Majjhima Nikaya



[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Majjhima Nikāya
II. Majjhima-Paṇṇāsa
4. Rāja Vagga

Sutta 87

Piya-Jātika Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[106]

[1][chlm][pts][than][upal] Evaṁ me sutaṁ:|| ||

Ekaṁ samaya Bhagavā Sāvatthīyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tena kho pana samayena aññatarassa gahapatissa eka-puttako piyo manāpo kāla-kato hoti.|| ||

Tassa kāla-kiriyāya n'eva kammantā paṭibhanti,||
na bhattaṁ paṭibhāti.|| ||

"So ā'āhanaṁ gantvā gantvā kandati kahaṁ eka-puttaka,||
kahaṁ eka-puttakā" ti.|| ||

3. Atha kho so gahapati yena Bhagavā ten'upasaṅkami,||
upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi||
eka-m-antaṁ nisinnaṁ kho taṁ gahapatiṁ Bhagavā etad avoca:|| ||

'Na kho te gahapati,||
sake citte ṭhitassa indriyāni,||
atthi te indriyānaṁ aññathattan' ti.|| ||

Kiṁ hi me bhante indriyānaṁ nāññathattaṁ bhavissati? Mayhaṁ hi bhante,||
eka-puttako piyo manāpo kāla-kato tassa kāla-kiriyāya n'eva kammantā paṭibhanti,||
na bhattaṁ paṭibhāti.|| ||

'So'haṁ ā'āhanaṁ gantvā gantvā kandāmi kahaṁ eka-puttaka,||
kahaṁ eka-puttakā' ti.|| ||

Evam eva gahapati,||
piyajātikā hi gahapati,||
soka parideva dukkha domanass'upāyāsā piyappabhavikā' ti.|| ||

Kissa nu kho nām'etaṁ bhante,||
evaṁ bhavissati:|| ||

Piyajātikā soka parideva dukkha domanass'upāyāsā piyappabhavikā,||
piyajātikā hi kho bhante,||
ānandasomanassā piyappabhavikāti.|| ||

Atha kho so gahapati Bhagavato bhāsitaṁ anabhinan'ditvā paṭikkositvā uṭṭhāy āsanā pakkāmi.|| ||

4. Tena kho pana samayena sambahulā akkhadhuttā Bhagavato avidūre akkhehi dibbanti.|| ||

Atha kho so gahapati yena te akkhadhūttā ten'upasaṅkami,||
upasaṅkamitvā te akkhadhūtte etad avoca:|| ||

Idh'āhaṁ bhonto,||
yena Samaṇo [107] Gotamo ten'upasaṅkamiṁ.|| ||

Upasaṅkamitvā samaṇaṁ Gotamaṁ abhivādetvā eka-m-antaṁ nisidiṁ.|| ||

Eka-m-antaṁ nisinnaṁ kho maṁ bhonto,||
Samaṇo Gotamo etad avoca:|| ||

na kho te gahapati,||
sake citte ṭhitassa indriyāni atthi.|| ||

Te indriyānaṁ aññathattan' ti.|| ||

Evaṁ vutte ahaṁ bhonto,||
samaṇaṁ Gotamaṁ etad avocaṁ:|| ||

Kiṁ hi me bhante,||
indriyānaṁ nāññathattaṁ bhavissati,||
mayhaṁ hi bhante,||
eka-puttako piyo manāpo kāla-kato,||
tassa kāla-kiriyāya n'eva kammantā paṭibhanti,||
na bhattaṁ paṭibhāti.|| ||

So'haṁ ā'āhanaṁ gantvā gantvā kandāmi:|| ||

Kahaṁ eka-puttaka,||
kahaṁ eka-puttakā' ti.|| ||

Evam etaṁ gahapati,||
evam etaṁ gahapati,||
piyajātikā hi gahapati,||
soka parideva dukkha domassupāyāsā piyappabhavikā ti.|| ||

Kissa nu kho nāme taṁ bhante,||
evaṁ bhavissati:|| ||

Piyajātikā soka parideva dukkha domanass'upāyāsā piyappabhavikā,||
piyajātikā hi kho bhante,||
ānandasomanassā piyappabhavikāti.|| ||

Atha khv'āhaṁ bhonto,||
samaṇassa Gotamassa bhāsitaṁ anabhinan'ditvā paṭikkositvā uṭṭhāy āsanā pakkamin' ti.|| ||

Evam etaṁ gahapati,||
evam etaṁ gahapati,||
piyajātikā hi gahapati,||
ānanda-somanassā piyappabhavikā' ti.|| ||

Atha kho so gahapati,||
sameti me akkadhuttehīti pakkāmi.|| ||

5. Atha kho idaṁ kathā-vatthuṁ anupubbena rājantepuraṁ pāvisi.|| ||

Atha kho Pasenadi kosalo Mallikaṁ deviṁ āmantesi:|| ||

Idan te Mallike,||
samaṇena Gotamena bhāsitaṁ:|| ||

Piyajātikā soka parideva dukkha domanass'upāyāsā piyappabhavikā' ti.|| ||

Sace taṁ mahārāja,||
Bhagavatā bhāsitaṁ,||
evametan ti.|| ||

Evam evaṁ panāyaṁ Mallikā yañ-yad-eva Samaṇo Gotamo bhāsati taṁtad ev'assa abbhanumodati.|| ||

Sace taṁ mahārāja,||
Bhagavatā bhāsitaṁ evametan' ti.|| ||

Seyyathā pi nāma ācariyo yañ-yad-eva antevāsissa bhāsati,||
taṁ tad ev'assa antevāsī abbhanumodati:||
evam etaṁ ācariyā evam etaṁ ācariyāti.|| ||

Evam evaṁ kho tvaṁ Mallike,||
yañ-yad-eva Samaṇo Gotamo bhāsati.|| ||

Taṁ tad ev'assa abbhanumodasi.|| ||

Sace taṁ [108] mahārāja,||
Bhagavatā bhāsitaṁ evametan' ti.|| ||

Cara pare Mallike vinassāti.|| ||

6. Atha kho Mallikā devī nāḷijaṅghaṁ brāhmaṇaṁ āmantesi:|| ||

Ehi tvaṁ brāhmaṇa,||
yena Bhagavā ten'upasaṅkama,||
upasaṅkamitvā mama vacanena Bhagavato pāde sirisā vandāhi,||
appābādhaṁ appātaṅkaṁ lahu-ṭ-ṭhānaṁ balaṁ phāsu-vihāraṁ puccha:|| ||

Mallikā bhante,||
devī Bhagavato pāde sirasā vandati,||
appābādhaṁ appātaṅkaṁ lahu-ṭ-ṭhānaṁ balaṁ phāsu-vihāraṁ pucchatī' ti.|| ||

Evañ ca vadehi:|| ||

Bhāsitā nu kho bhante,||
Bhagavatā esā vācā:|| ||

Piyajātikā soka parideva dukkha domanass'upāyāsā piyappabhavikā' ti.|| ||

Yathā ca te Bhagavā vyākaroti,||
tathā taṁ sādhukaṁ uggahetvā mamaṁ āroceyyāsi.|| ||

Na hi Tathāgatā vitathaṁ bhaṇantī" ti.|| ||

Evaṁ bhotīti kho nāḷijaṅgho brāhmaṇo Mallikāya deviyā paṭi-s-sutvā yena Bhagavā ten'upasaṅkami,||
upasaṅkamitvā Bhagavatā saddhiṁ sammodi,||
sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho nāḷijaṅgho brāhmaṇo Bhagavantaṁ etad avoca:|| ||

Mallikā bho Gotama,||
devī bhoto Gotamassa pāde sirasā vandati,||
appābādhaṁ appātaṅkaṁ lahu-ṭ-ṭhānaṁ balaṁ phāsu-vihāraṁ pucchati.|| ||

Evañ ca vadeti:|| ||

Bhāsitā nu kho bhante,||
Bhagavatā esā vācā piyajātikā soka parideva dukkha domanass'upāyāsā piyappabhavikā" ti.|| ||

7. Evam etaṁ brāhmaṇa,||
evam etaṁ brāhmaṇa,||
piyajātikā hi kho brāhmaṇa,||
soka parideva dukkha domanass'upāyāsā piyappabhavikāti.|| ||

8. Tad aminā p'etaṁ brāhmaṇa,||
pariyāyena veditabbaṁ:|| ||

Yathā piyajātikā soka parideva dukkha domanass'upāyāsā piyappabhavikā' ti.|| ||

Bhūta-pubbaṁ brāhmaṇa,||
imissā yeva Sāvatthīyā aññatarassā itthiyā mātā kālamakāsi.|| ||

Sā tassā kāla-kiriyāya ummattikā khittacittā rathiyāya rathiyaṁ siṅghāṭakena siṅghāṭakaṁ upasaṅkamitvā evam āha:|| ||

Api me mātaraṁ addasatha api me mātaraṁ addasathā' ti?|| ||

[109] 9. Iminā pi kho etaṁ brāhmaṇa,||
pariyāyena veditabbaṁ:|| ||

Yathā piyajātikā soka parideva dukkha domanass'upāyāsā piyappabhavikāti.|| ||

Bhūta-pubbaṁ brāhmaṇa,||
imissā yeva Sāvatthīyā aññatarassā itthiyā pitā kālamakāsi sā tassa kāla-kiriyāya ummattikā khittacittā rathiyāya rathiyaṁ siṅghāṭakena siṅgāṭakaṁ upasaṅkamitvā evam āha:|| ||

Api me pitaraṁ assasatha api me pitaraṁ addasathā' ti?|| ||

10. Iminā pi kho etaṁ brāhmaṇa pariyāyena veditabbaṁ:|| ||

Yathā piyajātikā soka parideva dukkha domanass'upāyāsā piyappabhavikāti.|| ||

Bhūta-pubbaṁ brāhmaṇa imissā yeva Sāvatthīyā aññatarassā itthiyā bhātā kālamakāsi.|| ||

Sā tassa kāla-kiriyāya ummattikā khittacittā rathiyāya rathiyaṁ siṅghāṭakena siṅghāṭakaṁ upasaṅkamitvā evam āha:|| ||

Api me bhātaraṁ addasatha api me bhātaraṁ addasathā' ti?|| ||

11. Iminā pi kho etaṁ brāhmaṇa pariyāyena veditabbaṁ :|| ||

Yathā piyajātikā soka parideva dukkha domanass'upāyāsā piyappabhavikā' ti.|| ||

Bhūta-pubbaṁ brāhmaṇa,||
imissā yeva Sāvatthīyā aññatarassā itthiyā bhaginī kālamakāsi.|| ||

Sā tassā kāla-kiriyāya ummattikā khittacittā rathiyāya rathiyaṁ siṅghāṭakena siṅghāṭakaṁ upasaṅkamitvā evam āha:|| ||

Api me bhaginiṁ addasatha api me bhaginiṁ addasathā' ti?|| ||

12. Iminā pi kho etaṁ brāhmaṇa,||
pariyāyena veditabbaṁ :|| ||

Yathā piyajātikā soka parideva dukkha domanass'upāyāsā piyappabhavikā' ti.|| ||

Bhūta-pubbaṁ brāhmaṇa,||
imissā yeva Sāvatthīyā aññatarassā itthiyā putto kālamakāsi.|| ||

Sā tassā kāla-kiriyāya ummattikā khittacittā rathiyāya rathiyaṁ siṅghāṭakena siṅghāṭakaṁ upasaṅkamitvā evam āha:|| ||

Api me puttaṁ addasatha api me puttaṁ addasathā' ti?|| ||

13. Iminā pi kho etaṁ brāhmaṇa,||
pariyāyena veditabbaṁ yathā piyajātikā soka parideva dukkha domanass'upāyāsā piyappabhavikā' ti.|| ||

Bhūta-pubbaṁ brāhmaṇa,||
imissā yeva Sāvatthīyā aññatarassā itthiyā dhītā kālamakāsi.|| ||

Sā tassā kāla-kiriyāya ummattikā khittacittā rathiyāya rathiyaṁ siṅghāṭakena siṅghāṭakaṁ upasaṅkamitvā evam āha:|| ||

Api me dhītaraṁ addasatha api me dhītaraṁ addasathā' ti?|| ||

14. Iminā pi kho etaṁ brāhmaṇa,||
pariyāyena veditabbaṁ:|| ||

Yathā piyajātikā soka parideva dukkha domanass'upāyāsā piyappabhavikā' ti.|| ||

Bhūta-pubbaṁ brāhmaṇa,||
imissā yeva Sāvatthīyā aññatarassā itthiyā sāmiko kālamakāsi.|| ||

Sā tassa kāla-kiriyāya ummattikā khittacittā rathiyāya rathiyaṁ siṅghāṭakena siṅghāṭakaṁ upasaṅkamitvā evam āha:|| ||

Api me sāmikaṁ addasatha api me sāmikaṁ addasathā' ti?|| ||

15. Iminā pi kho etaṁ brāhmaṇa,||
pariyāyena veditabbaṁ:|| ||

'yathā piyajātikā soka parideva dukkha domanass'upāyāsā piyappabhavikā' ti.|| ||

Bhūta-pubbaṁ brāhmaṇa,||
imissā yeva Sāvatthīyā aññatarassa purisassa mātā kālamakāsi.|| ||

So tassā kāla-kiriyāya ummattako khittacitto rathiyāya rathiyaṁ siṅghāṭakena siṅghāṭakaṁ upasaṅkamitvā evam āha:|| ||

Api me mātaraṁ addasatha,||
api me mātaraṁ addasathā' ti?|| ||

16. Iminā pi kho etaṁ brāhmaṇa,||
pariyāyena veditabbaṁ:|| ||

'yathā piyajātikā soka parideva dukkha domanass'upāyāsā piyappabhavikā' ti.|| ||

Bhūta-pubbaṁ brāhmaṇa,||
imissā yeva Sāvatthīyā aññatarassa purisassa pitā kālamakāsi.|| ||

So tassa kāla-kiriyāya ummattako khittacitto rathiyāya rathiyaṁ siṅghāṭakena siṅghāṭakaṁ upasaṅkamitvā evam āha:|| ||

Api me pitaraṁ addasatha api me pitaraṁ addasathā' ti?|| ||

17. Iminā pi kho etaṁ brāhmaṇa,||
pariyāyena veditabbaṁ:|| ||

Yathā piyajātikā soka parideva dukkha domanass'upāyāsā piyappabhavikā' ti.|| ||

Bhūta-pubbaṁ brāhmaṇa,||
imissā yeva Sāvatthīyā aññatarassa purisassa bhātā kālamakāsi.|| ||

So tassa kāla-kiriyāya ummattako khittacitto rathiyāya rathiyaṁ siṅghāṭakena siṅghāṭakaṁ upasaṅkamitvā evam āha:|| ||

Api me bhātaraṁ addasathā api me bhātaraṁ addasathā' ti?|| ||

18. Iminā pi kho etaṁ brāhmaṇa,||
pariyāyena veditabbaṁ:|| ||

Yathā piyajātikā soka parideva dukkha domanass'upāyāsā piyappabhavikā' ti.|| ||

Bhūta-pubbaṁ brāhmaṇa,||
imissā yeva Sāvatthīyā aññatarassa purisassa bhaginī kālamakāsi.|| ||

So tassā kāla-kiriyāya ummattako khittacitto rathiyāya rathiyaṁ siṅghāṭakena siṅghāṭakaṁ upasaṅkamitvā evam āha:|| ||

Api me bhaginiṁ addasatha api me bhaginiṁ addasathā' ti?|| ||

19. Iminā pi kho etaṁ brāhmaṇa,||
pariyāyena veditabbaṁ:|| ||

Yathā piyajātikā soka parideva dukkha domanass'upāyāsā piyappabhavikā' ti.|| ||

Bhūta-pubbaṁ brāhmaṇa,||
imissā yeva Sāvatthīyā aññatarassa purisassa addasathā'ti? Putto kālamakāsi.|| ||

So tassa kāla-kiriyāya ummattako khittacitto rathiyāya rathiyaṁ siṅghāṭakena siṅghāṭakaṁ upasaṅkamitvā evam āha:|| ||

Api me puttaṁ addasatha api me puttaṁ addasathā' ti?|| ||

20. Iminā pi kho etaṁ brāhmaṇa,||
pariyāyena veditabbaṁ yathā piyajātikā soka parideva dukkha domanass'upāyāsā piyappabhavikā' ti.|| ||

Bhūta-pubbaṁ brāhmaṇa,||
imissā yeva Sāvatthīyā aññatarassa purisassa dhītā kālamakāsi.|| ||

So tassā kāla-kiriyāya ummattako khittacitto rathiyāya rathiyaṁ siṅghāṭakena siṅghāṭakaṁ upasaṅkamitvā evam āha:|| ||

Api me dhītaraṁ addasatha api me dhītaraṁ addasathā' ti?|| ||

21. Iminā pi kho etaṁ brāhmaṇa,||
pariyāyena veditabbaṁ:|| ||

Yathā piyajātikā soka parideva dukkha domanass'upāyāsā piyappabhavikā' ti.|| ||

Bhūta-pubbaṁ brāhmaṇa,||
imissā yeva Sāvatthīyā aññatarassa purisassa pajāpati kālamakāsi.|| ||

So tassā kāla-kiriyāya ummattako khittacitto rathiyāya rathiyaṁ siṅghāṭakena siṅghāṭakaṁ upasaṅkamitvā evam āha:|| ||

Api me pajāpatiṁ addasatha api me pajāpatiṁ addasathā' ti?|| ||

22. Iminā pi kho etaṁ brāhmaṇa,||
pariyāyena veditabbaṁ:|| ||

Yathā piyajātikā soka parideva dukkha domanass'upāyāsā piyappabhavikā' ti.|| ||

Bhūta-pubbaṁ brāhmaṇa,||
imissā yeva Sāvatthīyā aññatarā itthi ñātikulaṁ āgamāsi.|| ||

Tassā te ñātakā sāmikā acchinditvā aññassa dātu-kāmā,||
sā ca taṁ na icchati.|| ||

Atha kho sā itthi sāmikaṁ etad avoca:|| ||

Ime maṁ ayya-putta,||
ñātakā tayā acchinditvā aññassa dātu-kāmā ahañca.|| ||

Taṁ na icchāmi' ti.|| ||

Atha kho so puriso taṁ itthiṁ dvidhā chetvā [110] attāṇaṁ upādesi,||
ubho pecca bhavissāmā' ti.|| ||

Iminā pi kho etaṁ brāhmaṇa,||
pariyāyena veditabbaṁ:|| ||

Yathā piyajātikā soka parideva dukkha domanass'upāyāsā,||
piyappabhavikā' ti.|| ||

23. Atha kho Nāḷijaṅgho brāhmaṇo Bhagavato bhāsitaṁ abhinan'ditvā anumo-ditvā uṭṭhāy āsanā yena Mallikā devī ten'upasaṅkami,||
upasaṅkamitvā yāvatako ahosi Bhagavatā saddhiṁ kathā-sallāpo,||
taṁ sabbaṁ Mallikāya deviyā ārocesi.|| ||

24. Atha kho Mallikā devī yena rājā Pasenadi kosalo ten'upasaṅkami,||
upasaṅkamitvā rājānaṁ Pasenadiṁ Kosalaṁ etad avoca:|| ||

Taṁ kiṁ maññasi mahārāja?|| ||

Piyā te vajirī kumārīti.|| ||

Evaṁ Mallike piyā me vajirī kumārīti.|| ||

Taṁ kiṁ maññasi mahārāja?|| ||

vajiriyā te kumāriyā vipariṇām-aññathā-bhāvā uppajjeyyuṁ soka parideva dukkha domanass'upāyāsā'ti.|| ||

Vajiriyā me Mallike,||
kumāriyā vipariṇām-aññathā-bhāvā jīvitassapi siyā aññathattaṁ,||
kimpana me na uppajjissanti soka parideva dukkha domanass'upāyāsā'ti.|| ||

Idaṁ kho taṁ mahārāja,||
tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena sandhāya bhāsitaṁ:|| ||

Piyajātikā soka parideva dukkha domanass'upāyāsā piyappabhavikā' ti.|| ||

25. Taṁ kiṁ maññasi mahārāja?|| ||

Piyā te vāsabhā khattiyāti.
Evaṁ Mallike,||
piyā me vāsabhā khattiyāti.|| ||

Taṁ kiṁ maññasi mahārāja?|| ||

vāsabhāya te khattiyāya viparinā-maññathā-bhāvā uppajjeyyuṁ soka parideva dukkha domanass'upāyāsāti.|| ||

Vāsabhāya me Mallike,||
khattiyāya vipariṇām-aññathā-bhāvā jīvitassapi siyā aññathattaṁ,||
kiṁ pana me na uppajjissanti soka parideva dukkha domanass'upāyāsā' ti.|| ||

Idaṁ kho taṁ mahārāja,||
tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena sandhāya bhāsitaṁ:'piyajātikā soka parideva dukkha domanass'upāyāsā piyappabhavikā' ti.|| ||

26. Taṁ kiṁ maññasi mahārāja?|| ||

Piyo te Viḍūḍabho senāpatī'ti.|| ||

[111] Evaṁ Mallike,||
piyo me viḍūḍabho senāpatī' ti.|| ||

Taṁ kiṁ maññasi mahārāja?|| ||

Viḍūḍabhassa te senāpatissa viparinā-maññathā-bhāvā uppajjeyyuṁ soka parideva dukkha domanass'upāyāsāti.|| ||

Viḍūḍabhassa me Mallike,||
senāpatissa vipariṇām-aññathā-bhāvā jīvitassapi siyā aññathattaṁ.|| ||

Kiṁ pana me na uppajjissanti soka parideva dukkha domanass'upāyāsāti.|| ||

Idaṁ kho taṁ mahārāja'Tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena sandhāya bhāsitaṁ:|| ||

'piyajātikā soka parideva dukkha domanass'upāyāsā piyappabhavikā' ti.|| ||

27. Taṁ kiṁ maññasi mahārāja?|| ||

Piyā te ahanti.|| ||

Evaṁ Mallike,||
piyā mesi tvanti.|| ||

Taṁ kiṁ maññasi mahārāja?|| ||

Mayhaṁ te vipariṇām-aññathā-bhāvā uppajjeyyuṁ soka parideva dukkha domanass'upāyāsā'ti.|| ||

Tuyhaṁ hi me Mallike,||
vipariṇām-aññathā-bhāvā jīvitassapi siyā aññathattaṁ.|| ||

Kiṁ pana me na uppajjissanti soka parideva dukkha domanass'upāyāsā' ti.|| ||

Idaṁ kho taṁ mahārāja'Tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena sandhāya bhāsitaṁ:|| ||

'Piyajātikā soka parideva dukkha domanass'upāyāsā piyappabhavikā' ti.|| ||

28. Taṁ kiṁ maññasi mahārāja?|| ||

Piyā te kāsikosalāti.|| ||

Evaṁ Mallike,||
piyā me kāsikosalā.|| ||

Kāsikosalānaṁ Mallike,||
anubhāvena kāsiKosalaṁ kāsika-candanaṁ pacc'anubhoma,||
mālā-gandha-vilepanaṁ dhāremā' ti.|| ||

Taṁ kiṁ maññasi mahārāja?|| ||

Kāsikosalānaṁ te vipariṇām-aññathā-bhāvā uppajjeyyuṁ soka parideva dukkha domanass'upāyāsā'ti.|| ||

Kāsikosalānaṁ hi me Mallike,||
vipariṇām-aññathā-bhāvā jīvitassapi siyā aññathattaṁ.|| ||

Kiṁ pana me na uppajjissanti soka parideva dukkha domanass'upāyāsā' ti.|| ||

Idaṁ kho taṁ mahārāja'Tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena sandhāya bhāsitaṁ:|| ||

'piyajātikā soka parideva dukkha domanass'upāyāsā piyappabhavikā' ti.|| ||

29. Acchariyaṁ Mallike,||
abbhūtaṁ Mallike,||
yāvañ ca so [112] Bhagavā paññāya ativijjha maññe passati.|| ||

Ehi Mallike,||
ācāmehīti.|| ||

Atha kho rājā Pasenadi kosalo uṭṭhāy āsanā ekaṁsaṁ uttarā-saṅgaṁ karitvā yena Bhagavā tenañchaliṁ paṇāmetvā ti-k-khattuṁ udānaṁ udānesi:|| ||

Namo tassa Bhagavato arahato Sammā Sambuddhassa,||
namo tassa Bhagavato arahato Sammā Sambuddhassa,||
namo tassa Bhagavato arahato Sammā Sambuddhassā' ti.|| ||

Piya-Jātika Suttaṁ


 

Contact:
E-mail
Copyright Statement