
sa-pariḷāhaṁ||
na nibbidāya||
na virāgāya||
na nirodhāya||
na upasamāya||
na abhiññāya||
na sambodhāya||
na Nibbānāya saṁvaṭṭati.|| ||
'Aññaṁ jīvaṁ aññaṁ sarīran' ti kho Vaccha||
diṭṭhi-gatam etaṁ||
diṭṭhi-gahanaṁ||
diṭṭhi-kantāraṁ||
diṭṭhi-visūkaṁ||
diṭṭhi-vi-p-phanditaṁ||
diṭṭhi-sañañojanaṁ,||
sadukkhaṁ||
sa-vighātaṁ||
sa-upāyāsaṁ||
sa-pariḷāhaṁ||
na nibbidāya||
na virāgāya||
na nirodhāya||
na upasamāya||
na abhiññāya||
na sambodhāya||
na Nibbānāya saṁvaṭṭati.|| ||
'Hoti Tathāgato param maraṇā' ti kho [486] Vaccha||
diṭṭhi-gatam etaṁ||
diṭṭhi-gahanaṁ||
diṭṭhi-kantāraṁ||
diṭṭhi-visūkaṁ||
diṭṭhi-vi-p-phanditaṁ||
diṭṭhi-sañañojanaṁ,||
sadukkhaṁ||
sa-vighātaṁ||
sa-upāyāsaṁ||
sa-pariḷāhaṁ||
na nibbidāya||
na virāgāya||
na nirodhāya||
na upasamāya||
na abhiññāya||
na sambodhāya||
na Nibbānāya saṁvaṭṭati.|| ||
'Na hoti Tathāgato param maraṇā' ti kho Vaccha||
diṭṭhi-gatam etaṁ||
diṭṭhi-gahanaṁ||
diṭṭhi-kantāraṁ||
diṭṭhi-visūkaṁ||
diṭṭhi-vi-p-phanditaṁ||
diṭṭhi-sañañojanaṁ,||
sadukkhaṁ||
sa-vighātaṁ||
sa-upāyāsaṁ||
sa-pariḷāhaṁ||
na nibbidāya||
na virāgāya||
na nirodhāya||
na upasamāya||
na abhiññāya||
na sambodhāya||
na Nibbānāya saṁvaṭṭati.|| ||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti kho Vaccha||
diṭṭhi-gatam etaṁ||
diṭṭhi-gahanaṁ||
diṭṭhi-kantāraṁ||
diṭṭhi-visūkaṁ||
diṭṭhi-vi-p-phanditaṁ||
diṭṭhi-sañañojanaṁ,||
sadukkhaṁ||
sa-vighātaṁ||
sa-upāyāsaṁ||
sa-pariḷāhaṁ||
na nibbidāya||
na virāgāya||
na nirodhāya||
na upasamāya||
na abhiññāya||
na sambodhāya||
na Nibbānāya saṁvaṭṭati.|| ||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti kho Vaccha||
diṭṭhi-gatam etaṁ||
diṭṭhi-gahanaṁ||
diṭṭhi-kantāraṁ||
diṭṭhi-visūkaṁ||
diṭṭhi-vi-p-phanditaṁ||
diṭṭhi-sañañojanaṁ,||
sadukkhaṁ||
sa-vighātaṁ||
sa-upāyāsaṁ||
sa-pariḷāhaṁ||
na nibbidāya||
na virāgāya||
na nirodhāya||
na upasamāya||
na abhiññāya||
na sambodhāya||
na Nibbānāya saṁvaṭṭati.|| ||
Imaṁ kho ahaṁ Vaccha ādīnavaṁ sampassamāno evaṁ imāni sabbaso diṭṭhi-gatāni anupagato" ti.|| ||
"Atthi pana bhoto Gotamassa kiñci diṭṭhi-gatan" ti.|| ||
"'Diṭṭhi-gatan' ti kho Vaccha apanītame taṁ Tathāgatassa.|| ||
Diṭṭhaṁ h'etaṁ Vaccha Tathāgatena:|| ||
'Iti rūpaṁ,||
iti rūpassa samudayo,||
iti rūpassa atthaṅgamo;|| ||
iti vedanā,||
iti vedanāya samudayo,||
iti vedanāya atthaṅgamo;|| ||
iti saññā,||
iti saññāya samudayo,||
iti saññāya atthaṅgamo;|| ||
iti saṅkhārā,||
iti saṅkhārānaṁ samudayo,||
iti saṅkhārānaṁ atthaṅgamo;|| ||
iti viññāṇaṁ,||
iti viññāṇassa samudayo,||
iti viññāṇassa atthaṅgamo' ti.|| ||
Tasmā Tathāgato||
'sabba-maññitānaṁ||
sabba-mathitānaṁ||
sabba - "ahaṁ-kāra" - "mamaṅkāra" - mān-ā-nusayānaṁ||
khayā||
virāgā||
nirodhā||
cāgā||
paṭinissaggā||
anupādā vimutto' ti vadāmī" ti.|| ||
"Evaṁ vimutta-citto pana bho Gotama bhikkhu kuhiṁ upapajjatī" ti?|| ||
"'Upapajjatī' ti||
kho Vaccha na upetī" ti.|| ||
"Tena hi bho Gotama na upapajjatī" ti?|| ||
"'Na upapajjatī' ti||
kho Vaccha na upetī" ti.|| ||
"Tena hi bho Gotama uppajjati ca na ca upapajjatī" ti?|| ||
"'Upapajjati ca na ca upapajjatī' ti||
kho Vaccha na upetī" ti.|| ||
"Tena hi bho Gotama n'eva uppajjati na nūpapajjatī" ti?|| ||
"'N'eva uppajjati na nūpapajjatī'ti||
kho Vaccha na upetī" ti.|| ||
"Evaṁ vimutta-citto pana bho Gotama bhikkhu kuhiṁ 'upapajjatī' ti?||
iti puṭṭho samāno||
'"upapajjatī" ti||
kho Vaccha na upetī' ti vadesi.|| ||
Tena hi bho Gotama||
'na upapajjatī' ti?||
iti puṭṭho samāno||
'"na upapajjatī" ti||
kho Vaccha na upetī' ti vadesi.|| ||
Tena hi bho Gotama||
'uppajjati ca na ca upapajjatī' ti?||
iti puṭṭho samāno||
'"uppajjati ca na ca upapajjatī" ti||
kho Vaccha na upetī' ti vadesi.|| ||
Tena hi bho Gotama||
'n'eva uppajjati na nūpapajjatī' ti?||
iti puṭṭho samāno||
'"n'eva uppajjati, [487] na nūpapajjatī" ti||
kho Vaccha na upetī' ti vadesi.|| ||
Etth-ā-haṁ bho Gotama aññāṇam-āpādiṁ,||
ettha sammoham-āpādiṁ.|| ||
Yā pi me esā bhoto Gotamassa purimena kathā-sallāpena ahu pasādamattā,||
sā pi me etarahi antara-hitā" ti.|| ||
"Alaṁ hi te Vaccha aññāṇāya,||
alaṁ sammohāya.|| ||
Gambhīro h'āyaṁ Vaccha dhammo||
duddaso||
duranubodho||
santo paṇīto||
atakkāvacaro nipuṇo paṇḍitavedanīyo,||
so tayā dujjāno añña-diṭṭhi-kena||
añña-khanti-kena||
añña-ruci-kena||
añña-trayogena||
añña-thācariya-kena.|| ||
Tena hi Vaccha taṁ yev'ettha paṭipucchissāmi,||
yathā te khameyya tathā naṁ vyākareyyāsi.|| ||
Taṁ kiṁ maññasi Vaccha?|| ||
Sace te purato aggi jaleyya,||
jāneyyāsi tvaṁ:|| ||
'Ayaṁ me purato aggi jalatī'" ti?|| ||
"Sace me bho Gotama purato aggi jaleyya,||
jāneyyāhaṁ:|| ||
'Ayaṁ me purato aggi jalatī'" ti.|| ||
"Sace pana taṁ Vaccha evaṁ puccheyya:|| ||
'Yo te ayaṁ purato aggi jalati,||
ayaṁ aggi kiṁ paṭicca jalatī' ti?|| ||
Evaṁ puṭṭho tvaṁ Vaccha||
kinti vyākareyyāsī" ti?|| ||
"Sace maṁ bho Gotama evaṁ puccheyya:|| ||
'Yo te ayaṁ purato aggi jalati,||
ayaṁ aggi kiṁ paṭicca jalatī' ti.|| ||
Evaṁ puṭṭho ahaṁ bho Gotama evaṁ vyākareyyaṁ:|| ||
'Yo me ayaṁ purato aggi jalati,||
ayaṁ aggi tiṇakaṭṭh'ūpādānaṁ paṭicca jalatī'" ti.|| ||
"Sace te Vaccha purato so aggi nibbāyeyya,||
jāneyyāsi tvaṁ:|| ||
'Ayaṁ me purato aggi nibbuto'" ti?|| ||
"Sace me bho Gotama purato so aggi nibbāyeyya,||
jāneyyāhaṁ|| ||
'Ayaṁ me purato aggi nibbuto'" ti.|| ||
"Sace pana taṁ Vaccha evaṁ puccheyya:|| ||
'Yo te ayaṁ purato aggi nibbuto||
so aggi ito katamaṁ disaṁ gato,||
puratthimaṁ vā||
pacchimaṁ vā||
uttaraṁ vā||
dakkhiṇaṁ vā' ti?|| ||
Evaṁ puṭṭho tvaṁ Vaccha kinti vyākareyyāsī" ti?|| ||
"Na upeti bho Gotama.|| ||
Yaṁ hi so Gotama aggi tiṇakaṭṭhūpādānaṁ paṭicca ajali,||
tassa ca pariyādānā aññassa ca anupahārā an-āhāro nibbuto t'eva saṅkhaṁ gacchatī" ti.|| ||
"Evam eva kho Vaccha yena rūpena Tathāgataṁ paññā-payamāno paññā-peyya,||
taṁ rūpaṁ Tathāgatassa pahīnaṁ ucchinna-mūlaṁ||
tāl-ā-vatthu-kataṁ||
anabhāva-kataṁ||
āyatiṁ||
anuppāda-dhammaṁ.|| ||
Rūpa-saṅkhā-vimutto kho Vaccha Tathāgato,||
gambhīro appameyyo duppariyogāho||
seyyathā pi mahā-samuddo,||
'upapajjatī' ti na upeti,||
'na upapajjatī' ti na upeti,||
[488] 'uppajjati ca na ca upapajjatī' ti na upeti,||
'n'eva uppajjati na nūpapajjatī' ti na upeti.|| ||
Yāya vedanāya Tathāgataṁ paññā-payamāno paññāpeyya,||
sā vedanā Tathāgatassa pahīnā ucchinna-mūlā tālā-vatthu-katā anabhāva-katā āyatiṁ anuppāda-dhammā.|| ||
Vedanā-saṅkhā-vimutto kho Vaccha Tathāgato||
gambhīro appameyyo duppariyogāho||
seyyathā pi mahā-samuddo,||
'upapajjatī' ti na upeti,||
'na upapajjatī' ti na upeti,||
'uppajjati ca na ca upapajjatī' ti na upeti,||
'n'eva uppajjati nūpapajjatī' ti na upeti.|| ||
Yāya saññāya Tathāgataṁ paññā-payamāno paññāpeyya,||
sā saññā Tathāgatassa pahīnā ucchinna-mūlā tālā-vatthu-katā anabhāva-katā āyatiṁ anuppāda-dhammā.|| ||
Saññā-saṅkhā-vimutto kho Vaccha Tathāgato||
gambhīro appameyyo duppariyogāho||
seyyathā pi mahā-samuddo,||
'upapajjatī' ti na upeti,||
'na upapajjatī' ti na upeti,||
'uppajjati ca na ca upapajjatī' ti na upeti,||
'n'eva uppajjati nūpapajjatī' ti na upeti.|| ||
Ye hi saṅkhārehi Tathāgataṁ paññā-payamāno paññāpeyya,||
te saṅkhārā Tathāgatassa pahīnā ucchinna-mūlā tālā-vatthu-katā anabhāva-katā āyatiṁ anuppāda-dhammā.|| ||
Saṅkhāra-saṅkhā-vimutto kho Vaccha Tathāgato||
gambhīro appameyyo duppariyogāho||
seyyathā pi mahā-samuddo,||
'upapajjatī' ti na upeti,||
'na upapajjatī' ti na upeti,||
'uppajjati ca na ca upapajjatī' ti na upeti,||
'n'eva uppajjati nūpapajjatī' ti na upeti.|| ||
Yena viññāṇena Tathāgataṁ paññā-payamāno paññāpeyya,||
taṁ viññāṇaṁ Tathāgatassa pahīnaṁ ucchinna-mūlaṁ tāl-ā-vatthu-kataṁ anabhāva-kataṁ āyatiṁ anuppāda-dhammaṁ.|| ||
Viññāṇa-saṅkhā-vimutto kho Vaccha Tathāgato||
gambhīro appameyyo duppariyogāho||
seyyathā pi mahā-samuddo,||
'upapajjatī' ti na upeti,||
'na upapajjatī' ti na upeti,||
'uppajjati ca na ca upapajjatī' ti na upeti,||
'n'eva uppajjati nūpapajjatī' ti na upeti" ti.|| ||
Evaṁ vutte Vacchagotto paribbājako Bhagavantaṁ etad avoca:|| ||
"Seyyathā pi bho Gotama gāmassa vā nigamassa vā avidūre mahā-sāḷarukkho,||
tassa aniccatā sākhāpalāsaṁ palujjeyya,||
tacapapaṭikaṁ palujjeyya,||
pheggu palujjeyya,||
so aparena samayena apagata-sākhā-palāso apagata-taca-papaṭiko apagata-phegguko suddho assa sāre pati-ṭ-ṭhito,||
evam-ev'idaṁ bhoto Gotamassa pāvacanaṁ apagata-sākhāpalāsaṁ apagata-taca-papaṭikaṁ apagata-pheggukaṁ suddhaṁ sāre pati-ṭ-ṭhitaṁ.|| ||
Abhikkantaṁ bho Gotama!|| ||
Abhikkantaṁ bho Gotama!|| ||
Seyyathā pi bho Gotama nikkujjitaṁ vā ukkujjeyya,||
paṭi-c-channaṁ vā vivareyya,||
mūḷhassa vā Maggaṁ ācikkheyya,||
andha-kāre [489] vā tela-pajjotaṁ dhāreyya:||
'cakkhu-manto rūpāni dakkhintī' ti,||
evam eva bhotā Gotamena aneka-pariyāyena dhammo pakāsito.|| ||
Es'āhaṁ bhavantaṁ Gotamaṁ saraṇaṁ gacchāmi||
Dhammañ ca||
bhikkhu-saṅghañ ca.|| ||
Upāsakaṁ maṁ bhavaṁ Gotamo dhāretu ajja-t-agge pāṇupetaṁ saraṇaṁ gatan" ti.|| ||
Aggi-Vacchagotta Suttaṁ