Majjhima Nikaya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Majjhima Nikāya
II. Majjhima Paṇṇāsa
4. Rāja Vagga

Sutta 82

Raṭṭhapāla Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[54]

[1][lupt][chlm][pts][than][ntbb][upal] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Kurūsu cārikaṃ caramāno mahatā bhikkhu-saṅghena saddhiṃ yena Thullakoṭṭhitaṃ nāma Kurūnaṃ nigamo tad avasari.|| ||

Assosuṃ kho Thullakoṭṭhitakā brāhmaṇa-gahapatikā:|| ||

Samaṇo khalu, bho, Gotamo Sakya-putto Sakya-kulā pabba-jito Kurūsu [55] cārikaṃ caramāno mahatā bhikkhu-saṅghena saddhiṃ Thullakoṭṭhitaṃ anuppatto.|| ||

Taṃ kho pana Bhagavantaṃ Gotamaṃ evaṃ kalyāṇo kitti-saddo abbhūggato:|| ||

Iti pi so Bhagavā||
arahaṃ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidu||
anuttaro purisa-damma-sārathi||
Satthā deva-manussānaṃ||
Buddho||
Bhagavā' ti.|| ||

So imaṃ lokaṃ sa-devakaṃ sa-Mārakaṃ sa-brahmakaṃ sa-s-samaṇa-brāhmaṇiṃ pajaṃ sa-deva-manussaṃ sayaṃ abhiññā sacchi-katvā pavedeti.|| ||

So dhammaṃ deseti ādi kalyāṇaṃ majjhe kalyāṇaṃ pariyosāna-kalyāṇaṃ sātthaṃ savyañ janaṃ.|| ||

Kevala-paripuṇṇaṃ parisuddhaṃ Brahma-cariyaṃ pakāseti.|| ||

Sādhu kho pana tathā-rūpānaṃ arahataṃ dassanaṃ hotī" ti.|| ||

Atha kho Thullakoṭṭhitakā brāhmaṇa-gahapatikā yena Bhagavā ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā app'ekacce Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdiṃsu.|| ||

App'ekacce Bhagavatā saddhiṃ sammodiṃsu||
sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā||
eka-m-antaṃ nisidiṃsu.|| ||

App'ekacce yena Bhagavā ten'añjaliṃ paṇāmetvā eka-m-antaṃ nisīdiṃsu.|| ||

App'ekacce Bhagavato santike nāmagottaṃ sāvetvā eka-m-antaṃ nisīdiṃsu.|| ||

App'ekacce tuṇhī-bhūtā eka-m-antaṃ nisīdiṃsu.|| ||

Eka-m-antaṃ nisinne kho Thullakoṭṭhitake brāhmaṇa-gahapatike Bhagavā dhammiyā kathāya sandassesi samādapesi samuttejesi samp'ahaṃsesi.|| ||

Tena kho pana samayena Raṭṭhapālo nāma kula-putto tasmiṃ yeva thullakoṭṭhite aggakulikassa putto tassaṃ parisāyaṃ nisinno hoti.|| ||

Atha kho Raṭṭhapālassa kula-puttassa etad ahosi: yathā yathā kho Bhagavā dhammaṃ deseti na-y-idaṃ sukaraṃ agāraṃ ajjhāvasatā ekanta-paripuṇṇaṃ ekanta-parisuddhaṃ saṅkhalikhitaṃ Brahma-cariyaṃ carituṃ.|| ||

Yan nūn-ā-haṃ kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādtvo agārasmā anagāriyaṃ pabbajeyyan ti.|| ||

Atha kho Thullakoṭṭhitakā brāhmaṇa-gahapatikā Bhagavatā dhammiyā kathāya sanda-s-sitā samāda-pitā samutte-jitā sampahaṃ-sitā Bhagavato bhāsitaṃ abhinan'ditvā anumo-ditvā uṭṭhāy [56] āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkamiṃsu.|| ||

Atha kho Raṭṭhapālo|| ||

Kulaputto acira-pakkantesu Thullakoṭṭhitakesu brāhmaṇa-gahapatikesu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Raṭṭhapālo kula-putto Bhagavantaṃ etad avoca:|| ||

'Yathā yathā'haṃ bhante Bhagavatā dhammaṃ desitaṃ ājānāmi.|| ||

Na-y-idaṃ sūkaraṃ agāraṃ ajjhāvasatā ekanta-paripuṇṇaṃ ekanta-parisuddhaṃ saṅkhalikhitaṃ Brahma-cariyaṃ carituṃ.|| ||

Icchām'ahaṃ, bhante, kesa-massuṃ ohāretvā kāsāyāni vatthāni vatthāni acchādetvā agārasmā anagāriyaṃ pabba-jituṃ.|| ||

Labheyy'āhaṃ bhante Bhagavato santike pabbajjaṃ,||
labheyyaṃ upasampadan' ti.|| ||

Anuññāto'si pana tvaṃ, Raṭṭhapāla,||
mātā-pituhi agārasmā anagāriyaṃ pabbajjāyā ti?|| ||

Na kho ahaṃ, bhante.|| ||

Anuññāto mātā-pituhi agārasmā anagāriyaṃ pabbajjāyā ti.|| ||

Na kho, Raṭṭhapāla,||
Tathāgatā ananuññātaṃ mātā-pituhi pabbājentī ti.|| ||

Svāhaṃ, bhante, tathā karissāmi yathā maṃ mātā-pitaro anujānissanti agārasmā anagāriyaṃ pabbajjāyā ti.|| ||

Atha kho Raṭṭhapālo kula-putto uṭṭhāy'āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena mātā-pitaro ten'upasaṅkami.|| ||

Upasaṅkamitvā mātā-pitaro etad avoca:|| ||

'Amma tāta,||
yathā yathā'haṃ Bhagavatā dhammaṃ desitaṃ ājānāmi,||
na-y-idaṃ sūkaraṃ agāraṃ ajjhāvasatā ekanta-paripuṇṇaṃ ekanta-parisuddhaṃ saṅkhalikhitaṃ bravmacariyaṃ carituṃ.|| ||

Icchām'ahaṃ kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabba-jituṃ.|| ||

Anujānātha maṃ agārasmā anagāriyaṃ pabbajjāyā' ti.|| ||

Evaṃ vutte Raṭṭhapālassa kula-puttassa mātā-pitaro Raṭṭhapālaṃ kula-puttaṃ etad avocuṃ:|| ||

'Tvaṃ kho, tāta Raṭṭhapāla,||
amhākaṃ eka-puttako piyo manāpo sukhe ṭhito sukha-paribhato na tvaṃ,||
tāta Raṭṭhapāla,||
kassaci dukkhassa jānāsi.|| ||

Ehi tvaṃ, tāta Raṭṭhapāla||
bhuñja [57] ca piva ca paricārehi ca.|| ||

Bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu.|| ||

Na taṃ mayaṃ anujānāma agārasmā anagāriyaṃ pabbajjāya.|| ||

Maraṇena pi te mayaṃ akāmakā vinā bhavissāma.|| ||

Kiṃ pana mayaṃ taṃ jivantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāyā ti?|| ||

Dutiyam pi kho Raṭṭhapālo kula-putto mātā-pitaro etad avoca:|| ||

'Amma tāta,||
yathā yathā'haṃ Bhagavatā dhammaṃ desitaṃ ājānāmi,||
na-y-idaṃ sūkaraṃ agāraṃ ajjhāvasatā ekanta-paripuṇṇaṃ ekanta-parisuddhaṃ saṅkhalikhitaṃ bravmacariyaṃ carituṃ.|| ||

Icchām'ahaṃ kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabba-jituṃ.|| ||

Anujānātha maṃ agārasmā anagāriyaṃ pabbajjāyā' ti.|| ||

Dutiyam pi kho Raṭṭhapālassa kula-puttassa mātā-pitaro Raṭṭhapālaṃ kula-puttaṃ etad avocuṃ:|| ||

'Tvaṃ kho, tāta Raṭṭhapāla,||
amhākaṃ eka-puttako piyo manāpo sukhe ṭhito sukha-paribhato na tvaṃ,||
tāta Raṭṭhapāla,||
kassaci dukkhassa jānāsi.|| ||

Ehi tvaṃ, tāta Raṭṭhapāla||
bhuñja ca piva ca paricārehi ca.|| ||

Bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu.|| ||

Na taṃ mayaṃ anujānāma agārasmā anagāriyaṃ pabbajjāya.|| ||

Maraṇena pi te mayaṃ akāmakā vinā bhavissāma.|| ||

Kiṃ pana mayaṃ taṃ jivantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāyā ti?|| ||

Tatiyam pi kho Raṭṭhapālo kula-putto mātā-pitaro etad avoca:|| ||

'Amma tāta,||
yathā yathā'haṃ Bhagavatā dhammaṃ desitaṃ ājānāmi,||
na-y-idaṃ sūkaraṃ agāraṃ ajjhāvasatā ekanta-paripuṇṇaṃ ekanta-parisuddhaṃ saṅkhalikhitaṃ bravmacariyaṃ carituṃ.|| ||

Icchām'ahaṃ kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabba-jituṃ.|| ||

Anujānātha maṃ agārasmā anagāriyaṃ pabbajjāyā' ti.|| ||

Tatiyam pi kho Raṭṭhapālassa kula-puttassa mātā-pitaro Raṭṭhapālaṃ kula-puttaṃ etad avocuṃ:|| ||

'Tvaṃ kho, tāta Raṭṭhapāla,||
amhākaṃ eka-puttako piyo manāpo sukhe ṭhito sukha-paribhato na tvaṃ,||
tāta Raṭṭhapāla,||
kassaci dukkhassa jānāsi.|| ||

Ehi tvaṃ, tāta Raṭṭhapāla||
bhuñja ca piva ca paricārehi ca.|| ||

Bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu.|| ||

Na taṃ mayaṃ anujānāma agārasmā anagāriyaṃ pabbajjāya.|| ||

Maraṇena pi te mayaṃ akāmakā vinā bhavissāma.|| ||

Kiṃ pana mayaṃ taṃ jivantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāyā ti?|| ||

Atha kho Raṭṭhapālo kula-putto mātā-pitusu pabbajjaṃ alabha-māno tatth'eva anantara-hitāya bhumiyā nipajji.|| ||

Idh'eva me maraṇaṃ bhavissati pabbajjā vāti.|| ||

[58] Atha kho Raṭṭhapālassa kula-puttassa mātā-pitaro Raṭṭhapālaṃ kula-puttaṃ etad avocuṃ:|| ||

'Tvaṃ khosi tāta Raṭṭhapāla,||
amhākaṃ eka-puttako piyo manāpo sukhe ṭhito sukha-paribhato,||
na tvaṃ, tāta Raṭṭhapāla,||
kassaci dukkhassa jānāsi.|| ||

Uṭṭhehi, tāta Raṭṭhapāla,||
bhuñja ca piva ca parivārehi ca bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu.|| ||

Na taṃ mayaṃ anujānāma agārasmā anagāriyaṃ pabbajjāya,||
maraṇena pi te mayaṃ akāmakā vinā bhavissāma.|| ||

Kiṃ pana taṃ jivantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāyā ti?|| ||

Evaṃ vutte Raṭṭhapālo kula-putto tuṇhī ahosi.|| ||

Dutiyam pi Raṭṭhapālassa kula-puttassa mātā-pitaro Raṭṭhapālaṃ kula-puttaṃ etad avocuṃ:|| ||

'Tvaṃ khosi tāta Raṭṭhapāla,||
amhākaṃ eka-puttako piyo manāpo sukhe ṭhito sukha-paribhato,||
na tvaṃ, tāta Raṭṭhapāla,||
kassaci dukkhassa jānāsi.|| ||

Uṭṭhehi, tāta Raṭṭhapāla,||
bhuñja ca piva ca parivārehi ca bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu.|| ||

Na taṃ mayaṃ anujānāma agārasmā anagāriyaṃ pabbajjāya,||
maraṇena pi te mayaṃ akāmakā vinā bhavissāma.|| ||

Kiṃ pana taṃ jivantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāyā ti?|| ||

Evaṃ vutte Raṭṭhapālo kula-putto tuṇhī ahosi.|| ||

Tatiyam pi Raṭṭhapālassa kula-puttassa mātā-pitaro Raṭṭhapālaṃ kula-puttaṃ etad avocuṃ:|| ||

'Tvaṃ khosi tāta Raṭṭhapāla,||
amhākaṃ eka-puttako piyo manāpo sukhe ṭhito sukha-paribhato,||
na tvaṃ, tāta Raṭṭhapāla,||
kassaci dukkhassa jānāsi.|| ||

Uṭṭhehi, tāta Raṭṭhapāla,||
bhuñja ca piva ca parivārehi ca bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu.|| ||

Na taṃ mayaṃ anujānāma agārasmā anagāriyaṃ pabbajjāya,||
maraṇena pi te mayaṃ akāmakā vinā bhavissāma.|| ||

Kiṃ pana taṃ jivantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāyā ti?|| ||

Tatiyam pi kho Raṭṭhapālo kula-putto tuṇhī ahosi.|| ||

Atha kho Raṭṭhapālassa kula-puttassa mātā-pitaro yena Raṭṭhapālassa kula-puttassa sahāyakā ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā Raṭṭhapālassa kula-puttassa sahāyake etad avocuṃ:|| ||

'Eso tātā.|| ||

Raṭṭhapālo kula-putto anantara-hitāya bhumiyā nipanno:|| ||

'Idh'eva me maraṇaṃ bhavissati pabbajjā vā' ti.|| ||

Etha tātā, yena Raṭṭhapālo kula-putto ten'upasaṅkamatha.|| ||

Upasaṅkamitvā Raṭṭhapālaṃ kula-puttaṃ evaṃ vadetha:|| ||

'Tvaṃ kho samma Raṭṭhapāla,||
mātā-pitunnaṃ eka-puttako piyo manāpo sukhe ṭhito sukha-paribhato.|| ||

Na tvaṃ, samma Raṭṭhapāla,||
kassaci dukkhassa jānāsi.|| ||

Uṭṭhehi samma Raṭṭhapāla,||
bhuñja ca piva ca paricārehi ca.|| ||

Bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu.|| ||

Na taṃ mātā-pitaro anujānanti agārasmā anagāriyaṃ pabbajjāya,||
maraṇena pi te mātā-pitaro akāmakā [59] vinā bhavissanti.|| ||

Kiṃ pana te taṃ jivantaṃ anujānissanti agārasmā anagāriyaṃ pabbajjāyā' ti?|| ||

Atha kho Raṭṭhapālassa kula-puttassa sahāyakā Raṭṭhapālassa kula-puttassa matā-pitunnaṃ paṭi-s-sutvā yena Raṭṭhapālo kula-putto ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā Raṭṭhapālaṃ kula-puttaṃ etad avocuṃ:|| ||

'Tvaṃ kho, samma Raṭṭhapāla,||
mātā-pitunnaṃ eka-puttako piyo manāpo sukhe ṭhito sukha-paribhato.|| ||

Na tvaṃ, samma Raṭṭhapāla,||
kassaci dukkhassa jānāsi.|| ||

Uṭṭhehi samma Raṭṭhapāla,||
bhuñja ca piva ca paricārehi ca.|| ||

Bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu.|| ||

Na taṃ mātā-pitaro anujānanti agārasmā anagāriyaṃ pabbajjāya.|| ||

Maraṇena pi te mātā-pitaro akāmakā vinā bhavissanti.|| ||

Kiṃ pana te taṃ jivantaṃ anujānissanti agārasmā anagāriyaṃ pabbajjāyā ti?|| ||

Evaṃ vutte Raṭṭhapālo kula-putto tuṇhī ahosi.|| ||

Dutiyam pi kho Raṭṭhapālassa kula-puttassa sahāyakā Raṭṭhapālaṃ kula-puttaṃ etad avocuṃ:|| ||

'Tvaṃ kho, samma Raṭṭhapāla,||
mātā-pitunnaṃ eka-puttako piyo manāpo sukhe ṭhito sukha-paribhato.|| ||

Na tvaṃ, samma Raṭṭhapāla,||
kassaci dukkhassa jānāsi.|| ||

Uṭṭhehi samma Raṭṭhapāla,||
bhuñja ca piva ca paricārehi ca.|| ||

Bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu.|| ||

Na taṃ mātā-pitaro anujānanti agārasmā anagāriyaṃ pabbajjāya.|| ||

Maraṇena pi te mātā-pitaro akāmakā vinā bhavissanti.|| ||

Kiṃ pana te taṃ jivantaṃ anujānissanti agārasmā anagāriyaṃ pabbajjāyā ti?|| ||

Dutiyam pi kho Evaṃ vutte Raṭṭhapālo kula-putto tuṇhī ahosi.|| ||

Tatiyam pi kho Raṭṭhapālassa kula-puttassa sahāyakā Raṭṭhapālaṃ kula-puttaṃ etad avocuṃ:

'Tvaṃ kho, samma Raṭṭhapāla,||
mātā-pitunnaṃ eka-puttako piyo manāpo sukhe ṭhito sukha-paribhato.|| ||

Na tvaṃ, samma Raṭṭhapāla,||
kassaci dukkhassa jānāsi.|| ||

Uṭṭhehi samma Raṭṭhapāla,||
bhuñja ca piva ca paricārehi ca.|| ||

Bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu.|| ||

Na taṃ mātā-pitaro anujānanti agārasmā anagāriyaṃ pabbajjāya.|| ||

Maraṇena pi te mātā-pitaro akāmakā vinā bhavissanti.|| ||

Kiṃ pana te taṃ jivantaṃ anujānissanti agārasmā anagāriyaṃ pabbajjāyā ti?|| ||

Tatiyam pi kho Raṭṭhapālo kula-putto tuṇhī ahosi.|| ||

Atha kho Raṭṭhapālassa kula-puttassa sahāyakā yena Raṭṭhapālassa kula-puttassa mātā-pitaro ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā Raṭṭhapālassa kula-puttassa mātā-pitaro etad avocuṃ:

'Amma tāta,||
eso Raṭṭhapālo kula-putto tatth'eva anantara-hitāya bhūmiyā nipanno idh'eva me maraṇaṃ [60] bhavissati pabbajjā vā' ti.|| ||

Sace tumhe Raṭṭhapālaṃ kula-puttaṃ,||
nānujānissatha agārasmā anagāriyaṃ pabbajjāya,||
tatth'ev'assa maraṇaṃ āgamissati.|| ||

Sace pana tumhe Raṭṭhapālaṃ kula-puttaṃ anujānissatha agārasmā anagāriyaṃ pabbajjāya,||
pabba-jitam pi naṃ dakkhissatha.|| ||

Sace Raṭṭhapālo kula-putto nābhiramissati agārasmā anagāriyaṃ pabbajjāya,||
kā tassa aññā gati bhavissa ti?|| ||

Idh'eva paccāgamissati.|| ||

Anujānātha Raṭṭhapālaṃ kula-puttaṃ agārasmā anagāriyaṃ pabbajjāyā' ti.|| ||

Anujānāma tātā, Raṭṭhapālaṃ kula-puttaṃ agārasmā anagāriyaṃ pabbajjāya,||
pabba-jitena ca pana mātā-pitaro uddassetabbā ti.|| ||

Atha kho Raṭṭhapālassa kula-puttassa sahāyakā yena Raṭṭhapālo kula-putto ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā Raṭṭhapālaṃ kula-puttaṃ etad avocuṃ:|| ||

Tvaṃ kho samma Raṭṭhapāla,||
mātā-pitunnaṃ eka-puttako piyo manāpo sukhe ṭhito sukha-paribhato.|| ||

Na tvaṃ samma Raṭṭhapāla,||
kassaci dukkhassa jānāsi.|| ||

Uṭṭhehi samma Raṭṭhapāla,||
bhuñja ca piva ca paricārehi ca.|| ||

Bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu.|| ||

Anuññāto'si mātā-pituhi agārasmā anagāriyaṃ pabbajjāya,||
pabba-jitena ca te mātā-pitaro uddassetabbā' ti.|| ||

Atha kho Raṭṭhapālo kula-putto uṭṭhahitvā balaṃ gāhetvā yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Raṭṭhapālo kula-putto Bhagavantaṃ etad avoca:|| ||

'Anuññāto ahaṃ bhante.||
matā-pituhi agārasmā anagāriyaṃ pabbajjāya,||
pabbājetu maṃ Bhagavā' ti.|| ||

Alattha kho Raṭṭhapālo kula-putto Bhagavato santike pabbajjaṃ||
alattha upasampadaṃ.|| ||

Atha kho Bhagavā acir'ūpasampanne āyasmante Raṭṭhapāle addhamāsūpasampanne||
Thullakoṭṭhite yathā'bhirantaṃ viharitvā yena Sāvatthī tena cārikaṃ pakkāmi,||
anupubbena cārikaṃ caramāno yena Sāvatthī tad avasari.|| ||

Tatra sudaṃ [61] Bhagavā Sāvatthīyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho āyasmā Raṭṭhapālo eko vūpakaṭṭho appamatto ātāpi pahit'atto viharanto na cirass'eva yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṃ pabbajanti||
tad anuttaraṃ Brahma-cariya-pariyosānaṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja vihāsi.|| ||

Khiṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ,||
nāparaṃ itthattāyā' ti abbhaññāsi.|| ||

Aññataro kho pan'āyasmā Raṭṭhapālo arahataṃ ahosi.

Atha kho āyasmā Raṭṭhapālo yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho āyasmā Raṭṭhapālo Bhagavantaṃ etad avoca: 'icchām'ahaṃ bhante.|| ||

Mātā-pitaro uddassetuṃ.|| ||

Sace maṃ Bhagavā anujānātī' ti.|| ||

Atha kho Bhagavā āyasmato Raṭṭhapālassa cetasā ceto parivitakkaṃ1 manas'ākāsi.|| ||

Yadā Bhagavā aññāsi: 'abhabbo kho Raṭṭhapālo kula-putto sikkhaṃ pacca-k-khāya hīnāy-āvattitun' ti.|| ||

Atha kho Bhagavā āyasmantaṃ Raṭṭhapālaṃ etad avoca: yassa dāni tvaṃ Raṭṭhapāla.|| ||

Kālaṃ maññasī' ti.|| ||

Atha kho āyasmā Raṭṭhapālo uṭṭhāy āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā sen'āsanaṃ saṃsāmetvā patta-cīvaraṃ ādāya yena Thullakoṭṭhitaṃ tena cārikaṃ pakkāmi.|| ||

Anupubbena cārikaṃ caramāno yena Thullakoṭṭhitaṃ tad avasari.|| ||

Tatra sudaṃ āyasmā Raṭṭhapālo thullakoṭṭhite viharati rañño koravyassa migācīre.|| ||

Atha kho āyasmā Raṭṭhapālo pubbaṇha-samayaṃ nivāsetvā patta-cīvaraṃ ādāya Thullakoṭṭhitaṃ piṇḍāya pāvisi.|| ||

thullakoṭṭhite sapadānaṃ piṇḍāya caramāno yena sakapitunivesanaṃ ten'upasaṅkami.|| ||

Tena kho pana samayen'āyasmato Raṭṭhapālassa pitā majjhimāya dvārasālāya ullikhāpeti.|| ||

Addasā kho āyasmato Raṭṭhapālassa pitā āyasmantaṃ Raṭṭhapālaṃ dūrato va āga-c-chantaṃ.|| ||

Disvāna etad avoca: 'imehi muṇḍakehi samaṇakehi amhākaṃ eka-puttako piyo manāpo [62] pabbājito' ti.|| ||

Atha kho āyasmā Raṭṭhapālo sakapitu nivesane n'eva dānaṃ alattha.|| ||

Na paccakkhānaṃ.|| ||

Aññadatthu akkosameva alattha.|| ||

Tena kho pana samayen'āyasmato Raṭṭhapālassa ñātidāsi ābhidosikaṃ kummāsaṃ chaḍḍetukāmā hoti.|| ||

Atha kho āyasmā Raṭṭhapālo taṃ ñātidāsiṃ etad avoca: 'sace taṃ bhagini.|| ||

chaḍḍanīyadhammaṃ3 idha me patte ākirā' ti.|| ||

Atha kho āyasmato Raṭṭhapālassa ñātidāsi taṃ ābhidosikaṃ kummāsaṃ āyasmato Raṭṭhapālassa patte ākirantī hatthānañca pādānañca sarassa ca nimittaṃ aggahesi.|| ||

Atha kho āyasmato Raṭṭhapālassa ñātidāsi yen'āyasmato Raṭṭhapālassa mātā ten'upasaṅkami.|| ||

Upasaṅkamitvā āyasmato Raṭṭhapālassa mātaraṃ etad avoca: 'yaggheyye jāneyyāsi.|| ||

Ayyaputto Raṭṭhapālo anuppatto' ti.|| ||

Sace je.|| ||

Saccaṃ vadasi.|| ||

Adāsī bhavasī' ti.5 Atha kho āyasmato Raṭṭhapālassa mātā yen'āyasmato Raṭṭhapālassa pitā ten'upasaṅkami.|| ||

Upasaṅkamitvā āyasmato Raṭṭhapālassa pitaraṃ etad avoca: yagghe gahapati jāneyyāsi.|| ||

Raṭṭhapālo kira kalaputto anuppatto' ti.|| ||

Tena kho pana samayen'āyasmā Raṭṭhapālo taṃ ābhidosikaṃ kummāsaṃ aññataraṃ kuḍḍaṃ nissāya paribhuñjati.|| ||

Atha kho āyasmato Raṭṭhapālassa pitā yen'āyasmā Raṭṭhapālo ten'upasaṅkami.|| ||

Upasaṅkamitvā āyasmantaṃ Raṭṭhapālaṃ etad avoca: atthi nāma tāta Raṭṭhapāla.|| ||

ābhidosikaṃ kummāsaṃ paribhuñjissasi.|| ||

Nanu tāta Raṭṭhapāla.|| ||

Sakaṃ gehaṃ gantabbanti.|| ||

Kuto no gahapati.|| ||

Amhākaṃ gehaṃ agārasmā anagāriyaṃ pabba-jitānaṃ,anagārā mayaṃ gahapati.|| ||

Agamamhā [63] kho te gahapati gehaṃ.|| ||

tattha n'eva dānaṃ alatthambha.|| ||

Na paccakkhānaṃ aññadatthu1 akkosameva alatthamhā' ti.|| ||

'Ehi tāta Raṭṭhapāla.|| ||

gharaṃ gamissāmā' ti.|| ||

'Alaṃ gahapati.|| ||

Kataṃ me ajja bhattakiccan' ti.|| ||

'Tena hi tāta Raṭṭhapāla.|| ||

Adhivāsehi svātanāya bhattan' ti.|| ||

Adhivāsesi kho āyasmā Raṭṭhapālo tuṇhī-bhāvena.|| ||

Atha kho āyasmato Raṭṭhapālassa pitā āyasmato Raṭṭhapālassa adhivāsanaṃ viditvā yena sakaṃ nivesanaṃ ten'upasaṅkami.|| ||

Upasaṅkamitvā mahantaṃ hirañña-suvaṇṇassa puñjaṃ kārāpetvā kilañjehi paṭicchādāpetvā āyasmato Raṭṭhapālassa purāṇa-dutiyikā āmantesi: etha tamhe vadhuyo yena alaṅkārena alaṅkataṃ pubbe Raṭṭhapālassa kula-puttassa piyā hotha manāpā.|| ||

tena alaṅkārena alaṅkarothā' ti.|| ||

Atha kho āyasmato Raṭṭhapālassa pitā tassā rattiyā accayena sake nivesane paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā āyasmato Raṭṭhapālassa kālaṃ ārocesi: 'kālo tāta Raṭṭhapāla.|| ||

Niṭṭhitaṃ bhatta'nti atha kho āyasmā Raṭṭhapālo pubbaṇha-samayaṃ nivāsetvā patta-cīvaraṃ ādāya yena sakapitunivesanaṃ ten'upasaṅkami.|| ||

Upasaṅkamitvā paññatte āsane nisīdi.|| ||

Atha kho āyasmato Raṭṭhapālassa pitā taṃ hirañña-suvaṇṇassa puñjaṃ vivarāpetvā āyasmantaṃ Raṭṭhapālaṃ etad avoca: 'idaṃ te tāta Raṭṭhapāla.|| ||

Mattikaṃ dhanaṃ.|| ||

Aññaṃ pettikaṃ.|| ||

Aññaṃ pitāmahaṃ.|| ||

Sakkā tāta Raṭṭhapāla.|| ||

Bhoge ca bhuñjituṃ.|| ||

puññāni ca kātuṃ.|| ||

Ehi tvaṃ tāta [64] Raṭṭhapāla.|| ||

Sikkhaṃ pacca-k-khāya hīnā-yāvattitvā bhoge ca bhuñjassu.|| ||

puññāni ca karohīti.|| ||

Sace kho me tvaṃ gahapati vacanaṃ kareyyāsi.|| ||

Imaṃ hirañña-suvaṇṇassa puñjaṃ sakaṭesu āropetvā nibbāhāpetvā majjheGaṅgāya nadiyā sote osīdāpeyyāsi.5 Taṃ kissa hetu? 'uppajjissanti hi te gahapati.|| ||

tato nidānaṃ soka-parideva-dukkha-domanass'upāyāsā' ti.|| ||

Atha kho āyasmato Raṭṭhapālassa purāṇa-dutiyikāyo paccekaṃ pādesu1 gahetvā āyasmantaṃ Raṭṭhapālaṃ etad avocuṃ: 'kīdisā nāma tā2 ayya-puttaka.|| ||

Accharāyo.|| ||

Yāsaṃ tvaṃ hetu Brahma-cariyaṃ carasī' ti?|| ||

'Na kho mayaṃ bhaginī,accharānaṃ hetu Brahma-cariyaṃ carāmā' ti.|| ||

Bhaginīvādena no ayyaputto Raṭṭhapālo samudā-caratī'ti tatth'eva mucchitā papatiṃsu.|| ||

Atha kho āyasmā Raṭṭhapālo pitaraṃ etad avoca: sace gahapati.|| ||

Bhojanaṃ dātabbaṃ detha.|| ||

Mā no viheṭhathā' ti.|| ||

Bhuñja tāta Raṭṭhapāla.|| ||

Niṭṭhitaṃ bhattanti.|| ||

Atha kho āyasmato Raṭṭhapālassa pitā āyasmantaṃ Raṭṭhapālaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi.|| ||

Atha kho āyasmā Raṭṭhapālo bhūttāvī onītapattapāṇī ṭhitakova imā gāthā abhāsi:|| ||

"Passa cittakataṃ bimbaṃ arukāyaṃ samussitaṃ,||
Āturaṃ bahusaṅkappaṃ yassa n'atthi dhuvaṃ ṭhiti.|| ||

Passa cittakataṃ rūpaṃ maṇinā kuṇḍalena ca,||
Aṭṭhittacena onaddhaṃ saha vatthehi sobhati.|| ||

Alattakakatā pādā mukhaṃ cuṇṇakamakkhitaṃ,||
Alaṃ bālassa mohāya no ca pāragavesino.|| ||

[65]|| ||

Aṭṭhapādakatā kesā nettā añjanamakkhitā,||
Alaṃ bālassa mohāya no ca pāragavesino.|| ||

Añjanīva navā cittā pūtikāyo alaṅkato,||
Alaṃ bālassa mohāya no ca pāragavesino.|| ||

Odahi migavo pāsaṃ nāsadā vākaraṃ migo,||
Bhūtvā nivāpaṃ gacchāma4 kandante migabandhake" ti.|| ||

Atha kho āyasmā Raṭṭhapālo ṭhitakova imā gāthā bhāsitvā yena rañño korabyassa migāciraṃ ten'upasaṅkami.|| ||

Upasaṅkamitvā aññatarasmiṃ rukkha-mūle divā-vihāraṃ nisīdi.|| ||

Atha kho rājā korabyo migavaṃ āmantesi: sodhehi samma migava.|| ||

Migācīraṃ.|| ||

Uyyānabhūmiṃ gacchāma subhumiṃ dassanāyā' ti.|| ||

Evaṃ devā ti kho migavo rañño korabyassa paṭi-s-sutvā migācīraṃ sodhento addasa āyasmantaṃ Raṭṭhapālaṃ aññatarasmiṃ rukkha-mūle divā-vihāraṃ nisinnaṃ,disvāna yena rājā korabyo ten'upasaṅkami.|| ||

Upasaṅkamitvā rājānaṃ korabyaṃ etad avoca: 'suddhaṃ kho deva migācīraṃ.|| ||

Atthi ca tattha Raṭṭhapālo nāma kula-putto imasmiṃ yeva thullakoṭṭite aggakulikassa putto.|| ||

Yassa tvaṃ abhiṇhaṃ kittayamāno ahosi.|| ||

So aññatarasmiṃ rukkha-mūle divā-vihāraṃ nisinnoti.|| ||

Tena hi samma migava,alaṃ dānajja uyyāna-bhūmiyā.|| ||

tam evadāni mayaṃ bhavantaṃ Raṭṭhapālaṃ payirupāsissāmā' ti.|| ||

Atha kho rājā korabyo 'yaṃ tattha khādanīyaṃ bhojanīyaṃ paṭiyattaṃ taṃ sabbaṃ vissajjethā'ti vatvā bhadrāni bhadrāni yānāni yojāpetvā bhadraṃ yānaṃ abhiruhitvā bhadrehi bhadrehi yānehi Thullakoṭṭhitamhā niyyāsi mahacca rājānubhāvena1 āyasmantaṃ Raṭṭhapālaṃ dassanāya.|| ||

Yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattikova ussaṭāya ussaṭāya parisāya yen'āyasmā Raṭṭhapālo ten'upasaṅkami.|| ||

Upasaṅkamitvā āyasmatā Raṭṭhapālena [66] saddhiṃ sammodi.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ aṭṭhāsi.|| ||

Eka-m-antaṃ ṭhito kho rājā korabyo āyasmantaṃ Raṭṭhapālaṃ etad avoca:|| ||

'Idha bhavaṃ Raṭṭhapālo vatthatthare nisīdatu' ti.|| ||

'Alaṃ mahārāja.|| ||

Nisīda tvaṃ.|| ||

Nisinno ahaṃ sake āsane' ti.|| ||

Nisidi kho rājā korabyo paññatte āsane.|| ||

Nisajja kho rājā korabyo āyasmantaṃ Raṭṭhapālaṃ etad avoca: 'cattārimāni bho Raṭṭhapāla.|| ||

pārijuññāni yehi pārijuññehi samannāgatā idh'ekacce kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajanti.|| ||

Katamāni cattāri: jarāpārijuññaṃ byādhipārijuññaṃ bhogapārijuññaṃ ñātipārijuññaṃ.

Katamañ ca pana bho Raṭṭhapāla.|| ||

jarāpārijuññaṃ: idha bho Raṭṭhapāla.|| ||

Ekacco jiṇṇo hoti vuddho mahallako addhagato vayo anuppatto.|| ||

So iti paṭisañcikkhati: 'ahaṃ kho'mhi etarahi jiṇṇo vuddho mahallako addhagato vayo anuppatto.|| ||

Na kho pana mayā sukaraṃ anadhigataṃ vā bhogaṃ adhigantuṃ.|| ||

Adigataṃ vā bhogaṃ phātikatuṃ.|| ||

Yan nūn-ā-haṃ kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajjeyyan' ti.|| ||

So tena jarāpārijuññena samannāgato kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati.|| ||

Idaṃ vuccati bho Raṭṭhapāla.|| ||

jarāpāripuññaṃ.|| ||

Bhavaṃ kho pana Raṭṭhapālo etarahi daharo yuvā susukālakeso bhadrena yobbanena samannāgato paṭhamena vayasā.|| ||

taṃ bhoto Raṭṭhapālassa jarāpārijuññaṃ n'atthi.|| ||

Kiṃ bhavaṃ Raṭṭhapālo ñatvā vā disvā vā sutvā vā agārasmā anagāriyaṃ pabba-jito?|| ||

Katamañ ca pana bho Raṭṭhapāla.|| ||

Byādhipārijuññaṃ: idha bho Raṭṭhapāla ekacco ābādhiko hoti dukkhito bāḷha-gilāno.|| ||

So iti paṭisañcikkhati: ahaṃ kho'mhi etarahi ābādhiko dukkhito bāḷha-gilāno na kho pana mayā sukaraṃ anadhigataṃ vā bhogaṃ1 adhigantuṃ adhigataṃ vā bhogaṃ phātikatuṃ.|| ||

[67] yan nūn-ā-haṃ kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyan' ti.|| ||

So tena byādhipārijuññena samannāgato kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati.|| ||

Idaṃ vuccati bho Raṭṭhapāla.|| ||

Byādhipārijuññaṃ.|| ||

Bhavaṃ kho pana Raṭṭhapālo etarahi appābādho appātaṅko samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya.|| ||

Taṃ bhoto Raṭṭhapālassa byādhipārijuññaṃ n'atthi.|| ||

Kiṃ bhavaṃ Raṭṭhapālo ñatvā vā disvā vā sutvā vā agārasmā anagāriyaṃ pabba-jito?|| ||

Katamañ ca pana bho Raṭṭhapāla.|| ||

Bhogapārijuññaṃ: idha bho Raṭṭhapāla.|| ||

Ekacco aḍḍho hoti maha-d-dhano mahā-bhogo.|| ||

Tassa te bhogā anupubbena parikkhayaṃ gacchanti.|| ||

So iti paṭisañcikkhati: ahaṃ kho pubbe aḍḍho ahosiṃ maha-d-dhano mahā-bhogo tassa me te bhogā anupubbena parikkhayaṃ gatā.|| ||

Na kho pana mayā sukaraṃ anadhigataṃ vā bhogaṃ2 adhigantuṃ adhigataṃ vā bhogaṃ phātikatuṃ.|| ||

Yan'nūn-ā-haṃ kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyan' ti.|| ||

So tena bhogapārijuññena samannāgato kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati.|| ||

Idaṃ vuccati bho Raṭṭhapāla bhogapārijuññaṃ.|| ||

Bhavaṃ kho pana Raṭṭhapālo imasmiṃ yeva thullakoṭṭhite aggakulikassa putto.|| ||

Taṃ bhoto Raṭṭhapālassa bhogapārijuññaṃ n'atthi.|| ||

Kiṃ bhavaṃ Raṭṭhapālo ñatvā vā disvā vā sutvā agārasmā anagāriyaṃ pabba-jito?|| ||

Katamañ ca pana bho Raṭṭhapāla.|| ||

ñātipārijuññaṃ: idha bho Raṭṭhapāla.|| ||

Ekaccassa bahū honti mitt-ā-maccā ñāti-sāḷo-hitā.|| ||

Tassa te ñātakā anupubbena parikkhayaṃ gacchanti.|| ||

So iti paṭisañcikkhati: mamaṃ kho pubbe bahū ahesuṃ mitt-ā-maccā ñāti-sāḷo-hitā.|| ||

tassa me te ñātakā anupubbena parikkhayaṃ gatā.|| ||

Na kho pana mayā sukaraṃ anadhigataṃ vā bhogaṃ adhigantuṃ.|| ||

Adhigataṃ vā bhogaṃ phātikatuṃ.|| ||

Yan'nūn-ā-haṃ [68] kesa-massu ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyan' ti.|| ||

So tena ñātipārijuññena samannāgato kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati.|| ||

Idaṃ vuccati bho Raṭṭhapāla,ñātipārijuññaṃ.|| ||

Bhoto kho pana Raṭṭhapālassa imasmiṃ yeva thullakoṭṭhite bahū mitt-ā-maccā ñāti-sāḷo-hitā taṃ bhoto Raṭṭhapālassa ñātipārijuññaṃ n'atthi.|| ||

Kiṃ bhavaṃ Raṭṭhapālo ñatvā vā disvā vā sutvā vā agārasmā anagāriyaṃ pabba-jito?.|| ||

Imāni kho bho Raṭṭhapāla cattāri pārijuññāni yehi pārijuññehi samannāgatā idh'ekacce kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajanti.|| ||

Tāni bhoto Raṭṭhapālassa n'atthi.|| ||

Kiṃ bhavaṃ Raṭṭhapālo ñatvā vā disvā sutvā vā pabba-jito ti?|| ||

Atthi kho mahārāja,||
tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena cattāro dhammuddesā uddiṭṭhā ye ahaṃ ñatvā ca disvā ca sutvā ca agārasmā anagāriyaṃ pabba-jito.|| ||

Katame cattāro?|| ||

'Upanīyati loko addhuvo' ti kho mahārāja.|| ||

Tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena paṭhamo dhammuddeso uddiṭṭho.|| ||

Yaṃ ahaṃ ñatvā ca disvā ca sutā ca agārasmā anagāriyaṃ pabba-jito.|| ||

'Attāṇo loko anabhi'ssaro' ti kho mahārāja.|| ||

Tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena dutiyo dhammuddeso uddiṭṭho.|| ||

Yaṃ ahaṃ ñatvā ca disvā ca sutā ca agārasmā anagāriyaṃ pabba-jito.|| ||

'Assako loko sabbaṃ pahāya gamanīyan' ti kho mahārāja.|| ||

Tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena tatiyo dhammuddeso uddiṭṭho.|| ||

Yaṃ ahaṃ ñatvā ca disvā ca sutā ca agārasmā anagāriyaṃ pabba-jito.|| ||

'Ūno loko atitto taṇhādāso' ti kho mahārāja.|| ||

Tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena catuttho dhammuddeso uddiṭṭho.|| ||

Yaṃ ahaṃ ñatvā ca disvā ca sutā ca agārasmā anagāriyaṃ pabba-jito.|| ||

Ime kho mahārāja, tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena [69] cattāro dhammuddesā uddiṭṭhā.|| ||

Ye ahaṃ ñatvā ca disā ca sutvā ca agārasmā anagāriyaṃ pabba-jito ti.|| ||

'Upanīyati loko addhuvo'ti bhavaṃ Raṭṭhapālo āha.|| ||

Idha pana bho Raṭṭhapāla.|| ||

Bhāsitassa kathaṃ attho daṭṭhabboti? Taṃ kim maññasi mahārāja.|| ||

Ahosi tvaṃ vīsati vassuddesikopi pañcavīsati vassuddesikopi hatthismimpi katāvī assasmimpikatāvī rathasmimpi katāvī dhanusmimpi katāvī tharusmimpi katāvī ūrubalī bāhubalī alamatto saṅgāmāvacaroti?|| ||

Ahosiṃ ahaṃ bho Raṭṭhapāla.|| ||

vīsati-vassuddesikopi pañcavisativassuddesikopi hatthismimpi katāvī assasmimpi katāvī rathasmimpi katāvī dhanusmimpi katāvī tharusmimpi katāvī ūrubalī bāhubalī alamatto saṅgāmāvacaro.|| ||

App-ekadāhaṃ bho Raṭṭhapāla,iddhimā va maññe na attano balena samasamaṃ4 samanupassāmī ti.|| ||

Taṃ kiṃ maññasi mahārāja.|| ||

Evam eva tvaṃ etarahi ūrubalī bāhubalī alamatto saṅgāmāvacaroti?|| ||

Noh'idaṃ bho Raṭṭhapāla.|| ||

Etarahi jiṇṇo vuddho mahallako addhagato vayo anuppatto.|| ||

āsītiko me vayo vattati.|| ||

App'ekadāhaṃ bho Raṭṭhapāla.|| ||

Idha pādaṃ karissāmīti aññen'eva pādaṃ kāromīti.|| ||

Idaṃ kho taṃ mahārāja.|| ||

tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena sandhāya bhāsitaṃ 'upanīyati loko addhuvo' ti.|| ||

Yamahaṃ ñatvā ca disvā ca sutvā ca agārasmā anagāriyaṃ pabba-jitoti.|| ||

Acchariyaṃ bho Raṭṭhapāla.|| ||

Abbhūtaṃ bho Raṭṭhapāla.|| ||

Yāvasu-bhāsitamidaṃ tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena upanīyati loko addhuvoti.|| ||

Upanīyati hi bho Raṭṭhapāla.|| ||

loko addhuvo.|| ||

Saṅvijjante kho bho Raṭṭhapāla.|| ||

Imasmiṃ rājakule hatthikāyāpi assakāyāpi rathakāyāpi pattikāyāpi.|| ||

Ye amhākaṃ āpadāsu pariyodhāya [70] vattissanti.|| ||

'Attāṇo1 loko anabhi'ssaro'ti bhavaṃ Raṭṭhapālo āha.|| ||

Imassa pana bho Raṭṭhapāla ,bhāsitassa kathaṃ attho daṭṭhabboti?.|| ||

Taṃ kiṃ maññasi mahārāja.|| ||

Atthi te koci anusāyiko ābādhoti?|| ||

Atthi me bho Raṭṭhapāla.|| ||

Anusāyiko ābādho.|| ||

App'ekadā maṃ bho Raṭṭhapāla.|| ||

Mittā-maccā ñāti-sāḷo-hitā parivāretvā ṭhitā honti idāni rājā korabyo kālaṃ karissati.|| ||

Idāni rājā korabeyyā kālaṃ karissatī' ti.|| ||

Taṃ kiṃ maññasi mahārāja.|| ||

labhasi tvaṃ te mitt-ā-macce ñātisāḷohite 'āyantu me bhonto mitt-ā-maccā ñāti-sāḷo-hitā.|| ||

Sabbe va santā imaṃ vedanaṃ saṃvibhajatha.|| ||

Yath'āhaṃ lahukatarikaṃ vedanaṃ vediyeyyan' ti.|| ||

Udāhu tvaṃ yeva taṃ vedanaṃ vediyasīti?|| ||

Nāhaṃ bho Raṭṭhapāla.|| ||

labhāmi te mitt-ā-macce ñātisālohite āyantu me bhonto mitt-ā-maccā ñāti-sāḷo-hitā.|| ||

Sabbe va santā imaṃ vedanaṃ saṃvibhajatha.|| ||

Yath'āhaṃ lahukatarikaṃ vedanaṃ vediyeyyanti.|| ||

Atha kho ahameva taṃ vedanaṃ vediyāmīti.

Idaṃ kho taṃ mahārāja.|| ||

tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena sandhāya bhāsitaṃ'attāṇo1 loko anabhi'ssaro'ti yam ahaṃ ñatvā ca disvā ca sutvā ca agārasmā anagāriyaṃ pabba-jitoti.|| ||

Acchariyaṃ bho Raṭṭhapāla.|| ||

Abbhūtaṃ bho Raṭṭhapāla.|| ||

Yāvasu-bhāsitamidaṃ tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena 'attāṇo loko anabhi'ssaro' ti.|| ||

Attāṇo hi bho Raṭṭhapāla.|| ||

loko anabhi'ssaro.|| ||

Saṅvijjati kho bho Raṭṭhapāla.|| ||

Imasmiṃ rājakule pahūtaṃ hiraññasuvaṇaṇaṃ bhūmigatañ'c'eva vehāsagatañ ca.|| ||

'assako loko sabbaṃ pahāya gamanīya'ntī.|| ||

Bhavaṃ Raṭṭhapālo āha.|| ||

Imassa pana bho Raṭṭhapāla.|| ||

Bhāsitassa kathaṃ attho daṭṭhabboti?.|| ||

Taṃ kiṃ maññasi mahārāja.|| ||

Yathā tvaṃ etarahi pañcahi [71] kāma-guṇehi samappito samaṅgībhūto paricāresi.|| ||

Lacchasi tvaṃ paratthāpi.|| ||

Evam-evāhaṃ imeh'eva pañcahi kāma-guṇehi samappito samaṅgībhūto paricāremīti.|| ||

Udāhū aññe imaṃ bhogaṃ paṭipajjissanti.|| ||

tvaṃ pana yathā-kammaṃ gamissasīti?|| ||

Yath'āhaṃ bho Raṭṭhapāla.|| ||

Etarahi pañcahi kāma-guṇehi samappito samaṅgībhūto paricāremi.|| ||

Nāhaṃ lacchāmi paratthāpi evam-evāhaṃ imeh'eva pañcahi kāma-guṇehi samappito samaṅgībhūto paricāremiti.|| ||

Atha kho aññe imaṃ bhogaṃ paṭipajjissanti.|| ||

Ahaṃ pana yathā-kammaṃ gamissāmīti.|| ||

Idaṃ kho taṃ mahārāja.|| ||

tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena sandhāya bhāsitaṃ: 'assako loko sabbaṃ pahāya gamaṇīyan' ti.|| ||

Yamahaṃ ñātvā ca disvā ca sutvā ca agārasmā anagāriyaṃ pabba-jitoti.|| ||

Acchariyaṃ bho Raṭṭhapāla.|| ||

Abbhūtaṃ bho Raṭṭhapāla.|| ||

Yāva su-bhāsitamidaṃ tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena 'assako loko.|| ||

Sabbaṃ pahāya gamanīyan' ti.|| ||

Assako hi bho Raṭṭhapāla.|| ||

loko sabbaṃ pahāya gamanīyaṃ.|| ||

'Ūno loko atitto taṇhā dāso'ti bhavaṃ Raṭṭhapālo āha.|| ||

Imassa pana bho Raṭṭhapāla.|| ||

Bhāsitassa kathaṃ attho daṭṭhabboti?|| ||

Taṃ kiṃ maññasi mahārāja.|| ||

phītaṃ kuruṃ ajjhāvasasīti?|| ||

Evaṃ bho Raṭṭhapāla.|| ||

phītaṃ kuruṃ ajjhāvasāmīti.|| ||

Taṃ kiṃ maññasi mahārāja.|| ||

Idha te puriso āgaccheyya puratthimāya disāya saddhāyiko paccayiko.|| ||

So taṃ upasaṅkamitvā evaṃ vadeyya: yagghe mahārāja.|| ||

jāneyyāsi.|| ||

Ahaṃ āgacchāmi puratthimāya disāya.|| ||

tatthaddasaṃ mahantaṃ jana-padaṃ iddhañ c'eva phītañ ca bahu-janaṃ ākiṇṇa-manussaṃ.|| ||

Bahū tattha hatthikāyā assakāyā rathakāyā pattikāyā.|| ||

Bahuṃ tattha dhana-dhaññaṃ1.|| ||

Bahuṃ tattha hirañña suvaṇṇaṃ akatañ'c'eva katañ ca.|| ||

Bahu tattha itthipariggaho.|| ||

Sakkā ca tāvatakena balamattena2 abhivijinituṃ.|| ||

Abhivijina Mahārājā' ti.|| ||

Kinti naṃ kareyyāsīti? [72]|| ||

Tampi mayaṃ bho Raṭṭhapāla.|| ||

Abhivijiya ajjhāvaseyyāmāti.|| ||

Taṃ kiṃ maññasi mahārāja.|| ||

Idha te puriso āgaccheyya pacchi-māya disāya saddhāyiko paccayiko.|| ||

So taṃ upasaṅkamitvā evaṃ vadeyya: yagghe mahārāja.|| ||

jāneyyāsi.|| ||

Ahaṃ āgacchāmi pacchi-māya disāya.|| ||

tatthaddasaṃ mahantaṃ jana-padaṃ iddhañ c'eva phītañ ca bahu-janaṃ ākiṇṇa-manussaṃ.|| ||

Bahū tattha hatthikāyā assakāyā rathakāyā pattikāyā.|| ||

Bahuṃ tattha dhana-dhaññaṃ.|| ||

Bahuṃ tattha hirañña suvaṇṇaṃ akatañ'c'eva katañ ca.|| ||

Bahu tattha itthipariggaho.|| ||

Sakkā ca tāvatakena balamattena abhivijinituṃ.|| ||

Abhivijina Mahārājā' ti.|| ||

Kinti naṃ kareyyāsīti?|| ||

Taṃ kiṃ maññasi mahārāja.|| ||

Idha te puriso āgacchayye uttarāya disāya saddhāyiko paccayiko.|| ||

So taṃ upasaṅkamitvā evaṃ vadeyya: yagghe mahārāja.|| ||

jāneyyāsi.|| ||

Ahaṃ āgacchāmi uttarāya disāya.|| ||

tatthaddasaṃ mahantaṃ jana-padaṃ iddhañ c'eva phītañ ca bahu-janaṃ ākiṇṇa-manussaṃ.|| ||

Bahū tattha hatthikāyā assakāyā rathakāyā pattikāyā.|| ||

Bahuṃ tattha dhana-dhaññaṃ.|| ||

Bahuṃ tattha hirañña suvaṇṇaṃ akatañ'c'eva katañ ca.|| ||

Bahu tattha itthipariggaho.|| ||

Sakkā ca tāvatakena balamattena abhivijinituṃ.|| ||

Abhivijina Mahārājā' ti.|| ||

Kinti naṃ kareyyāsīti?|| ||

Taṃ kiṃ maññasi mahārāja.|| ||

Idha te puriso āgaccheyya dakkhiṇāya disāya saddhāyiko paccayiko.|| ||

So taṃ upasaṅkamitvā evaṃ vadeyya: yagghe mahārāja.|| ||

jāneyyāsi.|| ||

Ahaṃ āgacchāmi dakkhiṇāya disāya.|| ||

tatthaddasaṃ mahantaṃ jana-padaṃ iddhañ c'eva phītañ ca bahu-janaṃ ākiṇṇa-manussaṃ.|| ||

Bahū tattha hatthikāyā assakāyā rathakāyā pattikāyā.|| ||

Bahuṃ tattha dhana-dhaññaṃ.|| ||

Bahuṃ tattha hirañña suvaṇṇaṃ akatañ'c'eva katañ ca.|| ||

Bahu tattha itthipariggaho.|| ||

Sakkā ca tāvatakena balamattena abhivijinituṃ.|| ||

Abhivijina Mahārājā' ti.|| ||

Kinti naṃ kareyyāsīti?|| ||

Taṃ kiṃ maññasi mahārāja.|| ||

Idha te puriso āgaccheyya parasamuddato saddhāyiko paccayiko.|| ||

So taṃ upasaṅkamitvā evaṃ vadeyya: yagghe mahārāja.|| ||

jāneyyāsi.|| ||

Ahaṃ āgacchāmi parasamuddato disāya.|| ||

tatthaddasaṃ mahantaṃ jana-padaṃ iddhañ c'eva phītañ ca bahu-janaṃ ākiṇṇa-manussaṃ.|| ||

Bahū tattha hatthikāyā assakāyā rathakāyā pattikāyā.|| ||

Bahuṃ tattha dhana-dhaññaṃ.|| ||

Bahuṃ tattha hirañña suvaṇṇaṃ akatañ'c'eva katañ ca.|| ||

Bahu tattha itthipariggaho.|| ||

Sakkā ca tāvatakena balamattena abhivijinituṃ.|| ||

Abhivijina Mahārājā' ti.|| ||

Kinti naṃ kareyyāsīti?|| ||

Tampi mayaṃ bho Raṭṭhapāla.|| ||

Abhivijiya ajjhāvaseyyāmāti.|| ||

Idaṃ kho taṃ mahārāja.|| ||

tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena sandhāya bhāsitaṃ: 'ūno loko atitto taṇhādāso' ti.|| ||

Yamahaṃ ñatvā ca disvā ca sutvā ca agārasmā anagāriyaṃ pabba-jitoti.|| ||

Accariyaṃ bho Raṭṭhapāla.|| ||

Abbhūtaṃ bho Raṭṭhapāla.|| ||

Yāva su-bhāsitamidaṃ tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena 'ūno loko atitto taṇhādāso' ti.|| ||

Ūno hi bho Raṭṭhapāla loko atitto taṇhādāsoti.|| ||

Idamavoc'āyasmā Raṭṭhapālo.|| ||

Idaṃ vatvā athāparaṃ etad avoca:|| ||

Passāmi loke sadhane manusse||
Laddhāna cittaṃ na dadanti mohā,||
Luddhā dhanaṃ sannicayaṃ karonti||
Bhiyyova1 kāme abhipatthayanti.|| ||

Rājā pasayha paṭhaviṃ vijitvā||
Sasāgarantaṃ mahimāvasanto,||
Oraṃ samuddassa atittarūpo||
Pāraṃ samuddassapi patthayetha.|| ||

[73]|| ||

Rājā ca aññe ca bahū manussā||
Avīta-taṇhā maraṇaṃ upenti,||
Ūnāva hutvāna jahanti dehaṃ||
Kāme hi lokamhi nahatthi titti.|| ||

Kandanti naṃ ñātī pakiriya kese||
Aho vatā no amarāti cāhu,||
Vatthena naṃ pārutaṃ nīharitvā||
Citaṃ samādhāya tato ḍahanti.|| ||

So ḍayhati sūlehi tujjamāno||
Ekena vatthena pahāya bhoge,||
Na mīyamānassa bhavanti tāṇā||
ñātīdha mittā atha vā sahāyā.|| ||

Dāyādakā tassa dhanaṃ haranti||
Satto pana gacchati yena kammaṃ,||
Na mīyamānaṃ dhanamanveti kiñci||
Puttā ca dārā ca dhanañca raṭṭhaṃ.|| ||

Na dīghamāyuṃ labhate dhanena||
Na cāpi cittena jaraṃ vihanti,||
Appaṃ h'idaṃ jīvitamāhu dhīrā||
Asassataṃ4 vipparināmadhammaṃ.|| ||

Aḍḍhā daḷiddā ca phūsanti phassaṃ||
Bālo ca dhīro ca tath'eva phūṭṭho,||
Bālo hi bālyāvadhitova seti||
Dīro ca na vedhati phassaphūṭṭho.|| ||

Tasmā hi paññā'va dhanena seyyo||
Yāya vosānaṃ idhādhigacchati,||
Abyositattā hi bhav-ā-bhavesu||
Pāpāni kammāni karonti mohā.|| ||

Upeti gabbhañca parañca lokaṃ||
Saṃsāramāpajja paramparāya,||
Tassappapañño abhisaddahanto||
Upeti gabbhañca parañca lokaṃ.|| ||

[74]|| ||

Coro yathā sandhimūkhe gahīto||
Sakammanā haññati pāpa-dhammo,||
Evaṃ pajā pecca paraṃ hi loke||
Sakammanā haññati pāpa-dhammo.|| ||

Kāmā hi citrā madhurā manoramā||
Virūparūpena mathenti cittaṃ,||
Ādīnavaṃ kāma-guṇesu disvā||
Tasmā ahaṃ pabba-jitomhi rāja.|| ||

Dumapphalānīca1 patanti mānavā||
Daharā ca vuḍḍhā ca sarīrabhedā,||
Etam pi disvā pabba-jitomhi rāja||
Apaṇṇakaṃ sāmaññameva seyyo" ti.|| ||

Raṭṭhapāla Suttaṃ


Contact:
E-mail
Copyright Statement