Majjhima Nikāya
II. Majjhima-Paṇṇāsa
4. Rāja Vagga
Sutta 85
Bodhi-Rāja-Kumāra Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][chlm][pts][upal][ati] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā bhaggesu viharati suṁsumāragire bhesakalāvane Migadāye. Tena kho pana samayena bodhi'ssa rājakuMārassa kokanado nāma pāsādo acirakārito hoti anajjhāvuttho samaṇena vā brāhmaṇena vā kenaci vā manussabhūtena. Atha kho bodhi rāja-kumāro sañjikāputtaṁ māṇavaṁ āmantesi: ehi tvaṁ samma sañjikāputta,||
yena Bhagavā ten'upasaṇṅkama,||
upasaṅkamitvā mama vacanena Bhagavato pāde sirasā vanda3,||
appābādhaṁ appātaṅkaṁ lahu-ṭ-ṭhānaṁ balaṁ phāsu-vihāraṁ puccha,||
bodhi bhante,||
rāja-kumāro Bhagavato pāde sirasā vandati,||
appābādhaṁ appātaṅkaṁ lahu-ṭ-ṭhānaṁ balaṁ phāsu-vihāraṁ pucchatī' ti.|| ||
Evañ ca vadehi: 'adhivāsetu kira bhante,||
Bhagavā bodhi'ssa rājakuMārassa svātanāya bhattaṁ saddhiṁ bhikkhu-saṅghenā'ti evaṁ bhoti kho sañjikāputto māṇavo bodhi'ssa rājakuMārassa paṭi-s-sutvā yena Bhagavā ten'upasaṇṅkami,||
upasaṇṅkamitvā Bhagavatā saddhiṁ sammodi,||
sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdi,||
eka-m-antaṁ nisinno kho sañjikāputto māṇavo Bhagavantaṁ etad avoca: bodhi bho Gotama,||
rāja-kumāro [92] bhoto Gotamassa pāde sirasā vandati,||
appābādhaṁ appātaṅkaṁ lahu-ṭ-ṭhānaṁ balaṁ phāsu-vihāraṁ pucchati evañca vadeti: adhivāsetu kira bhavaṁ Gotamo bodhi'ssa rājakuMārassa svātanāya bhattaṁ saddhiṁ bhikkhu-saṅghonāti.|| ||
Adhivāsesi Bhagavā tuṇhī-bhāvena.|| ||
Atha kho sañjikāputto māṇavo Bhagavato adhivāsanaṁ viditvā uṭṭhāy āsanā yena bodhi rāja-kumāro ten'upasaṇṁmaki,||
upasaṅkamitvā bodhiṁ rājakumāraṁ etad avoca: " avocumhā kho mayaṁ bhoto vacanena taṁ bhavantaṁ Gotamaṁ: bodhi bho Gotama,||
rāja-kumāro bhoto Gotamassa pāde sirasā vandati,||
appābādhaṁ appātaṅkaṁ lahu-ṭ-ṭhānaṁ balaṁ phāsu-vihāraṁ pucchati.|| ||
Evañ ca vadeti: 'adhivāsetu kira bhavaṁ Gotamo bodhi'ssa rājakuMārassa svātanāya bhattaṁ saddhiṁ bhikkhu-saṅghenā" ti.|| ||
Adhivutthañca pana samaṇena gotamenāti.|| ||
Atha kho bodhi rāja-kumāro tassā rattiyā accayena sake nivesane paṇītaṁ khādanīyaṁ bhojanīyaṁ paṭiyādāpetvā kokanadañca pāsādaṁ odātehi dussehi santharāpetvā yāva pacchimā sopāṇaka'eparā1 sañjikāputtaṁ māṇavaṁ amantesi:'ehi tvaṁ samma sañjikāputta,||
yena Bhagavā ten'upasaṅkama,||
upasaṅkamitvā Bhagavato kālaṁ ārocehi: 'kālo bhante,||
niṭṭhitaṁ bhattan' ti.|| ||
"Evaṁ bho" ti kho sañjikāputto māṇavo bodhi'ssa rājakuMārassa paṭi-s-sutvā yena Bhagavā ten'upasaṅkami,||
upasaṅkamitvā Bhagavato kālaṁ ārocasi: 'kālo bho Gotama,||
niṭṭhitaṁ bhattanti.|| ||
Atha kho Bhagavā pubbaṇha-samayaṁ nivāsetvā patta-cīvaraṁ ādāya yena bodhi'ssa rājakuMārassa nivesanaṁ ten'upasaṅkami tena kho pana samayena bodhi rāja-kumāro bahi-dvāra-koṭṭhake ṭhito hoti Bhagavantaṁ āgamayamāno.|| ||
Addasā kho bodhi rāja-kumāro Bhagavantaṁ dūrato va āga-c-chantaṁ,||
disvāna paccuggantvā Bhagavantaṁ abhivādetvā purakkhatvā3 yena kokanado pāsādo ten'upasaṅkami.|| ||
Atha kho Bhagavā pacchimaṁ sopāṇaka'eparaṁ nissāya aṭṭhāsi.|| ||
Atha kho bodhi rāja-kumāro Bhagavantaṁ etad avoca: 'abhirūhatu bhante,||
Bhagavā dussāni,||
abhirūhatu Sugato dusasāni,||
yaṁ mamaṁ asasa dīgha-rattaṁ hitāya sukhāyā' ti.|| ||
Evaṁ vutte Bhagavā tuṇhī ahosi dutiyam pi kho bodhi rāja-kumāro Bhagavantaṁ etad avoca: 'abhirūhatu bhante,||
Bhagavā dussāni,||
abhīrūhatu Sugato dussāni,||
yaṁ mamaṁ assa dīgha-rattaṁ hitāya sukhāyā' ti.|| ||
dutiyam pi kho Bhagavā tuṇhī ahosi.|| ||
Tatiyamipi kho bodhi rāja-kumāro Bhagavantaṁ etad avoca: 'abhirūhatu bhante,||
Bhagavā dussāni,||
abhīrūhatu Sugato dussāni,||
yaṁ mamaṁ assa dīgha-rattaṁ hitāya sukhāyā' ti.|| ||
Atha kho Bhagavā āyasmantaṁ Ānandaṁ apalokesi.|| ||
Atha [93] kho āyasmā Ānando bodhiṁ rājakumāraṁ etad avoca: 'saṁharatu4 rāja-kumāra,||
dussāni.|| ||
Na kho Bhagavā celapattikaṁ5 akkamissati.|| ||
Pacchimaṁ janataṁ Tathāgato apaloketī' ti.6 Atha kho bodhi rāja-kumāro dussāni saṁharāpetvā upari kokanade pāsāde7 āsanāni paññāpesi.|| ||
Paññāpesi.|| ||
Atha kho Bhagavā kokanadaṁ pāsādaṁ abhirūhitvā paññatte āsane nisīdi saddhiṁ bhikkhu-saṅghena.|| ||
Atha kho bodhi rāja-kumāro Buddhapamukhaṁ bhikkhu-saṅgha paṇītena khādanīyena bhojanīyena sahatthā santappesi,||
sampavāresi.|| ||
Atha kho bodhi rāja-kumāro Bhagavantaṁ bhuttāviṁ onita-patta-pāṇīṁ aññataraṁ nīcaṁ āsanaṁ gahetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho bodhi rāja-kumāro Bhagavantaṁ etad avoca: 'mayhaṁ kho bhante,||
evaṁ hoti,||
'na kho sukhena sukhaṁ adhigantabbaṁ,||
dukkhena kho sukhaṁ adhigantabban' ti.|| ||
Mayhamipi kho rāja-kumāra,||
pubbe va sambodhā anabhi-sambuddhassa bodhisattass'eva sate etad ahosi: " na kho sukhena sukhaṁ adhigantabbaṁ,||
dukkhena kho sukhaṁ adhigantatabban" ti.|| ||
So kho ahaṁ rāja-kumāra,||
aparena samayena daharo'ca samāno susu kāḷakeso bhadrena yobbanena samannāgato paṭhamena vayasā,||
akāmakānaṁ mātā-pitunnaṁ1 assumukhānaṁ rudantānaṁ kesa-massuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajiṁ.|| ||
So evaṁ pabba-jito samāno kiṅkusalagavesī anuttaraṁ santivarapadaṁ pariyesamāno yena Āḷāro kālāmo ten'upasaṅkamiṁ,||
upasaṅkamitvā Āḷāraṁ Kālāmaṁ etad avocaṁ: 'icchām'ahaṁ āvuso Kālāma,||
imasmiṁ Dhamma-Vinaye Brahma-cariyaṁ caritun' ti.|| ||
Evaṁ vutte rāja-kumāra,||
Āḷāro kālāmo maṁ etad avoca: 'viharatāyasmā,||
tādiso ayaṁ dhammo,||
yattha viññā puriso na cirasse'va sakaṁ ācariyakaṁ sayaṁ abhiññā sacchi-katvā upasampajja vihareyyā" ti.|| ||
So kho ahaṁ rāja-kumāra,||
na cirasse'va khippam'eva taṁ dhammaṁ pariyāpuṇiṁ.|| ||
So kho ahaṁ rāja-kumāra,||
[94] tāvataken'eva oṭṭha-p-pahata-mattena lapita-lāpana-mattena ñāṇa-vādañ ca vadāmi.|| ||
Theravādañca,||
'jānāmi,||
passāmī'ti ca paṭijānāmi,||
ahañce va aññe ca.|| ||
Tassa mayhaṁ rāja-kumāra etad ahosi: "na kho Āḷāro kālāmo imaṁ dhammaṁ kevalaṁ saddhā-mattakena sayaṁ abhiññā sacchi-katvā upasampajja viharāmī' ti pavedeti.|| ||
Addhā Āḷāro kālāmo imaṁ dhammaṁ jānaṁ passaṁ vihara' ti.ti.|| ||
Atha khv'āhaṁ rāja-kumāra,||
yena Āḷāro kālāmo ten'upasaṅkamiṁ.|| ||
Upasaṅkamitvā Āḷāraṁ Kālāmaṁ etad avocaṁ: " kittāvatā no āvuso Kālāma,||
imaṁ dhammaṁ sayaṁ abhiññā sacchi-katvā upasampajja viharāmī' ti.|| ||
Pavedesī" ti.|| ||
Evaṁ vutte rāja-kumāra,||
Āḷāro kālāmo Ākiñcaññ'āyatanaṁ pavedesi.|| ||
Tassa mayhaṁ rāja-kumāra,||
etad ahosi: " na kho ā'ārasseva Kālāmassa atthi saddhā,||
mayham p'atthi saddhā.|| ||
Na kho ā'ārasse'va Kālāmassa atthi viriyaṁ,||
mayham p'atthi viriyaṁ,||
na kho ā'ārasse'va Kālāmassa atthi sati,||
mayham p'atthi sati.|| ||
Na kho ā'ārasseva Kālāmassa atthi samādhi,||
mayham p'atthi samādhi.|| ||
Na kho ā'ārasse'va Kālāmassa atthi paññā,||
mayham p'atthi paññā,||
yan nūn-ā-haṁ yaṁ dhammaṁ Āḷāro kālāmo sayaṁ abhiññā sacchi-katvā upasampajja viharāmī' ti pavedeti,||
tassa Dhammassa sacchi-kiriyāya padaheyyan" ti.|| ||
So kho ahaṁ rāja-kumāra,||
na cirasse'va khippam'eva taṁ dhammaṁ sayaṁ abhiññā sacchi-katvā upasampajja vihāsiṁ.|| ||
Atha khv'āhaṁ rāja-kumāra,||
yena Āḷāro kālāmo ten'upasaṅkamiṁ.|| ||
Upasaṅkamitvā Āḷāraṁ Kālāmaṁ etad avocaṁ: "ettāvatā,||
no āvuso Kālāma,||
imaṁ dhammaṁ sayaṁ abhiññā sacchi-katvā upasampajja viharāmī' ti pavedesī" ti.|| ||
Ettāvatā kho ahaṁ āvuso imaṁ dhammaṁ sayaṁ abhiññā sacchi-katvā upasampajja pavedemī' ti.|| ||
Aham pi kho āvuso ettāvatā imaṁ dhammaṁ sayaṁ abhiññā sacchi-katvā upasampajja viharāmī' ti.|| ||
Lābhā no āvuso,||
su-laddhaṁ no āvuso,||
ye mayaṁ āyasmantaṁ tādisaṁ sabrahma-cāriṁ passāma.|| ||
Iti yāhaṁ dhammaṁ sayaṁ abhiññā sacchi-katvā upasampajja pavedemi,||
taṁ tvaṁ dhammaṁ sayaṁ abhiññā sacchi-katvā upasampajja viharasi.|| ||
Taṁ tvaṁ dhammaṁ sayaṁ abhiññā sacchi-katvā upasampajja viharasi.|| ||
Yaṁ tvaṁ dhammaṁ sayaṁ abhiññā sacchi-katvā upasampajja viharasi.|| ||
Taṁ ahaṁ dhammaṁ sayaṁ abhiññā sacchi-katvā upasampajja pavedemi.|| ||
Iti yāhaṁ dhammaṁ jānāmi.|| ||
Taṁ tvaṁ dhammaṁ jānāsi.|| ||
Yaṁ tvaṁ dhammaṁ jānāsi.|| ||
Taṁ ahaṁ dhammaṁ jānāmi.|| ||
Iti yādiso ahaṁ,||
tādiso tvaṁ yādiso tvaṁ,||
tādiso ahaṁ.|| ||
Ehi dāni āvuso ubho'va santā imaṁ gaṇaṁ pariharāmā' ti.|| ||
Iti kho rāja-kumāra Āḷāro kālāmo ācariyo me samāno antevāsiṁ maṁ samānaṁ attano.1 Samasamaṁ ṭhapesi,||
uḷārāya ca maṁ pūjāya pūjesi.|| ||
Tassa mayhaṁ rāja-kumāra,||
etad ahosi: " nāyaṁ dhamamo nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na Nibbānāya saṁvaṭṭati.|| ||
Yāvad eva Ākiñ caññ'āyatanūpapattiyā" ti.|| ||
So kho ahaṁ rāja-kumāra,||
taṁ dhammaṁ analaṁ karitvā tasmā dhammā nibbijja apakkamiṁ.
So kho ahaṁ rāja-kumāra,||
kiṅkusalagavesī anuttaraṁ santivarapadaṁ pariyesamāno yena Uddako2 Rāmaputto ten'upasaṅkamiṁ.|| ||
Upasaṅkamitvā Uddakaṁ Rāmaputtaṁ etad avocaṁ: "icchām'ahaṁ āvuso rāma3 imasmiṁ Dhamma-Vinaye Brahma-cariyaṁ caritun" ti.|| ||
Evaṁ vutte rāja-kumāra,||
Uddako Rāmaputto maṁ etad avoca: " viharatāyasmā,||
tādiso ayaṁ dhammo,||
yattha viññū puriso na cirasse'va sakaṁ ācariyakaṁ sayaṁ abhiññā sacchi-katvā upasampajja vihareyyā" ti.so kho ahaṁ rāja-kumāra.|| ||
Na cirasse'va khippam'eva taṁ dhammaṁ pariyāpuṇiṁ.|| ||
So kho ahaṁ rāja-kumāra,||
tāvataken'eva oṭṭha-p-pahata-mattena lapita-lāpana-mattena ñāṇa-vādañ ca vadāmi.|| ||
Theravādañ ca,||
'jānāmi passāmī'ti ca paṭijānāmi ahañ c'eva aññe ca.|| ||
Tassa mayhaṁ rāja-kumāra,||
etad ahosi: "na kho rāmo imaṁ dhammaṁ kevalaṁ saddhā-mattakena 'sayaṁ abhiññā sacchi-katvā upasampajja viharāmī' ti pavedesi.|| ||
Addhā Rāmo imaṁ dhammaṁ jānaṁ passaṁ vihāsī" ti.|| ||
Atha khv'āhaṁ rāja-kumāra,||
yena Uddako Rāmaputto ten'upasaṅkamiṁ,||
upasaṅkamitvā Uddakaṁ Rāmaputtaṁ etad avocaṁ:|| ||
"Kittāvatā no āvuso rāma imaṁ dhammaṁ sayaṁ abhiññā sacchi-katvā upasampajja viharāmī' ti pavedesī" ti.|| ||
Evaṁ vutte rāja-kumāra,||
Uddako Rāmaputto n'evasaññā-nāsaññāyatanaṁ pavedesi.|| ||
Tassa mayhaṁ rāja-kumāra etad ahosi: " na kho rāmasse'va ahosi saddhā,||
mayham p'atthi saddhā.|| ||
Na kho rāmasse'va ahosi viriyaṁ,||
mayham p'atthi viriyaṁ.|| ||
Na kho rāmasse'va ahosi sati,||
mayham p'atthi sati.|| ||
Na kho rāmasse'va ahosi samādhi,||
mayham p'atthi samādhi.|| ||
Na kho rāmasse'va ahosi paññā,||
mayham p'atthi paññā.|| ||
Yan'nūn-ā-haṁ yaṁ dhammaṁ rāmo 'sayaṁ abhiññā sacchi-katvā upasampajja viharāmī' ti pavedesi.|| ||
Tassa Dhammassa sacchi-kiriyāya padaheyyan" ti.|| ||
So kho ahaṁ rāja-kumāra,||
na cirasse'va khippam'eva taṁ dhammaṁ sayaṁ abhiññā sacchi-katvā vihāsiṁ.|| ||
Atha khv'āhaṁ rāja-kumāra,||
yena Uddako Rāmaputto ten'upasaṅkami,||
usaṅkamitvā Uddakaṁ Rāmaputtaṁ etad avocaṁ: 'ettāvatā no āvuso rāma1 imaṁ dhammaṁ sayaṁ abhiññā sacchi-katvā upasampajja pavedesī" ti.|| ||
Ettāvatā kho ahaṁ āvuso imaṁ dhammaṁ sayaṁ abhiññā sacchi-katvā upasampajja pavedemi'ti2.|| ||
'Aham pi kho avuso ettāvatā imaṁ dhammaṁ sayaṁ abhiññā sacchi-katvā upasampajja viharāmī' ti.|| ||
Lābhā no āvuso,||
su-laddhaṁ no āvuso,||
ye mayaṁ āyasmantaṁ tādisaṁ sabrahma-cāriṁ passāma,||
iti yaṁ dhammaṁ rāmo sayaṁ abhiññā sacchi-katvā upasampajja pavedesi,||
taṁ tvaṁ dhammaṁ sayaṁ abhiññā sacchi-katvā upasampajja viharasi.|| ||
Yaṁ tvaṁ dhammaṁ sayaṁ abhiññā sacchi-katvā upasampajja viharasi,||
taṁ dhammaṁ rāmo aññāsi,||
taṁ tvaṁ dhammaṁ jānāsi.|| ||
Yaṁ tvaṁ dhammaṁ jānāsi,||
taṁ dhammaṁ rāmo aññāsi,||
taṁ tvaṁ dhammaṁ jānāsi.|| ||
Yaṁ tvaṁ dhammaṁ jānāsi,||
taṁ dhammaṁ rāmo aññāsi.|| ||
Iti yādiso rāmo ahosi,||
tādiso tvaṁ,||
yādiso tvaṁ tādiso rāmo ahosi.|| ||
Ehi dāni āvuso tvaṁ imaṁ gaṇaṁ pariharā' ti.|| ||
Iti kho rāja-kumāra Uddako Rāmaputto sabrahma-cārī me samāno ācariyaṭṭhāne ca3 maṁ ṭhapesi.|| ||
Uḷārāya ca maṁ pūjāya pūjesi.|| ||
Tassa mayhaṁ rāja-kumāra,||
etad ahosi:|| ||
"Nāyaṁ dhammo nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na Nibbānāya saṁvaṭṭati,||
yāva-d-eva N'eva-saññā-nāsaññāyatanūpapattiyā' ti.|| ||
So kho ahaṁ rāja-kumāra,||
taṁ dhammaṁ analaṁ karitvā tasmā dhammā nibbijja apakkamiṁ.|| ||
So kho ahaṁ rāja-kumāra,||
kiṁ kusalagavesī anuttaraṁ santivarapadaṁ pariyesamāno Magadhesu anupubbena cārikaṁ caramāno yena uruvelā senānigamo tad avasariṁ.|| ||
Tatthaddasaṁ ramaṇiyaṁ bhūmibhāgaṁ pāsādikañca vana-saṇḍaṁ nadīñca sandantiṁ,||
setakaṁ supatitthaṁ ramaṇīyaṁ,||
samantā ca gocaragāmaṁ.|| ||
Tassa mayhaṁ rāja-kumāra,||
etad ahosi: " ramaṇīyo vata bhūmibhāgo,||
pāsādiko ca vana-saṇḍo nadī ca sandati.|| ||
Setakā supatitthā ramaṇīyā,||
samantā ca gocaragāmo.|| ||
Alaṁ vat'idaṁ kula-puttassa padhān'atthikassa padhānāyā" ti.|| ||
So kho ahaṁ rāja-kumāra,||
tatthe'va nisīdiṁ alam'idaṁ padhānāyā' ti.|| ||
Api'ssu maṁ rāja-kumāra,||
tisso upamāyo paṭibhaṁsu.|| ||
Anacchariyā pubbe a-s-suta-pubbā: " seyyathā pi rāja-kumāra,allaṁ kaṭṭhaṁ sasnehaṁ4 udake nikkhittaṁ,||
atha puriso āgaccheyya uttarāraṇiṁ ādāya 'aggiṁ abhinibbattessāmi,||
tejo pātu-karissāmī' ti.|| ||
Taṁ kiṁ maññasi rāja-kumāra,||
apinu so puriso amuṁ allaṁ kaṭṭhaṁ sasnehaṁ4 udake nikkhittaṁ uttarāraṇiṁ ādāya abhimanthento5 aggiṁ abhinibbatteyya,||
tejo pātu-kareyyā' ti.|| ||
No h'idaṁ 6 bhante.|| ||
Taṁ kissa hetu? Aduṁ hi bhante7 allaṁ kaṭṭhaṁ sasnehaṁ4 tañ ca pana udake nikkhittaṁ,||
yāva-d-eva ca pana so puriso kilamathassa vighātassa bhāgī assā' ti.|| ||
Evam eva kho rāja-kumāra yehi keci8 samaṇā vā brāhmaṇā vā kāyena c'eva cittena ca kāmehi9 avupakaṭṭhā viharanti.|| ||
Yo ca n'esaṁ kāmesu kāma-c-chando kāmasineho10 kāmamucchā kāmapipāsā kāma-pariḷāho,||
so ca ajjhattaṁ na suppahīno heti.|| ||
Na|| ||
Suppaṭi-p-passaddho.|| ||
Opakkamikā ce pi te bhonto samaṇa-brāhmaṇā dukkhā tippā1 kaṭukā vedanā vediyanti.|| ||
Abhabbā ca te ñāṇāya dassanāya anuttarāya sambodhāya.|| ||
No ce pi te bhonto samaṇa-brāhmaṇā opakkamikā dukkhā tippā kaṭukā vedanā vediyanti.|| ||
Abhabbā'va te ñāṇāya dassanāya anuttarāya sambodhāya.|| ||
Ayaṁ kho maṁ rāja-kumāra,||
paṭhamā upamā paṭibhāsi anacchariyā pubbe a-s-suta-pubbā.|| ||
Aparā'pi kho maṁ rāja-kumāra,||
dutiyā upamā paṭibhāsi anacchariyā pubbe a-s-suta-pubbā.|| ||
Seyyathā'pi rāja-kumāra,||
allaṁ kaṭṭhaṁ sasnehaṁ ārakā udakā thale nikkhittaṁ,||
atha puriso āgaccheyya uttarāraṇiṁ ādāya aggiṁ abhinibbattessāmi tejo pātu-karissāmī' ti.|| ||
Taṁ kiṁ maññasi rāja-kumāra,||
apinu so puriso amuṁ allaṁ kaṭṭhaṁ sasnehaṁ ārakā udakā thale nikkhittaṁ uttarāraṇiṁ ādāya abhimanthento aggiṁ abhinibbatteyya,||
tejo pātu-kareyyā' ti?|| ||
No h'idaṁ bhante,||
taṁ kissa hetu?|| ||
Aduṁ hi bhante allaṁ kaṭṭhaṁ sasnehaṁ kiñcā'pi ārakā udakā thale nikkhittaṁ yāva-d-eva ca pana so puriso kilamathassa vighātassa bhāgī assā' ti.|| ||
Evam eva kho rāja-kumāra,||
yehi keci samaṇā vā brāhmaṇā vā kāyena kho kāmehi vūpakaṭṭhā viharanti,||
yo ca tesaṁ kāmesu kāma-c-chando kāmasneho kāmamucchā kāmapipāsā kāma-pariḷāho so ca ajjhattaṁ na suppahīno3 hoti na suppaṭi-p-passaddho4 opakkamikā ce'pi te bhonto samaṇa-brāhmaṇā dukkhā tippā1 kharā kaṭukā vedanā vediyanti5 abhabbā'va te ñāṇāya dassanāya anuttarāya sambodhāya,||
no ce'pi te bhonto samaṇa-brāhmaṇā opakkamikā dukkhā tippā kharā kaṭukā vedanā vediyanti.|| ||
Abhabbā'va te ñāṇāya dassanāya anuttarāya sambodhāya.|| ||
Ayaṁ kho maṁ rāja-kumāra,||
dutiyā upamā paṭibhāsi anacchariyā pubbe a-s-suta-pubbā.|| ||
Aparā pi kho maṁ rāja-kumāra,||
tatiyā upamā paṭibhāsi.|| ||
Anacchariyā pubbe a-s-suta-pubbā.|| ||
Seyyathā'pi rāja-kumāra,||
sukkhaṁ kaṭṭhaṁ kolāpaṁ ārakā udakā thale nikkhittaṁ.|| ||
Atha puriso āgaccheyya uttarāraṇiṁ ādāya " aggiṁ abhinibbattessomi tejo pātu-karissāmī" ti.|| ||
Taṁ kiṁ maññasi rajakumāra, api nu so puriso amuṁ sukkhaṁ kaṭṭhaṁ kolāpaṁ ārakā udakā thale nikkhittaṁ uttarāraṇiṁ ādāya abhimanthento aggiṁ abhinibbatteyya,||
tejo pātu kareyyāti.|| ||
Evaṁ bhante,||
taṁ kissa hetu,||
aduṁ hi bhante sukkhaṁ kaṭṭhaṁ kolāpaṁ,||
tañ ca pana ārakā udakā thale nikkhittanti.|| ||
Evam eva kho rāja-kumāra,ye hi keci samaṇā vā brāhmaṇā vā kāyena c'eva cittena ca6 kāmehi vūpakaṭṭhā viharanti.|| ||
Yo ca n'esaṁ kāmesu kāma-c-chando kāmasneho kāmamucchā kāmapipāsā kāma-pariḷāho,||
so ca ajjhattaṁ suppahīno hoti suppaṭi-p-passaddho opakkamikā ce'pi te bhonto samaṇa-brāhmaṇā dukkhā tippā kharā kaṭukā vedanā vediyanti,||
bhabbā'va te ñāṇāya dassanāya anuttarāya sambodhāya.|| ||
No ce pi te bhonto samaṇa-brāhmaṇā opakkamikā dukkhā tippā kharā kaṭukā vedanā vediyanti bhabbāva te ñāṇāya dassanāya anuttarāya sambodhāya.|| ||
Ayaṁ kho maṁ rāja-kumāra,||
tatiyā upamā paṭibhāsi anacchariyā pubbe a-s-suta-pubbā.|| ||
Imā kho maṁ rāja-kumāra,tisso upamā paṭibhaṁsu anacchariyā pubbe a-s-suta-pubbā.|| ||
Tassa mayhaṁ rāja-kumāra etad ahosi: " yan nūn-ā-haṁ dantehi dantamādhāya jivhāya tāluṁ āhacca cetasā cittaṁ abhiniggaṇheyyaṁ abhinippīḷeyyaṁ abhisantāpeyyan" ti.|| ||
So kho ahaṁ rāja-kumāra,||
dantehidantamādhāya jivhāya tāluṁ āhacca cetasā cittaṁ abhiniggaṇhāmi abhinippīḷemi abhisantāpemi.|| ||
Tassa mayhaṁ rāja-kumāra,||
dantebhidantamādhāya jivhāya tāluṁ āhacca cetasā cittaṁ abhiniggaṇhayato abhinippīḷayato abhisantāpayato kacchehi sedā muccanti.|| ||
Seyyathā'pi rāja-kumāra,||
balavā puriso dubbalataraṁ purisaṁ sīse vā gahetvā khandhe vā gahetvā abhiniggaṇheyya abhinippīḷeyya abhisantāpeyya,||
evam eva kho me rāja-kumāra,||
dantehidantamādhāya jivhāya tāluṁ āhacca cetasā cittaṁ abhiniggaṇhayato abhinippīḷayato abhisantāpayato kacchehi sedā muccanti.|| ||
Āraddhaṁ kho pana me rāja-kumāra,||
viriyaṁ hoti asallīnaṁ,||
upaṭṭhitā sati apammuṭṭhā1,||
sāraddho ca pana me kāyo hoti appaṭi-p-passaddho ten'eva dukkhappadhānena padhānābhitunnassa sato.|| ||
Tassa mayhaṁ rāja-kumāra,||
etad ahosi: " yan nūn-ā-haṁ appāṇakaṁ jhānaṁ2 jhāyeyyan" ti.|| ||
yo kho ahaṁ rāja-kumāra,||
mukhato ca nāsato ca assāsapassāse uparundhiṁ,tassa mayhaṁ rāja-kumāra,||
mukhato ca nāsato ca assāsapassāsesu uparuddhesu kaṇṇasotehi vātānaṁ ni-k-khamantānaṁ adhimatto saddo hoti.|| ||
Seyyathā'pi nāma kammāragaggariyā dhamamānāya adhimatto saddo hoti evam eva kho rāja-kumāra,||
mukhato ca nāsato ca assāsapassāsesu uparuddhesu kaṇṇasotehi vātānaṁ ni-k-khamantānaṁ adhimatto saddo hoti.|| ||
Āraddhaṁ kho pana me rāja-kumāra,||
viriyaṁ hoti asallīnaṁ upaṭṭhitā sati apammuṭṭhā sāraddho ca pana me kāyo hoti appaṭi-p-passaddho ten'eva dukkhappadhānena padhānābhitunnassa sato.|| ||
Tassa mayhaṁ rāja-kumāra,||
etad ahosi: " yan nūn-ā-haṁ appāṇakaṁ yeva jhānaṁ jhāyeyyan" ti.|| ||
So kho ahaṁ rāja-kumāra,||
mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparundhiṁ.|| ||
Tassa mayhaṁ rāja-kumāra,||
mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā vātā muddhānaṁ3 ūhananti4 seyyathā'pi rāja-kumāra,||
balavā puriso tiṇhena sikharena muddhānaṁ3 abhimantheyya,||
evam eva kho me rāja-kumāra mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā vātā muddhānaṁ ūhananti.|| ||
Āraddhaṁ kho pana me rāja-kumāra viriyaṁ hoti asallīnaṁ upaṭṭhitā sati apammūṭṭhā sāraddho ca pana me kāyo hoti appaṭi-p-passaddho tene'va dukkhappadhānena padhābhitunnassa sato.|| ||
Tassa mayhaṁ rāja-kumāra,||
etad ahosi: " yan nūn-ā-haṁ appāṇakaṁ yeva jhānaṁ jhāyeyyan" ti.|| ||
So kho ahaṁ rāja-kumāra,||
mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparundhiṁ.|| ||
Tassa mayhaṁ rāja-kumāra,||
mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā sīse sīsavedanā honti.|| ||
Seyyathā'pi rāja-kumāra,||
balavā puriso daḷhena varattakabandhena1 sīse sīsavedhaṁ dadeyya,||
evam eva kho rāja-kumāra mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā sīse sīsavedanā honti.|| ||
Āraddhaṁ kho pana me rāja-kumāra viriyaṁ hoti asallīnaṁ,||
upaṭṭhitā sati apammuṭṭhā,||
sāraddho ca pana me kāyo hoti appaṭi-p-passaddho tene'va dukkhappadhānena padhānābhitunnassa sato.|| ||
Tassa mayhaṁ rāja-kumāra,||
etad ahosi: " yan nūn-ā-haṁ appāṇakaṁ yeva jhānaṁ jhāyeyyan" ti.|| ||
So kho ahaṁ rāja-kumāra,||
mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparundhiṁ.|| ||
Tassa mayhaṁ rāja-kumāra,||
mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā vātā kucchiṁ parikantanti.|| ||
Seyyathā'pi rāja-kumāra,dakkho go-ghātako vā go-ghātak'antevāsi vā tiṇhena govikantanena kucchiṁ parikanteyya evam eva kho rāja-kumāra mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā sīse sīsavedanā honti.|| ||
Āraddhaṁ kho pana me rāja-kumāra viriyaṁ hoti asallīnaṁ,||
upaṭṭhitā sati apammuṭṭhā,||
sāraddho ca pana me kāyo hoti appaṭi-p-passaddho tene'va dukkhappadhānena nena padhānābhitunnassa sato.|| ||
Tassa mayhaṁ rāja-kumāra,||
etad ahosi: " yan nūn-ā-haṁ appāṇakaṁ yeva jhānaṁ jhāyeyyan" ti.|| ||
So kho ahaṁ rāja-kumāra,||
mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparundhiṁ.|| ||
Tassa mayhaṁ rāja-kumāra,||
mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimatto kāyasmiṁ ḍāho hoti.|| ||
Seyyathā'pi rāja-kumāra,||
dve balavanto purisā dubbalataraṁ purisaṁ nānā bāhāsu gahetvā aṅg'ārakāsuyā santāpeyyuṁ,||
samparitāpeyyuṁ.Evam eva kho me rāja kumāra,||
mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimatto kāyasmiṁ ḍāho hoti.|| ||
Āraddhaṁ kho pana me rāja-kumāra viriyaṁ hoti asallīnaṁ,||
upaṭṭhitā sati apammuṭṭhā,||
sāraddho ca pana me kāyo hoti appaṭi-p-passaddho tene'va dukkhappadhānena padhānābhitunnassa sato.
Api'ssu maṁ rāja-kumāra,||
devatā disvā evam āhaṁsu: " kāla-kato Samaṇo Gotamo" ti ekaccā devatā evam āhaṁsu: " na kāla-kato Samaṇo Gotamo apica kālaṅkarotī" ti.|| ||
Ekaccā devatā evam āhaṁsu: " na kāla-kato Samaṇo Gotamo na'pi kālaṁ karoti,||
arahaṁ Samaṇo Gotamo,||
vihāro'tveveso arahato eva-rūpo hotī' ti.|| ||
Tassa mayhaṁ rāja-kumāra,||
etad ahosi: " yan nūn-ā-haṁ sabbaso āhārūpacchedāya paṭipajjeyyan" ti.|| ||
Atha kho maṁ rāja-kumāra,||
devatā upasaṅkamitvā etad avocuṁ: " mā kho tvaṁ mārisa sabbaso āhārūpacchedāya paṭipajji,||
sace kho tvaṁ mārisa sabbaso āhārūpacchedāya paṭipajjissasi,||
tassa te mayaṁ dibbaṁ ojaṁ lomakupehi ajjhoharissāma1 tāya tvaṁ yāpessasī" ti.tassa mayhaṁ rāja-kumāra,||
etad ahosi: " ahañ c'eva kho pana sabbaso ajaddhukaṁ2 paṭijāneyyaṁ imā ca me devatā dibbaṁ ojaṁ lomakūpehi ajjhohareyyuṁ3 tāya c'āhaṁ yāpeyyaṁ,||
taṁ mamāssa musā" ti.|| ||
So kho ahaṁ rāja-kumāra,||
tā devatā paccācikkhāmi halanti vadāmi.|| ||
Tassa mayhaṁ rāja-kumāra,||
etad ahosi: " yan nūn-ā-haṁ thokaṁ thokaṁ āhāraṁ āhāreyyaṁ pasataṁ pasataṁ,||
yadi vā muggayūsaṁ yadi vā kulatthayūsaṁ,||
yadi vā kalāyayūsaṁ yadi vā hareṇukayūsanti,||
so kho ahaṁ rāja-kumāra thokaṁ thokaṁ āhāraṁ āhāresiṁ pasataṁ pasataṁ,yadi vā muggayūsaṁ yadi vā kulatthayūsaṁ yadi vā kalāyayūsaṁ yadi vā hareṇukayūsaṁ.|| ||
Tassa mayhaṁ rāja-kumāra,||
thokaṁ thokaṁ āhāraṁ āhārayato pasataṁ pasataṁ,||
yadi vā muggayūsaṁ yadi vā kulatthayūsaṁ yadi vā kalāyayusaṁ yadi vā hareṇukayūsaṁ,||
adhimattakasīmānaṁ patto kāyo hoti seyyathā'pi nāma āsītikapabbāni vā kākapabbāni vā.|| ||
Evam eva'ssu me aṅgapaccaṅgāni bhavanti tāy'ev'appāhāratāya.|| ||
Seyyathā'pi nāma oṭṭhapadaṁ evam eva'ssu me ānisadaṁ hoti tāy'ev'appāhāratāya.|| ||
Seyyathā'pi nāma vaṭṭanāvalī evam eva'ssu me piṭṭhikaṇṭako unnatāvanato hoti tāy'ev'appāhāratāya.|| ||
Seyyathā'pi nāma jarasālāya gopānasiyo olugga-viluggā bhavanti evam eva'ssu me phāsuliyo olugga-viluggā bhavanti tāy'ev'appāhāratāya.|| ||
Seyyathā'pi nāma gambhīre udapāne udakatārakā gambhīragatā okkhāyikā dissanti,||
evam eva'ssu me akkhikūpesu akkhitārakā gambhīragatā okkhāyikā dissanti tāy'ev'appāhāratāya.|| ||
Seyyathā'pi nāma tittikālābu āmakacchinno vāt'ātapena samphuṭito hoti sammilāto evam eva'ssu me sīsacchavi samaphuṭitā hoti sammilātā tāy'ev'appahāratāya.|| ||
So kho ahaṁ rāja-kumāra,||
'udaracchaviṁ parāmasissā'mīti pi-ṭ-ṭhikaṇṭakaṁ yeva parigaṇhāmi.|| ||
Piṭṭhikaṇṭakaṁ parāmasissāmī'ti udaracchaviṁ yeva parigaṇhāmi.|| ||
Yāva'ssu me rāja-kumāra,||
udaracchavi pi-ṭ-ṭhikaṇṭakaṁ allīnā hoti tāy'ev'appāhāratāya.|| ||
So kho ahaṁ rāja-kumāra,||
'vaccaṁ vā muttaṁ vā karissāmī'ti,||
tatthe'va avakujjo papatāmi tāy'ev'appāhāratāya.|| ||
So kho ahaṁ rāja-kumāra,||
imam eva kāyaṁ assāsento pāṇinā gattāni anumajjāmi.|| ||
Tassa mayhaṁ rāja-kumāra,||
pāṇinā gattāni anumajjato pūtimūlāni lo-māni kāyasmā papatanti tāy'ev'appāhāratāya.|| ||
Api'ssu maṁ rāja-kumāra,||
manussā disvā evam āhaṁsu: 'kāḷo Samaṇo Gotamo'ti ekacce manussā evam āhaṁsu: 'na kāḷo Samaṇo Gotamo sāmo Samaṇo Gotamo' ti.|| ||
Ekacce manussā evam āhaṁsu: " na kāḷo Samaṇo Gotamo na'pi sāmo,||
maṅguracchavi Samaṇo Gotamo' ti.|| ||
Yāva'ssu me rāja-kumāra,||
tāva parisuddho chavivaṇṇo pariyodāto,upahato hoti tāy'ev'appāhāratāya.|| ||
Tassa mayhaṁ rāja-kumāra etad ahosi: " ye kho keci atīta maddhānaṁ samaṇā vā brāhmaṇā vā opakkamikā dukkhā tippā1 kaṭukā vedanā vediyiṁsu,||
etāvaparamaṁ na-y-ito bhiyyo.|| ||
Ye pi hi keci anāgatam addhānaṁ samaṇā vā brāhmaṇā vā opakkamikā dukkhā tippā kaṭukā vedanā vediyissanti,||
etāvaparamaṁ na-y-ito bhiyyo.|| ||
Ye pi hi keci etarahi samaṇā vā brāhmaṇā vā opakkamikā dukkhā tippā kaṭukā vedanā vediyanti,||
etāva paramaṁ na-y-ito bhiyyo.|| ||
Na kho panāhaṁ imāya kaṭukāya du-k-kara-kāri-kāya adhigacchāmi uttarī-manussa-dhammā alam-ariya-ñāṇa-dassana-visesaṁ.|| ||
Siyā nukho añño Maggo bodhāyā' ti?|| ||
Tassa mayhaṁ rāja-kumāra,||
etad ahosi: " abhijānāmi,kho panāhaṁ pitu Sakkassa kammante sītāya jambucchāyāya nisinno vivicc'eva kāmehi vivicca akusalehi dhammehi sa-vitakkaṁ sa-vicāraṁ viveka-jaṁ pīti-sukhaṁ paṭhamaṁ-jhānaṁ upasampajja viharitā.|| ||
Siyā nu kho eso Maggo bodhāyā'ti? Tassa mayhaṁ rāja-kumāra,||
satānusārī viññāṇaṁ ahosi: " eso'va Maggo bodhāyā" ti.|| ||
Tassa mayhaṁ rāja-kumāra,||
etad ahosi: "kin nu kho ahaṁ tassa sukhassa bhāyāmi,||
yaṁ taṁ sukhaṁ aññatre'va kāmehi aññatra akusalehī dhammehi" ti.|| ||
Tassa mayhaṁ rāja-kumāra,||
etad ahosi: " na kho ahaṁ tassa sukhassa bhāyāmi,||
yaṁ taṁ sukhaṁ aññatre'va kāmehi aññatra akusalehi dhammehi" ti.|| ||
Tassa mayhaṁ rāja-kumāra,||
etad ahosi: "na kho taṁ sukaraṁ sukhaṁ adigantuṁ evaṁ adhimattakasīmānaṁ pattakāyena.|| ||
Yan'nūn-ā-haṁ oḷārikaṁ āhāraṁ āhāreyyaṁ odanakummāsanti.|| ||
Yo kho ahaṁ rāja-kumāra,oḷārikaṁ āhāraṁ āhāresiṁ odanakummāsaṁ tena kho pana maṁ rāja-kumāra,||
samayena pañca-vaggiyā bhikkhū pacc'upaṭṭhitā honti: " yaṁ kho Samaṇo Gotamo dhammaṁ adhigamissati taṁ no ārocessatī" ti.|| ||
Yato kho ahaṁ rāja-kumāra,||
oḷārikaṁ āhāraṁ āhāresiṁ odanakummāsaṁ.|| ||
Atha me te pañca-vaggiyā bhikkhū nibbijja pakkamiṁsu " bāhuliko Samaṇo Gotamo padhāna-vibbhanto āvatto bāhullāyā" ti.|| ||
So kho ahaṁ rāja-kumāra,||
oḷārikaṁ āhāraṁ āhāretvā balaṁ gahetvā vivicc'eva kāmehi vivicca akusalehi dhammehi sa-vitakkaṁ sa-vicāraṁ viveka-jaṁ pīti-sukhaṁ paṭhamaṁ-jhānaṁ upasampajja viharati.|| ||
Vitakka-vicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodi-bhāvaṁ avitakkaṁ avicāraṁ samādhi-jaṁ pīti-sukhaṁ dutiyaṁ-jhānaṁ upasampajja viharati.|| ||
Pītiyā ca virāgā upekkhako ca viharati.|| ||
Sato ca sampajāno sukhañca kāyena paṭisaṁvedeti.|| ||
Yantaṁ ariyā ācikkhanti: 'Upekkhako satimā sukha-vihārī' ti taṁ tatiyaṁ-jhānaṁ upasampajja viharati.|| ||
Sukhassa ca pahānā dukkhassa ca pahānā,||
pubbe va somanassa-domanassānaṁ atthaṅgamā1 adukkha-ṁ-asukhaṁ2 upekkhā-sati-pārisuddhiṁ catutthaṁ-jhānaṁ3 upasampajja vihāsiṁ.
So evaṁ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite ānejjappatte4 pubbe nivāsānu-s-satiñāṇāya cittaṁ abhininnāmeti.|| ||
So aneka-vihitaṁ pubbe-nivāsaṁ anussarāmi,||
seyyath'īdaṁ: ekam pi jātiṁ dve pi jātiyo,||
Tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo dasa pi jātiyo vīsatim pi jātiyo tiṁsam pi jātiyo cattārīsamipi jātiyo paññāsam pi jātiyo jāti-satam pi jāti-sahassam pi jāti-sata-sahassam pi anekepi saṁvaṭṭa-kappe anekepi vivaṭṭa-kappe anekepi saṁvaṭṭa-vivaṭṭa-kappe amutrāsiṁ evaṁ-nāmo evaṁ-gotto evaṁ-vaṇṇo evam-āhāro evaṁ-sukha-dukkha-paṭisaṁvedi evam-āyu-pariyanto.|| ||
So tato cuto amutra udapādiṁ5 tatrāpāsiṁ evaṁ-nāmo evaṁ-gotto evaṁ-vaṇṇo evam-āhāro evaṁ-sukha-dukkha-paṭisaṁvedi evam-āyu-pariyanto.|| ||
So tato cuto idh'ūpapanno' ti.|| ||
Iti sākāraṁ sa-uddesaṁ aneka-vihitaṁ pubbe-nivāsaṁ anussarāmi.|| ||
Ayaṁ kho me rāja-kumāra,||
rattiyā paṭhame yāme paṭhamā vijjā adhigatā avijjā vihatā,||
vijjā uppannā,||
tamo vihato,||
āloko uppanno,||
yathā taṁ appamattassa ātāpino pahitattassa viharato.|| ||
So evaṁ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudubhūte kammaniye ṭhite ānejjappatte4 sattāṇaṁ cūtupapātañāṇāya cittaṁ abhininnāmeti.|| ||
So dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne upapajjamāne,||
hine paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāti.|| ||
Ime vata bhonte sattā kāya-du-c-caritena samannāgatā vacī-du-c-caritena samannāgatā mano-du-c-caritena samannāgatā ariyānaṁ upavādakā micchā-diṭṭhikā micchā-diṭṭhi-kamma-samādānā,||
te kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ upapannā,||
ime vā pana bhonto sattā kāya-sucaritena samannāgatā vacī-sucaritena samannāgatā mano-sucaritena samannāgatā ariyānaṁ anupavādakā sammā-diṭṭhikā sammā-diṭṭhi-kamma-samādānā,||
te kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ upapannā' ti.|| ||
Iti dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāmi.|| ||
Ayaṁ kho me rāja-kumāra,||
rattiyā majjhime yāme dutiyā vijjā adhigatā avijjā vihatā,||
vijjā uppannā,||
tamo vihato,||
āloko uppanno,||
yathā taṁ appamattassa ātāpino pahitattassa viharato.|| ||
So evaṁ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mūdubhūte kammaniye ṭhite ānejjappatte āsavānaṁ khaya-ñāṇāya cittaṁ abhininnāmesiṁ so 'idaṁ dukkha'nti yathā-bhūtaṁ abbhaññāsiṁ ayaṁ dukkha-samudayo ti yathā-bhūtaṁ abbhaññāsiṁ.|| ||
Ayaṁ dakkhanirodhoti yathā-bhūtaṁ abbhaññāsiṁ.|| ||
'Ime āsavā'ti yathā-bhūtaṁ abbhaññāsiṁ 'ayaṁ āsava samudayoti yathā-bhūtaṁ abbhaññāsiṁ.|| ||
Ayaṁ āsava nirodhoti yathā-bhūtaṁ abbhaññāsiṁ.|| ||
Tassa me evaṁ jānato evaṁ passato kām'āsavā'pi cittaṁ vimuccittha,||
bhav'āsavā'pi cittaṁ vimuccittha,||
avijj-ā-savā'pi cittaṁ vimuccittha.|| ||
Vimuttasmiṁ vimuttamiti ñāṇaṁ ahosi.|| ||
Khiṇā jāti vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇiyaṁ nāparaṁ itthattāya'ti abbhaññāsiṁ.|| ||
Ayaṁ kho me rāja-kumāra,||
rattiyā pacchime yāme tatiyā vijjā adhigatā,||
avijjā vihatā,||
vijjā uppannā,||
tamo vihato,||
āloko uppanno,yathā taṁ appamattassa ātāpino pahitattassa viharato.|| ||
Tassa mayhaṁ rāja-kumāra ,||
etad ahosi: " adhigato kho myā'yaṁ dhammo gamhīro duddaso duranubodho santo paṇito atakkāvacaro nipuṇo paṇḍitavedanīyo,||
ālayarāmā kho panāyaṁ pajā ālaya-ratā ālaya-sammuditā,||
ālayarāmāya kho pana pajāya ālaratāya ālaya-sammuditāya duddasaṁ idaṁ ṭhānaṁ yad idaṁ ida-p-paccayatā paṭicca-samuppādo,||
idam pi kho ṭhānaṁ duddasaṁ yad idaṁ sabba-saṅkhāra-samatho sabb'ūpadhi-paṭinissaggo taṇha-k-khayo virāgo nirodho Nibbānaṁ.|| ||
Ahañ c'eva kho pana Dhammaṁ deseyyaṁ pare ca me na ājāneyyuṁ,||
so mam'assa kilamatho,||
sā mam'assa vihesā" ti.|| ||
Api'ssu maṁ rāja-kumāra,||
imā anacchāriyā gāthā paṭibhaṁsu pubbe a-s-suta-pubbā.|| ||
"Kicchena me adhigataṁ halaṁ dāni pakāsituṁ||
Rāgadosaparetehi nā'yaṁ dhammo su-sambudho||
Paṭisotagāmiṁ nipuṇaṁ gambhīraṁ duddasaṁ aṇuṁ||
Rāgarattā na dakkhinti tamokkhandhena āvaṭā" ti.|| ||
Iti ha me rāja-kumāra,||
paṭisañcikkhato appossukkatāya cittaṁ namati no Dhamma-desanāya.|| ||
Atha kho rāja-kumāra,||
brahmuṇo Sahampatissa mama cetasā ceto-parivitakkam-aññāya etad ahosi.|| ||
" Nassati vata bho loko,||
vinassati vata bho loko,||
yatra hi nāma Tathāgatassa arahato Sammā Sambuddhassa appossukkatāya cittaṁ namati no Dhamma-desanāyā" ti.|| ||
Atha kho rāja-kumāra,||
Brahmā Sahampati seyyathā'pi nāma balavā puriso sammiñjitaṁ1 vā bāhaṁ pasāreyya,||
pasāritaṁ vā bāhaṁ sammiñjeyya2,||
evam eva Brahma-loke antara-hito mama purato pātu-r-ahosi,||
atha kho rāja-kumāra,||
Brahmā Sahampati ekaṁsaṁ uttarā-saṅgaṁ karitvā yenā'haṁ ten'añjaliṁ paṇāmetvā maṁ etad avoca: desetu bhante Bhagavā dhammaṁ,desetu Sugato dhammaṁ,||
santi sattā apparajakkhajātikā assavaṇatā Dhammassa parihāyanti.|| ||
Bhavissanti Dhammassa aññātāro" ti.|| ||
Idam avoca rāja-kumāra,||
Brahmā Sahampati.|| ||
Idaṁ vatvā athāparaṁ etad avoca:
"Pāturahosi Magadhesu pubbe dhammo asuddho samalehi cintito||
Avāpuretaṁ amatassa dvāraṁ suṇantu dhammaṁ vimalenānuBuddhaṁ.|| ||
Sele yathā pabbatamuddhaniṭṭhito||
Yathā'pi passe janataṁ samantato||
Tath'ūpamaṁ dhammamayaṁ su medha||
Pāsādamāruyha samantacakkhu||
Sokāvatiṇṇaṁ janatamapetasoko||
Avekkhassu jāti-jarābhibhūtaṁ|| ||
Uṭṭhehi vīra vijita-saṅgāma||
Satthavāha anaṇa vicara loke||
Desassu Bhagavā dhammaṁ||
Aññātāro bhavissantī" ti.|| ||
Atha khv'āhaṁ rāja-kumāra,||
brahmuno ca ajjhesanaṁ viditvā sattesu ca kāruññataṁ paṭicca Buddhacakkhunā lokaṁ olokesiṁ.|| ||
Addasaṁ kho ahaṁ rāja-kumāra,||
Buddhacakkhunā lokaṁ volokento satte apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre suviññāpaye app'ekacce paralokavajjabhaya-dassāvino8 viharante.|| ||
Seyyathā'pi nāma uppaliniyaṁ vā paduminiyaṁ vā puṇḍarīkiniyaṁ vā app'ekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṁvaddhāni udakānuggatāni anto nimuggaposinī9 app'ekaccāni uppalāni vā padumāni vā puṇḍarīkāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṁvaddhāni udakā accuggamma tiṭṭhanti anupalittāni udakena,||
evam eva kho ahaṁ|| ||
Rājakumāra,||
Buddhacakkhunā lokaṁ volokento addasaṁ satte apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre suviññāpaye app'ekacce paralokavajjabhaya-dassāvino viharante,||
atha khv'āhaṁ rāja-kumāra,||
Brahmānaṁ Sahampatiṁ gāthāya paccabhāsiṁ:|| ||
"Apārutā tesaṁ amatassa dvārā||
Ye sotavanto pamuñcantu saddhaṁ||
Vihiṁsasaññi paguṇaṁ na bhāsiṁ||
Dhammaṁ pan'etaṁ manujesu brahme" ti.|| ||
Atha kho rāja-kumāra,||
Brahmā Sahampati " katāvakāso kho'mhi Bhagavatā Dhamma-desanāyā" ti.||
maṁ abhivādetvā padakkhiṇaṁ katvā tatth'evantara-dhāyi.|| ||
Tassa mayhaṁ rāja-kumāra,||
etad ahosi: " kassa nu kho ahaṁ paṭhamaṁ Dhammaṁ deseyyaṁ,||
ko imaṁ dhammaṁ khippam'eva ājānissatī" ti.|| ||
Tassa mayhaṁ rāja-kumāra,||
etad ahosi: " ayaṁ kho Āḷāro kālāmo paṇḍito vyatto medhāvi dīgha-rattaṁ apparajakkhajātiko,||
yannūnā"haṁ ā'ārassa Kālāmassa paṭhamaṁ Dhammaṁ deseyyaṁ,||
so imaṁ dhammaṁ khippam'eva ājānissatī" ti.|| ||
Atha kho maṁ rāja-kumāra,||
devatā upasaṅkamitvā etad avoca: " sattāhakāla-kato1 bhante,||
Āḷāro kālāmo" ti.ñāṇañca pana me dassanaṁ udapādi: " sattāhakāla-kato Āḷāro kālāmo" ti.|| ||
Tassa mayhaṁ rāja-kumāra,||
etad ahosi: " mahājāniyo kho Āḷāro kālāmo,||
sace hi so imaṁ dhammaṁ suṇeyya,||
khippam'eva ājāneyyā" ti.|| ||
Tassa mayhaṁ rāja-kumāra,||
etad ahosi: " kassa nu kho ahaṁ paṭhamaṁ Dhammaṁ deseyyaṁ,||
ko imaṁ dhammaṁ khippam'eva ājānissatī" ti.|| ||
Tassa mayhaṁ rāja-kumāra,||
etad ahosi: " ayaṁ kho Uddako2 Rāmaputto paṇḍito vyatto medhāvi dīgha-rattaṁ apparajakkhajātiko,||
yan nūn-ā-haṁ Uddakassa Rāmaputtassa paṭhamaṁ Dhammaṁ deseyyaṁ,||
so imaṁ dhammaṁ khippam'eva ājānissatī" ti.|| ||
Atha kho maṁ rāja-kumāra,||
devatā upasaṅkamitvā etad avoca: " abhidosakāla-kato1 bhante,||
Uddako Rāmaputto" ti.tassa mayhaṁ rāja-kumāra etad ahosi: " mahājāniyo kho Uddako Rāmaputto,||
sace hi so imaṁ dhammaṁ suṇeyya,||
khippam'eva ājāneyyā" ti.|| ||
Tassa mayhaṁ rāja-kumāra,||
etad ahosi: " kassa nu kho ahaṁ paṭhamaṁ Dhammaṁ deseyyaṁ,||
ko imaṁ dhammaṁ khippam'eva ājānissatī" ti.tassa mayhaṁ rāja-kumāra,||
etad ahosi: " bahu-kārā kho me pañca-vaggiyā bhikkhu ye maṁ padhānapahit'attaṁ upaṭṭhahiṁsu yan nūn-ā-haṁ pañca-vaggiyānaṁ bhikkhūnaṁ paṭhamaṁ dhammaṁ deseyyan" ti.|| ||
Tassa mayhaṁ rāja-kumāra,||
etad ahosi: " kahannū kho etarahi pañca-vaggiyā bhikkhū viharantī" ti.|| ||
Addasaṁ kho ahaṁ rāja-kumāra,||
dibbena cakkhunā visuddhena atikkanta mānusakena pañca-vaggiye bhikkhū Bārāṇasiyaṁ viharante Isipatane Migadāye.|| ||
Atha khv'āhaṁ rāja-kumāra,||
uruvelāyaṁ yath-ā-bhirantaṁ viharitvā yena Bārāṇasī tena cārikaṁ pakkāmiṁ.|| ||
Addasā kho maṁ rāja-kumāra,|| ||
Upako ājīvako antarā ca gayaṁ antarā ca bodhiṁ addhāna-magga-paṭipannaṁ.|| ||
Disvāna maṁ etad avoca: "vi-p-pasannāni kho te āvuso indriyāni,||
parisuddho chavivaṇṇo pariyodāto,||
kaṁsi tvaṁ avuso uddissa pabba-jito,||
ko vā te Satthā,||
kassa vā tvaṁ dhammaṁ rocesī" ti.|| ||
Evaṁ vutte ahaṁ rāja-kumāra,||
upakaṁ ājivakaṁ gāthāhi ajjhabhāsiṁ:|| ||
"Sabb'ābhibhū sabba-vidūhamasmi||
Sabbesu dhammesu anūpalitto||
Sabbañjaho taṇha-k-khayo vimutto||
Sayaṁ abhiññāya kamuddiseyyaṁ|| ||
Na me ācariyo atthi sadiso me na vijjati||
Sadevakasmiṁ lokasmiṁ n'atthi me paṭipuggalo|| ||
Ahaṁ hi arahā loke ahaṁ Satthā anuttaro||
Ekho'mhi sammāsamuBuddho sitibhūtosmi nibbuto.|| ||
Dhamma-cakkaṁ pavattetuṁ gacchāmi kāsinaṁ puraṁ||
Andhabhūtasmiṁ1 lokasmiṁ āhañchaṁ amatadundubhiṁ" ti.|| ||
Yathā kho tvaṁ āvuso paṭijānāsi arahasi anantajino" ti.|| ||
"Mādisā ve jinā honti ye pattā āsava-k-khayaṁ||
Jitā me pāpakā dhammā tasmāhaṁ upakā jino" ti.|| ||
Evaṁ vutte rāja-kumāra,||
upako ājivako "hūveyya pāvuso" ti.|| ||
vatvā sīsaṁ okampetvā ummaggaṁ gahetvā pakkāmi.|| ||
Atha khv'āhaṁ rāja-kumāra,||
anupubbena cārikaṁ caramāno yena Bārāṇasī Isipatanaṁ Migadāyo yena pañca-vaggiyā bhikkhū ten'upasaṅkamiṁ.|| ||
Addasaṁsu kho maṁ rāja-kumāra,||
pañca-vaggiyā bhikkhū dūrato'va āga-c-chantaṁ disvāna añña-maññaṁ saṇṭhapesuṁ:|| ||
"Ayaṁ kho āvuso Samaṇo Gotamo āgacchati bāhuliko padhāna-vibbhanto āvatto bāhullāya.|| ||
So n'eva abhivādetabbo,||
na paccuṭṭhātabbo,||
nāssa patta-cīvaraṁ paṭiggahetabbaṁ,||
api ca kho āsanaṁ ṭhapetabbaṁ sace ākaṅkhi'ssati nisīdissatī" ti.|| ||
Yathā yathā kho ahaṁ rāja-kumāra,||
upasaṅkamāmi,||
tathā tathā pañca-vaggiyā bhikkhū nāsakkhiṁsu sakāya katikāya saṇṭhātuṁ.|| ||
App'ekacce maṁ paccuggantvā patta-cīvaraṁ paṭiggahesuṁ.|| ||
App'ekacce āsanaṁ paññāpesuṁ.|| ||
App'ekacce pādodakaṁ upaṭṭhapesuṁ.|| ||
Api ca kho maṁ nāmena ca āvusovādena ca samud'ācaranti.|| ||
Evaṁ vutte ahaṁ rāja-kumāra,||
pañca-vaggiye bhikkhū etad avocaṁ:
'Mā bhikkhave Tathāgataṁ nāmena ca āvusovādena ca samudācarittha arahaṁ bhikkhave Tathāgato Sammā Sambuddho odahatha bhikkhave sotaṁ, amatamadhigataṁ, ahamanusāsāmi,||
ahaṁ Dhammaṁ desemi,||
yath'ānusiṭṭhaṁ tathā paṭipajjamānā na cirass'eva yass'atthāya kula-puttā samma-d-eva agārasmā anāgāriyaṁ pabbajanti.|| ||
Tad anuttaraṁ bravmacariya-pariyosānaṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharissathā" ti.|| ||
Evaṁ vutte rāja-kumāra,||
pañca-vaggiyā bhikkhū maṁ etad avocuṁ:|| ||
"Tāya pi kho tvaṁ āvuso Gotama,||
iriyāya tāya paṭipadāya tāya du-k-kara-kāri-kāya nājjhagamā uttariṁ manussa-dhammā alam-ariya-ñāṇa-dassana visesaṁ,||
kim pana tvaṁ etarahi bāhuliko padhāna-vibbhanto āvaṭṭo bāhullāya adhigamissasi uttariṁ manussa-dhammā alam-ariya-ñāṇa-dassana-visesan" ti.|| ||
Evaṁ vutte ahaṁ rāja-kumāra,||
pañca-vaggiye bhikkhū etad avocaṁ:|| ||
"Na bhikkhave Tathāgato bāhuliko na padhāna-vibbhanto na āvatto bāhullāya arahaṁ bhikkhave Tathāgato Sammā Sambuddho odahatha bhikkhave sotaṁ,||
amatamadhigataṁ ahamanusāsāmi.|| ||
Ahaṁ Dhammaṁ desemi,||
yath'ānusiṭṭhaṁ tathā paṭipajjamānā na cirasse'va yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṁ pabbajanti.|| ||
Tad anuttaraṁ Brahma-cariya-pariyosānaṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharissathā" ti.|| ||
dutiyam pi kho rāja-kumāra,||
pañca-vaggiyā bhikkhū maṁ etad avocuṁ: "tāya'pi kho tvaṁ āvuso iriyāya tāya paṭipadāya tāya du-k-kara-kāri-kāya nājjhagamā uttariṁ manussa-dhammā alam-ariya-ñāṇa-dassana visesaṁ.|| ||
Kim pana tvaṁ etarahi bāhuliko padhāna-vibbhanto na āvatto bāhullāya adhigamissasi uttariṁ manussa-dhammā alam-ariya-ñāṇa-dassana-visesan' ti.|| ||
dutiyam pi kho ahaṁ rāja-kumāra,||
pañca-vaggiye bhikkhū etad avocaṁ: "na bhikkhave Tathāgato bāhuliko na padhāna-vibbhanto na āvatto arahaṁ bāhullāya arahaṁ bhikkhave Tathāgato Sammā Sambuddho odahatha bhikkhave sotaṁ amatamadhigataṁ,||
ahamanusāsāmi ahaṁ Dhammaṁ desemi.|| ||
Yath'ānusiṭṭhaṁ tathā paṭipajjamānā na cirasse'va yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṁ pabbajanti tad anuttaraṁ Brahma-cariya-pariyosānaṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharissathā" ti.|| ||
Tatiyam pi kho rāja-kumāra,||
pañca-vaggiyā bhikkhū maṁ etad avocuṁ: "tāya'pi kho tvaṁ āvuso iriyāya tāya paṭipadāya tāya du-k-kara-kāri-kāya nājjhagamā uttariṁ manussa-dhammā alam-ariya-ñaṇā-dassana-visesaṁ.|| ||
Kim pana tvaṁ etarahi bāhuliko padhāna-vibbhanto āvatto bāhullāya adhigamissasī uttariṁ manussa-dhammā alam-ariya-ñāṇa-dassana-visesan" ti.|| ||
Evaṁ vutte ahaṁ rāja-kumāra,||
pañcavagagiye bhikkhū etad avocaṁ: abhijānātha me no tumhe bhikkhave ito pubbe eva-rūpaṁ vabbhāvitameta'nti1 no h'etaṁ bhante na bhikkhave Tathāgato bāhuliko,||
na padhāna-vibbhanto na āvatto bāhullāya arahaṁ bhikkhave Tathāgato Sammā Sambuddho,||
odahatha bhikkhave sotaṁ,
Amatamadhigataṁ ahamanusāsāmi,||
ahaṁ Dhammaṁ desemi.|| ||
Yath'ānusiṭṭhaṁ tathā paṭipajjamānā na cirasse'va yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṁ pabbajanti,||
tad anuttaraṁ brahcariya-pariyosānaṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharissathā" ti.|| ||
Asakkhiṁ kho ahaṁ rāja-kumāra,||
pañca-vaggiye bhikkhu saññāpetuṁ.|| ||
Dve pi sudaṁ rāja-kumāra,||
bhikkhū ovadāmi tayo bhikkhū piṇḍāya caranti.|| ||
Yaṁ tayo bhikkhū piṇḍāya caritvā āharanti,||
tena chabbaggiyā yāpema.|| ||
Tayo pi sudaṁ rāja-kumāra,||
bhikkhū ovadāmi,||
dve bhikkhū pīṇḍāya caranti.|| ||
Yaṁ dve bhikkhū piṇḍāya caritvā āharanti.|| ||
Tena chabbaggiyā yāpema atha kho rāja-kumāra,||
pañca-vaggiyā bhikkhū mayā evaṁ ovadiyamānā evaṁ anusāsiyamānā na cirasse'va yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṁ pabbajanti tad anuttaraṁ Brahma-cariya-pariyosānaṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja vihariṁsū' ti.|| ||
Evaṁ vutte bodhirāja-kumāro Bhagavantaṁ etad avoca: 'kīvacīrena nu kho bhante,||
bhikkhū Tathāgataṁ vināyakaṁ labhamāno yass'atthāya kula-puttā samma-d-eva agarasmā anagāriyaṁ pabbajanti,||
tad anuttaraṁ Brahma-cariya-pariyosānaṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja vihareyyāti.|| ||
Tena hi rāja-kumāra,||
taṁ yeva ettha paṭipucchissāmi yathā te khameyya,||
tathā naṁ vyākareyyāsi taṁ kim maññasi rāja-kumāra,||
kusalo tvaṁ hatthāruyhe aṅkusagayhe sippeti? Evaṁ bhante,||
kusalo ahaṁ hatthāruyhe aṅkusagayhe sippeti.|| ||
Taṁ kim maññasi rāja-kumāra,||
idha puriso āgaccheyya 'bodhirāja-kumāro hatthāruyhaṁ aṅkusagayhaṁ sippaṁ jānāti.|| ||
Tassāhaṁ santike hatthāruyhaṁ aṅkusagayhaṁ sippaṁ sikkhissāmiti.|| ||
So c'assa assaddho.|| ||
Yāvatakaṁ saddhena pattabbaṁ,||
taṁ na sampāpuṇeyya.|| ||
So c'assa bavhābādho,||
yāvatakaṁ appābādhena pattabbaṁ,||
taṁ na sampāpuṇeyya.|| ||
So c'assa saṭho māyāvī,||
yāvatakaṁ asaṭhena amāyāvinā pattabbaṁ,||
taṁ na sampāpuṇeyya.|| ||
So c'assa kusīto,||
yāvatakaṁ āraddha-viriyena pattabbaṁ,||
taṁ na sampāpuṇeyya,||
so c'assa duppañño,||
yāvatakaṁ paññavatā pattabbaṁ,||
taṁ na sampāpuṇeyya.|| ||
Taṁ kim maññasi rāja-kumāra,||
api nu so puriso tava santike hatthāruyhaṁ aṅkusagayhaṁ sippaṁ sikkheyyāti?|| ||
Eka-m-ekena pi bhante,||
aṅgena samannāgato so puriso na mama santike hatthāruyhaṁ aṅkusagayhaṁ sippaṁ sikkheyya.|| ||
Ko pana vādo pañcahaṅgehīti.|| ||
Taṁ kim maññasi rāja-kumāra,idha puriso āgaccheyya [95] bādhirāja-kumāro hatthāruyhaṁ aṅkusagayhaṁ sippaṁ jānāti.|| ||
Tassāhaṁ santike hatthāruyhaṁ aṅkusagayhaṁ sippaṁ sikkhissāmiti.|| ||
So c'assa saddho yāvatakaṁ saddhena pattabbaṁ,||
taṁ sampāpuṇeyya.|| ||
So c'assa appābādho,||
yāvatakaṁ appābādhena pattabbaṁ,||
taṁ sampāpuṇeyya.|| ||
So c'assa asaṭho amāyāvī,||
yāvatakaṁ asaṭhena amāyāvinā pattabbaṁ,||
taṁ sampāpuṇeyya.|| ||
So c'assa āraddha-viriyo,||
yāvatakaṁ āraddha-viriyena pattabbaṁ,||
taṁ na sampāpuṇeyya.|| ||
So c'assa paññavā,||
yāvatakaṁ paññavatā pattabbaṁ,||
taṁ sampāpuṇeyya.|| ||
Taṁ kim maññasi rāja-kumāra,||
api nu so puriso tava santike hatthāruyhaṁ aṅkusagayhaṁ sippaṁ sikkheyyāti? Eka-m-ekena pi bhante,||
aṅgena samannāgato so puriso mama santike hatthāruyhaṁ aṅkusagayhaṁ sippaṁ sikkheyya.|| ||
Ko pana vādo pañcahaṅgehīti.|| ||
Eva meva kho rāja-kumāra,||
pañcimāni padhāniy-aṅgāni.|| ||
Katamāni pañca?
Idha rāja-kumāra,||
bhikkhū saddho hoti,||
sadda-hati Tathāgatassa bodhiṁ 'Iti pi so Bhagavā arahaṁ Sammā Sambuddho vijjā-caraṇa-sampanno Sugato loka-vidū anuttaro purisa-damma-sārathi Satthā deva-manussānaṁ Buddho Bhagavā" ti.|| ||
Appābādho hoti appātaṅko samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya majjhimāya padhānakkhamāya.|| ||
Asaṭho hoti amāyāvi yathā-bhūtaṁ attāṇaṁ āvikattā1 satthari vā viññūsu vā sabrahma-cārīsu.|| ||
Āraddha-viriyo viharati akusalānaṁ dhammānaṁ pahānāya kusalānaṁ dhammānaṁ uppādāya2 thāmavā daḷha-parakkamo anikkhitta-dhuro kusalesu dhammesu.|| ||
Paññavā hoti uday'attha-gāminiyā paññāya samannāgato ariyāya nibbedhi-kāya sammā-dukkha-k-khaya-gāminiyā imāni kho rāja-kumāra,||
pañca padhāniy-aṅgāni.|| ||
Imehi kho rāja-kumāra,||
pañcahi padhāniy-aṅgehi samannāgato bhikkhu Tathāgataṁ vināyakaṁ labhamāno yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṁ pabbajanti tad anuttaraṁ Brahma-cariya-pariyosānaṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja [96] vihareyya satta-vassāni.|| ||
Tiṭṭhantu rāja-kumāra,||
satta-vassāni,||
imehi pañcahi padhāniy-aṅgehi samannāgato bhikkhu Tathāgataṁ vināyakaṁ labhamāno yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṁ pabbajanti tad anuttaraṁ Brahma-cariya-pariyosānaṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja vihareyya chaṭṭha vassāni.|| ||
Tiṭṭhantu rāja-kumāra,||
satta-vassāni,||
imehi pañcahi padhāniy-aṅgehi samannāgato bhikkhu Tathāgataṁ vināyakaṁ labhamāno yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṁ pabbajanti tad anuttaraṁ Brahma-cariya-pariyosānaṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja vihareyya pañca vassāni.|| ||
Tiṭṭhantu rāja-kumāra,||
satta-vassāni,||
imehi pañcahi padhāniy-aṅgehi samannāgato bhikkhu Tathāgataṁ vināyakaṁ labhamāno yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṁ pabbajanti tad anuttaraṁ Brahma-cariya-pariyosānaṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja vihareyya cattāri vassāni.|| ||
Tiṭṭhantu rāja-kumāra,||
satta-vassāni,||
imehi pañcahi padhāniy-aṅgehi samannāgato bhikkhu Tathāgataṁ vināyakaṁ labhamāno yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṁ pabbajanti tad anuttaraṁ Brahma-cariya-pariyosānaṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja vihareyya tīṇi vassāni.|| ||
Tiṭṭhantu rāja-kumāra,||
satta-vassāni,||
imehi pañcahi padhāniy-aṅgehi samannāgato bhikkhu Tathāgataṁ vināyakaṁ labhamāno yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṁ pabbajanti tad anuttaraṁ Brahma-cariya-pariyosānaṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja vihareyya dve vassāni.|| ||
Tiṭṭhantu rāja-kumāra,||
satta-vassāni,||
imehi pañcahi padhāniy-aṅgehi samannāgato bhikkhu Tathāgataṁ vināyakaṁ labhamāno yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṁ pabbajanti tad anuttaraṁ Brahma-cariya-pariyosānaṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja vihareyya ekaṁ vassaṁ.|| ||
Tiṭṭhantu rāja-kumāra,ekaṁ vassaṁ.|| ||
Imehi pañcahi padhāniy-aṅgehi samannāgato bhikkhu Tathāgataṁ vināyakaṁ labhamāno yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṁ pabbajanti tad anuttaraṁ Brahma-cariya-pariyosānaṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja vihareyya sattamāsāni.
Tiṭṭhantu rāja-kumāra,ekaṁ vassaṁ.|| ||
Imehi pañcahi padhāniy-aṅgehi samannāgato bhikkhu Tathāgataṁ vināyakaṁ labhamāno yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṁ pabbajanti tad anuttaraṁ Brahma-cariya-pariyosānaṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja vihareyya ekaṁ vassāni.
Tiṭṭhantu rāja-kumāra, satta māsāni imehi pañcahi padhāniy-aṅgehi samannāgato bhikkhu Tathāgataṁ vināyakaṁ labhamāno yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṁ pabbajanti tad anuttaraṁ Brahma-cariya-pariyosānaṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja vihareyya satta-vassāni.|| ||
Tiṭṭhantu rāja-kumāra, satta māsāni imehi pañcahi padhāniy-aṅgehi samannāgato bhikkhu Tathāgataṁ vināyakaṁ labhamāno yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṁ pabbajanti tad anuttaraṁ Brahma-cariya-pariyosānaṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja vihareyya chaṭṭhavassāni.|| ||
Tiṭṭhantu rāja-kumāra, chaṭṭha māsāni imehi pañcahi padhāniy-aṅgehi samannāgato bhikkhu Tathāgataṁ vināyakaṁ labhamāno yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṁ pabbajanti tad anuttaraṁ Brahma-cariya-pariyosānaṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja vihareyya pañca vassāni.|| ||
Tiṭṭhantu rāja-kumāra, pañca māsāni imehi pañcahi padhāniy-aṅgehi samannāgato bhikkhu Tathāgataṁ vināyakaṁ labhamāno yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṁ pabbajanti tad anuttaraṁ Brahma-cariya-pariyosānaṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja vihareyya cattāri vassāni.|| ||
Tiṭṭhantu rāja-kumāra, cattāri māsāni imehi pañcahi padhāniy-aṅgehi samannāgato bhikkhu Tathāgataṁ vināyakaṁ labhamāno yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṁ pabbajanti tad anuttaraṁ Brahma-cariya-pariyosānaṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja vihareyya tīṇi vassāni.|| ||
Tiṭṭhantu rāja-kumāra,tīṇi māsāni imehi pañcahi padhāniy-aṅgehi samannāgato bhikkhu Tathāgataṁ vināyakaṁ labhamāno yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṁ pabbajanti tad anuttaraṁ Brahma-cariya-pariyosānaṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja vihareyya dvevassāni.|| ||
Tiṭṭhantu rāja-kumāra,dve māsāni imehi pañcahi padhāniy-aṅgehi samannāgato bhikkhu Tathāgataṁ vināyakaṁ labhamāno yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṁ pabbajanti tad anuttaraṁ Brahma-cariya-pariyosānaṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja vihareyya ekaṁ māsaṁ vassāni.|| ||
Tiṭṭhantu rāja-kumāra,ekaṁ māsaṁ māsāni imehi pañcahi padhāniy-aṅgehi samannāgato bhikkhu Tathāgataṁ vināyakaṁ labhamāno yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṁ pabbajanti tad anuttaraṁ Brahma-cariya-pariyosānaṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja vihareyya addhamāsaṁ vassāni.|| ||
Tiṭṭhatu rāja-kumāra,||
addhamāso,||
imehī pañcahi padhāniy-aṅgehi samannāgato bhikkhu Tathāgataṁ vināyakaṁ labhamāno yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṁ pabbajanti.|| ||
Tad anuttaraṁ Brahma-cariya-pariyosānaṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja vihareyya satta rattin-divāni.
Tiṭṭhantu rāja-kumāra,satta rattin-divāni.Imehī pañcahi padhāniy-aṅgehi samannāgato bhikkhu Tathāgataṁ vināyakaṁ labhamāno yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṁ pabbajanti.|| ||
Tad anuttaraṁ Brahma-cariya-pariyosānaṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja vihareyya chaṭṭha rattin-divāni.
Tiṭṭhantu rāja-kumāra,chaṭṭha rattin-divāni.Imehī pañcahi padhāniy-aṅgehi samannāgato bhikkhu Tathāgataṁ vināyakaṁ labhamāno yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṁ pabbajanti.|| ||
Tad anuttaraṁ Brahma-cariya-pariyosānaṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja vihareyya pañca rattin-divāni.|| ||
Tiṭṭhantu rāja-kumāra,pañca rattin-divāni.Imehi pañcahi padhāniy-aṅgehi samannāgato bhikkhu Tathāgataṁ vināyakaṁ labhamāno yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṁ pabbajanti.|| ||
Tad anuttaraṁ Brahma-cariya-pariyosānaṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja vihareyya cattāri rattin-divāni.|| ||
Tiṭṭhantu rāja-kumāra,cattāri rattin-divāni.Imehi pañcahi padhāniy-aṅgehi samannāgato bhikkhu Tathāgataṁ vināyakaṁ labhamāno yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṁ pabbajanti.|| ||
Tad anuttaraṁ Brahma-cariya-pariyosānaṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja vihareyya tīṇi rattin-divāni.|| ||
Tiṭṭhantu rāja-kumāra,tīṇi rattin-divāni.Imehi pañcahi padhāniy-aṅgehi samannāgato bhikkhu Tathāgataṁ vināyakaṁ labhamāno yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṁ pabbajanti.|| ||
Tad anuttaraṁ Brahma-cariya-pariyosānaṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja vihareyya dve rattin-divāni.|| ||
Tiṭṭhantu rāja-kumāra,dve rattin-divāni.Imehi pañcahi padhāniy-aṅgehi samannāgato bhikkhu Tathāgataṁ vināyakaṁ labhamāno yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṁ pabbajanti.|| ||
Tad anuttaraṁ Brahma-cariya-pariyosānaṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja vihareyya ekaṁ rattin-divāni.|| ||
Tiṭṭhatu rāja-kumāra,||
ekaṁ rattin-divaṁ,1 imehi pañcahi padhāniy-aṅgehi samannāgato bhikkhu Tathāgataṁ vināyakaṁ labhamāno sāyamanusiṭṭho pāto visesaṁ adhigamissati.|| ||
Pātamanusiṭṭho sāyaṁ visesaṁ adhigamissati.|| ||
Evaṁ vutte bodhi rāja-kumāro Bhagavantaṁ etad avoca: aho Buddho,||
aho dhammo,||
aho Dhammassa svākkhātatā,||
yatra hi nāma sāyamanusiṭṭho pāto visesaṁ adhigamissati,||
pātamanusiṭṭho sāyaṁ visesaṁ adhigamissatī ti.|| ||
Evaṁ vutte sañjikāputto māṇavo bodhirājakumāraṁ etad avoca: evam eva panāyaṁ bhavaṁ bodhi aho Buddho,||
aho dhammo,||
aho Dhammassa svākkhātatāti ca vadeti.|| ||
Atha ca pana bhavaṁ na taṁ bhavantaṁ Gotamaṁ saraṇaṁ gacchati Dhammañ ca bhikkhu-saṅghañcāti.|| ||
Mā hevaṁ samma sañjikāputta avaca,||
mā hevaṁ samma sañjikāputta avaca,||
sammukhāme taṁ samma sañjikāputta,||
ayyāya sutaṁ [97] sammukhā paṭiggahītaṁ ekamidaṁ samma sañjikāputta,||
samayaṁ Bhagavā Kosambīyaṁ viharati Ghositārāme.|| ||
Atha kho me ayyā kucchimati yena Bhagavā ten'upasaṅkami,||
upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinnā kho me ayyā Bhagavantaṁ etad avoca: yo me ayaṁ bhante,||
kucchigato kumārako vā kumārikā vā,||
so Bhagavantaṁ saraṇaṁ gacchati Dhammañ ca bhikkhu-saṅghañ ca,||
upāsakaṁ taṁ Bhagavā dhāretu ajja-t-agge pāṇupetaṁ saraṇaṁ gatanti.|| ||
Ekam idaṁ samma sañjikāputta,||
samayaṁ Bhagavā idh'eva bhaggesu viharati suṁsumāragire bhesakalāvane Migadāye atha kho mamaṁ dhātī aṅkena vāhitvā6 yena Bhagavā ten'upasaṅkami upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ aṭṭhāsi eka-m-antaṁ ṭhitā kho mamaṁ dhātī Bhagavantaṁ etad avoca:ayaṁ bhante,||
bodhirāja-kumāro Bhagavantaṁ saraṇaṁ gacchati Dhammañ ca bhikkhu-saṅghañ ca upāsakaṁ taṁ Bhagavā dhāretu ajja-t-agge pāṇupetaṁ saraṇaṁ gatanti.|| ||
Esā'haṁ samma sañjikāputta,||
tatiyam pi Bhagavantaṁ saraṇaṁ gacchāmi Dhammañ ca bhikkhu-saṅghañ ca.|| ||
Upāsakaṁ maṁ Bhagavā dhāretu ajja-t-agge pāṇupetaṁ saraṇaṁ gatanti.|| ||
Bodhi-Rāja-Kumāra Suttaṁ