Majjhima Nikaya



[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Majjhima Nikāya
II. Majjhima-Paṇṇāsa
3. Paribbājaka Vagga

Sutta 74

Dīghanakha Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[497]

[1][pts][chlm][than][upal][olds] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Rājagahe viharati||
Gijjhakūṭe Sūkarakhatāyaṁ.|| ||

Atha kho Dīghanakho paribbājako yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṁ sammodi.|| ||

Sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ aṭṭhāsi.|| ||

Eka-m-antaṁ ṭhito kho Dīghanakho paribbājako Bhagavantaṁ etad avoca:|| ||

"Ahaṁ hi bho Gotama evaṁ-vādī evaṁ diṭṭhī:|| ||

'Sabbaṁ me na khamatī'" ti.|| ||

"Yā pi kho te esā Aggivessana diṭṭhi:|| ||

'Sabbaṁ me na khamatī' ti,||
esā pi te diṭṭhi na khamatī" ti?|| ||

"Esā ce me bho Gotama diṭṭhi khameyya||
taṁ p'assa tādisam'eva,||
taṁ p'assa [498] tādisam'evā" ti.|| ||

"Ato kho te Aggivessana bahūhi bahutarā lokasmiṁ ye evam'āhaṁsu:||
'Taṁ p'assa tādisam'eva,||
taṁ p'assa tādisam'evā' ti||
te tañ'c'eva diṭṭhiṁ na-p-pajahanti,||
aññañ'ca diṭṭhiṁ upādiyanti.|| ||

Ato kho te Aggivessana tanūhi tanutarā lokasmiṁ ye evam'āhaṁsu:||
'Taṁ p'assa tādisam'eva,||
taṁ p'assa tādisam'evā' ti,||
te tañ'c'eva diṭṭhiṁ pajahanti,||
aññañ'ca diṭṭhiṁ na upādiyanti.|| ||

Sant'Aggivessana eke samaṇa-brāhmaṇā evaṁ-vādino evaṁ-diṭṭhino:||
'Sabbaṁ me khamatī' ti.|| ||

Sant'Aggivessana eke samaṇa-brāhmaṇā evaṁ-vādino evaṁ-diṭṭhino:||
'Sabbaṁ me na khamatī' ti.|| ||

Sant'Aggivessana eke samaṇa-brāhmaṇā evaṁ-vādino evaṁ-diṭṭhino:||
'Ekaccaṁ me khamati,||
ekaccaṁ me na khamatī' ti.|| ||

Tatr'Aggivessana ye te samaṇa-brāhmaṇā evaṁ-vādino evaṁ-diṭṭhino:||
'Sabbaṁ me khamatī' ti,||
tesam'ayaṁ diṭṭhi||
sārāgāya santike||
saṁyogāya santike||
abhinandanāya santike||
ajjhosānāya santike||
upādānāya santike.|| ||

Tatr'Aggivessana ye te samaṇa-brāhmaṇā evaṁ-vādino evaṁ-diṭṭhino:||
'Sabbaṁ me na khamatī' ti,||
tesam'ayaṁ diṭṭhi||
asārāgāya santike||
asaṁyogāya santike||
anabhinandanāya santike||
anajjhosānāya santike||
an-upādānāya santike" ti.|| ||

Evaṁ vutte Dīghanakho paribbājako Bhagavantaṁ etad avoca:|| ||

"Ukkaṁsati me bhavaṁ Gotamo diṭṭhi-gataṁ||
samukkaṁsati me bhavaṁ Gotamo diṭṭhi-gatan" ti.|| ||

"Tatr'Aggivessana ye te samaṇa-brāhmaṇā evaṁ-vādino evaṁ-diṭṭhino:||
'Ekaccaṁ me khamati,||
ekaccaṁ me na khamatī' ti,||
yā hi kho n'esaṁ khamati sā'yaṁ diṭṭhi||
sārāgāya santike||
saṁyogāya santike||
abhinandanāya santike||
ajjhosānāya santike||
upādānāya santike,||
yā hi kho n'esaṁ na khamati sā'yaṁ diṭṭhi||
asārāgāya santike||
asaṁyogāya santike||
anabhinandanāya santike||
anajjhosānāya santike||
an-upādānāya santike.|| ||

Tatr'Aggivessana ye te samaṇa-brāhmaṇā evaṁ-vādino evaṁ-diṭṭhino:||
'Sabbaṁ me khamatī' ti,||
tattha viññū puriso iti paṭisañcikkhati:|| ||

'Yā kho me ayaṁ diṭṭhi:||
"Sabbaṁ me khamatī" ti,||
imañ'ce ahaṁ diṭṭhiṁ thāmasā parāmassa abhinivissa vohareyyaṁ:||
"Idam'eva saccaṁ,||
mogham'aññan" ti,||
dvīhi me assa viggaho||
yo c'āyaṁ samaṇo vā brāhmaṇo vā evaṁ-vādī [499] evaṁ diṭṭhī:||
"Sabbaṁ me na khamatī" ti,||
yo c'āyaṁ samaṇo vā brāhmaṇo vā evaṁ-vādī evaṁ diṭṭhī:||
"Ekaccaṁ me khamati,||
ekaccaṁ me na khamatī" ti||
imehi me assa dvīhi viggaho.|| ||

Iti viggahe sati vivādo,||
vivāde sati vighāto,||
vighāte sati vihesā" ti.[ed1]|| ||

Iti so viggahañ ca||
vivādañ ca||
vighātañ ca||
vihesañ ca||
attani sampassamāno tañ'c'eva diṭṭhiṁ pajahati||
aññañ ca diṭṭhiṁ na upādiyati.|| ||

Evam'etāsaṁ diṭṭhīnaṁ pahānaṁ hoti.|| ||

Evam'etāsaṁ diṭṭhīnaṁ paṭinissaggo hoti.|| ||

Tatr'Aggivessana ye te samaṇa-brāhmaṇā evaṁ-vādino evaṁ-diṭṭhino:||
'Sabbaṁ me na khamatī' ti,||
tattha viññū puriso iti paṭisañcikkhati:|| ||

'Yā kho me ayaṁ diṭṭhi||
"sabbaṁ me na khamatī" ti,||
imañ'ce ahaṁ diṭṭhiṁ thāmasā parāmassa abhinivissa vohareyyaṁ:||
"Idam'eva saccaṁ,||
mogham'aññan" ti,||
dvīhi me assa viggaho||
yo c'āyaṁ samaṇo vā brāhmaṇo vā evaṁ-vādī evaṁ diṭṭhī:||
"Sabbaṁ me khamatī" ti,||
yo c'āyaṁ samaṇo vā brāhmaṇo vā evaṁ-vādī evaṁ diṭṭhī:||
"Ekaccaṁ me khamati,||
ekaccaṁ me na khamatī" ti.||
Imehi me assa dvīhi viggaho.|| ||

Iti viggahe sati vivādo,||
vivāde sati vighāto,||
vighāte sati vihesā' ti.|| ||

Iti so viggahañ ca||
vivādañ ca||
vighātañ ca||
vihesañ ca||
attani sampassamāno tañ'c'eva diṭṭhiṁ pajahati,||
aññañ ca diṭṭhiṁ na upādiyati.|| ||

Evam'etāsaṁ diṭṭhīnaṁ pahānaṁ hoti.|| ||

Evam'etāsaṁ diṭṭhīnaṁ paṭinissaggo hoti.|| ||

Tatr'Aggivessana ye te samaṇa-brāhmaṇā evaṁ-vādino evaṁ-diṭṭhino:||
'Ekaccaṁ me khamati,||
ekaccaṁ me na khamatī' ti||
tattha viññū puriso iti paṭisañcikkhati:|| ||

'Yā kho me ayaṁ diṭṭhi:||
"Ekaccaṁ me khamati,||
ekaccaṁ me na khamatī" ti,||
imañ'ce ahaṁ diṭṭhiṁ thāmasā parāmassa abhinivissa vohareyyaṁ:||
"Idam'eva saccaṁ,||
mogham aññan" ti,||
dvīhi me assa viggaho' ti.||
yo c'āyaṁ samaṇo vā brāhmaṇo vā evaṁ-vādī evaṁ diṭṭhī:||
"sabbaṁ me khamatī" ti.||
Yo c'āyaṁ samaṇo vā brāhmaṇo vā evaṁ-vādī evaṁ diṭṭhī:||
"sabbaṁ me na khamatī" ti,||
imehi me assa dvīhi viggaho.|| ||

Iti viggahe sati vivādo,||
vivāde sati vighāto,||
vighāte sati vihesā' ti.|| ||

Iti so viggahañ ca||
vivādañ ca||
vighātañ ca||
vihesañ ca||
attani sampassamāno tañ'c'eva diṭṭhiṁ pajahati,||
aññañ ca diṭṭhiṁ na upādiyati.|| ||

Evam'etāsaṁ diṭṭhīnaṁ pahānaṁ hoti.|| ||

Evam'etāsaṁ diṭṭhīnaṁ paṭinissaggo hoti.|| ||

[500] Ayaṁ kho pan'Aggivessana kāyo||
rūpī||
cātum-mahā-bhūtiko||
mātā-pettika-sambhavo||
odana-kummās-ūpacayo||
anicc'ucchādana-parimaddana-bhedana-viddhaṁsana-dhammo||
aniccato||
dukkhato||
rogato||
gaṇḍato||
sallato||
aghato||
ābādhato||
parato||
palokato||
suññato||
anattato||
samanupassitabbo.|| ||

Tass'imaṁ kāyaṁ aniccato||
dukkhato||
rogato||
gaṇḍato||
sallato||
aghato||
ābādhato||
parato||
palokato||
suññato||
anattato||
samanupassato||
yo kāyasmiṁ kāya-c-chando||
kāya-sneho||
kāy'anvayatā||
sā pahīyati.|| ||

Tisso kho imā Aggivessana vedanā:|| ||

Sukhā vedanā||
dukkhā vedanā||
adukkha-m-asukhā vedanā.|| ||

Yasmiṁ Aggivessana samaye sukhaṁ vedanaṁ vedeti,||
n'eva tasmiṁ samaye dukkhaṁ vedanaṁ vedeti,||
na adukkha-m-asukhaṁ vedanaṁ vedeti||
sukhaṁ yeva tasmiṁ samaye vedanaṁ vedeti.|| ||

Yasmiṁ Aggivessana samaye dukkhaṁ vedanaṁ vedeti,||
n'eva tasmiṁ samaye sukhaṁ vedanaṁ vedeti,||
na adukkha-m-asukhaṁ vedanaṁ vedeti||
dukkhaṁ yeva tasmiṁ samaye vedanaṁ vedeti.|| ||

Yasmiṁ Aggivessana samaye adukkha-m-asukhaṁ vedanaṁ vedeti,||
n'eva tasmiṁ samaye sukhaṁ vedanaṁ vedeti,||
na dukkhaṁ vedanaṁ vedeti.||
adukkha-m-asukhaṁ yeva tasmiṁ samaye vedanaṁ vedeti.|| ||

Sukhā pi kho Aggivessana vedanā aniccā||
saṅkhatā||
paṭicca-samuppannā||
khaya-dhammā||
vaya-dhammā||
virāga-dhammā||
nirodha-dhammā.|| ||

Dukkhā pi kho Aggivessana vedanā aniccā||
saṅkhatā||
paṭicca-samuppannā||
khaya-dhammā||
vaya-dhammā||
virāga-dhammā||
nirodha-dhammā.|| ||

Adukkha-m-asukhā pi kho Aggivessana vedanā||
saṅkhatā||
paṭicca-samuppannā||
khaya-Dhammā||
vaya-Dhammā||
virāga-Dhammā||
nirodha-Dhammā.|| ||

Evaṁ passaṁ Aggivessana sutavā ariya-sāvako||
sukhāya pi vedanāya nibbindati,||
dukkhāya pi vedanāya nibbindati,||
adukkha-m-asukhāya pi vedanāya nibbindati.|| ||

Nibbindaṁ virajjati,||
virāgā vimuccati,||
vimuttasmiṁ||
'vimuttami' ti ñāṇaṁ hoti.|| ||

'Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā' ti pajānāti.|| ||

Evaṁ vimutta-citto kho Aggivessana bhikkhu||
na kenaci saṁvadati,||
na kenaci vivadati,||
yañ ca loke vuttaṁ tena voharati aparāmasan" ti.|| ||

Tena kho pana samayen'āyasmā Sāriputto Bhagavato [501] piṭṭhito ṭhito hoti Bhagavantaṁ vījayamāno.

Atha kho āyasmato Sāriputtassa etad ahosi:|| ||

"Tesaṁ tesaṁ kira no Bhagavā dhammānaṁ abhiññā pahāṇam āha.|| ||

Tesaṁ tesaṁ kira no Sugato dhammānaṁ abhiññā paṭinissaggam āhā" ti.|| ||

Itih'idaṁ āyasmato Sāriputtassa paṭisañcikkhato anupādāya āsavehi cittaṁ vimucci.

Dīghanakhassa pana paribbājakassa virajaṁ vīta-malaṁ Dhamma-cakkhuṁ udapādi:

'Yaṁ kiñci samudaya dhammaṁ,||
sabban'taṁ nirodha-dhamman' ti.|| ||

Atha kho Dīghanakho paribbājako||
diṭṭha-dhammo||
patta-dhammo||
vidita-dhammo||
pariyogāḷha-dhammo||
tiṇṇa-vici-kiccho||
vigata-kathaṁ-katho||
vesārajja-p-patto||
apara-p-paccayo||
satthu sāsane||
Bhagavantaṁ etad avoca:|| ||

"Abhikkantaṁ bho Gotama||
abhikkantaṁ bho Gotama,||
seyyathā pi bho Gotama nikkujjitaṁ vā ukkujjeyya,||
paṭi-c-channaṁ vā vivareyya,||
mūḷhassa vā Maggaṁ ācikkheyya' andha-kāre vā tela-pajjotaṁ dhāreyya,||
'cakkhu-manto rūpāni dakkhintī' ti,||
evam'evaṁ bhotā Gotamena aneka-pariyāyena dhammo pakāsito.|| ||

Es'āhaṁ bhavantaṁ Gotamaṁ saraṇaṁ gacchāmi||
Dhammañ ca||
bhikkhu-saṅghañ ca.|| ||

Upāsakaṁ maṁ bhavaṁ Gotamo dhāretu ajja-t-agge pāṇupetaṁ saraṇaṁ gatan" ti.|| ||

Dīghanakha Suttaṁ

 


[ed1] Ms. Horner notes the lack here of a concluding 'ti'. I place it here in consideration of the fact that this thought would otherwise remain inconclusive for the thinker of it.


Contact:
E-mail
Copyright Statement