Majjhima Nikāya
II. Majjhima-Paṇṇāsa
4. Rāja Vagga
Sutta 84
Madhura Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][chlm][chlm-2][pts][upal] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ āyasmā Mahā Kaccāno Madhurāyaṁ viharati Gundāvane.|| ||
Assosi kho rājā Mādhuro Avantiputto:||
samaṇo khalu,||
bho, Kaccāno Madhurāyaṁ viharati Gundāvane.|| ||
Taṁ kho pana bhavantaṁ Kaccānaṁ evaṁ kalyāṇo kitti-saddo abbhu-g-gato:|| ||
'Paṇḍito vyatto medhāvī bahu-s-suto cittakathi kalyāṇapaṭibhāno vuddho c'eva arahā ca;||
sādhu kho pana tathā-rūpānaṁ arahataṁ dassanaṁ hotī' ti.|| ||
Atha kho rājā Mādhuro Avantiputto bhadrāni bhadrāni yānāni yojāpetvā bhadraṁ yānaṁ abhiruhitvā bhadrehi bhadrehi yānehi Madhurāya niyyāsi mahaccarājānubhāvena āyasmantaṁ Mahā Kaccānaṁ dassanāya;||
yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattiko va yen'āyasmā Mahā Kaccāno ten'upasaṅkami.|| ||
Upasaṅkamitvā [84] āyasmatā Mahā Kaccānena saddhiṁ sammodi,||
sammodanīyaṁ kathaṁ sārāṇiyaṁ vīti-sāretvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho rājā Mādhuro Avantiputto āyasmantaṁ Mahā Kaccānaṁ etad avoca:|| ||
"Brāhmaṇā bho Kaccāna, evam āhaṁsu:|| ||
Brāhmaṇā va seṭṭho vaṇṇo, hīno añño vaṇṇo.|| ||
Brāhmaṇā va sukko vaṇṇo, kaṇho añño vaṇṇo.|| ||
Brāhmaṇā va sujjhanti, no abrāhmaṇā.|| ||
Brāhmaṇā va Brahmuno puttā orasā mukhato jātā Brahmajā Brahmanimmitā Brahmadāyādā" ti.|| ||
Idha bhavaṁ Kaccāno kim āhā ti?|| ||
Ghoso yeva kho eso, mahārāja, lokasmiṁ:|| ||
Brāhmaṇā va seṭṭho vaṇṇo, hīno añño vaṇṇo.|| ||
Brāhmaṇā va sukko vaṇṇo, kaṇho añño vaṇṇo.|| ||
Brāhmaṇā va sujjhanti, no abrāhmaṇā.|| ||
Brāhmaṇā va Brahmuno puttā orasā mukhato jātā Brahmajā Brahmanimmitā Brahmadāyādā" ti.|| ||
Tad aminā p'etaṁ mahārāja,||
pariyāyena veditabbaṁ,||
yathā ghoso yev'eso lokasmiṁ:|| ||
Brāhmaṇā va seṭṭho vaṇṇo, hīno añño vaṇṇo.|| ||
Brāhmaṇā va sukko vaṇṇo, kaṇho añño vaṇṇo.|| ||
Brāhmaṇā va sujjhanti, no abrāhmaṇā.|| ||
Brāhmaṇā va Brahmuno puttā orasā mukhato jātā Brahmajā Brahmanimmitā Brahmadāyādā" ti.|| ||
Taṁ kiṁ maññasi mahārāja?|| ||
Khattiyassa ce pi ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā,||
khattiyo pi'ssāssa pubb'uṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādi,||
brāhmaṇo pi'ssāssa pubb'uṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādi,||
vesso pi'ssāssa pubb'uṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādi,||
suddo pi'ssāssa pubb'uṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī ti|| ||
Khattiyassa ce pi bho Kaccāna,||
ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā,||
khattiyo pi'ssāssa pubb'uṭṭhāyī pacchā-nipāti kiṅkārapaṭissāvī manāpacārī piyavādī,||
brāhmaṇo pi'ssāssa pubb'uṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādi,||
vesso pi'ssāssa pubb'uṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādi,||
suddo pi'ssāssa pubb'uṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī ti|| ||
Taṁ kiṁ maññasi mahārāja?|| ||
Brāhmaṇassa ce pi ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā,||
brāhmaṇo pi'ssāssa pubb'uṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādi,||
vesso pi'ssāssa pubb'uṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādi,||
suddo pi [85]'ssāssa pubb'uṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādīti||
khattiyo pi'ssāssa pubb'uṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī ti?|| ||
Brāhmaṇassa ce pi bho Kaccāna, ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā,||
brāhmaṇo pi'ssāssa pubb'uṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādi,||
vesso pi'ssāssa pubb'uṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādi,||
suddo pi'ssāssa pubb'uṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādīti||
khattiyo pi'ssāssa pubb'uṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī ti.|| ||
Taṁ kiṁ maññasi mahārāja?|| ||
Vessassa ce pi ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā,||
vesso pi'ssāssa pubb'uṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī,||
suddo pi'ssāssa pubb'uṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī,||
khattiyo pi'ssāssa pubb'uṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī,||
brāhmaṇo pi'ssāssa pubb'uṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī ti?|| ||
Vessassa ce pi bho kacracāna, ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā,||
vessopissā'ssa pubb'uṭṭhāyī pacchā-nipāti kiṅkārapaṭissāvī manāpacārī piyavādī,||
suddo pi'ssāssa pubb'uṭṭhāyī pacchā-nipāti kiṅkārapaṭissāvī manāpacārī piyavādi,||
kattiyopissā'ssa pacchā-nipāti kiṅkārapaṭissāvī manāpacārī piyavādī,||
brāhmaṇo pi'ssāssa pubb'uṭṭhāyī pacchā-nipāti kiṅkārapaṭissāvī manāpacārī piyavādī ti.|| ||
Taṁ kiṁ maññasi mahārāja?|| ||
Suddassa ce pi ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā,||
suddo pi'ssāssa pubb'uṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī,||
khattiyo pi'ssāssa pubb'uṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādi,||
brāhmaṇo pi'ssāssa pubb'uṭṭhāyī pacchā-nipāti kiṅkārapaṭissāvī manāpacārī piyavādī
vesso pi'ssāssa pubb'uṭṭhāyī paccānipāti kiṅkārapaṭissāvī manāpacārī piyavādī ti?|| ||
Suddassa ce pi bho kacacāna,||
ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā,||
suddo pi'ssāssa pubb'uṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī,||
khattiyo pi'ssāssa pubb'uṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī,||
brāhmaṇo pi'ssāssa pubb'uṭṭhāyī pacchānipātī kiṅkārapaṭissāvi manāpacārī piyavādī||
vesso pi'ssāssa pubb'uṭṭhāyī pacchā-nipāti kiṅkārapaṭissāvi manāpacārī piyavādī ti.|| ||
Taṁ kiṁ maññasi mahārāja?|| ||
Yadi evaṁ sante, ime cattāro vaṇnā samasamā honti?||
no vā?||
kathaṁ vā te ettha hotī ti?|| ||
[86] Addhā kho bho Kaccāna, evaṁ sante ime cattāro vaṇṇā samasamā honti.|| ||
Na'saṁ ettha kiñci nānā-karaṇaṁ samanupassāmī ti.|| ||
Iminā pi kho etaṁ mahārāja,||
pariyāyena veditabbaṁ:||
yathā ghoso yev'eso lokasmiṁ;|| ||
Brāhmaṇā va seṭṭho vaṇṇo, hīno añño vaṇṇo.|| ||
Brāhmaṇā va sukko vaṇṇo, kaṇho añño vaṇṇo.|| ||
Brāhmaṇā va sujjhanti, no abrāhmaṇā.|| ||
Brāhmaṇā va Brahmuno puttā orasā mukhato jātā Brahmajā Brahmanimmitā Brahmadāyādā" ti.|| ||
Taṁ kiṁ maññasi mahārāja?|| ||
Idhāssa khattiyo pāṇ-ā-tipātī adinn'ādāyī kāmesu micchā-cārī musā-vādī pisuṇā-vāco pharusā-vāco sampha-p-palāpī abhijjhālū vyāpanna-citto micchā-diṭṭhi,||
kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ upapa-j-jeyya?||
no vā?||
kathaṁ vā te ettha hoti' ti?|| ||
Khattiyo pi hi bho Kaccāna,||
pāṇ-ā-tipātī adinn'ādāyī kāmesu micchā-cārī musā-vādī pisuṇā-vāco pharusā-vāco sampha-p-palāpī abhijjhālū vyāpanna-citto micchā-diṭṭhi,||
kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ upapa-j-jeyya.|| ||
Evaṁ me ettha hoti,||
evañ ca pana me etaṁ arahataṁ sutan ti.|| ||
Sādhu sādhu mahārāja,||
sādhu kho te etaṁ mahārāja,||
evaṁ hoti:||
sādhu ca pana te etaṁ arahataṁ sutaṁ.|| ||
Taṁ kiṁ maññasi mahārāja?|| ||
Idhāssa brāhmaṇo pāṇ-ā-tipātī adinn'ādāyī kāmesu micchā-cārī musā-vādi pisuṇā-vāco pharusā-vāco sampha-p-palāpī abhijjhālū vyāpanna-citto micchā-diṭṭhi,||
kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinīpātaṁ Nirayaṁ upapa-j-jeyya?||
no vā?||
kathaṁ vā te ettha hoti' ti?|| ||
Brāhmaṇo pi hi bho Kaccāna,||
pāṇ-ā-tipātī adinn'ādāyī kāmesu micchā-cārī musā-vādī pisuṇā-vāco pharusā-vāco sampha-p-palāpī abhijjhālū vyāpanna-citto micchā-diṭṭhi,||
kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ upapa-j-jeyya.|| ||
Evaṁ me ettha hoti,||
evañ ca pana me etaṁ arahataṁ sutan ti.|| ||
Sādhu sādhu mahārāja,||
sādhu kho te etaṁ mahārāja,||
evaṁ hoti:||
sādhu ca pana te etaṁ arahataṁ sutaṁ.|| ||
Taṁ kiṁ maññasi mahārāja?|| ||
Idhāssa vesso pāṇ-ā-tipātī adinn'ādāyī kāmesu micchā-cārī musā-vādi pisuṇā-vāco pharusā-vāco sampha-p-palāpī abhijjhālū vyāpanna-citto micchā-diṭṭhi,kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ upapa-j-jeyya?||
no vā?||
kathaṁ vā te ettha hoti' ti?|| ||
Vesso pi hi bho Kaccāna,||
pāṇ-ā-tipātī adinn'ādāyī kāmesu micchā-cārī musā-vādī pisuṇā-vāco pharusā-vāco sampha-p-palāpī abhijjhālū vyāpanna-citto micchā-diṭṭhi,||
kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ upapa-j-jeyya.|| ||
Evaṁ me ettha hoti,||
evañ ca pana me etaṁ arahataṁ sutan ti.|| ||
Sādhu sādhu mahārāja,||
sādhu kho te etaṁ mahārāja,||
evaṁ hoti:||
sādhu ca pana te etaṁ arahataṁ sutaṁ.|| ||
Taṁ kiṁ maññasi mahārāja?|| ||
Idhāssa suddo pāṇ-ā-tipātī adinn'ādāyī kāmesumicrachācārī musā-vādī pisuṇā-vāco pharusā-vāco sampha-p-palāpi abhijjhālu vyāpanna-citto micchā-diṭṭhi,||
kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ upapa-j-jeyya?||
no vā?||
kathaṁ vā te ettha hotī ti?|| ||
Suddo pi hi bho Kaccāna,||
pāṇ-ā-tipātī adinn'ādāyī kāmesu micchā-cārī musā-vādī pisuṇā-vāco pharusā-vāco sampha-p-palāpī abhijjhālū vyāpanna-citto micchā-diṭṭhi,||
kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ upapa-j-jeyya.|| ||
Evaṁ me ettha hoti,||
evañ ca pana me etaṁ arahataṁ sutan ti.|| ||
Sādhu sādhu mahārāja,||
sādhu kho te etaṁ mahārāja,||
evaṁ hoti:||
sādhu ca pana te etaṁ arahataṁ sutaṁ.|| ||
Taṁ kiṁ maññasi mahārāja?|| ||
Yadi evaṁ sante, ime cattāro vaṇnā samasamā honti?||
no vā?||
kathaṁ vā te ettha hotī ti?|| ||
[87] Addhā kho bho Kaccāna,||
evaṁ sante ime cattāro vaṇṇā samasamā honti,||
n'esaṁ ettha kiñci nānā-karaṇaṁ samanupassāmī ti.|| ||
Iminā pi kho etaṁ mahārāja,||
pariyāyena veditabbaṁ: yathā ghoso yev'eso lokasmiṁ:|| ||
Brāhmaṇā va seṭṭho vaṇṇo, hīno añño vaṇṇo.|| ||
Brāhmaṇā va sukko vaṇṇo, kaṇho añño vaṇṇo.|| ||
Brāhmaṇā va sujjhanti, no abrāhmaṇā.|| ||
Brāhmaṇā va Brahmuno puttā orasā mukhato jātā Brahmajā Brahmanimmitā Brahmadāyādā" ti.|| ||
Taṁ kiṁ maññasi mahārāja?|| ||
Idhāssa khattiyo pāṇ-ā-tipātā paṭivirato adinn'ādānā paṭivirato kāmesu micchā-cārā paṭivirato musā-vādā paṭivirato pisunā-vācā paṭivirato pharusā-vācā paṭivirato sampha-p-palāpā paṭivirato anabhijjhālū avyāpanna-citto sammā-diṭṭhi||
kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ upapa-j-jeyya?||
no vā?||
kathaṁ vā te ettha hotī ti?|| ||
Khattiyo pi hi bho Kaccāna,||
pāṇ-ā-tipātā paṭivirato adinn'ādānā paṭivirato kāmesu micchā-cārā paṭivirato musā-vādā paṭivirato pisunā-vācā paṭivirato pharusā-vācā paṭivirato sampha-p-palāpā paṭivirato anabhijjhālū avyāpanna-citto sammā-diṭṭhi,||
kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ upapa-j-jeyya|| ||
Evaṁ me ettha hoti,||
evañ ca pana me etaṁ arahataṁ sutan ti.|| ||
Sādhu sādhu mahārāja,||
sādhu kho te etaṁ mahārāja,||
evaṁ hoti;||
sādhu ca pana te etaṁ arahataṁ sutaṁ.|| ||
Taṁ kiṁmaññasi mahārāja?|| ||
Idhāssa brāmaṇo pāṇ-ā-tipātā paṭivirato adinn'ādāna paṭivirato kāmesu micchā-cārā paṭivirato musā-vādā paṭivirato pisunā-vācā paṭivirato pharusā-vācā paṭivirato sampha-p-palāpā paṭivirato anabhijjhālū avyāpanna-citto sammā-diṭṭhi kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ upapa-j-jeyya?||
no vā?||
kathaṁ vā te ettha hotī ti?|| ||
Brāmaṇo pi hi bho Kaccāna,||
pāṇ-ā-tipātā paṭivirato adinn'ādānā paṭivirato kāmesu micchā-cārā paṭivirato musā-vādā paṭivirato pisunā-vācā paṭivirato pharusā-vācā paṭivirato sampha-p-palāpā paṭivirato anabhijjhālū avyāpanna-citto sammā-diṭṭhi,||
kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ upapa-j-jeyya|| ||
Evaṁ me ettha hoti,||
evañ ca pana me etaṁ arahataṁ sutan ti.|| ||
Sādhu sādhu mahārāja,||
sādhu kho te etaṁ mahārāja,||
evaṁ hoti;||
sādhu ca pana te etaṁ arahataṁ sutaṁ.|| ||
Taṁ kiṁ maññasi mahārāja?|| ||
Idhāssa vesso pāṇ-ā-tipātā paṭivirato adinn'ādānā paṭivirato kāmesu micchā-cārā paṭivirato musā-vādā paṭivirato pisunā-vācā paṭivirato pharusā-vācā paṭivirato sampha-p-palāpā paṭivirato anabhijjhālū avyāpanna-citto sammā-diṭṭhi kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ upapa-j-jeyya?||
no vā?||
kathaṁ vā te ettha hotī ti?|| ||
Vesso pi hi bho Kaccāna,||
pāṇ-ā-tipātā paṭivirato adinn'ādānā paṭivirato kāmesu micchā-cārā paṭivirato musā-vādā paṭivirato pisunā-vācā paṭivirato pharusā-vācā paṭivirato sampha-p-palāpā paṭivirato anabhijjhālū avyāpanna-citto sammā-diṭṭhi,||
kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ upapa-j-jeyya|| ||
Evaṁ me ettha hoti,||
evañ ca pana me etaṁ arahataṁ sutan ti.|| ||
Sādhu sādhu mahārāja,||
sādhu kho te etaṁ mahārāja,||
evaṁ hoti;||
sādhu ca pana te etaṁ arahataṁ sutaṁ.|| ||
Taṁ kiṁ maññasi mahārāja?|| ||
Idhāssa suddo pāṇ-ā-tipātā paṭivirato adinn'ādānā paṭivirato kāmesu micchā-cārā paṭivirato musā-vādā paṭivirato pisunā-vācā paṭivirato pharusā-vācā paṭivirato sampha-p-palāpā paṭivirato anabhijjhālu avyāpanna-citto sammā-diṭṭhi,||
kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ upapa-j-jeyya?||
no vā?||
kathaṁ vā te ettha hotī ti?.|| ||
Suddo pi hi bho Kaccāna,||
pāṇ-ā-tipātā paṭivirato adinn'ādānā paṭivirato kāmesu micchā-cārā paṭivirato musā-vādā paṭivirato pisunā-vācā1 paṭivirato pharusā-vācā paṭivirato sampha-p-palāpā paṭivirato anabhijjhālū avyāpanna-citto sammā-diṭṭhi,||
kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ upapa-j-jeyya.|| ||
Evaṁ me ettha hoti,||
evañ ca pana me etaṁ arahataṁ sutan ti.|| ||
Sādhu sādhu mahārāja,||
sādhu kho te etaṁ mahārāja,||
evaṁ hoti;||
sādhu ca pana te etaṁ arahataṁ sutaṁ.|| ||
Taṁ kiṁ maññasi mahārāja?|| ||
Yadi evaṁ sante, ime cattāro vaṇnā samasamā honti?||
no vā?||
kathaṁ vā te ettha hotī ti?|| ||
[88] Addhā kho bho Kaccāna,||
evaṁ sante ime cattāro vaṇṇā samasamā honti.|| ||
Na'saṁ ettha kiñci nānā-karaṇaṁ samanupassāmī ti.|| ||
Iminā pi kho etaṁ mahārāja,||
pariyāyena veditabbaṁ:||
yathā ghoso yev'eso lokasmiṁ|| ||
Brāhmaṇā va seṭṭho vaṇṇo, hīno añño vaṇṇo.|| ||
Brāhmaṇā va sukko vaṇṇo, kaṇho añño vaṇṇo.|| ||
Brāhmaṇā va sujjhanti, no abrāhmaṇā.|| ||
Brāhmaṇā va Brahmuno puttā orasā mukhato jātā Brahmajā Brahmanimmitā Brahmadāyādā" ti.|| ||
Taṁ kiṁ maññasi mahārāja?|| ||
Idha khattiyo sandhiṁ vā chindeyya,||
nillopaṁ vā hareyya,||
ekāgārikaṁ vā kareyya,||
paripanthe vā tiṭṭheyya,||
paradāraṁ vā gaccheyya.|| ||
Taṁ ce te purisā gahetvā dasseyyuṁ,||
'ayaṁ te, deva, coro āgucārī.|| ||
Imassa yaṁ icchasi taṁ daṇḍaṁ paṇehī' ti.|| ||
Kinti naṁ kareyyāsī ti?|| ||
Ghāteyyāma vā, bho Kaccāna,||
jāpeyyāma vā,||
pabbājeyyāma vā,||
yathā-paccayaṁ vā kareyyāma.|| ||
Taṁ kissa hetu?|| ||
Yā hi'ssa bho Kaccāna,||
pubbe khattiyo ti samaññā,||
sā'ssa antara-hitā,||
coro t'eva saṅkhaṁ gacchatī' ti.|| ||
Taṁ kiṁ maññasi mahārāja?|| ||
Idha brāhmaṇo sandhiṁ vā chindeyya,||
nillopaṁ vā hareyya,||
ekāgārikaṁ vā kareyya,||
paripanthe vā tiṭṭheyya,||
paradāraṁ vā gaccheyya.|| ||
Taṁ ce te purisā gahetvā dasseyyuṁ,||
'ayaṁ te, deva, coro āgucārī|| ||
Imassa yaṁ icchasi taṁ daṇḍaṁ paṇehī' ti.|| ||
Kinti naṁ kareyyāsī ti?|| ||
Ghāteyyāma vā, bho Kaccāna,||
jāpeyyāma vā,||
pabbājeyyāma vā,||
yathā-paccayaṁ vā kareyyāma.|| ||
Taṁ kissa hetu?|| ||
Yā hi'ssa bho Kaccāna,||
pubbe brāhmaṇo ti samaññā,||
sā'ssa antara-hitā,||
coro t'eva saṅkhaṁ gacchatī' ti.|| ||
Taṁ kiṁ maññasi mahārāja?|| ||
Idha vesso sandhiṁ vā chindeyya,||
nillopaṁ vā hareyya,||
ekāgārikaṁ vā kareyya,||
paripanthe vā tiṭṭheyya,||
paradāraṁ vā gaccheyya.|| ||
Taṁ ce te purisā gahetvā dasseyyuṁ,||
'ayaṁ te, deva, coro āgucārī.|| ||
Imassa yaṁ icchasi taṁ daṇḍaṁ paṇehī' ti.|| ||
Kinti naṁ kareyyāsī ti?|| ||
Ghāteyyāma vā, bho Kaccāna,||
jāpeyyāma vā,||
pabbājeyyāma vā,||
yathā-paccayaṁ vā kareyyāma.|| ||
Taṁ kissa hetu?|| ||
Yā hi'ssa bho Kaccāna,||
pubbe vesso ti samaññā,||
sā'ssa antara-hitā,||
coro t'eva saṅkhaṁ gacchatī' ti.|| ||
Taṁ kiṁ maññasi mahārāja?|| ||
Idha suddo sandhiṁ vā chindeyya,||
nillopaṁ vā hareyya,||
ekāgārikaṁ vā kareyya,||
paripanthe vā tiṭṭheyya,||
paradāraṁ vā gaccheyya.|| ||
Taṁ ce te purisā gahetvā dasseyyuṁ,||
'ayaṁ te, deva, coro āgucārī.|| ||
Imassa yaṁ icchasi, taṁ daṇḍaṁ paṇehī' ti.|| ||
Kinti naṁ kareyyāsī ti?|| ||
Ghāteyyāma vā, bho Kaccāna,||
jāpeyyāma vā,||
pabbājeyyāma vā,||
yathā-paccayaṁ vā kareyyāma.|| ||
Taṁ kissa hetu?|| ||
Yā hi'ssa bho Kaccāna,||
pubbe suddo ti samaññā,||
sā'ssa antara-hitā,||
coro t'eva saṅkhaṁ gacchatī' ti.|| ||
Taṁ kiṁ maññasi mahārāja?|| ||
Yadi evaṁ sante, ime cattāro vaṇnā samasamā honti?||
no vā?||
kathaṁ vā te ettha hotī ti?|| ||
Addhā kho bho Kaccāna,||
evaṁ sante ime cattāro vaṇṇā samasamā honti n'esaṁ ettha kiñci nānā-karaṇaṁ samanupassāmī ti.|| ||
Iminā pi kho etaṁ mahārāja,||
pariyāyena veditabbaṁ:||
yathā ghoso yev'eso lokasmiṁ:|| ||
Brāhmaṇā va seṭṭho vaṇṇo, [89] hīno añño vaṇṇo.|| ||
Brāhmaṇā va sukko vaṇṇo, kaṇho añño vaṇṇo.|| ||
Brāhmaṇā va sujjhanti, no abrāhmaṇā.|| ||
Brāhmaṇā va Brahmuno puttā orasā mukhato jātā Brahmajā Brahmanimmitā Brahmadāyādā" ti.|| ||
Taṁ kiṁ maññasi mahārāja?|| ||
Idha khattiyo kesamasuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabba-jito assa,||
virato pāṇ-ā-tipātā virato adinn'ādānā virato musā-vādā eka-bhattiko brahma-cārī sīlavā kalyāṇa-dhammo.|| ||
Kinti naṁ kareyyāsī ti?|| ||
Abhivādeyyāma vā bho Kaccāna,||
paccuṭṭheyyāma vā āsanena vā nimanteyyāma,||
abhinimanteyyāma pi naṁ cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārehi,||
dhammikaṁ vā assa rakkhāvaraṇaguttiṁ saṁvidaheyyāma.|| ||
Taṁ kissa hetu?|| ||
Yā hi'ssa bho Kaccāna,||
pubbe khattiyo ti samaññā,||
sā'ssa antara-hitā.|| ||
Samaṇo t'eva saṅkhaṁ gacchatī ti.|| ||
Taṁ kiṁ maññasi mahārāja?|| ||
Idha brāhmaṇo kesamasuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabba-jito assa,||
virato pāṇ-ā-tipātā virato adinn'ādānā virato musā-vādā eka-bhattiko brahma-cārī sīlavā kalyāṇa-dhammo.|| ||
Kinti naṁ kareyyāsī ti?|| ||
Abhivādeyyāma vā bho Kaccāna,||
paccuṭṭheyyāma vā āsanena vā nimanteyyāma,
abhinimanteyyāma vā naṁ cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārehi,||
dhammikaṁ vā assa rakkhāvaraṇaguttiṁ saṁvidaheyyāma.|| ||
Taṁ kissa hetu?|| ||
Yā hi'ssa bho Kaccāna,||
pubbe brāhmaṇo ti samaññā,||
sā'ssa antara-hitā.|| ||
Samaṇo t'eva saṅkhaṁ gacchatī ti.|| ||
Taṁ kiṁ maññasi mahārāja?|| ||
Idha vesso kesamasuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabba-jito assa,||
virato pāṇ-ā-tipātā virato adinn'ādānā virato musā-vādā eka-bhattiko brahma-cārī sīlavā kalyāṇa-dhammo.|| ||
Kinti naṁ kareyyāsī ti?|| ||
Abhivādeyyāma vā bho Kaccāna,||
paccuṭṭheyyāma vā āsanena vā nimanteyyāma,||
abhinimanteyyāma vā naṁ cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārehi,||
dhammikaṁ vā assa rakkhāvaraṇaguttiṁ saṁvidaheyyāma.|| ||
Taṁ kissa hetu?|| ||
Yā hi'ssa bho Kaccāna,||
pubbe vesso ti samaññā,||
sā'ssa antara-hitā.|| ||
Samaṇo t'eva saṅkhaṁ gacchatī ti.|| ||
Taṁ kiṁ maññasi mahārāja?|| ||
Idha suddo kesamasuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabba-jito assa,||
virato pāṇ-ā-tipātā virato adinn'ādānā virato musā-vādā eka-bhattiko brahma-cārī sīlavā kalyāṇa-dhammo.|| ||
Kinti naṁ kareyyāsīti?|| ||
Abhivādeyyāma vā bho Kaccāna,||
paccuṭṭheyyāma vā āsanena vā nimanteyyāma,||
abhinimanteyyāma vā naṁ cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārehi,||
dhammikaṁ vā assa rakkhāvaraṇaguttiṁ saṁvidaheyyāma.|| ||
Taṁ kissa hetu?|| ||
Yā hi'ssa bho Kaccāna,||
pubbe suddo ti samaññā,||
sā'ssa antara-hitā.|| ||
Samaṇo t'eva saṅkhaṁ gacchatī ti.|| ||
Taṁ kiṁ maññasi mahārāja?|| ||
Yadi evaṁ sante, ime cattāro vaṇnā samasamā honti?||
no vā?||
kathaṁ vā te ettha hotī ti?|| ||
Addhā kho bho Kaccāna,||
evaṁ sante ime cattāro vaṇṇā samasamā honti,||
n'esaṁ ettha kiñci nānā-karaṁ samanupassāmī ti.|| ||
Iminā pi kho etaṁ mahārāja,||
pariyāyena veditabbaṁ:||
yathā ghoso yev'eso lokasmiṁ|| ||
Brāhmaṇā va seṭṭho vaṇṇo, hīno añño vaṇṇo.|| ||
Brāhmaṇā va sukko vaṇṇo, kaṇho añño vaṇṇo.|| ||
Brāhmaṇā va sujjhanti, no abrāhmaṇā.|| ||
Brāhmaṇā va Brahmuno puttā orasā mukhato jātā Brahmajā Brahmanimmitā Brahmadāyādā" ti.|| ||
[90]Evaṁ vutte rājā Mādhuro Avantiputto āyasmantaṁ Mahā Kaccānaṁ etad avoca:|| ||
Abhikkantaṁ bho Kaccāna,||
abhikkantaṁ bho Kaccāna,||
seyyathā pi bho Kaccāna,||
nikkujjitaṁ vā ukkujjeyya paṭi-c-channaṁ vā vivareyya,||
mūḷhassa vā Maggaṁ ācikkheyya,||
andha-kāre vā tela-pajjotaṁ dhāreyya:||
cakkhu-manto rūpāni dakkhintī ti.|| ||
Evam evaṁ bhotā kaccānena aneka-pariyāyena dhammo pakāsito,||
es'āhaṁ bhavantaṁ Kaccānaṁ saraṇaṁ gacchāmi Dhammañ ca bhikkhū-Saṅghañ ca,||
upāsakaṁ maṁ bhavaṁ Kaccāno dhāretu ajja-t-agge pāṇupetaṁ saraṇaṁ gatan ti.|| ||
Mā kho maṁ tvaṁ mahārāja,||
saraṇaṁ agamāsi.|| ||
Tam eva tvaṁ Bhagavantaṁ saraṇaṁ gaccha yam ahaṁ saraṇaṁ gato ti.|| ||
Kahaṁ pana bho Kaccāna,||
etarahi so Bhagavā viharati arahaṁ Sammā Sambuddho ti?|| ||
Parinibbuto kho mahārāja,||
etarahi so Bhagavā arahaṁ Sammā Sambuddho ti.|| ||
Sace hi mayaṁ bho Kaccāna,||
suṇeyyāma taṁ Bhagavantaṁ dasasu yojanesu,||
dasa pi mayaṁ yojanāni gaccheyyāma taṁ Bhagavantaṁ dassanāya Arahantaṁ Sammā Sambuddhaṁ.|| ||
Sace hi mayaṁ bho Kaccāna,||
suṇeyyāma taṁ Bhagavantaṁ vīsatiyā yojanesu,||
tiṁsatiyā yojanesu,||
cattālīsāya yojanesu,||
paññāsāya yojanesu,||
paññāsam pi mayaṁ yojanāni gaccheyyāma taṁ Bhagavantaṁ dassanāya Arahantaṁ Sammā Sambuddhaṁ.|| ||
Yojanasate ce pi mayaṁ bho Kaccāna,||
suṇeyyāma taṁ Bhagavantaṁ,||
yojanasatam pi mayaṁ gaccheyyāma taṁ Bhagavantaṁ dassanāya Arahantaṁ Sammā Sambuddhaṁ.|| ||
Yato ca kho bho Kaccāna,||
parinibbuto so Bhagavā,||
parinibbutam pi mayaṁ taṁ Bhagavantaṁ saraṇaṁ gacchāma||
Dhammañ ca||
bhikkhu-saṅghañ ca.|| ||
Upāsakaṁ maṁ bhavaṁ Kaccāno dhāretu ajja-t-agge pāṇupetaṁ saraṇaṁ gatanti.|| ||
Madhura Suttaṁ