Majjhima Nikāya
II. Majjhima-Paṇṇāsa
3. Paribbājaka Vagga
Sutta 73
Mahā Vacchagotta Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][chlm][pts][upal] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Rājagahe viharati Veluvane Kalandakanivāpe.|| ||
Atha kho Vacchagotto paribbājako yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavatā saddhiṁ sammodi.|| ||
Sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho Vacchagotto paribbājako Bhagavantaṁ etad avoca:|| ||
"Dīgha-rattāhaṁ bhotā Gotamena sahakathī,||
sādhu me bhavaṁ Gotamo saṅkhittena kusal-ā-kusalaṁ desetū" ti.|| ||
"Saṅkhittena pi kho te ahaṁ Vaccha kusal-ā-kusalaṁ deseyyaṁ,||
vitthārena pi kho te ahaṁ Vaccha kusal-ā-kusalaṁ deseyyaṁ.|| ||
Api ca te ahaṁ Vaccha saṅkhittena kusal-ā-kusalaṁ desissāmi.|| ||
Taṁ suṇāhi,||
sādhukaṁ manasi karohi bhāsissāmī" ti.|| ||
"Evaṁ bho" ti kho Vacchagotto paribbājako Bhagavato paccassosi.|| ||
Bhagavā etad avoca:|| ||
"Lobho kho Vaccha akusalaṁ,||
alobho kusalaṁ.|| ||
Doso kho Vaccha akusalaṁ,||
adoso kusalaṁ.|| ||
Moho kho Vaccha akusalaṁ,||
amoho kusalaṁ.|| ||
Iti kho Vaccha ime tayo dhammā akusalā,||
tayo dhammā kusalā.|| ||
Pāṇātipāto kho Vaccha akusalaṁ,||
pāṇ-ā-tipātā veramaṇī kusalaṁ.|| ||
Adinn'ādānaṁ kho Vaccha akusalaṁ,||
adinn'ādānā veramaṇī kusalaṁ.|| ||
Kāmesu-micchā-cāro kho Vaccha akusalaṁ,||
kāmesu micchā-cārā veramaṇī kusalaṁ.|| ||
Musā-vādo kho Vaccha akusalaṁ,||
musā-vādā veramaṇī kusalaṁ.|| ||
Pisunā vācā kho Vaccha [490] akusalaṁ,||
pisunā vācā veramaṇī kusalaṁ.|| ||
Pharusā vācā kho Vaccha akusalaṁ,||
pharusā vācā veramaṇī kusalaṁ.|| ||
Samphappalāpā kho Vaccha akusalaṁ,||
sampha-p-palāpā veramaṇī kusalaṁ.|| ||
Abhijjhā kho Vaccha akusalaṁ,||
anabhijjhā kusalaṁ.|| ||
Vyāpādo kho Vaccha akusalaṁ,||
avyāpādo kusalaṁ.|| ||
Micchā-diṭṭhi kho Vaccha akusalaṁ,||
sammā-diṭṭhi kusalaṁ.|| ||
Iti kho Vaccha ime dasa dhammā akusalā,||
dasa dhammā kusalā.|| ||
Yatho kho Vaccha bhikkhuno taṇhā pahīnā hoti ucchinna-mūlā tālā-vatthu-katā anabhāva-katā3 āyatiṁ anuppāda-dhammā.|| ||
So hoti bhikkhu arahaṁ khīṇ'āsavo vusitavā kata-karaṇīyo ohita-bhāro anuppatta-sadattho parikkhīṇa-bhavasaṁ yojano samma-d-aññā vimuttoti.|| ||
Tiṭṭhatu bhavaṁ Gotamo||
atthi pana bhoto Gotamassa eka bhikkhū pi sāvako1 āsavānaṁ khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharatī ti.|| ||
Na kho Vaccha ekaṁ yeva sataṁ na dve satāni na tīṇi satāni na cattāri satāni na pañca satāni,||
atha kho bhiyyova ye bhikkhū mama sāvakā āsavānaṁ khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharantī ti.|| ||
Tiṭṭhatu bhavaṁ Gotamo,||
tiṭṭhantu bhikkhū.|| ||
Atthi pana bhoto Gotamassa ekabhikkhunīpi sāvikā āsavānaṁ khayā anāsavaṁ ceto vimuttiṁ paññā-vimuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharatī ti.|| ||
Na kho Vaccha ekaṁ yeva sataṁ na dve satāni na tīṇi satāni na cattāri satāni na pañca satāni,||
atha kho bhiyyova yā bhikkhuniyo mama sāvikā āsavānaṁ khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharantī ti.|| ||
Tiṭṭhatu bhavaṁ Gotamo,||
tiṭṭhantu bhikkhū.|| ||
Tiṭṭhantu bhikkhuniyo.|| ||
Atthi pana bhoto Gotamassa ekūpāsakopi sāvako gihī odātavasano brahma-cārī pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokāti.|| ||
Na kho Vaccha ekaṁ yeva sataṁ na dve satāni na tīṇi satāni na cattāri satāni na pañca satāni.|| ||
Atha kho bhiyyova ye upāsakā mama sāvakā gihī odāta-vasanā brahma-cārino pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ [491] parikkhayā opapātikā tattha parinibbāyino anāvatti-dhammā tasmā lokāti.|| ||
Tiṭṭhatu bhavaṁ Gotamo,||
tiṭṭhantu bhikkhū,||
tiṭṭhantu bhikkhuniyo,||
tiṭṭhantu upāsakā gihī odāta-vasanā brahma-cārino.|| ||
Atthi pana bhoto Gotamassa ekūpāsakopi gihī odātavasano kāma-bhogī sāsanakaro ovādapatikaro tiṇṇa-vici-kiccho3 vigata-kathaṁ-katho vesārajja-p-patto apara-p-paccayo satthu sāsane viharatī ti.|| ||
Na kho Vaccha ekaṁ yeva sataṁ na dve satāni na tīṇi satāni na cattāri satāni na pañca satāni.|| ||
Atha kho bhiyyova ye upāsakā mama sāvakā gihī odāta-vasanā kāma-bhogino sasanakarā ovādapatikarā tiṇṇa-vicikicchā vigata-kathaṁ-kathā vesārajja-p-pattā satthu sāsane viharantī' ti.|| ||
Tiṭṭhatu bhavaṁ Gotamo,||
tiṭṭhantu bhikkhū,||
tiṭṭhantu bhikkhuniyo,||
tiṭṭhantu upāsakā gihī odāta-vasanā brahma-cārino,||
tiṭṭhantu upāsakā gihī odāta-vasanā kāma-bhogino.|| ||
Atthi pana bhoto Gotamassa ekūpāsikāpi sāvikā gihinī odāta-vasanā brahma-cāriṇī pañcannaṁ1 oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātikā tattha parinibbāyinī anāvatti-dhammā tasmā lokāti.|| ||
Na kho Vaccha ekaṁ yeva sataṁ na dve satāni na tīṇi satāni na cattāri satāni na pañca satāni.|| ||
Atha kho bhiyyova yā upāsikā mama sāvikā gihiniyo odāta-vasanā brahma-cāriṇiyo pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātikā tattha parinibbāyiniyo anāvatti-dhammā tasmā lokāti.|| ||
Tiṭṭhatu bhavaṁ Gotamo,||
tiṭṭhantu bhikkhū,||
tiṭṭhantu bhikkhuniyo,||
tiṭṭhantu upāsakā gihī odāta-vasanā brahma-cārino,||
tiṭṭhantu upāsakā gihī odāta-vasanā kāma-bhogino,||
tiṭṭhantu upāsikā gihiniyo odāta-vasanā brahma-cāriṇiyo.|| ||
Atthi pana bhoto Gotamassa ekūpāsikā pi sāvikā gihinī odāta-vasanā kāma-bhoginī sāsanakarā ovādapatikarā tiṇṇa-vicikicchā vigata-kathaṁ-kathā vesārajja-p-pattā apara-p-paccayā satthu sāsane viharatī ti.|| ||
Na kho Vaccha ekaṁ yeva sataṁ na dve satāni na tīṇi satāni na cattāri satāni na pañca-satāni.|| ||
Atha kho bhiyyova yā upāsikā mama sāvikā gihiniyo3 odāta-vasanā kāma-bhoginiyo sāsanakarā ovādapatikarā tiṇṇa-vicikicchā vigata-kathaṁ-kathā vesārajja-p-pattā apara-p-paccayā satthu sāsane viharantī ti.|| ||
Sace hi bho Gotama imaṁ dhammaṁ bhavaṁ yeva Gotamo ārādhako abhavissa.|| ||
No ca kho bhikkhū ārādhakā [492] abhaviṁsu.|| ||
Evam idaṁ Brahma-cariyaṁ aparipūraṁ abhavissa ten'aṅgena.|| ||
Yasmā ca kho bho Gotama imaṁ dhammaṁ bhavañc'eva Gotamo ārādhako bhikkhū ca ārādhakā.|| ||
Evam idaṁ Brahma-cariyaṁ paripūraṁ ten'aṅgena.|| ||
Sace hi bho Gotama imaṁ dhammaṁ bhavañc'eva Gotamo ārādhako abhavissa,||
bhikkhū ca ārādhakā abhaviṁsu,||
no ca kho bhikkhuniyo ārādhikā abhaviṁsu,||
evam idaṁ Brahma-cariyaṁ aparipūraṁ abhavissa ten'aṅgena.|| ||
Yasmā ca kho bho Gotama imaṁ dhammaṁ bhavañc'eva Gotamo ārādhako bhikkhū ca ārādhakā,||
bhikkhūniyoca ārādhikā,||
evam idaṁ Brahma-cariyaṁ paripūraṁ ten'aṅgena.|| ||
Sace hi bho Gotama imaṁ dhammaṁ bhavañc'eva Gotamo ārādhako abhavissa,||
bhikkhū ca ārādhakā abhaviṁsu,||
bhikkhūniyo ca ārādhikā abhaviṁsu,||
no ca kho upāsakā gihī odāta-vasanā brahma-cārino ārādhakā abhaviṁsu,||
evam idaṁ Brahma-cariyaṁ aparipūraṁ abhavissa ten'aṅgena.|| ||
Yasmā ca kho bho Gotama imaṁ dhammaṁ bhavañc'eva Gotamo ārādhako,||
bhikkhu ca ārādhakā,||
bhikkhuniyo ca ārādhikā,||
upāsakā ca gihī odāta-vasanā brahma-cārino ārādhakā,||
evam idaṁ Brahma-cariyaṁ paripūraṁ ten'aṅgena.|| ||
Sace hi bho Gotama imaṁ dhammaṁ bhavañc'eva Gotamo ārādhako abhavissa,||
bhikkhū ca ārādhakā abhaviṁsu,||
bhikkhuniyo ca ārādhikā abhaviṁsu,||
upāsakā ca gihī odāta-vasanā brahma-cārino ārādhakā abhaviṁsu,||
no ca kho upāsakā gihī odāta-vasanā kāma-bhogino ārādhakā abhaviṁsu,||
evam idaṁ Brahma-cariyaṁ aparipūraṁ abhavissa ten'aṅgena.|| ||
Yasmā ca kho bho Gotama imaṁ dhammaṁ bhavañc'eva Gotamo ārādhako,||
bhikkhū ca ārādhakā,||
bhikkhuniyo ca ārādhikā,||
upāsakā ca gihī odāta-vasanā brahma-cārino ārādhakā upāsakā ca gihī odāta-vasanā kāma-bhogino ārādhakā,||
evam idaṁ Brahma-cariyaṁ paripūraṁ ten'aṅgena|| ||
Sace hi bho Gotama imaṁ dhammaṁ bhavañc'eva Gotamo ārādhako abhavissa,||
bhikkhū ca ārādhakā abhaviṁsu,||
bhikkhuniyo ca ārādhikā abhaviṁsu,||
upāsakā ca gihī odāta-vasanā [493] brahma-cārino ārādhakā abhaviṁsu,||
upāsakā ca gihī odāta-vasanā kāma-bhogino ārādhakā abhaviṁsu,||
no ca kho upāsikā gihiniyo odāta-vasanā brahma-cāriṇiyo ārādhikā abhaviṁsu,||
evam idaṁ Brahma-cariyaṁ aparipūraṁ abhavissa ten'aṅgena.|| ||
Yasmā ca kho bho Gotama imaṁ dhammaṁ bhavañc'eva Gotamo ārādhako bhikkhū ca ārādhakā bhikkhuniyo ca ārādhikā upāsakā ca gihī odāta-vasanā brahma-cārino ārādhakā upāsakā ca gihī odāta-vasanā kāma-bhogino ārādhakā upāsikā ca gihiniyo odāta-vasanā brahma-cāriṇiyo ārādhikā,||
evam idaṁ Brahma-cariyaṁ paripūraṁ ten'aṅgena.|| ||
Sace hi bho Gotama imaṁ dhammaṁ bhavañc'eva Gotamo ārādhako abhavissa,||
bhikkhū ca ārādhakā abhaviṁsu,||
bhikkhuniyo ca ārādhikā abhaviṁsu,||
upāsakā ca gihī odāta-vasanā brahma-cārino ārādhakā abhaviṁsu,||
upāsakā ca gihī odāta-vasanā kāma-bhogino ārādhakā abhaviṁsu,||
upāsikā ca gihiniyo odāta-vasanā brahma-cāriṇiyo ārādhikā abhaviṁsu,||
no ca kho upāsikā gihiniyo odāta-vasanā kāma-bhoginiyo ārādhikā abhaviṁsu,||
evam idaṁ Brahma-cariyaṁ aparipūraṁ abhavissa ten'aṅgena.|| ||
Yasmā ca kho bho Gotama imaṁ dhammaṁ bhavañc'eva Gotamo ārādhako bhikkhū ca ārādhakā bhikkhuniyo ca ārādhikā upāsakā ca gihī odāta-vasanā brahma-cārino ārādhakā upāsakā ca gihī odāta-vasanā kāma-bhogino ārādhakā upāsikā ca gihiniyo odāta-vasanā brahma-cāriṇiyo ārādhikā upāsikā ca gihiniyo odāta-vasanā kāma-bhoginiyo ārādhikā.|| ||
Evam idaṁ Brahma-cariyaṁ paripūraṁ ten'aṅgena.|| ||
Seyyathā pi bho Gotama Gaṅgā nadī samudda-ninnā samuddapoṇā samuddapabhārā samuddaṁ āhacca tiṭṭhati.|| ||
Evamevāyaṁ bhoto Gotamassa parisā sagahaṭṭha-pabba-jitā Nibbāna-ninnā Nibbāna-poṇā Nibbāna-pabbhārā Nibbānaṁ āhacca tiṭṭhati.|| ||
Abhikkantaṁ bho Gotama abhikkantaṁ bho Gotama,||
seyyathā pi bho Gotama nikkujjitaṁ vā ukkujjeyya,||
paṭi-c-channaṁ vā vivareyya,||
mūḷhassa vā Maggaṁ ācikkheyya' andha-kāre vā tela-pajjotaṁ dhāreyya,||
'cakkhu-manto rūpāni dakkhintī' ti,||
evam eva bhotā Gotamena aneka-pariyāyena dhammo pakāsito.|| ||
Es'āhaṁ bhavantaṁ Gotamaṁ saraṇaṁ gacchāmi Dhammañ ca bhikkhu-saṅghañ ca.|| ||
Labheyyāhaṁ bhoto Gotamassa santike pabbajjaṁ labheyyaṁ upasampadan" [494] ti.|| ||
Yo kho Vaccha añña-titthiyapubbo imasmiṁ Dhamma-Vinaye ākaṅkhati pabbajjaṁ,||
ākaṅkhati upasampadaṁ.|| ||
So cattāro māse parivasati.|| ||
Catunnaṁ māsānaṁ accayena āraddha-cittā bhikkhū pabbā-jenti,||
upa sampādenti bhikkhu-bhāvāya.|| ||
Api ca mettha puggalavemattatā viditāti.|| ||
Sace bhante añña-titthiya-pubbā imasmiṁ Dhamma-Vinaye ākaṅkhantā pabbajjaṁ ākaṅkhantā upasampadaṁ cattāro māse parivasanti.|| ||
Catunnaṁ māsānaṁ accayena āraddha-cittā bhikkhū pabbā-jenti,||
upasampādenti bhikkhu-bhāvāya.|| ||
Ahaṁ cattāri vassāni parivasissāmi.|| ||
Catunnaṁ maṁ vassānaṁ accayena āraddha-cittā bhikkhū pabbājentu,||
upasampādentu bhikkhu-bhāvāyāti.|| ||
Alattha kho Vacchagotto paribbājako Bhagavato santike pabbajjaṁ,||
alattha upasampadaṁ.|| ||
Acir'ūpasampanno kho pan'āyasmā Vacchagotto addhamāsūpasampanno yena Bhagavā ten'upasaṅkami,||
upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho āyasmā Vacchagotto Bhagavantaṁ etad avoca:|| ||
'Yāvatakaṁ bhante sekhena ñāṇena sekhāya vijjāya pattabbaṁ,||
anuppattaṁ taṁ mayā uttariṁ me Bhagavā dhammaṁ desetūti.|| ||
Tena hi tvaṁ Vaccha,||
dve dhamme uttariṁ bhāvehi,||
samathañ ca vipassanañ ca.|| ||
Ime kho te Vaccha dve dhammā uttariṁ1 bhāvitā,||
samatho ca vipassanāca.|| ||
Aneka-dhātu-paṭivedhāya saṁvattissanti.|| ||
So tvaṁ Vaccha yāva-d-eva ākaṅkhi'ssasi,||
aneka-vihitaṁ iddhi-vidhaṁ pacc'anubhaveyyaṁ,||
eko pi hutvā bahudhā assaṁ,||
bahudhā pi hutvā eko assaṁ,||
āvībhāvaṁ tiro-bhāvaṁ||
tiro-kuḍḍaṁ||
tiro-pākāraṁ||
tiro-pabbataṁ asajja-māno gaccheyyaṁ seyyathā pi ākāse,||
paṭhaviyā pi ummujjani-mujjaṁ kareyyaṁ||
seyyathā pi udake,||
udake pi abhejjamāne gaccheyyaṁ||
seyyathā pi paṭhaviyaṁ,||
ākāse pi pallaṅkena kameyyaṁ||
seyyathā pi pakkhī sakuṇo,||
imepi candima-suriye evaṁ mahiddhike evaṁ mah-ā-nubhāve pāṇinā parimaseyyaṁ,||
parimajjeyyaṁ,||
yāva Brahma-lokā pi kāyena vasaṁ vatteyyan' ti.|| ||
Tatra tatr'eva sakkhi-bhabbataṁ pāpuṇissasi sati sati āyatane.|| ||
So tvaṁ Vaccha yāva-d-eva ākaṅkhi'ssasi:|| ||
Dibbāya sota [495] dhātuyā visuddhāya atikkanta-mānusikāya ubho sadde suṇeyyaṁ,||
dibbe ca mānuse ca ,||
ye dūre santike cāti.|| ||
Tatra tatr'eva sakkhi-bhabbataṁ pāpuṇissasi sati sati āyatane.|| ||
So tvaṁ Vaccha yāva-d-eva ākaṅkhi'ssasi: para-sattāṇaṁ para-puggalānaṁ cetasā ceto paricca pajāneyyaṁ.|| ||
Sarāgaṁ vā cittaṁ 'sarāgaṁ cittan' ti pajāneyyaṁ,||
vīta-rāgaṁ vā cittaṁ 'vīta-rāgaṁ cittan' ti pajāneyyaṁ,||
sadosaṁ vā cittaṁ 'sadosaṁ cittan' ti pajāneyyaṁ,||
vīta-dosaṁ vā cittaṁ 'vīta-dosaṁ cittan' ti pajāneyyaṁ,||
samohaṁ vā cittaṁ 'samohaṁ cittan' ti pajāneyyaṁ,||
vīta-mohaṁ vā cittaṁ 'vīta-mohaṁ cittan' ti pajāneyyaṁ,||
saṅkhittaṁ vā cittaṁ 'saṅkhittaṁ cittan' ti pajāneyyaṁ,||
vikkhittaṁ vā cittaṁ 'vikkhittaṁ cittan' ti pajāneyyaṁ,||
mahaggataṁ vā cittaṁ 'mahaggataṁ cittan' ti pajāneyyaṁ,||
amahaggataṁ vā cittaṁ 'amahaggataṁ cittan' ti pajāneyyaṁ,||
sa uttaraṁ vā cittaṁ 'sa-uttaraṁ cittan' ti pajāneyyaṁ,||
anuttaraṁ vā cittaṁ 'anuttaraṁ cittan' ti pajāneyyaṁ,||
samāhitaṁ vā cittaṁ 'samāhitaṁ cittan' ti pajāneyyaṁ,||
asamāhitaṁ vā cittaṁ 'asamāhitaṁ cittan' ti pajāneyyaṁ,||
vimuttaṁ vā cittaṁ 'vimuttaṁ cittan'ti pajāneyyaṁ,||
avimuttaṁ vā cittaṁ 'avimuttaṁ cittan' ti pajāneyyanti.|| ||
Tatra tatr'eva sakkhi-bhabbataṁ pāpuṇissasi sati sati āyatane .|| ||
So tvaṁ Vaccha yāva-d-eva ākaṅkhi'ssasi:||
aneka-vihitaṁ pubbe-nivāsaṁ anussareyyaṁ,||
seyyath'īdaṁ:||
ekam pi jātiṁ||
dve pi jātiyo,||
tisso pi jātiyo||
catasso pi jātiyo||
pañca pi jātiyo||
dasa pi jātiyo||
vīsatim pi jātiyo||
tiṁsam pi jātiyo||
cattārīsam pi jātiyo||
paññāsam pi jātiyo||
jāti-satam pi||
jāti-sahassam pi||
jāti-sata-sahassam pi||
aneke pi saṁvaṭṭa-kappe||
aneke pi vivaṭṭa-kappe||
aneke pi saṁvaṭṭa-vivaṭṭa-kappe||
amutrāsiṁ evaṁ-nāmo||
evaṁ-gotto||
evaṁ-vaṇṇo||
evam-āhāro||
evaṁ-sukha-dukkha-paṭisaṁvedī||
evam-āyu-pariyanto.|| ||
So tato cuto amutra upapādiṁ tatrāpāsiṁ evaṁ-nāmo evaṁ-gotto evaṁ-vaṇṇo evam-āhāro evaṁ-sukha-dukkha-paṭisaṁvedī evam-āyu-pariyanto.|| ||
So tato cuto idh'ūpapanno' ti.|| ||
Iti sākāraṁ sa-uddesaṁ aneka-vihitaṁ pubbe-nivāsaṁ anussareyyanti.|| ||
Tatra tatr'eva sakkhi-bhabbataṁ pāpuṇissasi sati sati āyatane.|| ||
[496] So tvaṁ Vaccha yāva-d-eva ākaṅkhi'ssasi:||
dibbena cakkhunā visuddhena atikkanta-mānusakena satte passeyyaṁ cavamāne upapajjamāne,||
hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajāneyyaṁ,||
ime vata bhonte sattā kāya-du-c-caritena samannāgatā||
vacī-du-c-caritena samannāgatā||
mano-du-c-caritena samannāgatā||
ariyānaṁ upavādakā micchā-diṭṭhikā micchā-diṭṭhi-kamma-samādānā,||
te kāyassa bhedā param maraṇā||
apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ upapannā,||
ime vā pana bhonto sattā kāya-sucaritena samannāgatā||
vacī-sucaritena samannāgatā||
mano-sucaritena samannāgatā||
ariyānaṁ anupavādakā sammā-diṭṭhikā sammā-diṭṭhi-kamma-samādānā,||
te kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ upannā' ti.|| ||
Iti dibbena cakkhunā visuddhena atikkanta-mānusakena satte passeyyaṁ cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajāneyyanti.|| ||
Tatra tatr'eva sakkhi-bhabbataṁ pāpuṇissasi sati sati āyatane.|| ||
So tvaṁ Vaccha yāva-d-eva ākaṅkhi'ssasi āsavānaṁ khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja vihareyyanti.|| ||
Tatra tatr'eva sakkhi-bhabbataṁ pāpuṇissasi sati sati āyataneti.|| ||
Atha kho āyasmā Vacchagotto Bhagavato bhāsitaṁ abhinan'ditvā anumo-ditvā uṭṭhāy āsanā Bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.|| ||
Atha kho āyasmā Vacchagotto eko vūpakaṭṭho appamatto ātāpī pahit'atto viharanto na cirass'eva yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṁ pabbajanti,||
tad anuttaraṁ Brahma-cariya-pariyosānaṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja vihāsi.|| ||
Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ,||
nāparaṁ itthattāyā ti abbhaññāsi.|| ||
Aññataro ca kho pan'āyasmā Vacchagotto arahataṁ ahosi.|| ||
Tena kho pana samayena sambahulā bhikkhū Bhagavantaṁ dassanāya gacchanti addasā kho āyasmā Vacchagotto te bhikkhū dūrato va gacchante.|| ||
Disvāna yena te bhikkhū ten'upasaṅkami,||
upasaṅkamitvā te bhikkhū etad [497] avoca:|| ||
Handa kahaṁ pana tumhe āyasmanto gacchathā'ti Bhagavantaṁ kho mayaṁ āvuso dassanāya gacchāmāti.|| ||
Tena'hāyasmanto mama vacanena Bhagavato pāde sirasā vandatha,||
evaṁ ca vadetha.|| ||
'Vacchagotto bhante bhikkhu Bhagavato pāde sirasā vandati,||
evañca vadeti,||
pariciṇṇo me Bhagavā pariciṇṇo me Sugato' ti.|| ||
Evam āvuso ti kho te bhikkhū āyasmato Vacchagottassa paccassosuṁ.|| ||
Atha kho te bhikkhū yena Bhagavā ten'upasaṅkamiṁsu,||
upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdiṁsu.|| ||
Eka-m-antaṁ nisinnā kho te bhikkhū Bhagavantaṁ etad avocuṁ: āyasmā bhante Vacchagotto Bhagavato pāde sirasā vandati,||
evañca vadeti: pariciṇṇo me Bhagavā,||
pariciṇṇo me Sugato' ti.|| ||
Pubbeva me bhikkhave Vacchagotto bhikkhu cetasā ceto paricca vidito.|| ||
Tevijjo Vacchagotto bhikkhu mahiddhiko mah-ā-nubhāvo' ti.|| ||
Devatā pi me etam atthaṁ ārocesuṁ: tevijjo bhante Vacchagotto bhikkhu mahiddhiko mah-ā-nubhāvo' ti.
Idam avoca Bhagavā atta-manā te bhikkhū Bhagavato bhāsitaṁ abhinandunti.|| ||
Mahā Vacchagotta Suttaṁ