Majjhima Nikaya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Majjhima Nikāya
II. Majjhima-Paṇṇāsa
3. Paribbājaka Vagga

Sutta 74

Dīghanakha Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[497]

[1][pts][chlm][than][upal][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Rājagahe viharati||
Gijjhakūṭe Sūkarakhatāyaṃ.|| ||

Atha kho Dīghanakho paribbājako yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṃ sammodi.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ aṭṭhāsi.|| ||

Eka-m-antaṃ ṭhito kho Dīghanakho paribbājako Bhagavantaṃ etad avoca:|| ||

"Ahaṃ hi bho Gotama evaṃ-vādī evaṃ diṭṭhī:|| ||

'Sabbaṃ me na khamatī'" ti.|| ||

"Yā pi kho te esā Aggivessana diṭṭhi:|| ||

'Sabbaṃ me na khamatī' ti,||
esā pi te diṭṭhi na khamatī" ti?|| ||

"Esā ce me bho Gotama diṭṭhi khameyya||
taṃ p'assa tādisam'eva,||
taṃ p'assa [498] tādisam'evā" ti.|| ||

"Ato kho te Aggivessana bahūhi bahutarā lokasmiṃ ye evam'āhaṃsu:||
'Taṃ p'assa tādisam'eva,||
taṃ p'assa tādisam'evā' ti||
te tañ'c'eva diṭṭhiṃ na-p-pajahanti,||
aññañ'ca diṭṭhiṃ upādiyanti.|| ||

Ato kho te Aggivessana tanūhi tanutarā lokasmiṃ ye evam'āhaṃsu:||
'Taṃ p'assa tādisam'eva,||
taṃ p'assa tādisam'evā' ti,||
te tañ'c'eva diṭṭhiṃ pajahanti,||
aññañ'ca diṭṭhiṃ na upādiyanti.|| ||

Sant'Aggivessana eke samaṇa-brāhmaṇā evaṃ-vādino evaṃ-diṭṭhino:||
'Sabbaṃ me khamatī' ti.|| ||

Sant'Aggivessana eke samaṇa-brāhmaṇā evaṃ-vādino evaṃ-diṭṭhino:||
'Sabbaṃ me na khamatī' ti.|| ||

Sant'Aggivessana eke samaṇa-brāhmaṇā evaṃ-vādino evaṃ-diṭṭhino:||
'Ekaccaṃ me khamati,||
ekaccaṃ me na khamatī' ti.|| ||

Tatr'Aggivessana ye te samaṇa-brāhmaṇā evaṃ-vādino evaṃ-diṭṭhino:||
'Sabbaṃ me khamatī' ti,||
tesam'ayaṃ diṭṭhi||
sārāgāya santike||
saṃyogāya santike||
abhinandanāya santike||
ajjhosānāya santike||
upādānāya santike.|| ||

Tatr'Aggivessana ye te samaṇa-brāhmaṇā evaṃ-vādino evaṃ-diṭṭhino:||
'Sabbaṃ me na khamatī' ti,||
tesam'ayaṃ diṭṭhi||
asārāgāya santike||
asaṃyogāya santike||
anabhinandanāya santike||
anajjhosānāya santike||
an-upādānāya santike" ti.|| ||

Evaṃ vutte Dīghanakho paribbājako Bhagavantaṃ etad avoca:|| ||

"Ukkaṃsati me bhavaṃ Gotamo diṭṭhi-gataṃ||
samukkaṃsati me bhavaṃ Gotamo diṭṭhi-gatan" ti.|| ||

"Tatr'Aggivessana ye te samaṇa-brāhmaṇā evaṃ-vādino evaṃ-diṭṭhino:||
'Ekaccaṃ me khamati,||
ekaccaṃ me na khamatī' ti,||
yā hi kho n'esaṃ khamati sā'yaṃ diṭṭhi||
sārāgāya santike||
saṃyogāya santike||
abhinandanāya santike||
ajjhosānāya santike||
upādānāya santike,||
yā hi kho n'esaṃ na khamati sā'yaṃ diṭṭhi||
asārāgāya santike||
asaṃyogāya santike||
anabhinandanāya santike||
anajjhosānāya santike||
an-upādānāya santike.|| ||

Tatr'Aggivessana ye te samaṇa-brāhmaṇā evaṃ-vādino evaṃ-diṭṭhino:||
'Sabbaṃ me khamatī' ti,||
tattha viññū puriso iti paṭisañcikkhati:|| ||

'Yā kho me ayaṃ diṭṭhi:||
"Sabbaṃ me khamatī" ti,||
imañ'ce ahaṃ diṭṭhiṃ thāmasā parāmassa abhinivissa vohareyyaṃ:||
"Idam'eva saccaṃ,||
mogham'aññan" ti,||
dvīhi me assa viggaho||
yo c'āyaṃ samaṇo vā brāhmaṇo vā evaṃ-vādī [499] evaṃ diṭṭhī:||
"Sabbaṃ me na khamatī" ti,||
yo c'āyaṃ samaṇo vā brāhmaṇo vā evaṃ-vādī evaṃ diṭṭhī:||
"Ekaccaṃ me khamati,||
ekaccaṃ me na khamatī" ti||
imehi me assa dvīhi viggaho.|| ||

Iti viggahe sati vivādo,||
vivāde sati vighāto,||
vighāte sati vihesā" ti.[ed1]|| ||

Iti so viggahañ ca||
vivādañ ca||
vighātañ ca||
vihesañ ca||
attani sampassamāno tañ'c'eva diṭṭhiṃ pajahati||
aññañ ca diṭṭhiṃ na upādiyati.|| ||

Evam'etāsaṃ diṭṭhīnaṃ pahānaṃ hoti.|| ||

Evam'etāsaṃ diṭṭhīnaṃ paṭinissaggo hoti.|| ||

Tatr'Aggivessana ye te samaṇa-brāhmaṇā evaṃ-vādino evaṃ-diṭṭhino:||
'Sabbaṃ me na khamatī' ti,||
tattha viññū puriso iti paṭisañcikkhati:|| ||

'Yā kho me ayaṃ diṭṭhi||
"sabbaṃ me na khamatī" ti,||
imañ'ce ahaṃ diṭṭhiṃ thāmasā parāmassa abhinivissa vohareyyaṃ:||
"Idam'eva saccaṃ,||
mogham'aññan" ti,||
dvīhi me assa viggaho||
yo c'āyaṃ samaṇo vā brāhmaṇo vā evaṃ-vādī evaṃ diṭṭhī:||
"Sabbaṃ me khamatī" ti,||
yo c'āyaṃ samaṇo vā brāhmaṇo vā evaṃ-vādī evaṃ diṭṭhī:||
"Ekaccaṃ me khamati,||
ekaccaṃ me na khamatī" ti.||
Imehi me assa dvīhi viggaho.|| ||

Iti viggahe sati vivādo,||
vivāde sati vighāto,||
vighāte sati vihesā' ti.|| ||

Iti so viggahañ ca||
vivādañ ca||
vighātañ ca||
vihesañ ca||
attani sampassamāno tañ'c'eva diṭṭhiṃ pajahati,||
aññañ ca diṭṭhiṃ na upādiyati.|| ||

Evam'etāsaṃ diṭṭhīnaṃ pahānaṃ hoti.|| ||

Evam'etāsaṃ diṭṭhīnaṃ paṭinissaggo hoti.|| ||

Tatr'Aggivessana ye te samaṇa-brāhmaṇā evaṃ-vādino evaṃ-diṭṭhino:||
'Ekaccaṃ me khamati,||
ekaccaṃ me na khamatī' ti||
tattha viññū puriso iti paṭisañcikkhati:|| ||

'Yā kho me ayaṃ diṭṭhi:||
"Ekaccaṃ me khamati,||
ekaccaṃ me na khamatī" ti,||
imañ'ce ahaṃ diṭṭhiṃ thāmasā parāmassa abhinivissa vohareyyaṃ:||
"Idam'eva saccaṃ,||
mogham aññan" ti,||
dvīhi me assa viggaho' ti.||
yo c'āyaṃ samaṇo vā brāhmaṇo vā evaṃ-vādī evaṃ diṭṭhī:||
"sabbaṃ me khamatī" ti.||
Yo c'āyaṃ samaṇo vā brāhmaṇo vā evaṃ-vādī evaṃ diṭṭhī:||
"sabbaṃ me na khamatī" ti,||
imehi me assa dvīhi viggaho.|| ||

Iti viggahe sati vivādo,||
vivāde sati vighāto,||
vighāte sati vihesā' ti.|| ||

Iti so viggahañ ca||
vivādañ ca||
vighātañ ca||
vihesañ ca||
attani sampassamāno tañ'c'eva diṭṭhiṃ pajahati,||
aññañ ca diṭṭhiṃ na upādiyati.|| ||

Evam'etāsaṃ diṭṭhīnaṃ pahānaṃ hoti.|| ||

Evam'etāsaṃ diṭṭhīnaṃ paṭinissaggo hoti.|| ||

[500] Ayaṃ kho pan'Aggivessana kāyo||
rūpī||
cātum-mahā-bhūtiko||
mātā-pettika-sambhavo||
odana-kummās-ūpacayo||
anicc'ucchādana-parimaddana-bhedana-viddhaṃsana-dhammo||
aniccato||
dukkhato||
rogato||
gaṇḍato||
sallato||
aghato||
ābādhato||
parato||
palokato||
suññato||
anattato||
samanupassitabbo.|| ||

Tass'imaṃ kāyaṃ aniccato||
dukkhato||
rogato||
gaṇḍato||
sallato||
aghato||
ābādhato||
parato||
palokato||
suññato||
anattato||
samanupassato||
yo kāyasmiṃ kāya-c-chando||
kāya-sneho||
kāy'anvayatā||
sā pahīyati.|| ||

Tisso kho imā Aggivessana vedanā:|| ||

Sukhā vedanā||
dukkhā vedanā||
adukkha-m-asukhā vedanā.|| ||

Yasmiṃ Aggivessana samaye sukhaṃ vedanaṃ vedeti,||
n'eva tasmiṃ samaye dukkhaṃ vedanaṃ vedeti,||
na adukkha-m-asukhaṃ vedanaṃ vedeti||
sukhaṃ yeva tasmiṃ samaye vedanaṃ vedeti.|| ||

Yasmiṃ Aggivessana samaye dukkhaṃ vedanaṃ vedeti,||
n'eva tasmiṃ samaye sukhaṃ vedanaṃ vedeti,||
na adukkha-m-asukhaṃ vedanaṃ vedeti||
dukkhaṃ yeva tasmiṃ samaye vedanaṃ vedeti.|| ||

Yasmiṃ Aggivessana samaye adukkha-m-asukhaṃ vedanaṃ vedeti,||
n'eva tasmiṃ samaye sukhaṃ vedanaṃ vedeti,||
na dukkhaṃ vedanaṃ vedeti.||
adukkha-m-asukhaṃ yeva tasmiṃ samaye vedanaṃ vedeti.|| ||

Sukhā pi kho Aggivessana vedanā aniccā||
saṅkhatā||
paṭicca-samuppannā||
khaya-dhammā||
vaya-dhammā||
virāga-dhammā||
nirodha-dhammā.|| ||

Dukkhā pi kho Aggivessana vedanā aniccā||
saṅkhatā||
paṭicca-samuppannā||
khaya-dhammā||
vaya-dhammā||
virāga-dhammā||
nirodha-dhammā.|| ||

Adukkha-m-asukhā pi kho Aggivessana vedanā||
saṅkhatā||
paṭicca-samuppannā||
khaya-Dhammā||
vaya-Dhammā||
virāga-Dhammā||
nirodha-Dhammā.|| ||

Evaṃ passaṃ Aggivessana sutavā ariya-sāvako||
sukhāya pi vedanāya nibbindati,||
dukkhāya pi vedanāya nibbindati,||
adukkha-m-asukhāya pi vedanāya nibbindati.|| ||

Nibbindaṃ virajjati,||
virāgā vimuccati,||
vimuttasmiṃ||
'vimuttami' ti ñāṇaṃ hoti.|| ||

'Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ||
nāparaṃ itthattāyā' ti pajānāti.|| ||

Evaṃ vimutta-citto kho Aggivessana bhikkhu||
na kenaci saṃvadati,||
na kenaci vivadati,||
yañ ca loke vuttaṃ tena voharati aparāmasan" ti.|| ||

Tena kho pana samayen'āyasmā Sāriputto Bhagavato [501] piṭṭhito ṭhito hoti Bhagavantaṃ vījayamāno.

Atha kho āyasmato Sāriputtassa etad ahosi:|| ||

"Tesaṃ tesaṃ kira no Bhagavā dhammānaṃ abhiññā pahāṇam āha.|| ||

Tesaṃ tesaṃ kira no Sugato dhammānaṃ abhiññā paṭinissaggam āhā" ti.|| ||

Itih'idaṃ āyasmato Sāriputtassa paṭisañcikkhato anupādāya āsavehi cittaṃ vimucci.

Dīghanakhassa pana paribbājakassa virajaṃ vīta-malaṃ Dhamma-cakkhuṃ udapādi:

'Yaṃ kiñci samudaya dhammaṃ,||
sabban'taṃ nirodha-dhamman' ti.|| ||

Atha kho Dīghanakho paribbājako||
diṭṭha-dhammo||
patta-dhammo||
vidita-dhammo||
pariyogāḷha-dhammo||
tiṇṇa-vici-kiccho||
vigata-kathaṃ-katho||
vesārajja-p-patto||
apara-p-paccayo||
satthu sāsane||
Bhagavantaṃ etad avoca:|| ||

"Abhikkantaṃ bho Gotama||
abhikkantaṃ bho Gotama,||
seyyathā pi bho Gotama nikkujjitaṃ vā ukkujjeyya,||
paṭi-c-channaṃ vā vivareyya,||
mūḷhassa vā Maggaṃ ācikkheyya' andha-kāre vā tela-pajjotaṃ dhāreyya,||
'cakkhu-manto rūpāni dakkhintī' ti,||
evam'evaṃ bhotā Gotamena aneka-pariyāyena dhammo pakāsito.|| ||

Es'āhaṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāmi||
Dhammañ ca||
bhikkhu-saṅghañ ca.|| ||

Upāsakaṃ maṃ bhavaṃ Gotamo dhāretu ajja-t-agge pāṇupetaṃ saraṇaṃ gatan" ti.|| ||

Dīghanakha Suttaṃ

 


[ed1] Ms. Horner notes the lack here of a concluding 'ti'. I place it here in consideration of the fact that this thought would otherwise remain inconclusive for the thinker of it.


Contact:
E-mail
Copyright Statement