Majjhima Nikaya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Majjhima Nikāya
II. Majjhima-Paṇṇāsa
3. Paribbājaka Vagga

Sutta 73

Mahā Vacchagotta Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[489]

[1][chlm][pts][upal] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Rājagahe viharati Veluvane Kalandakanivāpe.|| ||

Atha kho Vacchagotto paribbājako yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṃ sammodi.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Vacchagotto paribbājako Bhagavantaṃ etad avoca:|| ||

"Dīgha-rattāhaṃ bhotā Gotamena sahakathī,||
sādhu me bhavaṃ Gotamo saṅkhittena kusal-ā-kusalaṃ desetū" ti.|| ||

"Saṅkhittena pi kho te ahaṃ Vaccha kusal-ā-kusalaṃ deseyyaṃ,||
vitthārena pi kho te ahaṃ Vaccha kusal-ā-kusalaṃ deseyyaṃ.|| ||

Api ca te ahaṃ Vaccha saṅkhittena kusal-ā-kusalaṃ desissāmi.|| ||

Taṃ suṇāhi,||
sādhukaṃ manasi karohi bhāsissāmī" ti.|| ||

"Evaṃ bho" ti kho Vacchagotto paribbājako Bhagavato paccassosi.|| ||

Bhagavā etad avoca:|| ||

"Lobho kho Vaccha akusalaṃ,||
alobho kusalaṃ.|| ||

Doso kho Vaccha akusalaṃ,||
adoso kusalaṃ.|| ||

Moho kho Vaccha akusalaṃ,||
amoho kusalaṃ.|| ||

Iti kho Vaccha ime tayo dhammā akusalā,||
tayo dhammā kusalā.|| ||

Pāṇ-ā-tipāto kho Vaccha akusalaṃ,||
pāṇ-ā-tipātā veramaṇī kusalaṃ.|| ||

Adinn'ādānaṃ kho Vaccha akusalaṃ,||
adinn'ādānā veramaṇī kusalaṃ.|| ||

Kāmesu-micchā-cāro kho Vaccha akusalaṃ,||
kāmesu micchā-cārā veramaṇī kusalaṃ.|| ||

Musā-vādo kho Vaccha akusalaṃ,||
musā-vādā veramaṇī kusalaṃ.|| ||

Pisunā vācā kho Vaccha [490] akusalaṃ,||
pisunā vācā veramaṇī kusalaṃ.|| ||

Pharusā vācā kho Vaccha akusalaṃ,||
pharusā vācā veramaṇī kusalaṃ.|| ||

Samphappalāpā kho Vaccha akusalaṃ,||
sampha-p-palāpā veramaṇī kusalaṃ.|| ||

Abhijjhā kho Vaccha akusalaṃ,||
anabhijjhā kusalaṃ.|| ||

Vyāpādo kho Vaccha akusalaṃ,||
avyāpādo kusalaṃ.|| ||

Micchā-diṭṭhi kho Vaccha akusalaṃ,||
sammā-diṭṭhi kusalaṃ.|| ||

Iti kho Vaccha ime dasa dhammā akusalā,||
dasa dhammā kusalā.|| ||

Yatho kho Vaccha bhikkhuno taṇhā pahīnā hoti ucchinna-mūlā tālā-vatthu-katā anabhāva-katā3 āyatiṃ anuppāda-dhammā.|| ||

So hoti bhikkhu arahaṃ khīṇ'āsavo vusitavā kata-karaṇīyo ohita-bhāro anuppatta-sadattho parikkhīṇa-bhavasaṃ yojano samma-d-aññā vimuttoti.|| ||

Tiṭṭhatu bhavaṃ Gotamo||
atthi pana bhoto Gotamassa eka bhikkhū pi sāvako1 āsavānaṃ khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharatī ti.|| ||

Na kho Vaccha ekaṃ yeva sataṃ na dve satāni na tīṇi satāni na cattāri satāni na pañca satāni,||
atha kho bhiyyova ye bhikkhū mama sāvakā āsavānaṃ khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharantī ti.|| ||

Tiṭṭhatu bhavaṃ Gotamo,||
tiṭṭhantu bhikkhū.|| ||

Atthi pana bhoto Gotamassa ekabhikkhunīpi sāvikā āsavānaṃ khayā anāsavaṃ ceto vimuttiṃ paññā-vimuttiṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharatī ti.|| ||

Na kho Vaccha ekaṃ yeva sataṃ na dve satāni na tīṇi satāni na cattāri satāni na pañca satāni,||
atha kho bhiyyova yā bhikkhuniyo mama sāvikā āsavānaṃ khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharantī ti.|| ||

Tiṭṭhatu bhavaṃ Gotamo,||
tiṭṭhantu bhikkhū.|| ||

Tiṭṭhantu bhikkhuniyo.|| ||

Atthi pana bhoto Gotamassa ekūpāsakopi sāvako gihī odātavasano brahma-cārī pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokāti.|| ||

Na kho Vaccha ekaṃ yeva sataṃ na dve satāni na tīṇi satāni na cattāri satāni na pañca satāni.|| ||

Atha kho bhiyyova ye upāsakā mama sāvakā gihī odāta-vasanā brahma-cārino pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ [491] pari-k-khayā opapātikā tattha parinibbāyino anāvatti-dhammā tasmā lokāti.|| ||

Tiṭṭhatu bhavaṃ Gotamo,||
tiṭṭhantu bhikkhū,||
tiṭṭhantu bhikkhuniyo,||
tiṭṭhantu upāsakā gihī odāta-vasanā brahma-cārino.|| ||

Atthi pana bhoto Gotamassa ekūpāsakopi gihī odātavasano kāma-bhogī sāsanakaro ovādapatikaro tiṇṇa-vici-kiccho3 vigata-kathaṃ-katho vesārajja-p-patto apara-p-paccayo satthu sāsane viharatī ti.|| ||

Na kho Vaccha ekaṃ yeva sataṃ na dve satāni na tīṇi satāni na cattāri satāni na pañca satāni.|| ||

Atha kho bhiyyova ye upāsakā mama sāvakā gihī odāta-vasanā kāma-bhogino sasanakarā ovādapatikarā tiṇṇa-vicikicchā vigata-kathaṃ-kathā vesārajja-p-pattā satthu sāsane viharantī' ti.|| ||

Tiṭṭhatu bhavaṃ Gotamo,||
tiṭṭhantu bhikkhū,||
tiṭṭhantu bhikkhuniyo,||
tiṭṭhantu upāsakā gihī odāta-vasanā brahma-cārino,||
tiṭṭhantu upāsakā gihī odāta-vasanā kāma-bhogino.|| ||

Atthi pana bhoto Gotamassa ekūpāsikāpi sāvikā gihinī odāta-vasanā brahma-cāriṇī pañcannaṃ1 ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā opapātikā tattha parinibbāyinī anāvatti-dhammā tasmā lokāti.|| ||

Na kho Vaccha ekaṃ yeva sataṃ na dve satāni na tīṇi satāni na cattāri satāni na pañca satāni.|| ||

Atha kho bhiyyova yā upāsikā mama sāvikā gihiniyo odāta-vasanā brahma-cāriṇiyo pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā opapātikā tattha parinibbāyiniyo anāvatti-dhammā tasmā lokāti.|| ||

Tiṭṭhatu bhavaṃ Gotamo,||
tiṭṭhantu bhikkhū,||
tiṭṭhantu bhikkhuniyo,||
tiṭṭhantu upāsakā gihī odāta-vasanā brahma-cārino,||
tiṭṭhantu upāsakā gihī odāta-vasanā kāma-bhogino,||
tiṭṭhantu upāsikā gihiniyo odāta-vasanā brahma-cāriṇiyo.|| ||

Atthi pana bhoto Gotamassa ekūpāsikā pi sāvikā gihinī odāta-vasanā kāma-bhoginī sāsanakarā ovādapatikarā tiṇṇa-vicikicchā vigata-kathaṃ-kathā vesārajja-p-pattā apara-p-paccayā satthu sāsane viharatī ti.|| ||

Na kho Vaccha ekaṃ yeva sataṃ na dve satāni na tīṇi satāni na cattāri satāni na pañca-satāni.|| ||

Atha kho bhiyyova yā upāsikā mama sāvikā gihiniyo3 odāta-vasanā kāma-bhoginiyo sāsanakarā ovādapatikarā tiṇṇa-vicikicchā vigata-kathaṃ-kathā vesārajja-p-pattā apara-p-paccayā satthu sāsane viharantī ti.|| ||

Sace hi bho Gotama imaṃ dhammaṃ bhavaṃ yeva Gotamo ārādhako abhavissa.|| ||

No ca kho bhikkhū ārādhakā [492] abhaviṃsu.|| ||

Evam idaṃ Brahma-cariyaṃ aparipūraṃ abhavissa ten'aṅgena.|| ||

Yasmā ca kho bho Gotama imaṃ dhammaṃ bhavañc'eva Gotamo ārādhako bhikkhū ca ārādhakā.|| ||

Evam idaṃ Brahma-cariyaṃ paripūraṃ ten'aṅgena.|| ||

Sace hi bho Gotama imaṃ dhammaṃ bhavañc'eva Gotamo ārādhako abhavissa,||
bhikkhū ca ārādhakā abhaviṃsu,||
no ca kho bhikkhuniyo ārādhikā abhaviṃsu,||
evam idaṃ Brahma-cariyaṃ aparipūraṃ abhavissa ten'aṅgena.|| ||

Yasmā ca kho bho Gotama imaṃ dhammaṃ bhavañc'eva Gotamo ārādhako bhikkhū ca ārādhakā,||
bhikkhūniyoca ārādhikā,||
evam idaṃ Brahma-cariyaṃ paripūraṃ ten'aṅgena.|| ||

Sace hi bho Gotama imaṃ dhammaṃ bhavañc'eva Gotamo ārādhako abhavissa,||
bhikkhū ca ārādhakā abhaviṃsu,||
bhikkhūniyo ca ārādhikā abhaviṃsu,||
no ca kho upāsakā gihī odāta-vasanā brahma-cārino ārādhakā abhaviṃsu,||
evam idaṃ Brahma-cariyaṃ aparipūraṃ abhavissa ten'aṅgena.|| ||

Yasmā ca kho bho Gotama imaṃ dhammaṃ bhavañc'eva Gotamo ārādhako,||
bhikkhu ca ārādhakā,||
bhikkhuniyo ca ārādhikā,||
upāsakā ca gihī odāta-vasanā brahma-cārino ārādhakā,||
evam idaṃ Brahma-cariyaṃ paripūraṃ ten'aṅgena.|| ||

Sace hi bho Gotama imaṃ dhammaṃ bhavañc'eva Gotamo ārādhako abhavissa,||
bhikkhū ca ārādhakā abhaviṃsu,||
bhikkhuniyo ca ārādhikā abhaviṃsu,||
upāsakā ca gihī odāta-vasanā brahma-cārino ārādhakā abhaviṃsu,||
no ca kho upāsakā gihī odāta-vasanā kāma-bhogino ārādhakā abhaviṃsu,||
evam idaṃ Brahma-cariyaṃ aparipūraṃ abhavissa ten'aṅgena.|| ||

Yasmā ca kho bho Gotama imaṃ dhammaṃ bhavañc'eva Gotamo ārādhako,||
bhikkhū ca ārādhakā,||
bhikkhuniyo ca ārādhikā,||
upāsakā ca gihī odāta-vasanā brahma-cārino ārādhakā upāsakā ca gihī odāta-vasanā kāma-bhogino ārādhakā,||
evam idaṃ Brahma-cariyaṃ paripūraṃ ten'aṅgena|| ||

Sace hi bho Gotama imaṃ dhammaṃ bhavañc'eva Gotamo ārādhako abhavissa,||
bhikkhū ca ārādhakā abhaviṃsu,||
bhikkhuniyo ca ārādhikā abhaviṃsu,||
upāsakā ca gihī odāta-vasanā [493] brahma-cārino ārādhakā abhaviṃsu,||
upāsakā ca gihī odāta-vasanā kāma-bhogino ārādhakā abhaviṃsu,||
no ca kho upāsikā gihiniyo odāta-vasanā brahma-cāriṇiyo ārādhikā abhaviṃsu,||
evam idaṃ Brahma-cariyaṃ aparipūraṃ abhavissa ten'aṅgena.|| ||

Yasmā ca kho bho Gotama imaṃ dhammaṃ bhavañc'eva Gotamo ārādhako bhikkhū ca ārādhakā bhikkhuniyo ca ārādhikā upāsakā ca gihī odāta-vasanā brahma-cārino ārādhakā upāsakā ca gihī odāta-vasanā kāma-bhogino ārādhakā upāsikā ca gihiniyo odāta-vasanā brahma-cāriṇiyo ārādhikā,||
evam idaṃ Brahma-cariyaṃ paripūraṃ ten'aṅgena.|| ||

Sace hi bho Gotama imaṃ dhammaṃ bhavañc'eva Gotamo ārādhako abhavissa,||
bhikkhū ca ārādhakā abhaviṃsu,||
bhikkhuniyo ca ārādhikā abhaviṃsu,||
upāsakā ca gihī odāta-vasanā brahma-cārino ārādhakā abhaviṃsu,||
upāsakā ca gihī odāta-vasanā kāma-bhogino ārādhakā abhaviṃsu,||
upāsikā ca gihiniyo odāta-vasanā brahma-cāriṇiyo ārādhikā abhaviṃsu,||
no ca kho upāsikā gihiniyo odāta-vasanā kāma-bhoginiyo ārādhikā abhaviṃsu,||
evam idaṃ Brahma-cariyaṃ aparipūraṃ abhavissa ten'aṅgena.|| ||

Yasmā ca kho bho Gotama imaṃ dhammaṃ bhavañc'eva Gotamo ārādhako bhikkhū ca ārādhakā bhikkhuniyo ca ārādhikā upāsakā ca gihī odāta-vasanā brahma-cārino ārādhakā upāsakā ca gihī odāta-vasanā kāma-bhogino ārādhakā upāsikā ca gihiniyo odāta-vasanā brahma-cāriṇiyo ārādhikā upāsikā ca gihiniyo odāta-vasanā kāma-bhoginiyo ārādhikā.|| ||

Evam idaṃ Brahma-cariyaṃ paripūraṃ ten'aṅgena.|| ||

Seyyathā pi bho Gotama Gaṅgā nadī samudda-ninnā samuddapoṇā samuddapabhārā samuddaṃ āhacca tiṭṭhati.|| ||

Evamevāyaṃ bhoto Gotamassa parisā sagahaṭṭha-pabba-jitā Nibbāna-ninnā Nibbāna-poṇā Nibbāna-pabbhārā Nibbānaṃ āhacca tiṭṭhati.|| ||

Abhikkantaṃ bho Gotama abhikkantaṃ bho Gotama,||
seyyathā pi bho Gotama nikkujjitaṃ vā ukkujjeyya,||
paṭi-c-channaṃ vā vivareyya,||
mūḷhassa vā Maggaṃ ācikkheyya' andha-kāre vā tela-pajjotaṃ dhāreyya,||
'cakkhu-manto rūpāni dakkhintī' ti,||
evam eva bhotā Gotamena aneka-pariyāyena dhammo pakāsito.|| ||

Es'āhaṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāmi Dhammañ ca bhikkhu-saṅghañ ca.|| ||

Labheyyāhaṃ bhoto Gotamassa santike pabbajjaṃ labheyyaṃ upasampadan" [494] ti.|| ||

Yo kho Vaccha añña-titthiyapubbo imasmiṃ Dhamma-Vinaye ākaṅkhati pabbajjaṃ,||
ākaṅkhati upasampadaṃ.|| ||

So cattāro māse parivasati.|| ||

Catunnaṃ māsānaṃ accayena āraddha-cittā bhikkhū pabbā-jenti,||
upa sampādenti bhikkhu-bhāvāya.|| ||

Api ca mettha puggalavemattatā viditāti.|| ||

Sace bhante añña-titthiya-pubbā imasmiṃ Dhamma-Vinaye ākaṅkhantā pabbajjaṃ ākaṅkhantā upasampadaṃ cattāro māse parivasanti.|| ||

Catunnaṃ māsānaṃ accayena āraddha-cittā bhikkhū pabbā-jenti,||
upasampādenti bhikkhu-bhāvāya.|| ||

Ahaṃ cattāri vassāni parivasissāmi.|| ||

Catunnaṃ maṃ vassānaṃ accayena āraddha-cittā bhikkhū pabbājentu,||
upasampādentu bhikkhu-bhāvāyāti.|| ||

Alattha kho Vacchagotto paribbājako Bhagavato santike pabbajjaṃ,||
alattha upasampadaṃ.|| ||

Acir'ūpasampanno kho pan'āyasmā Vacchagotto addhamāsūpasampanno yena Bhagavā ten'upasaṅkami,||
upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho āyasmā Vacchagotto Bhagavantaṃ etad avoca:|| ||

'Yāvatakaṃ bhante sekhena ñāṇena sekhāya vijjāya pattabbaṃ,||
anuppattaṃ taṃ mayā uttariṃ me Bhagavā dhammaṃ desetūti.|| ||

Tena hi tvaṃ Vaccha,||
dve dhamme uttariṃ bhāvehi,||
samathañ ca vipassanañ ca.|| ||

Ime kho te Vaccha dve dhammā uttariṃ1 bhāvitā,||
samatho ca vipassanāca.|| ||

Aneka-dhātu-paṭivedhāya saṃvattissanti.|| ||

So tvaṃ Vaccha yāva-d-eva ākaṅkhi'ssasi,||
aneka-vihitaṃ iddhi-vidhaṃ pacc'anubhaveyyaṃ,||
eko pi hutvā bahudhā assaṃ,||
bahudhā pi hutvā eko assaṃ,||
āvībhāvaṃ tiro-bhāvaṃ||
tiro-kuḍḍaṃ||
tiro-pākāraṃ||
tiro-pabbataṃ asajja-māno gaccheyyaṃ seyyathā pi ākāse,||
paṭhaviyā pi ummujjani-mujjaṃ kareyyaṃ||
seyyathā pi udake,||
udake pi abhejjamāne gaccheyyaṃ||
seyyathā pi paṭhaviyaṃ,||
ākāse pi pallaṅkena kameyyaṃ||
seyyathā pi pakkhī sakuṇo,||
imepi candima-suriye evaṃ mahiddhike evaṃ mah-ā-nubhāve pāṇinā parimaseyyaṃ,||
parimajjeyyaṃ,||
yāva Brahma-lokā pi kāyena vasaṃ vatteyyan' ti.|| ||

Tatra tatr'eva sakkhi-bhabbataṃ pāpuṇissasi sati sati āyatane.|| ||

So tvaṃ Vaccha yāva-d-eva ākaṅkhi'ssasi:|| ||

Dibbāya sota [495] dhātuyā visuddhāya atikkanta-mānusikāya ubho sadde suṇeyyaṃ,||
dibbe ca mānuse ca ,||
ye dūre santike cāti.|| ||

Tatra tatr'eva sakkhi-bhabbataṃ pāpuṇissasi sati sati āyatane.|| ||

So tvaṃ Vaccha yāva-d-eva ākaṅkhi'ssasi: para-sattāṇaṃ para-puggalānaṃ cetasā ceto paricca pajāneyyaṃ.|| ||

Sarāgaṃ vā cittaṃ 'sarāgaṃ cittan' ti pajāneyyaṃ,||
vīta-rāgaṃ vā cittaṃ 'vīta-rāgaṃ cittan' ti pajāneyyaṃ,||
sadosaṃ vā cittaṃ 'sadosaṃ cittan' ti pajāneyyaṃ,||
vīta-dosaṃ vā cittaṃ 'vīta-dosaṃ cittan' ti pajāneyyaṃ,||
samohaṃ vā cittaṃ 'samohaṃ cittan' ti pajāneyyaṃ,||
vīta-mohaṃ vā cittaṃ 'vīta-mohaṃ cittan' ti pajāneyyaṃ,||
saṅkhittaṃ vā cittaṃ 'saṅkhittaṃ cittan' ti pajāneyyaṃ,||
vikkhittaṃ vā cittaṃ 'vikkhittaṃ cittan' ti pajāneyyaṃ,||
mahaggataṃ vā cittaṃ 'mahaggataṃ cittan' ti pajāneyyaṃ,||
amahaggataṃ vā cittaṃ 'amahaggataṃ cittan' ti pajāneyyaṃ,||
sa uttaraṃ vā cittaṃ 'sa-uttaraṃ cittan' ti pajāneyyaṃ,||
anuttaraṃ vā cittaṃ 'anuttaraṃ cittan' ti pajāneyyaṃ,||
samāhitaṃ vā cittaṃ 'samāhitaṃ cittan' ti pajāneyyaṃ,||
asamāhitaṃ vā cittaṃ 'asamāhitaṃ cittan' ti pajāneyyaṃ,||
vimuttaṃ vā cittaṃ 'vimuttaṃ cittan'ti pajāneyyaṃ,||
avimuttaṃ vā cittaṃ 'avimuttaṃ cittan' ti pajāneyyanti.|| ||

Tatra tatr'eva sakkhi-bhabbataṃ pāpuṇissasi sati sati āyatane .|| ||

So tvaṃ Vaccha yāva-d-eva ākaṅkhi'ssasi:||
aneka-vihitaṃ pubbe-nivāsaṃ anussareyyaṃ,||
seyyath'īdaṃ:||
ekam pi jātiṃ||
dve pi jātiyo,||
tisso pi jātiyo||
catasso pi jātiyo||
pañca pi jātiyo||
dasa pi jātiyo||
vīsatim pi jātiyo||
tiṃsam pi jātiyo||
cattārīsam pi jātiyo||
paññāsam pi jātiyo||
jāti-satam pi||
jāti-sahassam pi||
jāti-sata-sahassam pi||
aneke pi saṃvaṭṭa-kappe||
aneke pi vivaṭṭa-kappe||
aneke pi saṃvaṭṭa-vivaṭṭa-kappe||
amutrāsiṃ evaṃ-nāmo||
evaṃ-gotto||
evaṃ-vaṇṇo||
evam-āhāro||
evaṃ-sukha-dukkha-paṭisaṃvedī||
evam-āyu-pariyanto.|| ||

So tato cuto amutra upapādiṃ tatrāpāsiṃ evaṃ-nāmo evaṃ-gotto evaṃ-vaṇṇo evam-āhāro evaṃ-sukha-dukkha-paṭisaṃvedī evam-āyu-pariyanto.|| ||

So tato cuto idh'ūpapanno' ti.|| ||

Iti sākāraṃ sa-uddesaṃ aneka-vihitaṃ pubbe-nivāsaṃ anussareyyanti.|| ||

Tatra tatr'eva sakkhi-bhabbataṃ pāpuṇissasi sati sati āyatane.|| ||

[496] So tvaṃ Vaccha yāva-d-eva ākaṅkhi'ssasi:||
dibbena cakkhunā visuddhena atikkanta-mānusakena satte passeyyaṃ cavamāne upapajjamāne,||
hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajāneyyaṃ,||
ime vata bhonte sattā kāya-du-c-caritena samannāgatā||
vacī-du-c-caritena samannāgatā||
mano-du-c-caritena samannāgatā||
ariyānaṃ upavādakā micchā-diṭṭhikā micchā-diṭṭhi-kamma-samādānā,||
te kāyassa bhedā param maraṇā||
apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapannā,||
ime vā pana bhonto sattā kāya-sucaritena samannāgatā||
vacī-sucaritena samannāgatā||
mano-sucaritena samannāgatā||
ariyānaṃ anupavādakā sammā-diṭṭhikā sammā-diṭṭhi-kamma-samādānā,||
te kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upannā' ti.|| ||

Iti dibbena cakkhunā visuddhena atikkanta-mānusakena satte passeyyaṃ cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajāneyyanti.|| ||

Tatra tatr'eva sakkhi-bhabbataṃ pāpuṇissasi sati sati āyatane.|| ||

So tvaṃ Vaccha yāva-d-eva ākaṅkhi'ssasi āsavānaṃ khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja vihareyyanti.|| ||

Tatra tatr'eva sakkhi-bhabbataṃ pāpuṇissasi sati sati āyataneti.|| ||

Atha kho āyasmā Vacchagotto Bhagavato bhāsitaṃ abhinan'ditvā anumo-ditvā uṭṭhāy āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.|| ||

Atha kho āyasmā Vacchagotto eko vūpakaṭṭho appamatto ātāpī pahit'atto viharanto na cirass'eva yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṃ pabbajanti,||
tad anuttaraṃ Brahma-cariya-pariyosānaṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja vihāsi.|| ||

Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ,||
nāparaṃ itthattāyā ti abbhaññāsi.|| ||

Aññataro ca kho pan'āyasmā Vacchagotto arahataṃ ahosi.|| ||

Tena kho pana samayena sambahulā bhikkhū Bhagavantaṃ dassanāya gacchanti addasā kho āyasmā Vacchagotto te bhikkhū dūrato va gacchante.|| ||

Disvāna yena te bhikkhū ten'upasaṅkami,||
upasaṅkamitvā te bhikkhū etad [497] avoca:|| ||

Handa kahaṃ pana tumhe āyasmanto gacchathā'ti Bhagavantaṃ kho mayaṃ āvuso dassanāya gacchāmāti.|| ||

Tena'hāyasmanto mama vacanena Bhagavato pāde sirasā vandatha,||
evaṃ ca vadetha.|| ||

'Vacchagotto bhante bhikkhu Bhagavato pāde sirasā vandati,||
evañca vadeti,||
pariciṇṇo me Bhagavā pariciṇṇo me Sugato' ti.|| ||

Evam āvuso ti kho te bhikkhū āyasmato Vacchagottassa paccassosuṃ.|| ||

Atha kho te bhikkhū yena Bhagavā ten'upasaṅkamiṃsu,||
upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdiṃsu.|| ||

Eka-m-antaṃ nisinnā kho te bhikkhū Bhagavantaṃ etad avocuṃ: āyasmā bhante Vacchagotto Bhagavato pāde sirasā vandati,||
evañca vadeti: pariciṇṇo me Bhagavā,||
pariciṇṇo me Sugato' ti.|| ||

Pubbeva me bhikkhave Vacchagotto bhikkhu cetasā ceto paricca vidito.|| ||

Tevijjo Vacchagotto bhikkhu mahiddhiko mah-ā-nubhāvo' ti.|| ||

Devatā pi me etam atthaṃ ārocesuṃ: tevijjo bhante Vacchagotto bhikkhu mahiddhiko mah-ā-nubhāvo' ti.

Idam avoca Bhagavā atta-manā te bhikkhū Bhagavato bhāsitaṃ abhinandunti.|| ||

Mahā Vacchagotta Suttaṃ


Contact:
E-mail
Copyright Statement