Majjhima Nikāya
II. Majjhima-Paṇṇāsa
3. Paribbājaka Vagga
Sutta 79
Cūḷa Sakuludāyi Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][chlm][pts][upal] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe.|| ||
Tena kho pana samayena Sakuludāyi paribbājako Moranivāpe paribbājakārāme paṭivasati mahatiyā paribbājaka-parisāya saddhiṁ.|| ||
Atha kho Bhagavā pubbaṇha-samayaṁ nivāsetvā patta-cīvaraṁ ādāya Rājagahaṁ piṇḍāya pāvisi.|| ||
Atha kho Bhagavato etad ahosi:|| ||
'Atippago kho tāva Rājagahaṁ piṇḍāya carituṁ.|| ||
Yan nūn-ā-haṁ yena Moranivāpo paribbājakārāmo yena Sakuludāyi paribbājako,||
ten'upasaṅkameyyan' ti.|| ||
Atha kho Bhagavā yena Moranivāpo paribbājakārāmo ten'upasaṅkami.|| ||
Tena kho pana samayena Sakuludāyi paribbājako mahatiyā paribbājaka parisāya saddhiṁ nisinno hoti unnādiniyā uccā-saddāya [30] mahā-saddāya aneka-vihitaṁ tiracchāna-kathaṁ kathentiyā, seyyath'īdaṁ:|| ||
Rāja-kathaṁ||
cora-kathaṁ||
mahāmatta-kathaṁ||
senā-kathaṁ||
bhaya-kathaṁ||
yuddha-kathaṁ||
anna-kathaṁ||
pāna-kathaṁ||
vattha-kathaṁ||
sayana-kathaṁ||
mālā-kathaṁ||
gandha-kathaṁ||
ñāti-kathaṁ||
yāna-kathaṁ,||
gāma-kathaṁ||
nigama-kathaṁ||
nagara-kathaṁ||
jana-pada-kathaṁ||
itthi-kathaṁ||
sūra-kathaṁ||
visikhā-kathaṁ||
kumbha-ṭ-ṭhāna-kathaṁ||
pubba-peta-kathaṁ||
nānatta-kathaṁ||
lok'akkhāyikaṁ samudda-k-khāyikaṁ iti-bhav-ā-bhava-kathaṁ iti vā.|| ||
Addasā kho Sakuludāyi paribbājako Bhagavantaṁ dūrato va āga-c-chantaṁ;||
disvāna sakaṁ parisaṁ saṇṭhapesi:|| ||
'Appa-saddā bhonto hontu,||
mā bhonto saddam akattha.|| ||
Ayaṁ Samaṇo Gotamo āgacchati.|| ||
Appa-sadda-kāmo kho pana so āyasmā appa-saddassa vaṇṇa-vādī.|| ||
App eva nāma appa-saddaṁ parisaṁ viditvā upasaṅkamitabbaṁ maññeyyā' ti.|| ||
Atha kho te paribbājakā tuṇhī ahesuṁ.|| ||
Atha kho Bhagavā yena Sakuludāyi paribbājako, ten'upasaṅkami.|| ||
Atha kho Sakuludāyi paribbājako Bhagavantaṁ etad avoca:|| ||
'Etu kho bhante Bhagavā:|| ||
Sā-gataṁ bhante Bhagavato.|| ||
Cirassaṁ kho bhante Bhagavā imaṁ pariyāyam akāsi,||
yad idaṁ idh'āgamanāya.|| ||
Nisīdatu bhante Bhagavā,||
idam āsanaṁ paññattan' ti.|| ||
Nisīdi Bhagavā paññatte āsane.|| ||
Sakuludāyi pi kho paribbājako aññataraṁ nīcaṁ āsanaṁ gahetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinnaṁ kho Sakuludāyi paribbājakaṁ Bhagavā etad avoca:|| ||
'Kāya nu'ttha Udāyi,||
etarahi kathāya sanni-sinnā?|| ||
Kā ca pana vo antarā kathā vippakatā ti?'|| ||
'Tiṭṭhat'esā bhante kathā yāya mayaṁ etarahi kathāya sanni-sinnā.|| ||
N'esā, bhante, kathā Bhagavato dullabhā bhavissati pacchā pi savaṇāya.|| ||
Yadāhaṁ, bhante, imaṁ parisaṁ anupasaṅkanto homi,||
athāyaṁ parisā aneka-vihitaṁ tiracchāna-kathaṁ kathentī nisinnā hoti.|| ||
Yadā ca kho ahaṁ, bhante,||
imaṁ parisaṁ upasaṅkanto homi,||
athāyaṁ parisā mamaṁ yeva mukhaṁ ullokentī nisinnā hoti:|| ||
"Yaṁ no samaṇo Udāyi dhammaṁ bhāsissati,||
taṁ no sossāmā" ti.|| ||
Yadā [31] pana bhante Bhagavā imaṁ parisaṁ upasaṅkanto hoti,||
atha ahañ c'eva ayañ ca parisā Bhagavato va mukhaṁ ullokento nisinnā homa:|| ||
"Yaṁ no Bhagavā dhammaṁ bhāsissati,||
taṁ no sossāmā" ti.|| ||
'Tena h', Udāyi,||
taṁ yev'ettha paṭibhātu,||
yathā maṁ paṭibhāseyyā' ti.|| ||
Purimāni, bhante, divasāni purimatarāni sabbaññū sabba-dassāvī aparisesaṁ ñāṇa-dassanaṁ paṭijānamāno:|| ||
"Carato ca me tiṭṭhato ca suttassa ca jāgarassa ca satataṁ samitaṁ ñāṇa-dassanaṁ pacc'upatthikan" ti.|| ||
So mayā pubbantaṁ ārabbha pañhaṁ puṭṭho samāno aññen'aññaṁ paṭicari,||
bahiddhā kathaṁ apanāmesi,||
kopañ ca dosañ ca a-p-paccayañ ca pātvākāsi.|| ||
Tassa mayhaṁ bhante,||
Bhagavantaṁ yeva ārabbha pīti udapādi:|| ||
"Aho nūna Bhagavā,||
aho nūna Sugato,||
yo imesaṁ dhammānaṁ kusalo" ti.|| ||
'Ko pan'eso, Udāyi,||
sabbaññū sabbādassāvī aparisesaṁ ñāṇa-dassanaṁ paṭijānamāno:|| ||
"Carato ca me tiṭṭhato ca suttassa ca jāgarassa ca satataṁ samitaṁ ñāṇa-dassanaṁ pacc'upatthikan" ti,||
yo tayā pubbantaṁ ārabbha pañhaṁ puṭṭho samāno aññen'aññaṁ paṭicari,||
bahiddhā kathaṁ apanāmesi kopañ ca dosañ ca a-p-paccayañ ca pātvākāsī' ti?|| ||
'Nigaṇṭho, bhante, Nātaputto' ti.|| ||
Yo kho Udāyi,||
aneka-vihitaṁ pubbe-nivāsaṁ anussareyya,||
seyyath'īdaṁ:|| ||
Ekam pi jātiṁ,||
dve pi jātiyo,||
tisso pi jātiyo||
catasso pi jātiyo||
pañca pi jātiyo||
dasa pi jātiyo||
vīsatim pi jātiyo||
tiṁsam pi jātiyo||
cattārīsam pi jātiyo||
paññāsam pi jātiyo||
jāti-satam pi||
jāti-sahassam pi||
jāti-sata-sahassam pi||
aneke pi saṁvaṭṭa-kappe||
aneke pi vivaṭṭa-kappe||
aneke pi saṁvaṭṭa-vivaṭṭa-kappe||
amutr'āsiṁ evaṁ-nāmo||
evaṁ-gotto||
evaṁ-vaṇṇo||
evam-āhāro||
evaṁ-sukha-dukkha-paṭisaṁvedi||
evam-āyu-pariyanto||
so tato cuto amutra udapādiṁ||
tatrā p'āsiṁ||
evaṁ-nāmo||
evaṁ-gotto||
evaṁ-vaṇṇo||
evam-āhāro||
evaṁ-sukha-dukkha-paṭisaṁvedi||
evamāyupariyanto||
so tato cuto idh'ūpapanno' ti.|| ||
Iti sākāraṁ sa-uddesaṁ aneka-vihitaṁ pubbe-nivāsaṁ anussareyya,||
so vā maṁ pubbantaṁ ārabbha pañhaṁ puccheyya,||
taṁ vā'haṁ pubbantaṁ ārabbha pañhaṁ puccheyyaṁ;||
so vā me pubbantaṁ ārabbha pañhassa veyyākaraṇena cittaṁ ārādheyya,||
tassa vā'haṁ pubbantaṁ ārabbha pañhassa veyyākaraṇena cittaṁ ārādheyyaṁ;||
so kho, Udāyi,||
dibbena cakkhunā visuddhena atikkanta-mānusakena satte passeyya cavamāne upapajjamāne,||
hine paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kammupage satte pajānāti:|| ||
"Ime vata bhonte sattā kāya-du-c-caritena samannāgatā||
vacī-du-c-caritena samannāgatā||
mano-du-c-caritena samannāgatā||
ariyānaṁ upavādakā micchā-diṭṭhikā micchā-diṭṭhi-kamma-samādānā,||
te kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ upapannā;||
ime vā pana bhonto sattā kāya-sucaritena samannāgatā||
vacī-sucaritena samannāgatā||
mano-sucaritena samannāgatā||
ariyānaṁ anupavādakā sammā-diṭṭhikā sammā-diṭṭhi-kamma-samādānā,||
te kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ upannā" ti.|| ||
Iti dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne upapajjamāne,||
hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajāneyya;||
so vā maṁ aparantaṁ ārabbha [32] pañhaṁ puccheyya,||
taṁ vā'haṁ aparantaṁ ārabbha pañhaṁ puccheyyaṁ:||
so vā me aparantaṁ ārabbha pañhassa veyyākaraṇena cittaṁ ārādheyya,||
tassa vā'haṁ aparantaṁ ārabbha pañhassa veyyākaraṇena cittaṁ ārādheyyaṁ.|| ||
Api c', Udāyi,||
tiṭṭhatu pubbanto,||
tiṭṭhatu aparanto.|| ||
Dhammaṁ te desessāmi:|| ||
'Imasmiṁ sati,||
idaṁ hoti;||
imass'uppādā idaṁ uppajjati,||
imasmiṁ asati,||
idaṁ na hoti;||
imassa nirodhā imaṁ nirujjhatī' ti.|| ||
Ahaṁ, Bhante, yāvatakam pi me iminā atta-bhāvena paccanubhūtaṁ,||
tam pi nappahomi sākāraṁ sa-uddesaṁ anussarituṁ:|| ||
Kuto panāhaṁ aneka-vihitaṁ pubbe-nivāsaṁ anussarissāmi,||
seyyath'īdaṁ:|| ||
Ekam pi jātiṁ,||
dve pi jātiyo,||
tisso pi jātiyo||
catasso pi jātiyo||
pañca pi jātiyo||
dasa pi jātiyo||
vīsatim pi jātiyo||
tiṁsam pi jātiyo||
cattārīsam pi jātiyo||
paññāsam pi jātiyo||
jāti-satam pi||
jāti-sahassam pi||
jāti-sata-sahassam pi||
aneke pi saṁvaṭṭa-kappe||
aneke pi vivaṭṭa-kappe||
aneke pi saṁvaṭṭa-vivaṭṭa-kappe||
amutr'āsiṁ evaṁ-nāmo||
evaṁ-gotto||
evaṁ-vaṇṇo||
evam-āhāro||
evaṁ-sukha-dukkha-paṭisaṁvedi||
evam-āyu-pariyanto||
so tato cuto amutra udapādiṁ||
tatrā p'āsiṁ||
evaṁ-nāmo||
evaṁ-gotto||
evaṁ-vaṇṇo||
evam-āhāro||
evaṁ-sukha-dukkha-paṭisaṁvedi||
evamāyupariyanto||
so tato cuto idh'ūpapanno' ti.|| ||
Iti sākāraṁ sa-uddesaṁ aneka-vihitaṁ pubbe-nivāsaṁ anussarissāmi seyyathā pi Bhagavā.|| ||
Ahaṁ hi bhante etarahi paṁsu pisācakampi na passāmi:|| ||
Kuto panāhaṁ dibbena cakkhunā visuddhena atikkanta-mānusakena satte passeyya cavamāne upapajjamāne,||
hine paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kammupage satte pajānāti:|| ||
"Ime vata bhonte sattā kāya-du-c-caritena samannāgatā||
vacī-du-c-caritena samannāgatā||
mano-du-c-caritena samannāgatā||
ariyānaṁ upavādakā micchā-diṭṭhikā micchā-diṭṭhi-kamma-samādānā,||
te kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ upapannā;||
ime vā pana bhonto sattā kāya-sucaritena samannāgatā||
vacī-sucaritena samannāgatā||
mano-sucaritena samannāgatā||
ariyānaṁ anupavādakā sammā-diṭṭhikā sammā-diṭṭhi-kamma-samādānā,||
te kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ upannā" ti.|| ||
Iti dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānissāmi,||
seyyathā pi Bhagavā.|| ||
Yaṁ pana maṁ bhante Bhagavā evam āha:|| ||
Api c', Udāyi, tiṭṭhatu pubbanto,||
tiṭṭhatu aparanto:|| ||
Dhammaṁ desessāmi:|| ||
"Imasmiṁ sati,||
idaṁ hoti;||
imass'uppādā idaṁ uppajjati,||
imasmiṁ asati,||
idaṁ na hoti;||
imassa nirodhā imaṁ nirujjhatī" ti;||
tañ ca pana me bhiyyoso-mattāya na pakkhāyati.|| ||
App'eva nāmāhaṁ, bhante, sake ācariyake Bhagavato cittaṁ ārādheyyaṁ pañhassa veyyākaraṇenā' ti.
Kin ti pana te Udāyi,||
sake ācariyake hotī ti?|| ||
Ambhākaṁ, bhante,||
sake ācariyake evaṁ hoti:|| ||
'Ayaṁ paramo vaṇṇo,||
ayaṁ paramo vaṇṇo' ti.|| ||
Yam pana te etaṁ, Udāyi, sake ācariyake evaṁ hoti:|| ||
'Ayaṁ paramo vaṇṇo,||
ayaṁ paramo vaṇṇo' ti.|| ||
Katamo so paramo vaṇṇo' ti?|| ||
'Yasmā, bhante, vaṇṇā añño vaṇṇo uttaro vā paṇītataro vā n'atthi,||
so paramo vaṇṇo' ti.|| ||
'Katamo pana so, Udāyi, vaṇṇo,||
yasmā vaṇṇā añño vaṇṇo uttaritaro vā paṇītataro vā n'atthi' ti?|| ||
[33] 'Yasmā, bhante, vaṇṇā añño vaṇṇo uttaritaro vā paṇītataro vā n'atthi,||
so paramo vaṇṇo' ti.|| ||
'Dīghā pi kho te esā, Udāyi, phareyya.|| ||
"Yasmā, bhante, vaṇṇā añño vaṇṇo uttaritaro vā paṇitataro vā n'atthi,||
so paramo vaṇṇo" ti vadesi;||
tañ ca vaṇṇaṁ na paññāpesi.|| ||
Seyyathā pi, Udāyi,||
puriso evaṁ vadeyya:|| ||
"Ahaṁ yā imasmiṁ jana-pade jana-pada-kalyāṇī,||
taṁ icchāmi taṁ kāmemī" ti.|| ||
Tam enaṁ evaṁ vadeyyuṁ:|| ||
"Ambho purisa,||
yaṁ tvaṁ jana-pada-kalyāṇiṁ icchasi kāmesi,||
jānāsi taṁ jana-pada-kalyāṇī:||
khattiyi vā||
brāhmaṇī vā||
vessī vā||
suddi vā" ti?|| ||
Iti puṭṭho "no" ti vadeyya.|| ||
Tam enaṁ vadeyyuṁ:|| ||
"Ambho purisa,||
yaṁ tvaṁ jana-pada-kalyāṇiṁ icchasi kāmesi,||
janāsi taṁ jana-pada-kalyāṇiṁ:||
evannāmā evaṁ-gottā iti vā" ti?|| ||
Iti puṭṭho "no" ti vadeyya.|| ||
Tam enaṁ vadeyyuṁ:|| ||
"Ambho purisa,||
yaṁ tvaṁ jana-pada-kalyāṇiṁ icchasi kāmesi,||
janāsi taṁ jana-pada-kalyāṇiṁ:||
dīghā vā||
rassā vā||
majjhamā vā||
kāḷi vā||
sāmā vā||
maṅguracchavī vā" ti?|| ||
Iti puṭṭho "no" ti vadeyya.|| ||
Tam enaṁ vadeyyuṁ:|| ||
"Ambho purisa,||
yaṁ tvaṁ jana-pada-kalyāṇiṁ icchasi kāmesi,||
janāsi taṁ jana-pada-kalyāṇiṁ:||
amukasmiṁ gāme vā||
nigame vā||
nagare vā" ti?|| ||
Iti pūṭṭho "no" ti vadeyya.|| ||
Tam enaṁ evaṁ vadeyyuṁ:|| ||
"Ambho purisa,||
yaṁ tvaṁ na jānāsi na passasi,||
taṁ tvaṁ icchasi kāmesī" ti?|| ||
Iti puṭṭho "Āmā" ti vadeyya.|| ||
Taṁ kiṁ maññasi Udāyi?|| ||
Nanu evaṁ sante tassa purisassa appāṭihīrakataṁ bhāsitaṁ sampajjatī' ti?|| ||
'Addhā kho, bhante,||
evaṁ sante tassa purisassa appāṭihīrakataṁ bhāsitaṁ sampajjatī' ti.|| ||
'Evam eva kho tvaṁ Udāyi:|| ||
"Yasmā bhante, vaṇṇā añño vaṇṇo uttarītaro vā paṇītataro vā n'atthi,||
so paramo vaṇṇo" ti vadesi,||
tañ ca vaṇṇaṁ na paññāpesī' ti.|| ||
'Seyyathā pi bhante,||
maṇi veḷuriyo subho jātimā aṭṭhaṁso suparikammakato paṇḍukambale nikkhitto bhāsati ca tapati ca virocati ca;||
evaṁ vaṇṇo attā hoti arogo param maraṇā' ti.|| ||
'Taṁ kiṁ maññasi Udāyi?|| ||
Yo vā maṇi veḷuriyo subho jātimā aṭṭhaṁso suparikammakato paṇḍukambale nikkhitto [34] bhāsati ca tapati ca virocati ca;||
yo vā ratt'andhakāra'timisāya kimi khajjopaṇako, —||
imesaṁ ubhinnaṁ vaṇṇānaṁ katamo vaṇṇo abhikkantataro ca paṇītataro cā' ti?|| ||
'Yvāyaṁ, bhante, ratt'andhakāra'timisāya kimi khajjopaṇako,||
ayaṁ imesaṁ ubhinnaṁ vaṇṇānaṁ abhikkantataro ca paṇītataro cā' ti.|| ||
'Taṁ kiṁ maññasi Udāyi?|| ||
Yo vā ratt'andhakāra'timisāyaṁ kimi khajjopaṇako,||
yo vā ratt'andhakāra'timisāyaṁ tela-p-padīpo,||
imesaṁ ubhinnaṁ vaṇṇānaṁ katamo vaṇṇo abhikkantataro ca paṇītataro cā' ti?|| ||
'Yvāyaṁ, bhante, ratt'andhakāra'timisāyaṁ tela-p-padīpo,||
ayaṁ imesaṁ ubhinnaṁ vaṇṇānaṁ abhikkantataro ca paṇītataro cā' ti.|| ||
'Taṁ kiṁ maññasi Udāyi?|| ||
Yo vā ratt'andhakāra'timisāyaṁ tela-p-padīpo,||
yo vā ratt'andhakāra'timisāyaṁ mahā aggi-k-khandho,||
imesaṁ ubhinnaṁ vaṇṇānaṁ katamo vaṇṇo abhikkantataro ca paṇītataro cā' ti?|| ||
'Yvāyaṁ, bhante, ratt'andhakāra'timisāyaṁ mahā aggi-k-khandho,||
ayaṁ imesaṁ ubhinnaṁ vaṇṇānaṁ abhikkantataro ca paṇītataro cā' ti.|| ||
'Taṁ kiṁ maññasi Udāyi?|| ||
Yo vā ratt'andhakāra'timisāyaṁ mahā aggi-k-khandho,||
yā vā rattiyā paccūsa-samayaṁ viddhe vigata-valāhake deve osadhitārakā,||
imesaṁ ubhinnaṁ vaṇṇānaṁ katamo vaṇṇo abhikkantataro ca paṇītataro cā' ti?|| ||
'Yvāyaṁ bhante, rattiyā paccūsa-samayaṁ viddhe vigata-valāhake deve osadhītārakā,||
ayaṁ imesaṁ ubhinnaṁ vaṇṇānaṁ abhikkantataro ca paṇītataro cā' ti.|| ||
'Taṁ kiṁ maññasi Udāyi?|| ||
Yo vā rattiyā paccūsa-samayaṁ viddhe vigata-valāhake deve osaditārakā,||
yo vā tadahu'posathe paṇṇarase viddhe vigata-valāhake deve abhido aḍḍharattisamayaṁ cando,||
imesaṁ ubhinnaṁ vaṇṇānaṁ katamo vaṇṇo abhikkantataro ca paṇītataro cā' ti?|| ||
'Yvāyaṁ bhante, tadahu'posathe paṇṇarase viddhe vigata-valāhake deve abhido aḍḍharattisamayaṁ cando,||
ayaṁ imesaṁ ubhinnaṁ vaṇṇānaṁ abhikkantataro ca paṇītataro cā' ti.|| ||
[35] 'Taṁ kiṁ maññasi Udāyi?|| ||
Yo vā tadahu'posathe paṇṇarase viddhe vigata-valāhake deve abhido aḍḍharattisamayaṁ cando,||
yo vā vassānaṁ pacchime māse sarada-samaye viddhe vigata-valāhake deve abhido majjhantikasamayaṁ suriyo,||
imesaṁ ubhinnaṁ vaṇṇānaṁ katamo vaṇṇo abhikkantataro ca paṇītataro cā' ti?|| ||
'Yvāyaṁ, bhante, vassānaṁ pacchime māse sarada-samaye viddhe vigata-valāhake deve abhido majjhantikasamayaṁ suriyo,||
ayaṁ imesaṁ ubhinnaṁ vaṇṇānaṁ abhikkantataro ca paṇītataro cā' ti.|| ||
'Ato kho te, Udāyi, bahūhi bahutarā devā,||
ye imesaṁ candima-suriyānaṁ ābhā nānubhonti,||
tyāhaṁ pajānāmi.|| ||
Atha ca panāhaṁ na vadāmi:|| ||
"Yasmā vaṇṇā añño vaṇṇo uttaritaro vā paṇītataro cā n'atthi" ti.|| ||
Atha ca pana tvaṁ, Udāyi:|| ||
"Yvāyaṁ vaṇṇo kiminā khajjopaṇakena hīnataro ca patikiṭṭhataro ca,||
so paramo vaṇṇo ti vadesi;||
tañ ca vaṇṇaṁ na paññāpesī" ti.|| ||
'Acch'idaṁ Bhagavā kathaṁ.|| ||
Acch'idaṁ Sugato kathan' ti.|| ||
'Kiṁ pana tvaṁ Udāyi,||
evaṁ vadesi:|| ||
"Acch'idaṁ Bhagavā kathaṁ.|| ||
Acch'idaṁ Sugato kathan"'? ti|| ||
'Ambhākaṁ bhante, sake ācariyake evaṁ hoti:|| ||
"Ayaṁ paramo vaṇṇo,||
ayaṁ paramo vaṇṇo" ti.|| ||
Te mayaṁ bhante, Bhagavatā sake ācariyake samanuyuñjiyamānā samanugāhiyamānā samanubhāsiyamānā rittā tucchā aparaddhā' ti.|| ||
'Kiṁ pan', Udāyi, atthi ekanta-sukho loko?|| ||
Atthi ākāravatī paṭipadā ekanta-sukhassa lokassa sacchi-kiriyāyā' ti?|| ||
'Amhākaṁ, bhante, sake ācariyake evaṁ hoti:|| ||
"Atthi ekanta-sukho loko,||
atthi ākāravatī paṭipadā ekanta-sukhassa lokassa sacchi-kiriyāyā"' ti.|| ||
'Katamā pana sā, Udāyi, ākāravatī paṭipadā ekanta-sukhassa lokassa sacchi-kiriyāyā' ti?|| ||
'Idha bhante, ekacco pāṇ-ā-tipātaṁ pahāya pāṇ-ā-tipātā paṭivirato hoti,||
adinnādānaṁ pahāya adinn'ādānā paṭivirato hoti,||
kāmesu micchā-cāraṁ pahāya kāmesu micchā-cārā paṭivi- [36] rato hoti,||
musā-vādaṁ pahāya musā-vādā paṭivirato hoti,||
aññataraṁ vā pana tapoguṇaṁ samādāya vattati.|| ||
Ayaṁ kho sā, bhante, ākāravatī paṭipadā ekanta-sukhassa lokassa sacchi-kiriyāyā' ti.|| ||
'Taṁ kiṁ maññasi Udāyi?|| ||
Yasmi samaye pāṇ-ā-tipātaṁ pahāya||
pāṇ-ā-tipātā paṭivirato hoti,||
ekanta-sukhī vā tasmiṁ samaye attā hoti sukha-dukkhī vā' ti?|| ||
'Sukha-dukkhī bhante'.|| ||
'Taṁ kiṁ maññasi Udāyi?|| ||
Yasmiṁ samaye adinnādānaṁ pahāya||
adinn'ādānā paṭivirato hoti,||
ekanta-sukhī vā tasmiṁ samaye attā hoti sukha-dukkhī vā' ti?|| ||
'Sukha-dukkhī bhante'.|| ||
'Taṁ kiṁ maññasi Udāyi?|| ||
Yasmiṁ samaye kāmesu micchā-cāraṁ pahāya||
kāmesu micchā-cārā paṭivirato hoti,||
ekanta-sukhī vā tasmiṁ samaye attā hoti sukha-dukkhī vā' ti?|| ||
'Sukha-dukkhī bhante'.|| ||
'Taṁ kiṁ maññasi Udāyi?|| ||
Yasmiṁ samaye musā-vādāṁ pahāya||
musā-vādā paṭivirato hoti,||
ekanta-sukhi vā tasmiṁ samaye attā hoti sukha-dukkhī vā' ti?|| ||
'Sukha-dukkhī bhante'.|| ||
'Taṁ kiṁ maññasi Udāyi?|| ||
Yasmiṁ samaye aññataraṁ tapoguṇaṁ samādāya vattati,||
ekanta-sukhī vā tasmiṁ samaye attā hoti sukha-dukkhī vā' ti?|| ||
'Sukha-dukkhī bhante'.|| ||
'Taṁ kiṁ maññasi Udāyi?|| ||
Api nu kho vokiṇṇa-sukha-dukkhaṁ paṭipadaṁ āgamma ekanta-sukhassa lokassa sacchi-kiriyā hotī' ti?|| ||
'Acch'idaṁ Bhagavā kathaṁ.|| ||
Acch'idaṁ Sugato kathan' ti.|| ||
'Kiṁ pana tvaṁ Udāyi,||
evaṁ vadesi:|| ||
"Acch'idaṁ Bhagavā kathaṁ.|| ||
Acch'idaṁ Sugato kathan"'? ti|| ||
'Amhākaṁ, bhante, sake ācariyake evaṁ hoti:|| ||
"Atthi ekanta-sukho loko,||
atthi ākāravatī paṭipadā ekanta-sukhassa lokassa sacchi-kiriyāyā" ti.|| ||
Te mayaṁ, bhante, Bhagavatā sake ācariyake samanuyuñjiyamānā samanugāhiyamānā samanubhāsiyamānā rittā tucchā aparaddhā pi.|| ||
Kiṁ pana bhante, atthi ekanta-sukho loko?|| ||
Atthi ākāravatī paṭipadā ekanta-sukhassa lokassa sacchi-kiriyāyā' ti?|| ||
[37] 'Atthi kho Udāyi, ekanta-sukho loko;||
atthi ākāravatī paṭipadā ekanta-sukhassa lokassa sacchi-kiriyāyā' ti.|| ||
'Katamā pana sā, bhante, ākāravatī paṭipadā ekanta-sukhassa lokassa sacchi-kiriyāyā' ti?|| ||
Idh', Udāyi, bhikkhu vivicc'eva kāmehi vivicca akusalehi dhammehi sa-vitakkaṁ sa-vicāraṁ viveka-jaṁ pīti-sukhaṁ||
paṭhamaṁ-jhānaṁ upasampajja viharati.|| ||
Vitakka-vicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodi-bhāvaṁ avitakkaṁ avicāraṁ samādhi-jaṁ pīti-sukhaṁ||
dutiyaṁ-jhānaṁ upasampajja viharati.|| ||
Pītiyā ca virāgā upekkhako ca viharati.|| ||
Sato ca sampajāno sukhañ ca kāyena paṭisaṁvedeti.|| ||
Yantaṁ ariyā ācikkhanti:|| ||
'Upekkhako satimā sukha-vihārī'|| ||
ti taṁ tatiyaṁ-jhānaṁ upasampajja viharati.|| ||
Ayaṁ kho sā, Udāyi,||
ākāravatī paṭipadā ekanta-sukhassa lokassa sacchi-kiriyāyā' ti|| ||
'Na kho sā, bhante,||
ākāravatī paṭipadā ekanta-sukhassa lokassa sacchi-kiriyāya.|| ||
Sacchikato hi'ssa bhante.|| ||
Ettāvatā ekanta-sukho loko hotī' ti.|| ||
'Na khvāssa, Udāyi,||
ettāvatā ekanta-sukho loko sacchi-kato hoti;||
ākāravatītv'eva sā paṭipadā ekanta-sukhassa lokassa sacchi-kiriyāyā' ti.|| ||
Evaṁ vutte Sakuludāyissa paribbājakassa parisā unnādinī uccā-sadda mahā-saddā ahosi:|| ||
'Ettha mayaṁ anassāma sācariyakā;||
ettha mayaṁ anassāma sācariyakā;||
na mayaṁ ito bhiyyo utatritaraṁ pajānāmā' ti.|| ||
Atha kho Sakuludāyi paribbājako te paribbājake appasadde katvā bhagantaṁ etad avoca:|| ||
'Kittāvatā pan'assa, bhante, ekanta-sukho loko sacchi-kato hotī' ti?|| ||
Idhūdāyi, bhikkhū sukhassa ca pahānā dukkhassa ca pahānā,||
pubbe va somanassa-domanassānaṁ atthaṅgamā adukkha-ṁ-asukhaṁ upekkhā-sati-pārisuddhiṁ||
catutthaṁ-jhānaṁ upasampajja viharati.|| ||
Yāvatā devatā ekanta-sukhaṁ lokaṁ upapannā,||
tāhi devatāhi saddhiṁ santiṭṭhati sallapati sākacchaṁ samāpajjati.|| ||
Ettāvatā khvāssa, Udāyi,||
ekanta-sukho loko sacchi-kato hotī' ti.|| ||
'Etassa nūna, bhante,||
ekanta-sukhassa lokassa sacchi-kiriyāhetu bhikkhū Bhagavati Brahma-cariyaṁ carantī' ti?|| ||
'Na kho, Udāyi, etassa ekanta-sukhassa lokassa sacchi-kiriyāhetu bhikkhū mayi Brahma-cariyaṁ caranti.|| ||
Atthi kho Udāyi,||
aññe ca dhammā uttaritarā ca paṇītatarā ca,||
yesaṁ sacchi-kiriyāhetu bhikkhū mayi Brahma-cariyaṁ carantī' ti.|| ||
[38] Katame pana te, bhante,||
dhammā uttarītarā ca paṇītatarā ca,||
yesaṁ sacchi-kiriyāhetu bhikkhū Bhagavati Brahma-cariyaṁ carantī' ti?|| ||
'Idh', Udāyi, Tathāgato loke uppajjati arahaṁ Sammā Sambuddho vijjā-caraṇa-sampanno Sugato loka-vidū,||
anuttaro purisa-damma-sārathī,||
Satthā deva-manussānaṁ Buddho Bhagavā.|| ||
So imaṁ lokaṁ sa-devakaṁ sa-Mārakaṁ sa-brahmakaṁ sa-s-samaṇa-brāhmaṇiṁ pajaṁ sa-deva-manussaṁ sayaṁ abhiññā sacchi-katvā pavedeti.|| ||
So dhammaṁ deseti:|| ||
Ādi-kalyāṇaṁ majjhe-kalyāṇaṁ pariyosāna-kalyāṇaṁ sātthaṁ sabyañjanaṁ,||
kevala-paripuṇṇaṁ parisuddhaṁ Brahma-cariyaṁ pakāseti.|| ||
Taṁ dhammaṁ suṇāti gahapati vā gahapati-putto vā aññatarasmiṁ vā kule paccājāto.|| ||
So taṁ dhammaṁ sutvā Tathāgate saddhaṁ paṭilabhati.|| ||
So tena saddhā-paṭilābhena samannāgato iti paṭisañcikkhati:|| ||
Sambādho gharāvāso rajo-patho,||
abbhokāso pabbajjā,||
na-y-idaṁ sukaraṁ agāraṁ ajjhāvasatā ekanta-paripuṇṇaṁ ekanta-parisuddaṁ saṅkhalikhitaṁ Brahma-cariyaṁ carituṁ,||
yan nūn-ā-haṁ kesa-massuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyanti.|| ||
So aparena samayena appaṁ vā bhoga-k-khandhaṁ pahāya mahantaṁ vā bhoga-k-khandhaṁ pahāya,||
appaṁ vā ñāti-parivaṭṭaṁ pahāya||
mahantaṁ vā ñāti-parivaṭṭaṁ pahāya||
kesa-massuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajati.|| ||
So evaṁ pabba-jito samāno bhikkhūnaṁ sikkhāsājivasamāpanno pāṇ-ā-tipātaṁ pahāya||
pāṇ-ā-tipātā paṭivirato hoti,||
nihita-daṇḍo nihita-sattho lajji dayā-panno sabba-pāṇa-bhūta-hit-ā-nukampī viharati.|| ||
Adinn'ādānaṁ pahāya||
adinn'ādānā paṭivirato hoti,||
dinn'ādāyī dinna-pāṭikaṅkhī athenena suci-bhūtena attanā viharati.|| ||
Abrahma-cariyaṁ pahāya||
brahma-cārī hoti ārā-cārī,||
virato methunā gāma-dhammā.|| ||
Musā-vādaṁ pahāya||
musā-vādā paṭivirato hoti,||
sacca-vādī sacca-sandho theto paccayiko avisaṁvādako lokassa.|| ||
Pisunaṁ vācaṁ pahāya||
pisunāya vācāya paṭivirato hoti,||
ito sutvā na amutra akkhātā imesaṁ bhedāya,||
amutra vā sutvā na imesaṁ akkhātā amūsaṁ bhedāya,||
iti bhinnānaṁ vā sandhātā sahitānaṁ vā anuppadātā,||
samagg'ārāmo samaggarato samagga-nandi samagga-karaṇiṁ vācaṁ bhāsitā hoti.|| ||
Pharusaṁ vācaṁ pahāya||
pharusāya vācāya paṭivirato hoti,||
yā sā vācā neḷā kaṇṇa-sukhā pemanīyā hadayaṅgamā porī bahu-jana-kantā bahu-jana-manāpā,||
tathā-rūpaṁ vācaṁ bhāsitā hoti.|| ||
Sampha-p-palāpaṁ pahāya||
sampha-p-palāpā paṭivirato hoti,||
kāla-vādī bhūta-vādī attha-vādī dhamma-vādī vinaya-vādī,||
nidhāna-vatiṁ vācaṁ bhāsitā kālena sāpadesaṁ pariyanta-vatiṁ attha-saṁhitaṁ.|| ||
So bījagāma-bhūta-gāma-samārambhā paṭivirato hoti.|| ||
Eka-bhattiko hoti ratt'ūparato,||
virato vikāla-bhojanā.|| ||
Nacca-gīta-vādita-visūka-dassanā paṭivirato hoti.|| ||
Mālā-gandha-vilepanadhāraṇa-maṇḍana-vibhūsana-ṭṭhānā paṭivirato hoti.|| ||
Uccā-sayana-mahā-sayanā paṭivirato hoti.|| ||
Jātarūpa-rajatapaṭiggahanā paṭivirato hoti.|| ||
Āmakadhaññapaṭiggahanā paṭivirato hoti.|| ||
Āmakamaṁsapaṭiggahanā paṭivirato hoti.|| ||
Itthikumārikapaṭiggahanā paṭivirato hoti.|| ||
Dāsidāsapaṭiggahanā paṭivirato hoti.|| ||
Ajeḷakapaṭiggahanā paṭivirato hoti.|| ||
Kukkuṭasūkarapaṭiggahanā paṭivirato hoti.|| ||
Hatthi-gavāssa-vaḷavāpaṭiggahanā paṭivirato hoti.|| ||
Khetta-vatthupaṭiggahanā paṭivirato hoti.|| ||
Dūteyyapahīnagaman-ā-nuyogā paṭivirato hoti.|| ||
Kaya-vikkayā paṭivirato hoti.|| ||
Tulā-kūṭa-kaṁsakuṭa-mānakūṭā paṭivirato hoti.|| ||
Ukkoṭana-vañcana-nikati-sāciyogā paṭivirato hoti.|| ||
Chedana-vadha-bandhana-viparāmosa-ālopa-sahasākārā paṭivirato hoti.
So santuṭṭho hoti kāya-parihārikena cīvarena,||
kucchi-parihārikena piṇḍa-pātena,||
so yena yen'eva pakkamati,||
samādāy'eva pakkamati.|| ||
Seyyathā pi nāma pakkhi sakuṇo yena yen'eva ḍeti,||
sapattabhāro va ḍeti.|| ||
Evam evaṁ bhikkhu santuṭṭho hoti kāya-parihārikena cīvarena,||
kucchi-parihārikena piṇḍa-pātena,||
yena yen'eva pakkamati,||
samādāy'eva pakkamati.|| ||
So iminā ariyena sīla-k-khandhena samannāgato ajjhattaṁ anavajja-sukhaṁ paṭisaṁvedeti.|| ||
So cakkhunā rūpaṁ disvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇam-enaṁ cakkhu'ndriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā-dhammā anvāssaveyyuṁ,||
tassa saṁvarāya paṭipajjati,||
rakkhati cakkhu'ndriyaṁ,||
cakkhu'ndriye saṁvaraṁ āpajjati.
So sotena saddaṁ sutvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇamenaṁ sot'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā-dhammā anvāssaveyyuṁ,||
tassa saṁvarāya paṭipajjati,||
rakkhati sot'indriyaṁ,||
sotendriye saṁvaraṁ āpajjati.|| ||
So ghānena gandhaṁ ghāyitvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇamenaṁ ghānendriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā-dhammā anvāssaveyyuṁ,||
tassa saṁvarāya paṭipajjati,||
rakkhati ghānendriyaṁ,||
ghān'endriye saṁvaraṁ āpajjati.
So jivhāya rasaṁ sāyitvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇamenaṁ jivhendriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā-dhammā anvāssaveyyuṁ,||
tassa saṁvarāya paṭipajjati,||
rakkhati jivhendriyaṁ,||
jivhendriye saṁvaraṁ āpajjati.
So kāyena phoṭṭhabbaṁ phūsitvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇamenaṁ kāyendriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā-dhammā anvāssaveyyuṁ,||
tassa saṁvarāya paṭipajjati,||
rakkhati kāyendriyaṁ,||
kāyendriye saṁvaraṁ āpajjati.
So manasā dhammaṁ viññāya na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇamenaṁ manendriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā-dhammā anvāssaveyyuṁ,||
tassa saṁvaraṁ paṭipajjati,||
rakkhati manendriyaṁ,||
manendriye saṁvaraṁ āpajjati.|| ||
So iminā ariyena indriya-saṁvarena samannāgato ajjhattaṁ abyāsekasukhaṁ paṭisaṁvedeti.|| ||
So abhikkante paṭikkante sampajāna-kārī hoti,||
ālokite vilokite sampajāna-kārī hoti,||
sammiñjite pasārite sampajāna-kārī hoti,||
saṅghāṭipatta-cīvaradhāraṇe sampajāna-kārī hoti,||
asite pīte khāyite sāyite sampajāna-kārī hoti,||
uccāra-passāvakamme sampajāna-kārī hoti,||
gate ṭhite nisinne sutte jāgarite bhāsite tuṇhī-bhāve sampajāna-kārī hoti.|| ||
So iminā ca ariyena sīla-k-khandhena samannāgato iminā ca ariyena indriya-saṁvarena samannāgato iminā ca ariyena sati-sampajaññena samannāgato vivittaṁ sen'āsanaṁ bhajati,||
araññaṁ rukkha-mūlaṁ pabbataṁ kandaraṁ giri-guhaṁ susānaṁ vana-pattaṁ abbhokāsaṁ palālapuñjaṁ.|| ||
So pacchā-bhattaṁ piṇḍa-pāta-paṭikkanto nisīdati pallaṅkaṁ ābhujitvā,||
ujuṁ kāyaṁ panidhāya,||
parimukhaṁ satiṁ upaṭṭha-petvā.|| ||
So abhijjhaṁ loke pahāya||
vigat-ā-bhijjhena cetasā viharati,||
abhijjhāya cittaṁ parisodheti.|| ||
Vyāpāda-padosaṁ pahāya||
avyāpanna-citto viharati,
sabba-pāṇa-bhūta-hit-ā-nukampī||
Vyāpāda-padosā cittaṁ parisodheti.|| ||
Thīna-middaṁ pahāya||
vigatatīnamiddo viharati,||
āloka-saññi sato sampajāno||
thīna-middā cittaṁ parisodheti.|| ||
Uddhacca-kukkuccaṁ pahāya||
anuddhato viharati,||
ajjhattaṁ vūpasanta-citto,||
uddhacca-kukkuccā cittaṁ parisodheti.|| ||
Vici-kicchaṁ pahāya||
tiṇṇa-vici-kiccho viharati,||
akathaṁ-kathi kusalesu dhammesu,||
vicikicchāya cittaṁ parisodheti.|| ||
So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalī-karaṇe,||
vivicc'eva kāmehi vivicca akusalehi dhammehi sa-vitakkaṁ sa-vicāraṁ viveka-jaṁ pīti-sukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati.|| ||
Ayam pi kho Udāyi,||
dhammo uttarītaro ca paṇītataro ca,||
yassa sacchi-kiriyāhetu bhikkhū mayi Brahma-cariyaṁ caranti.|| ||
Puna ca paraṁ, Udāyi,||
bhikkhu vitakka-vicārānaṁ vūpasamā||
ajjhattaṁ sampasādanaṁ cetaso ekodi-bhāvaṁ||
avitakkaṁ avicāraṁ||
samādhi-jaṁ pīti-sukhaṁ||
dutiyaṁ-jhānaṁ upasampajja viharati.|| ||
Ayam pi kho Udāyi,||
dhammo uttarītaro ca paṇītataro ca,||
yassa sacchi-kiriyāhetu bhikkhū mayi Brahma-cariyaṁ caranti.|| ||
Pītiyā ca virāgā upekkhako ca viharati||
sato ca sampajāno sukhañ ca kāyena paṭisaṁvedeti||
yantaṁ ariyā ācikkhanti:|| ||
'Upekkhako satimā sukha-vihārī'|| ||
ti taṁ tatiyaṁ-jhānaṁ upasampajja viharati.|| ||
Ayam pi kho Udāyi,||
dhammo uttarītaro ca paṇītataro ca,||
yassa sacchi-kiriyāhetu bhikkhū mayi Brahma-cariyaṁ caranti.|| ||
Sukhassa ca pahānā||
dukkhassa ca pahānā,||
pubbe va somanassa-domanassānaṁ atthaṅgamā||
adukkha-ṁ-asukhaṁ upekkhā-sati-pārisuddhiṁ||
catutthaṁ-jhānaṁ upasampajja viharati.|| ||
Ayam pi kho Udāyi,||
dhammo uttaritaro ca paṇītataro ca yassa sacchi-kiriyāhetu bhikkhū mayi Brahma-cariyaṁ caranti.|| ||
So evaṁ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite ānejjappatte pubbe nivāsānu-s-satiñāṇāya cittaṁ abhininnāmeti.|| ||
So aneka-vihitaṁ pubbe-nivāsaṁ anussarati,||
seyyath'īdaṁ:|| ||
Ekam pi jātiṁ,||
dve pi jātiyo,||
tisso pi jātiyo||
catasso pi jātiyo||
pañca pi jātiyo||
dasa pi jātiyo||
vīsatim pi jātiyo||
tiṁsam pi jātiyo||
cattārīsam pi jātiyo||
paññāsam pi jātiyo||
jāti-satam pi||
jāti-sahassam pi||
jāti-sata-sahassam pi||
aneke pi saṁvaṭṭa-kappe||
aneke pi vivaṭṭa-kappe||
aneke pi saṁvaṭṭa-vivaṭṭa-kappe||
amutr'āsiṁ evaṁ-nāmo||
evaṁ-gotto||
evaṁ-vaṇṇo||
evam-āhāro||
evaṁ-sukha-dukkha-paṭisaṁvedi||
evam-āyu-pariyanto||
so tato cuto amutra udapādiṁ||
tatrā p'āsiṁ||
evaṁ-nāmo||
evaṁ-gotto||
evaṁ-vaṇṇo||
evam-āhāro||
evaṁ-sukha-dukkha-paṭisaṁvedi||
evamāyupariyanto||
so tato cuto idh'ūpapanno' ti.|| ||
Iti sākāraṁ sa-uddesaṁ aneka-vihitaṁ pubbe-nivāsaṁ anussarati.|| ||
Ayam pi kho Udāyi,||
dhammo uttarītaro ca paṇītataro ca,||
yassa sacchi-kiriyāhetu bhikkhū mayi Brahma-cariyaṁ caranti.|| ||
So evaṁ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudubhūte kammaniye ṭhite ānejjappatte sattāṇaṁ cūtupapātañāṇāya cittaṁ abhininnāmeti.|| ||
So dibbena cakkhunā visuddhena atikkanta-mānusakena satte passeyya cavamāne upapajjamāne,||
hine paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kammupage satte pajānāti:|| ||
"Ime vata bhonte sattā kāya-du-c-caritena samannāgatā||
vacī-du-c-caritena samannāgatā||
mano-du-c-caritena samannāgatā||
ariyānaṁ upavādakā micchā-diṭṭhikā micchā-diṭṭhi-kamma-samādānā,||
te kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ upapannā;||
ime vā pana bhonto sattā kāya-sucaritena samannāgatā||
vacī-sucaritena samannāgatā||
mano-sucaritena samannāgatā||
ariyānaṁ anupavādakā sammā-diṭṭhikā sammā-diṭṭhi-kamma-samādānā,||
te kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ upannā" ti.|| ||
Iti dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāti.|| ||
Ayam pi kho Udāyi,||
dhammo uttaritaro ca paṇītataro ca,||
yassa sacchi-kiriyāhetu bhikkhū mayi Brahma-cariyaṁ caranti.|| ||
So evaṁ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite ānejjappatte āsavānaṁ khaya-ñāṇāya cittaṁ abhininnāmeti.|| ||
So "idaṁ dukkhan" ti||
yathā-bhūtaṁ pajānāti.|| ||
"Ayaṁ dukkha-samudayo" ti||
yatā-bhūtaṁ pajānāti.|| ||
"Ayaṁ dukkha-nirodho" ti||
yatā-bhūtaṁ pajānāti.|| ||
"Ayaṁ dukkha-nirodha-gāmiṇīpaṭipadā" ti||
yathā-bhūtaṁ pajānāti.|| ||
"Ime āsavā" ti||
yathā-bhūtaṁ pajānāti.|| ||
"Ayaṁ āsava- [39] samudayo" ti||
yathā-bhūtaṁ pajānāti.|| ||
"Ayaṁ āsava-nirodho" ti||
yathā-bhūtaṁ pajānāti.|| ||
"Ayaṁ āsava-nirodha-gāminī-paṭipadā" ti||
yathā-bhūtaṁ pajānāti.|| ||
Tassa evañ jānato evam passato kām'āsavā pi cittaṁ vimuccati.|| ||
Bhavāsavā pi cittaṁ vimuccati.|| ||
Avijjāsavā pi cittaṁ vimuccati.|| ||
Vimuttasmiṁ vimuttam iti ñāṇaṁ hoti:|| ||
Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ,||
nāparaṁ itthattāyā ti pajānāti.|| ||
Ayaṁ pi kho, Udāyi,||
dhammo uttaritaro ca paṇītataro ca,||
yassa sacchi-kiriyāhetu bhikkhū mayi Brahma-cariyaṁ caranti.|| ||
Ime kho, Udāyi,||
dhammā uttaritarā ca paṇītatarā ca,||
yesaṁ sacchi-kiriyā hetu bhikkhū mayi Brahma-cariyaṁ carantī' ti.
Evaṁ vutte Sakuludāyi paribbājako Bhagavantaṁ etad avoca:|| ||
'Abhikkantaṁ bhante,||
abhikkantaṁ bhante.|| ||
Seyyathā pi bhante,||
nikkujjitaṁ vā ukkujjeyya,||
paṭiccannaṁ vā vicareyya,||
mūḷhassa vā Maggaṁ ācikkheyya,||
andha-kāre vā tela-pajjotaṁ dhāreyya:||
cakkhu-manto rūpāni dakkhintī ti.|| ||
Evam evaṁ Bhagavatā aneka-pariyāyena Dhammo pakāsito.|| ||
Es'āhaṁ, bhante, Bhagavantaṁ saraṇaṁ gacchāmi||
Dhammañ ca||
bhikkhu-saṅghañ ca.|| ||
Labheyyāhaṁ, bhante, Bhagavato santike pabbajjaṁ,||
labheyyaṁ upasampadan' ti.|| ||
Evaṁ vutte Sakuludāyissa paribbājakassa parisā Sakuludāyiṁ paribbājakaṁ etad avoca:|| ||
'Mā bhavaṁ Udāyi,||
samaṇe Gotame Brahma-cariyaṁ cari,||
mā bhavaṁ Udāyi,||
ācariyo hutvā antevāsīvāsaṁ vasi.|| ||
Seyyathā pi nāma udaka-maṇīko hutvā udañcaniko assa.|| ||
Evaṁ sampadam etaṁ bhoto Udāyissa bhavissati.|| ||
Mā bhavaṁ Udāyi samaṇe Gotame Brahma-cariyaṁ cari.|| ||
Mā bhavaṁ Udāyi ācariyo hutvā antevāsīvāsaṁ vasī' ti.|| ||
Iti h'idaṁ Sakuludāyissa paribbājakassa parisā Sakuludāyiṁ paribrabājakaṁ antarāyam akāsi Bhagavati brahma-cariye ti.|| ||
Cūḷa Sakuludāyi Suttaṁ