Majjhima Nikāya
II. Majjhima-Paṇṇāsa
3. pari-b-bājaka Vagga
Sutta 78
Samaṇamaṇḍikā Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][chlm][pts][than][upal] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthīyaṁ viharati,||
Jetavane,||
Anāthapiṇḍikassa ārāme.|| ||
Tena kho pana samayena||
Uggāhamāno pari-b-bājako,||
Samaṇa-Maṇḍikā-putto,||
samaya-p-pavādake,||
tindukācīre eka-sālake,||
Mallikāya ārāme [23] paṭivasati||
mahatiyā pari-b-bājaka-parisāya,||
saddhiṁ timattehi pari-b-bājaka-satehi.|| ||
Atha kho Pañcakaṅgo, thapati,||
Sāvatthīyā nikkhami divādivassa||
Bhagavantaṁ dassanāya.|| ||
Atha kho Pañcakaṅgassa, thapatissa,||
etad ahosi:|| ||
"Akālo kho tāva Bhagavantaṁ dassanāya||
paṭisallīno Bhagavā||
mano-bhāvanīyānam,||
pi bhikkhūnaṁ asamayo dassanāya,
paṭisallīnā mano-bhāvanīyā bhikkhū.|| ||
Yan nūn'āhaṁ yena samaya-p-pavādako||
tindukācīro eka-sālako Mallikāya ārāmo||
yena Uggāhamāno pari-b-bājako,||
Samaṇa-Maṇḍikā-putto||
ten'upasaṅkameyyan" ti?|| ||
Atha kho Pañcakaṅgo thapati||
yena samaya-p-pavādako||
tindukāciro eka-sālako||
Mallikāya ārāmo,||
ten'upasaṅkami.|| ||
Tena kho pana samayena Uggāhamāno pari-b-bājako||
Samaṇa-Maṇḍikā-putto||
mahatiyā pari-b-bājaka-parisāya||
saddhiṁ nisinno hoti||
unnādiniyā uccā-saddāya||
mahā-saddāya||
aneka-vihitaṁ tiracchāna-kathaṁ kathentiyā,||
seyyath'īdaṁ:
Rāja-kathaṁ,||
cora-kathaṁ,||
mahā matta-kathaṁ,||
senā-kathaṁ,||
bhaya-kathaṁ,||
yuddha-kathaṁ,||
anna-kathaṁ,||
pāna-kathaṁ,||
vattha-kathaṁ,||
sayāna-kathaṁ,||
mālā-kathaṁ,||
gandha-kathaṁ,||
ñāti-kathaṁ,||
yāna-kathaṁ,||
gāma-kathaṁ,||
nigama-kathaṁ,||
nagara-kathaṁ,||
jana-pada-kathaṁ,||
itthi-kathaṁ,||
sūra-kathaṁ,||
visikhā-kathaṁ,||
kumbha-ṭ-ṭhāna-kathaṁ,||
pubba-peta-kathaṁ,||
nānatta-kathaṁ,||
lok'akkhāyikaṁ samudda-k-khāyikaṁ iti bhav-ā-bhava-kathaṁ iti vā.|| ||
Addasā kho Uggāhamāno pari-b-bājako Samaṇa-Maṇḍikā-putto Pañcakaṅgaṁ thapatiṁ dūrato va āga-c-chantaṁ.|| ||
Disvāna sakaṁ parisaṁ saṇṭhapesi:|| ||
Appa-saddā bhonto hontu,||
mā bhonto saddam akattha.|| ||
Ayaṁ samaṇassa Gotamassa sāvako āgacchati,||
Pañcakaṅgo thapati.|| ||
Yāvatā kho pana samaṇassa Gotamassa sāvakā gihī odāta-vasanā Sāvatthīyaṁ paṭivasanti.|| ||
Ayaṁ tesaṁ aññataro Pañcakaṅgo thapati.|| ||
Appa-sadda-kāmā kho pana te āyasmanto appa-saddavinītā appa-saddassa vaṇṇavādino,||
app'eva nāma appa-saddaṁ parisaṁ viditvā upasaṅkamitabbaṁ maññeyyā" ti.|| ||
Atha kho te pari-b-bājakā tuṇhī ahesuṁ.|| ||
Atha kho Pañcakaṅgo thapati yena Uggāhamāno pari-b-bājako Samaṇa-Maṇḍikā-putto ten'upasaṅkami.|| ||
Upasaṅkamitvā Uggāhamānena pari-b-bājakena Samaṇa-Maṇḍikā-puttena saddhiṁ [24] sammodi.|| ||
Sammodanīyaṁ kathaṁ sārāṇiyaṁ vīti-sāretvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinnaṁ kho Pañcakaṅgaṁ thapatiṁ Uggāhamāno pari-b-bājako Samaṇa-Maṇḍikā-putto etad avoca:|| ||
"Catūhi kho ahaṁ thapati,||
dhammehi samannāgataṁ purisa-puggalaṁ paññā-pemi sampanna-kusalaṁ parama-kusalaṁ uttamapattipattaṁ samaṇaṁ ayojjhaṁ.|| ||
Katamehi catūhi?|| ||
Idha thapati na kāyena pāpakaṁ kammaṁ karoti,||
na pāpikaṁ vācaṁ bhāsati,||
na pāpakaṁ saṅkappaṁ saṅkappeti,||
na pāpakaṁ ājivaṁ ājivati.|| ||
Imehi kho ahaṁ thapati,||
catūhi dhammehi samannāgataṁ purisa-puggalaṁ paññā-pemi sampanna-kusalaṁ parama-kusalaṁ uttamapattipattaṁ samaṇaṁ ayojjhan ti.|| ||
Atha kho Pañcakaṅgo thapati Uggāhamānassa pari-b-bājakassa Samaṇa-Maṇḍikā-puttassa bhāsitaṁ n'eva abhinandi,||
na-p-paṭikkosi.|| ||
Anabhinan'ditvā a-p-paṭikkositvā uṭṭhāy'āsanā pakkāmi.|| ||
Bhagavato santike etassa bhāsitassa atthaṁ ājānissāmi ti.|| ||
Atha kho Pañcakaṅgo thapati yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisidi.|| ||
Eka-m-antaṁ nisinno kho Pañcakaṅgo thapati yāvatako ahosi Uggāhamānena pari-b-bājakena Samaṇa-Maṇḍikā-puttena saddhiṁ kathā-sallāpo,||
taṁ sabbaṁ Bhagavato ārocesi.|| ||
Evaṁ vutte Bhagavā Pañcakaṅgaṁ thapatiṁ etad avoca:|| ||
Evaṁ sante kho thapati,||
daharo kumāro mando uttāna-seyyako sampanna-kusalo bhavissati parama-kusalo uttamapattipatto samaṇo ayojjho,||
yathā Uggāhamānassa pari-b-bājakassa Samaṇa-Maṇḍikā-puttassa vacanaṁ.|| ||
Daharassa hi thapati,||
kumārassa mandassa uttāna-seyyakassa kāyo ti pi na hoti,||
kuto pana kāyena pāpakaṁ kammaṁ karissati aññatra phanditamattā.|| ||
Daharassa hi thapati||
kumārassa mandassa uttāna-seyyakassa vācā ti pi na hoti.|| ||
Kuto pana pāpikaṁ vācaṁ bhāsissati,||
aññatra roditamattā.|| ||
Daharassa hi thapati||
kumārassa mandassa uttāna-seyyakassa saṅkappo ti pi na hoti,||
kuto pana pāpikaṁ saṅkappaṁ saṅkappissati||
aññatra vikujitamattā.|| ||
Daharassa hi thapati,||
kumārassa mandassa uttāna-seyyakassa ājivo ti pi na hoti,||
kuto pana [25] pāpakaṁ ājivaṁ ājivissati,||
aññatra mātuthaññā.|| ||
Evaṁ sante kho thapati,||
daharo kumāro mando uttāna-seyyako sampanna-kusalo bhavissati parama-kusalā uttamapattipatto samaṇo ayojjho,||
yathā Uggāhamānassa pari-b-bājakassa Samaṇa-Maṇḍikā-puttassa vacanaṁ.|| ||
Catuhi kho ahaṁ thapati,||
dhammehi samannāgataṁ purisa-puggalaṁ paññā-pemi na c'eva sampanna-kusalaṁ na parama-kusalaṁ na uttamapattipattaṁ samaṇaṁ ayojjhaṁ,||
api c'imaṁ daharaṁ kumāraṁ mandaṁ uttāna-seyyakaṁ samadhi-gayha tiṭṭhati.|| ||
Katamehi catūhi?|| ||
Idha thapati na kāyena pāpakaṁ kammaṁ karoti,||
na pāpikaṁ vācaṁ bhāsati,||
na pāpakaṁ saṅkappaṁ saṅkappeti||
aa pāpakaṁ ājivaṁ ājivati.|| ||
Imehi kho ahaṁ thapati,||
catūhi dhammehi samannāgataṁ purisa-puggalaṁ paññā-pemi na c'eva sampanna-kusalaṁ na parama-kusalaṁ na uttamapattipattaṁ samaṇaṁ ayojjhaṁ,||
api c'imaṁ daharaṁ kumāraṁ mandaṁ uttāna-seyyakaṁ samadhi-gayha tiṭṭhati.|| ||
Dasahi kho ahaṁ thapati,||
dhammehi samannāgataṁ purisa-puggalaṁ paññā-pemi sampanna-kusalaṁ parama-kusalaṁ uttamapattipattaṁ samaṇaṁ ayojjhaṁ.|| ||
Ime akusala-sīlā||
t'āhaṁ thapati,||
veditabban ti vadāmi.|| ||
Ito samuṭṭhānā akusala-sīlā,||
t'āhaṁ thapati,||
veditabban ti vadāmi|| ||
Idha akusala-sīlā aparisesā nirujjhanti||
t'āhaṁ thapati,||
veditabban ti vadāmi.|| ||
Evaṁ paṭipanno akusalānaṁ sīlānaṁ nirodhāya paṭipanno hoti||
t'āhaṁ thapati,||
veditabbanti vadāmi.|| ||
Ime kusala-sīlā||
t'āhaṁ thapati,||
veditabban ti vadāmi.|| ||
Ito samuṭṭhānā kusala-sīlā||
t'āhaṁ thapati,||
veditabban ti vadāmi.|| ||
Idha kusala-sīlā aparisesā nirujjhanti||
t'āhaṁ thapati,||
veditabban ti vadāmi.|| ||
Evaṁ paṭipanno kusalānaṁ sīlānaṁ nirodhāya paṭipanno hoti||
t'āhaṁ thapati,||
veditabban ti vadāmi.|| ||
Ime akusala-saṅkappā||
t'āhaṁ thapati,||
veditabban ti vadāmi.|| ||
Ito samuṭṭhānā akusala-saṅkappā||
t'āhaṁ thapati,||
veditabban ti vadāmi.|| ||
Idha [26] akusala-saṅkappā aparisesā nirujjhanti||
t'āhaṁ thapati,||
veditabban ti vadāmi.|| ||
Evaṁ paṭipanno akusalānaṁ saṅkappānaṁ nirodhāya paṭipanno hoti||
t'āhaṁ thapati,||
veditabban ti vadāmi.|| ||
Ime kusala-saṅkappā||
t'āhaṁ thapati,||
veditabban ti vadāmi.|| ||
Ito samuṭṭhānā kusala-saṅkappā||
t'āhaṁ thapati,||
veditabban ti vadāmi.|| ||
Idha kusala-saṅkappā aparisesā nirujjhanti||
t'āhaṁ thapati,||
veditabban ti vadāmi.|| ||
Evaṁ paṭipanno kusalānaṁ saṅkappānaṁ nirodhāya paṭipanno hoti||
t'āhaṁ thapati,||
veditabban ti vadāmi.|| ||
Katame ca thapati, akusala-sīlā?|| ||
Akusalaṁ kāya-kammaṁ,||
akusalaṁ vacī-kammaṁ,||
pāpako ājivo.|| ||
Ime vuccanti thapati, akusala-sīlā.|| ||
Ime ca, thapati, akusala-sīlā kiṁ samuṭṭhānā?|| ||
Samuṭṭhānam pi n'esaṁ vuttaṁ citta-samuṭṭhānā ti'ssa vacanīyaṁ.|| ||
Katamaṁ cittaṁ?|| ||
Cittam pi hi bahuṁ aneka-vidhaṁ nāna-p-pakārakaṁ sacittaṁ sarāgaṁ sadosaṁ samohaṁ.|| ||
Ito samuṭṭhānā akusala-sīlā.|| ||
Ime ca thapati,||
akusala-sīlā kuhiṁ aparisesā nirujjhanti?|| ||
Nirodho pi n'esaṁ vutto.|| ||
Idha thapati,||
bhikkhu kāya-du-c-caritaṁ pahāya kāya-su-caritaṁ bhāveti,||
vacī-du-c-caritaṁ pahāya vacī-su-caritaṁ bhāveti,||
mano-du-c-caritaṁ pahāya mano-su-caritaṁ bhāveti,||
micchā-ājivaṁ pahāya sammā-ājivena jivikaṁ kappeti.|| ||
Etth'ete akusala-sīlā aparisesā nirujjhanti.|| ||
Kathaṁ paṭipanno ca, thapati, akusalānaṁ sīlānaṁ nirodhāya paṭipanno hoti?|| ||
Idha, thapati, bhikkhū||
anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati;||
uppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati;||
anuppannānaṁ kusalānaṁ dhammānaṁ uppādāya chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati;||
uppannānaṁ kusalānaṁ dhammānaṁ ṭhitiyā asammosāya bhiyyo-bhāvāya vepullāya bhāvanāya pāripūriyā chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati.|| ||
Evaṁ paṭi- [27] panno kho, thapati, akusalānaṁ sīlānaṁ nirodhāya paṭipanno hoti.|| ||
Katame ca thapati, kusala-sīlā?|| ||
Kusalaṁ kāya-kammaṁ,||
kusalaṁ vacī-kammaṁ||
ājīva-pārisuddhi pi kho ahaṁ thapati,||
sīlasmiṁ vadāmi.|| ||
Ime vuccanti, thapati, kusala-sīlā.|| ||
Ime ca, thapati,||
kusala-sīlā kiṁ samuṭṭhānā?|| ||
Samuṭṭhānam pi n'esaṁ vuttaṁ.|| ||
Citta-samuṭṭhānā ti'ssa vacanīyaṁ.|| ||
Katamaṁ cittaṁ?|| ||
Cittam pi hi bahuṁ aneka-vidhaṁ nāna-p-pakārakaṁ.|| ||
Yaṁ cittaṁ vīta-rāgaṁ vīta-dosaṁ vīta-mohaṁ.|| ||
Ito samuṭṭhānā akusala-sīlā.|| ||
Ime ca, thapati, kusala-sīlā kuhiṁ aparisesā nirujjhanti?|| ||
Nirodho pi n'esaṁ vutto,||
idha, thapati,||
bhikkhu sīlavā hoti,||
no ca sīlamayo,||
tañ ca ceto-vimuttiṁ paññā-vimuttiṁ yathā-bhūtaṁ pajānāti.|| ||
Yatth'assa te kusalasīlā aparisesā nirujjhanti.|| ||
Kathaṁ paṭipanno ca thapati kusalānaṁ sīlānaṁ nirodhāya paṭipanno hoti?|| ||
Idha thapati anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati,||
uppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati;||
anuppannānaṁ kusalānaṁ dhammānaṁ uppādāya chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati;||
uppannānaṁ kusalānaṁ dhammānaṁ ṭhitiyā asammosāya bhiyyo bhāvāya vepullāya bhāvanāya pāripūriyā chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati.|| ||
Evaṁ paṭipanno kho thapati kusalānaṁ sīlānaṁ nirodhāya paṭipanno hoti.|| ||
Katame ca thapati, akusala saṅkappā?|| ||
Kāma-saṅkappo,||
vyāpāda-saṅkappo,||
vihiṁsā-saṅkappo.|| ||
Ime vuccanti thapati akusala-saṅkappā.|| ||
Ime ca, thapati, akusala-saṅkappā kiṁ samuṭṭhānā?|| ||
Samuṭṭhānam pi n'esaṁ vuttaṁ.|| ||
Saññā-samuṭṭhānā ti'ssa vacanīyā.|| ||
Katamā saññā?|| ||
Saññā pi hi bahū anekavidhā nāna-p-pakārakā,||
kāma-saññā,||
vyāpāda-saññā,||
vihiṁsā saññā.|| ||
Ito samuṭṭhānā akusala-saṅkappā.|| ||
Ime ca thapati,||
akusala-saṅkappā kuhiṁ aparisesā nirujjhanti?|| ||
Nirodho pi n'esaṁ vutto.|| ||
Idha, thapati, bhikkhū vivicc'eva kāmehī [28] vivicca akusalehī dhammehī sa-vitakkaṁ sa-vicāraṁ viveka-jaṁ pitisukhaṁ paṭhamaṁ-jhānaṁ upasampajja viharati.|| ||
Etth'ete akusala-saṅkappā aparisesā nirujjhanti.|| ||
Kathaṁ paṭipanno ca, thapati,||
akusalānaṁ saṅkappānaṁ nirodhāya paṭipanno hoti?|| ||
Idha thapati, bhikkhu anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati;||
uppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati;||
anuppannānaṁ kusalānaṁ dhammānaṁ uppādāya chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati;||
uppannānaṁ kusalānaṁ dhammānaṁ ṭhitiyā asammosāya bhiyyo bhāvāya vepullāya bhāvanāya pāripūriyā chanda janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati.|| ||
Evaṁ paṭipanno kho, thapati,||
akusalānaṁ saṅkappānaṁ nirodhāya paṭipanno hoti.|| ||
Katame ca, thapati, kusala-saṅkappā?|| ||
Nekkhamma-saṅkappo||
avyāpāda-saṅkappo,||
avihiṁsā-saṅkappo.|| ||
Ime vuccanti thapati kusala-saṅkappā.|| ||
Ime ca thapati, kusala-saṅkappā kiṁ samuṭṭhānā?|| ||
Samuṭṭhānam pi n'esaṁ vuttaṁ.|| ||
Saññā-samuṭṭhānā ti'ssa vacanīyā.|| ||
Katamā saññā?|| ||
Saññā pi hi bahū anekavidhā nāna-p-pakārakā,||
nekkhamma-saññā||
avyāpāda-saññā||
avihiṁsā-saññā.|| ||
Ito samuṭṭhānā kusala-saṅkappā.|| ||
Ime ca, thapati, kusala-saṅkappā kuhiṁ aparisesā nirujjhanti?|| ||
Nirodho pi n'esaṁ vutto.|| ||
Idha, thapati, bhikkhū vitakka-vicārānaṁ vūpasamā||
ajjhattaṁ sampasādanaṁ||
cetaso ekodi-bhāvaṁ||
avitakkaṁ avicāraṁ||
samādhi-jaṁ pīti-sukhaṁ||
dutiyaṁ-jhānaṁ upasampajja viharati.|| ||
Etth'ete kusala-saṅkappā aparisesā nirujjhanti.|| ||
Kathaṁ paṭipanno ca, thapati,||
kusalānaṁ saṅkappānaṁ nirodhāya paṭipanno hoti?|| ||
Idha thapati, bhikkhu anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati;||
uppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati;||
anuppannānaṁ kusalānaṁ dhammānaṁ uppādāya chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati;||
uppannānaṁ kusalānaṁ dhammānaṁ ṭhitiyā asammosāya bhiyyo bhāvāya vepullāya bhāvanāya pāripūriyā chanda janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati.|| ||
Evaṁ paṭipanno kho, thapati,||
kusalānaṁ saṅkappānaṁ nirodhāya paṭipanno hoti.|| ||
Katamehi c'āhaṁ thapati,||
dasahi dhammehi samannāgataṁ purisa-puggalaṁ [29] paññā-pemi sampanna-kusalaṁ parama-kusalaṁ uttamapattipattaṁ samaṇaṁ ayojjhaṁ?|| ||
Idha thapati, bhikkhu asekhāya sammā-diṭṭhiyā samannāgato hoti,||
asekhena sammā-saṅkappena samannāgato hoti,||
asekhāya sammā-vācāya samannāgato hoti,||
asekhena sammā-kammantena samannāgato hoti,||
asekhena sammā-ājīvena samannāgato hoti,||
asekhena sammā-vāyāmena samannāgato hoti,||
asekhāya sammā-satiyā samannāgato hoti,||
asekhena sammā-samādhinā samannāgato hoti,||
asekhena sammā-ñāṇena samannāgato hoti,||
asekhāya sammā-vimuttiyā samannāgato hoti.|| ||
Imehi kho ahaṁ thapati,||
dasahi dhammehi samannāgataṁ purisa-puggalaṁ paññā-pemi sampanna-kusalaṁ parama-kusalaṁ uttamapattipattaṁ samaṇaṁ ayojjhanti.|| ||
Idam avoca Bhagavā.|| ||
Attamano Pañcakaṅgo thapati Bhagavato bhāsitaṁ abhinanditi.
Samaṇamaṇḍikā Suttaṁ