Majjhima Nikaya



[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Majjhima Nikāya
II. Majjhima-Paṇṇāsa
4. Rāja Vagga

Sutta 83

Makhādeva Suttaṁ

Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series

 


[74]

[1][chlm][pts][upal] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Mithilāyaṁ viharati Makhādevambvane.|| ||

2. Atha kho Bhagavā aññatarasmiṁ padese sitaṁ pātvākāsi.|| ||

Atha kho āyasmato Ānandassa etad ahosi:|| ||

Ko nu kho hetu,||
ko paccayo Bhagavato sitassa pātu-kammāya,||
na akāraṇe Tathāgatā sitaṁ pātu-karontī' ti.|| ||

Atha kho āyasmā Ānando ekaṁsaṁ cīvaraṁ katvā yena Bhagavā tenañjalimpaṇāmetvā Bhagavantaṁ etad avoca:|| ||

Ko nu kho bhante,||
hetu ko paccayo Bhagavato sitassa pātu-kammāya?|| ||

Na akāraṇe Tathāgatā sitaṁ pātu-karontī' ti.|| ||

3. Bhūta-pubbaṁ Ānanda,||
imissā yeva Mithilāya rājā ahosi Makhādevo nāma dhammiko Dhamma-rājā Dhamme ṭhito Mahārājā Dhammaṁ carati brāhmaṇa-gahapatikesu negamesu c'eva jāna-padesu ca.|| ||

Uposathañ ca upavasati cātuddasiṁ [75] pañca-dasiṁ aṭṭhamiñ ca pakkhassa.|| ||

4. Atha kho Ānanda, rājā Makhādevo bahunnaṁ vassānaṁ bahunnaṁ vassa-satānaṁ bahunnaṁ vassa-sahassānaṁ accayena kappakaṁ āmantesi:|| ||

Yadā me samma kappaka,||
passeyyāsi sirasmiṁ palitāni jātāni,||
atha me āroceyyāsī' ti.|| ||

Evaṁ devā ti kho Ānanda,||
kappako rañño Makhādev'assa paccassosi.|| ||

Addasā kho Ānanda,||
kappako bahunnaṁ vassānaṁ bahunnaṁ vassa-satānaṁ bahunnaṁ vassa-sahassānaṁ accayena rañño Makhādev'assa sirasmiṁ palitāni jātāni.|| ||

Disvāna rājānaṁ Makhādevaṁ etad avoca:|| ||

Pātu-bhūtā kho dev'assa deva-dūtā,||
dissanti sirasmiṁ palitāni jātānī' ti.|| ||

Tena hi samma kappaka,||
tāni palitāni sādhukaṁ saṇḍāsena uddharitvā mama añjalismiṁ patiṭṭhāpehī ti.|| ||

Evaṁ devā ti kho Ānanda,||
kappako rañño Makhādev'assa paṭi-s-sutvā tāni palitāni sādhukaṁ saṇḍāsena uddharitvā rañño Makhādev'assa añjalismiṁ pati-ṭ-ṭhāpesi.|| ||

Atha kho Ānanda, rājā Makhādevo kappa-kassa gāma-varaṁ datvā jeṭṭha-puttaṁ kumāraṁ āmantāpetvā etad avoca:|| ||

Pātu-bhūtā kho me tāta kumāra deva-dūtā,||
dissanti sirasmiṁ palitāni jātāni,||
bhuttā kho pana me mānusakā kāmā,||
samayo dibbe kāme pariyesituṁ.|| ||

Ehi tvaṁ, tāta kumāra,||
imaṁ rajjaṁ paṭipajja,||
ahaṁ pana kesa-massuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁp abbajissāmi.|| ||

Tena hi tāta kumāra,||
yadā tvam pi passeyyāsi sirasmiṁ palitāni jātāni,||
atha kappa-kassa gāma-varaṁ datvā jeṭṭha-puttaṁ kumāraṁ sādhukaṁ rajje samanusā-sitvā kesa-massuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyāsi.||
Yena me idaṁ kalyāṇaṁ vaṭṭaṁ nihitaṁ anuppavatteyyāsi.|| ||

Mā kho me tvaṁ antima-puriso ahosi.|| ||

Yasmiṁ kho tāta kumāra,||
purisa-yuge vatta-māne eva-rūpassa kālyāṇassa vaṭṭassa samucchedo hoti,||
so tesaṁ antima-puriso hoti.|| ||

Taṁ tāhaṁ tāta kumāra,||
evaṁ vadāmi:|| ||

'Yena me idaṁ kalyāṇaṁ [76] vaṭṭaṁ nihitaṁ anuppavatteyyāsi,||
mā kho me tvaṁ antima-puriso ahosī' ti.|| ||

5. Atha kho Ānanda,||
rājā Makhādevo kappa-kassa gāma-varaṁ datvā jeṭṭha-puttaṁ kumāraṁ sādhukaṁ rajje samanusā-sitvā imasmiṁ yeva Makhādeva Ambavane kesa-massuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbaji.|| ||

So mettā-saha-gatena cetasā ekaṁ disaṁ pharitvā vihāsi.|| ||

Tathā dutiyaṁ,||
tathā tatiyaṁ,||
tathā catutthiṁ,||
iti uddham adho tiriyaṁ sabbadhi sabbattatāya sabbā-vantaṁ lokaṁ mettā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā vihāsi.|| ||

Karuṇā-saha-gatena cetasā ekaṁ disaṁ pharitvā vihāsi.|| ||

Tathā dutiyaṁ,||
tathā tatiyaṁ,||
tathā catutthiṁ,||
iti uddham adho tiriyaṁ sabbadhi sabbattatāya sabbā-vantaṁ lokaṁ karuṇā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā vihāsi.|| ||

4. Muditā-saha-gatena cetasā ekaṁ disaṁ pharitvā vihāsi.|| ||

Tathā dutiyaṁ,||
tathā tatiyaṁ,||
tathā catutthiṁ,||
iti uddham adho tiriyaṁ sabbadhi sabbattatāya sabbā-vantaṁ lokaṁ muditā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā vihāsi.|| ||

5. Upekkhā-saha-gatena cetasā ekaṁ disaṁ pharitvā vihāsi.|| ||

Tathā dutiyaṁ,||
tathā tatiyaṁ,||
tathā catutthiṁ,||
iti uddham adho tiriyaṁ sabbadhi sabbattatāya sabbā-vantaṁ lokaṁ upekkhā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā vihāsi.|| ||

6. Rājā kho pan'Ānanda,||
Makhādevo catur-ā-sīti-vassa-sahassāni kumāra-kīḷitaṁ kīḷi,||
catur-ā-sīti-vassa-sahassāni oparajjaṁ kāresi,||
catur-ā-sīti-vassa-sahassāni rajjaṁ kāresi,||
catur-ā-sīti-vassa-sahassāni imasmiṁ yeva Makhādeva Ambavane agārasmā anagāriyaṁ pabba-jito Brahma-cariyaṁ cari.|| ||

So cattāro brahma-vihāre bhāvetvā kāyassa bhedā param maraṇā brahma-lok'ūpago ahosi.|| ||

7. Atha kho Ānanda,||
rañño Makhādev'assa putto bahunnaṁ vassānaṁ bahunnaṁ vassa-satānaṁ bahunnaṁ vassa-sahassānaṁ accayena kappakaṁ āmantesi:|| ||

'Yadā me samma kappaka,||
passeyyāsi sirasmiṁ palitāni jātāni.|| ||

Atha me āroceyyāsī' ti.|| ||

Evaṁ devā ti kho Ānanda,||
kappako rañño Makhādev'assa puttassa paccassosi.|| ||

Addasā kho Ānanda,||
kappako bahunnaṁ vassānaṁ bahunnaṁ vassa-satānaṁ bahunnaṁ vassa-sahassānaṁ accayena rañño Makhādev'assa puttassa sirasmiṁ palitāni jātāni,||
disvāna rañño Makhādev'assa puttaṁ etad avoca:|| ||

'Pātu-bhūtā kho dev'assa deva-dūtā,||
dissanti sirasmiṁ [77] palitāni jātānī' ti.|| ||

Tena hi samma kappaka,||
tāni palitāni sādhukaṁ saṇḍāsena uddharitvā mama añjalismiṁ patiṭṭhāpehī' ti.|| ||

Evaṁ devā ti kho Ānanda,||
kappako rañño Makhādev'assa puttassa paṭi-s-sutvā tāni palitāni sādhukaṁ saṇḍāsena uddharitvā rañño Makhādev'assa añjalismiṁ pati-ṭ-ṭhāpesi.|| ||

Atha kho Ānanda, rañño Makhādev'assa putto kappa-kassa gāma-varaṁ datvā jeṭṭha-puttaṁ kumāraṁ āmantāpetvā etad avoca:|| ||

'Pātu-bhūtā kho me tāta kumāra,||
deva-dūtā disnti,||
sirasmiṁ palitāni jātāni,||
bhuttā kho pana me mānusakā kāmā,||
samayo dibbe kāme pariyesituṁ,||
ehi tvaṁ tāta kumāra,||
imaṁ rajjaṁ paṭipajja,||
ahaṁ pana kesa-massuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajissāmi.|| ||

Tena hi tāta kumāra,||
yadā tvam pi passeyyasi sirasmiṁ palitāni jātāni,||
atha kappa-kassa gāma-varaṁ datvā,||
jeṭṭha-puttaṁ kumāraṁ sādhukaṁ rajje samanusā-sitvā kesa-massuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyāsi.|| ||

Yena me idaṁ kalyāṇaṁ vaṭṭaṁ nihitaṁ anuppavatteyyāsi,||
mā kho me tvaṁ antima-puriso ahosi.|| ||

Yasmiṁ kho tāta kumāra,||
purisa-yuge vatta-māne eva-rūpassa kalyāṇassa vaṭṭassa samucchedo hoti,||
so tesaṁ antima-puriso hoti.|| ||

Taṁ tāhaṁ tāta kumāra,||
evaṁ vadāmi: yena me idaṁ kalyāṇaṁ vaṭṭaṁ nihitaṁ anuppavatteyyāsi,||
mā kho me tvaṁ antima-puriso ahosī' ti.|| ||

8. Atha kho Ānanda, rañño Makhādevo putto kappa-kassa gāma-varaṁ datvā jeṭṭha-puttaṁ kumāraṁ sādhukaṁ rajje samanusā-sitvā imasmiṁ yeva Makhādeva Ambavane kesa-massuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbaji.|| ||

So mettā-saha-gatena cetasā ekaṁ disaṁ pharitvā vihāsi.|| ||

Tathā dutiyaṁ,||
tathā tatiyaṁ,||
tathā catutthiṁ,||
iti uddham adho tiriyaṁ sabbadhi sabbattatāya sabbā-vantaṁ lokaṁ mettā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā vihāsi.|| ||

So karuṇā-saha-gatena cetasā ekaṁ disaṁ pharitvā vihāsi.|| ||

Tathā dutiyaṁ,||
tathā tatiyaṁ,||
tathā catutthiṁ,||
iti uddham adho tiriyaṁ sabbadhi sabbattatāya sabbā-vantaṁ lokaṁ karuṇā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā vihāsi,||
muditā-saha-gatena cetasā ekaṁ disaṁ pharitvā vihāsi.|| ||

Tathā dutiyaṁ,||
tathā tatiyaṁ,||
tathā catutthiṁ2,||
iti uddham adho tiriyaṁ sabbadhi sabbattatāya sabbā-vantaṁ lokaṁ muditā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā vihāsi.|| ||

So upekkhā-saha-gatena cetasā ekaṁ disaṁ pharitvā vihāsi.|| ||

Tathā dutiyaṁ,||
tathā tatiyaṁ,||
tathā catutthiṁ,||
iti uddham adho tiriyaṁ sabbadhi sabbattatāya sabbā-vantaṁ lokaṁ upekkhā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena [78] pharitvā vihāsi.|| ||

9. Rañño kho pan'Ānanda,||
Makhādev'assa putto catur-ā-sīti-vassa-sahassāni kumāra-kiḷitaṁ kīḷi,||
catur-ā-sīti-vassa-sahassāni oparajjaṁ kāresi,||
catur-ā-sīti-vassa-sahassāni rajjaṁ kāresi,||
catur-ā-sīti-vassa-sahassāni imasmiṁ yeva Makhādeva Ambavane agārasmā anagāriyaṁ pabba-jito Brahma-cariyaṁ cari.|| ||

So cattāro brahma-vihāre bhāvetvā kāyassa bhedā param maraṇā brahma-lok'ūpago ahosi.|| ||

10. Rañño kho pan'Ānanda,||
Makhādev'assa puttappaputtakā.|| ||

Tassa paramparā catur-ā-sīti-khattiya-sahassāni imasmiṁ yeva Makhādeva Ambavane kesa-massuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajiṁsu.|| ||

Te mettā-saha-gatena cetasā,||
ekaṁ disaṁ pharitvā vihariṁsu.|| ||

Tathā dutiyaṁ,||
tathā tatiyaṁ,||
tathā catutthiṁ||
iti uddham adho tiriyaṁ sabbadhi sabbattatāya sabbā-vantaṁ lokaṁ mettā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena eritvā vihariṁsu.|| ||

Karuṇā-saha-gatena cetasā,||
ekaṁ disaṁ pharitvā vihariṁsu.|| ||

Tathā dutiyaṁ,||
tathā tatiyaṁ,||
tathā catutthiṁ,||
iti uddham adho tiriyaṁ sabbadhi sabbattatāya sabbā-vantaṁ lokaṁ karuṇā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā vihariṁsu.|| ||

Muditā-saha-gatena cetasā,||
ekaṁ disaṁ pharitvā vihāsi.|| ||

Tathā dutiyaṁ,||
tathā tatiyaṁ,||
tathā catutthiṁ,||
iti uddham adho tiriyaṁ sabbadhi sabbattatāya sabbā-vantaṁ lokaṁ muditā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā vihariṁsu.|| ||

Upekkhā-saha-gatena cetasā ekaṁ disaṁ pharitvā vihariṁsu.|| ||

Tathā dutiyaṁ,||
tathā tatiyaṁ,||
tathā catutthiṁ,||
iti uddham adho tiriyaṁ sabbadhi sabbattatāya sabbā-vantaṁ lokaṁ upekkhā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā vihariṁsu.|| ||

11. Te catur-ā-sīti-vassa-sahassāni kumāra-kiḷitaṁ kīḷiṁsu,||
catur-ā-sīti-vassa-sahassāni oparajjaṁ1 kāresuṁ,||
catur-ā-sīti-vassa-sahassāni rajjaṁ kāresuṁ,||
catur-ā-sīti-vassa-sahassāni imasmiṁ yeva Makhādeva Ambavane agārasmā anagāriyaṁ pabba-jitā Brahma-cariyaṁ cariṁsu.|| ||

Te cattāro brahma-vihāre bhāvetvā kāyassa bhedā param maraṇā brahma-lok'ūpagā ahesuṁ.|| ||

12. Nimi tesaṁ rājānaṁ pacchimako ahosi dhammiko Dhamma-rājā,||
dhamme ṭhito Mahārājā dhammaṁ carati brāhmaṇa-gahapatikesu negamesu c'eva jāna-padesu ca,||
uposathañca upavasati cātuddasiṁ pañca-dasiṁ aṭṭhamiñ ca pakkhassa.|| ||

13. Bhūta-pubbaṁ Ānanda,||
devānaṁ Tāvatiṁsānaṁ [79] sudhammāyaṁ sabhāyaṁ sanni-sinnānaṁ sanni-patitānaṁ ayam antarā kathā udapādi: 'lābhā vata bho videhānaṁ,||
su-laddhaṁ vata bho videhānaṁ.|| ||

Yesaṁ Nimi-rājā dhammiko Dhamma-rājā dhamme ṭhito Mahārājā dhammaṁ carati brāhmaṇa-gahapatikesu negamesu c'eva jāna-padesu ca,||
uposathañca upavasati cātuddasiṁ pañca-dasiṁ aṭṭhamiñ ca pakkhassāti.|| ||

Atha kho Ānanda,||
Sakko devānaṁ Indo deve Tāvatiṁse āmantesi: 'iccheyyātha no tumhe mārisā,||
Nimiṁ rājānaṁ daṭṭhun' ti.|| ||

Icchāma mayaṁ mārisa,||
Nimiṁ rājānaṁ daṭṭhunti.|| ||

Tena kho pana samayena Nimi rājā tadah'uposathe pannarase sasīsaṁ nahāto4 uposathiko upari pāsādavaragato nisinno hoti.|| ||

Atha kho Ānanda,||
Sakko devānaṁ Indo seyyathā pi nāma balavā puriso sammiñjitaṁ vā bāhaṁ pasāreyya pasāritaṁ vā bāhaṁ sammiñjeyya,||
evam evaṁ devesu Tāvatiṁsesu antara-hito Nimissa rañño pamukhe5 pātu-r-ahosi.|| ||

Atha kho Ānanda,||
Sakko devānaṁ Indo Nimiṁ rājānaṁ etad avoca: 'lābhā te mahārāja,su-laddhaṁ te mahārāja,||
devā te mahārāja Tāvatiṁsāsudhammāya sabhāyaṁ kittaya-mānarūpā sanni-sinnā: 'lābhā vata bho videhānaṁ,||
su-laddhaṁ vata bho videhānaṁ yesaṁ Nimi rājā dhammiko Dhamma-rājā dhamme ṭhito Mahārājā dhammaṁ carati brāhmaṇa-gahapatikesu negamesu c'eva jāna-padesu ca,||
uposathañca upavasati cātuddasiṁ pañca-dasiṁ aṭṭhamiñ ca pakkhassā' ti.|| ||

Devā te mahārāja,||
Tāvatiṁsā dassana-kāmā,||
tassa te ahaṁ mahārāja,||
sahassayuttaṁ ājañña-rathaṁ pahiṇissāmi,||
abhiruheyyāsi mahārāja,||
dibbaṁ yānaṁ avikampamāno' ti.|| ||

Adhivāsesi kho Ānanda,Nimi-rājā tuṇhī-bhāvena.|| ||

Atha kho Ānanda, Sakko devānaṁ Indo Nimissa rañño adhivāsanaṁ viditvā seyyathā pi nāma balavā puriso sammiñjitaṁ vā bāhaṁ pasāreyya,||
pasāritaṁ vā bāhaṁ sammiñjeyya.|| ||

Evam evaṁ Nimissa rañño pamukhe antara-hito devesu Tāvatiṁsesu pātu-r-ahosi.|| ||

14. Atha kho Ānanda, Sakko devānaṁ Indo Mātalisaṅgāhakaṁ āmantesi:|| ||

Ehi tvaṁ samma Mātali,||
sahassayuttaṁ ājañña-rathaṁ yochetvā Nimiṁ rājānaṁ upasaṅkamitvā evaṁ vadesi:|| ||

'Ayaṁ te mahārāja, sahassayutto ājañña-ratho Sakkena devānam indena pesito.|| ||

Abhirubheyyāsi mahārāja,||
dibbaṁ [80] yānaṁ avikampamāno' ti.|| ||

Evaṁ bhaddantavāti kho Ānanda,||
Mātali saṅgāhako Sakkassa devānam indassa paṭi-s-sutvā sahassayuttaṁ ājañññarathaṁ yochetvā Nimiṁ rājānaṁ upasaṅkamitvā etad avoca:|| ||

'Ayaṁ te mahārāja sahassayutto ājañññaratho Sakkena devānam indena pesito,||
abhiruha mahārāja,||
dibbaṁ yānaṁ avikampamāno.|| ||

Api ca mahārāja,||
katamena taṁ nemi,||
yena vā pāpa-kammā pāpakānaṁ kammānaṁ vipākaṁ paṭisaṁvedenti,||
yena vā kalyāṇakammā kalyāṇānaṁ kammānaṁ vipākaṁ paṭisaṁvedentī' ti?|| ||

Ubhayen'eva maṁ Mātali nehīti.|| ||

15. Sampāpesi kho Ānanda,||
Mātalisaṅgāhako Nimiṁ rājānaṁ sudhammaṁ sabhaṁ.|| ||

Addasā kho Ānanda, Sakko devānaṁ Indo Nimiṁ rājānaṁ dūrato va āga-c-chantaṁ,||
disvāna Nimiṁ rājānaṁ etad avoca:|| ||

Ehi kho mahārāja,||
svāgataṁ mahārāja,||
devā te mahārāja,||
Tāvatiṁsā sudhammāyaṁ sabhāyaṁ kittaya-mānarūpā sanni-sinnā,||
'lābhā vata bho videhānaṁ,||
su-laddhaṁ vata bho videhānaṁ,||
yesaṁ Nimi rājā dhammiko Dhamma-rājā dhamme ṭhito Mahārājā dhammaṁ carati brāhmaṇa-gahapatikesu negamesu c'eva jāna-padesu ca.|| ||

Uposathañca upavasati cātuddasiṁ pañca-dasiṁ aṭṭhamiñ ca pakkhassā' ti.|| ||

Devā te mahārāja,||
Tāvatiṁsā dassana-kāmā,||
abhirama mahārāja,||
devesu devānubhāvenāti.|| ||

Alaṁ mārisa,||
tatth'eva maṁ mithilaṁ paṭinetu.|| ||

Tatth-ā-haṁ dhammaṁ carissāmi brāhmaṇa-gahapatikesu negamesu c'eva jāna-padesu ca,||
uposathañca upavasissāmi cātuddasiṁ pañca-dasiṁ aṭṭhamiñ ca pakkhassāti.

16. Atha kho Ānanda, Sakko devānaṁ Indo Mātali saṅgāhakaṁ āmantesi:|| ||

Ehi tvaṁ samma Mātali,||
sahassayuttaṁ ājañña-rathaṁ yochetvā Nimiṁ rājānaṁ tatth'eva mitilaṁ paṭinehīti.|| ||

Evaṁ bhaddantavāti kho Ānanda,||
Mātali saṅgāhako Sakkassa devānam indassa paṭi-s-sutvā sahassayuttaṁ ājañña-rathaṁ yochetvā Nimiṁ rājānaṁ tatth'eva mithilaṁ paṭinesi.|| ||

Tatra sudaṁ Ānanda,||
Nimi-rājā dhammaṁ carati brāhmaṇa-gahapatikesu negamesu c'eva jāna-padesu ca,||
uposathañ ca [81] upavasati cātuddasiṁ pañca-dasiṁ aṭṭhamiñ ca pakkhassa.|| ||

17. Atha kho Ānanda, Nimi-rājā bahunnaṁ vassa-sahassānaṁ accayena kappakaṁ āmantesi:|| ||

'Yadā me samma kappaka,||
passeyyāsi sirasmiṁ palitāni jātāni,||
atha me āroceyyāsī' ti.|| ||

Evaṁ devā ti kho Ānanda,||
kappako Nimissa rañño paccassosi.|| ||

Addasā kho Ānanda, kappako bahunnaṁ vassānaṁ bahunnaṁ vassa-satānaṁ bahunnaṁ vassa-sahassānaṁ accayena Nimissa rañño sirasmiṁ palitāni jātāni,||
disvāna Nimiṁ rājānaṁ etad avoca:|| ||

Pātu-bhūtā kho dev'assa deva-dūtā,||
dissanti sirasmiṁ palitāni jātānī' ti.|| ||

Tena hi samma kappaka, tāni palitāni sādhukaṁ saṇḍāsena uddharitvā mama añjalismiṁ patiṭṭhāpehī' ti.|| ||

Evaṁ devā ti kho Ānanda,||
kappako Nimissa rañño paṭisutvā tāni palitāni sādhukaṁ saṇḍāsena uddharitvā Nimissa rañño añjalismiṁ pati-ṭ-ṭhāpesi.|| ||

Atha kho Ānanda, Nimi rājā kappa-kassa gāma-varaṁ datvā jeṭṭha-puttaṁ kumāraṁ āmantāpetvā etad avoca:|| ||

'Pātu-bhūtā kho me tāta kumāra,||
deva-dūtā,||
dissanti sirasmiṁ palitāni jātāni,||
bhuttā kho pana me mānusakā kāmā,||
samayo dibbe kāme pariyesituṁ.|| ||

Ehi tvaṁ tāta kumāra,||
imaṁ rajjaṁ paṭipajja,||
ahaṁ pana kesa-massuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajissāmi.|| ||

Tena hi tāta kumāra,||
yadā tvam pi passeyyāsi sirasmiṁ palitāni jātāni,||
atha kappa-kassa gāma-varaṁ datvā jeṭṭha-puttaṁ kumāraṁ sādhukaṁ rajje samanusā-sitvā kesa-massuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyāsi,||
yena me idaṁ kalyāṇaṁ vaṭṭaṁ nihitaṁ anuppavatteyyāsi,||
mā kho me tvaṁ antima-puriso ahosi.|| ||

Yasmiṁ kho tāta kumāra,||
purisa-yuge vatta-māne eva-rūpassa kalyāṇassa vaṭṭassa samucchedo hoti,||
so tesaṁ antima-puriso hoti.|| ||

Taṁ tāhaṁ tāta kumāra,||
evaṁ vadāmi:|| ||

'Yena me idaṁ kalyāṇaṁ vaṭṭaṁ nihita anuppavatteyyāsi,||
mā kho me tvaṁ antima-puriso ahosī' ti.|| ||

18. Atha kho Ānanda, rājā Makhādevo kappa-kassa gāma-varaṁ datvā jeṭṭha-puttaṁ kumāraṁ sādhukaṁ rajje samanusā-sitvā imasmiṁ yeva Makhādeva Ambavane kesa-massuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbaji.|| ||

So mettā-saha-gatena cetasā ekaṁ disaṁ pharitvā vihāsi.|| ||

Tathā dutiyaṁ,||
tathā [82] tatiyaṁ,||
tathā catutthiṁ,||
iti uddham adho tiriyaṁ sabbadhi sabbattatāya sabbā-vantaṁ lokaṁ mettā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā vihāsi.|| ||

Karuṇā-saha-gatena cetasā ekaṁ disaṁ pharitvā vihāsi.|| ||

Tathā dutiyaṁ,||
tathā tatiyaṁ,||
tathā catutthiṁ,||
iti uddham adho tiriyaṁ sabbadhi sabbattatāya sabbā-vantaṁ lokaṁ karuṇā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā vihāsi.|| ||

Muditā-saha-gatena cetasā ekaṁ disaṁ pharitvā vihāsi.|| ||

Tathā dutiyaṁ,||
tathā tatiyaṁ,||
tathā catutthiṁ,||
iti uddham adho tiriyaṁ sabbadhi sabbattatāya sabbā-vantaṁ lokaṁ muditā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā vihāsi.|| ||

Upekkhā-saha-gatena cetasā ekaṁ disaṁ pharitvā vihāsi.|| ||

Tathā dutiyaṁ,||
tathā tatiyaṁ,||
tathā catutthiṁ,||
iti uddham adho tiriyaṁ sabbadhi sabbattatāya sabbā-vantaṁ lokaṁ upekkhā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā vihāsi.|| ||

19. Nimi kho pan'Ānanda,||
rājā catur-ā-sīti-vassa-sahassāni kumāra-kīḷitaṁ kīḷi,||
catur-ā-sīti-vassa-sahassāni oparajjaṁ kāresi,||
catur-ā-sīti-vassa-sahassāni rajjaṁ kāresi,||
catur-ā-sīti-vassa-sahassāni imasmiṁ yeva Makhādeva Ambavane agārasmā anagāriyaṁ pabba-jito Brahma-cariyaṁ cari.|| ||

So cattāro brahma-vihāre bhāvetvā kāyassa bhedā param maraṇā brahma-lok'ūpago ahosi.|| ||

20. Nimissa kho pan'Ānanda,||
rañño kalārajanako nāma putto ahosi.|| ||

So na agārasmā anagāriyaṁ pabbaji.|| ||

So taṁ kalyāṇaṁ vaṭṭaṁ samucchindi.|| ||

So tesaṁ antima-puriso ahosi.|| ||

21. Siyā kho pana te Ānanda,||
evam assa: añño nūna tena samayena rājā Makhādevo ahosi yena taṁ kalyāṇaṁ vaṭṭaṁ nihitanti.|| ||

Na kho pan'etaṁ Ānanda,||
evaṁ daṭṭhabbaṁ.|| ||

Ahaṁ tena samayena rājā Makhādevo ahosiṁ.|| ||

Ahaṁ taṁ kalyāṇaṁ vaṭṭaṁ nihiniṁ mayā taṁ kalyāṇaṁ vaṭṭaṁ nihitaṁ pacchimā janatā anuppavattesi.|| ||

Taṁ kho pan'Ānanda, kalyāṇaṁ vaṭṭaṁ na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na Nibbānāya saṁvaṭṭati,||
yāva-d-eva brahma-lok'ūpapattiyā.|| ||

Idaṁ kho pan'Ānanda, etarahi mayā kalyāṇaṁ vaṭṭaṁ nihitaṁ ekanta-nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya Nibbānāya saṁvaṭṭati.|| ||

Katamā c'Ānanda, etarahi mayā kalyāṇaṁ vaṭṭaṁ nihitaṁ ekanta-nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya Nibbānāya saṁvaṭṭati:||
ayameva Ariyo Aṭṭhaṅgiko Maggo.|| ||

Seyyath'īdaṁ:||
sammā-diṭṭhi,||
sammā-saṅkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā ājivo,||
[83] sammā-vāyāmo,||
sammā-sati,||
sammā-samādhi.|| ||

Idaṁ kho Ānanda, etarahi mayā kalyāṇaṁ vaṭṭaṁ nihitaṁ ekkanta nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya Nibbānāya saṁvaṭṭati.|| ||

Taṁ kho ahaṁ Ānanda,||
evaṁ vadāmi:|| ||

Yena me idaṁ kalyāṇaṁ vaṭṭaṁ nihitaṁ anuppavatteyyātha.|| ||

Mā kho me tumhe antimasurisā ahuvattha.|| ||

Yasmiṁ kho Ānanda, purisa-yuge vatta-māne eva-rūpassa kalyāṇassa vaṭṭassa samucchedo hoti,||
so tesaṁ antima-puriso hoti.|| ||

Taṁ vo ahaṁ Ānanda, evaṁ vadāmi:|| ||

Yena me idaṁ kalyāṇaṁ vaṭṭaṁ nihitaṁ anuppavatteyyātha.|| ||

Mā kho me tumhe antima-purisā ahuvatthā' ti.|| ||

Idam avoca Bhagavā.|| ||

Attamano āyasmā Ānando Bhagavato bhāsitaṁ abhinandī ti.|| ||

Makhādeva Suttaṁ


 

Contact:
E-mail
Copyright Statement