Majjhima Nikāya
II. Majjhima-Paṇṇāsa
4. Rāja Vagga
Sutta 87
Piya-Jātika Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][chlm][pts][than][upal] Evaṁ me sutaṁ:|| ||
Ekaṁ samaya Bhagavā Sāvatthīyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
2. Tena kho pana samayena aññatarassa gahapatissa eka-puttako piyo manāpo kāla-kato hoti.|| ||
Tassa kāla-kiriyāya n'eva kammantā paṭibhanti,||
na bhattaṁ paṭibhāti.|| ||
"So ā'āhanaṁ gantvā gantvā kandati kahaṁ eka-puttaka,||
kahaṁ eka-puttakā" ti.|| ||
3. Atha kho so gahapati yena Bhagavā ten'upasaṅkami,||
upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi||
eka-m-antaṁ nisinnaṁ kho taṁ gahapatiṁ Bhagavā etad avoca:|| ||
'Na kho te gahapati,||
sake citte ṭhitassa indriyāni,||
atthi te indriyānaṁ aññathattan' ti.|| ||
Kiṁ hi me bhante indriyānaṁ nāññathattaṁ bhavissati? Mayhaṁ hi bhante,||
eka-puttako piyo manāpo kāla-kato tassa kāla-kiriyāya n'eva kammantā paṭibhanti,||
na bhattaṁ paṭibhāti.|| ||
'So'haṁ ā'āhanaṁ gantvā gantvā kandāmi kahaṁ eka-puttaka,||
kahaṁ eka-puttakā' ti.|| ||
Evam eva gahapati,||
piyajātikā hi gahapati,||
soka parideva dukkha domanass'upāyāsā piyappabhavikā' ti.|| ||
Kissa nu kho nām'etaṁ bhante,||
evaṁ bhavissati:|| ||
Piyajātikā soka parideva dukkha domanass'upāyāsā piyappabhavikā,||
piyajātikā hi kho bhante,||
ānandasomanassā piyappabhavikāti.|| ||
Atha kho so gahapati Bhagavato bhāsitaṁ anabhinan'ditvā paṭikkositvā uṭṭhāy āsanā pakkāmi.|| ||
4. Tena kho pana samayena sambahulā akkhadhuttā Bhagavato avidūre akkhehi dibbanti.|| ||
Atha kho so gahapati yena te akkhadhūttā ten'upasaṅkami,||
upasaṅkamitvā te akkhadhūtte etad avoca:|| ||
Idh'āhaṁ bhonto,||
yena Samaṇo [107] Gotamo ten'upasaṅkamiṁ.|| ||
Upasaṅkamitvā samaṇaṁ Gotamaṁ abhivādetvā eka-m-antaṁ nisidiṁ.|| ||
Eka-m-antaṁ nisinnaṁ kho maṁ bhonto,||
Samaṇo Gotamo etad avoca:|| ||
na kho te gahapati,||
sake citte ṭhitassa indriyāni atthi.|| ||
Te indriyānaṁ aññathattan' ti.|| ||
Evaṁ vutte ahaṁ bhonto,||
samaṇaṁ Gotamaṁ etad avocaṁ:|| ||
Kiṁ hi me bhante,||
indriyānaṁ nāññathattaṁ bhavissati,||
mayhaṁ hi bhante,||
eka-puttako piyo manāpo kāla-kato,||
tassa kāla-kiriyāya n'eva kammantā paṭibhanti,||
na bhattaṁ paṭibhāti.|| ||
So'haṁ ā'āhanaṁ gantvā gantvā kandāmi:|| ||
Kahaṁ eka-puttaka,||
kahaṁ eka-puttakā' ti.|| ||
Evam etaṁ gahapati,||
evam etaṁ gahapati,||
piyajātikā hi gahapati,||
soka parideva dukkha domassupāyāsā piyappabhavikā ti.|| ||
Kissa nu kho nāme taṁ bhante,||
evaṁ bhavissati:|| ||
Piyajātikā soka parideva dukkha domanass'upāyāsā piyappabhavikā,||
piyajātikā hi kho bhante,||
ānandasomanassā piyappabhavikāti.|| ||
Atha khv'āhaṁ bhonto,||
samaṇassa Gotamassa bhāsitaṁ anabhinan'ditvā paṭikkositvā uṭṭhāy āsanā pakkamin' ti.|| ||
Evam etaṁ gahapati,||
evam etaṁ gahapati,||
piyajātikā hi gahapati,||
ānanda-somanassā piyappabhavikā' ti.|| ||
Atha kho so gahapati,||
sameti me akkadhuttehīti pakkāmi.|| ||
5. Atha kho idaṁ kathā-vatthuṁ anupubbena rājantepuraṁ pāvisi.|| ||
Atha kho Pasenadi kosalo Mallikaṁ deviṁ āmantesi:|| ||
Idan te Mallike,||
samaṇena Gotamena bhāsitaṁ:|| ||
Piyajātikā soka parideva dukkha domanass'upāyāsā piyappabhavikā' ti.|| ||
Sace taṁ mahārāja,||
Bhagavatā bhāsitaṁ,||
evametan ti.|| ||
Evam evaṁ panāyaṁ Mallikā yañ-yad-eva Samaṇo Gotamo bhāsati taṁtad ev'assa abbhanumodati.|| ||
Sace taṁ mahārāja,||
Bhagavatā bhāsitaṁ evametan' ti.|| ||
Seyyathā pi nāma ācariyo yañ-yad-eva antevāsissa bhāsati,||
taṁ tad ev'assa antevāsī abbhanumodati:||
evam etaṁ ācariyā evam etaṁ ācariyāti.|| ||
Evam evaṁ kho tvaṁ Mallike,||
yañ-yad-eva Samaṇo Gotamo bhāsati.|| ||
Taṁ tad ev'assa abbhanumodasi.|| ||
Sace taṁ [108] mahārāja,||
Bhagavatā bhāsitaṁ evametan' ti.|| ||
Cara pare Mallike vinassāti.|| ||
6. Atha kho Mallikā devī nāḷijaṅghaṁ brāhmaṇaṁ āmantesi:|| ||
Ehi tvaṁ brāhmaṇa,||
yena Bhagavā ten'upasaṅkama,||
upasaṅkamitvā mama vacanena Bhagavato pāde sirisā vandāhi,||
appābādhaṁ appātaṅkaṁ lahu-ṭ-ṭhānaṁ balaṁ phāsu-vihāraṁ puccha:|| ||
Mallikā bhante,||
devī Bhagavato pāde sirasā vandati,||
appābādhaṁ appātaṅkaṁ lahu-ṭ-ṭhānaṁ balaṁ phāsu-vihāraṁ pucchatī' ti.|| ||
Evañ ca vadehi:|| ||
Bhāsitā nu kho bhante,||
Bhagavatā esā vācā:|| ||
Piyajātikā soka parideva dukkha domanass'upāyāsā piyappabhavikā' ti.|| ||
Yathā ca te Bhagavā vyākaroti,||
tathā taṁ sādhukaṁ uggahetvā mamaṁ āroceyyāsi.|| ||
Na hi Tathāgatā vitathaṁ bhaṇantī" ti.|| ||
Evaṁ bhotīti kho nāḷijaṅgho brāhmaṇo Mallikāya deviyā paṭi-s-sutvā yena Bhagavā ten'upasaṅkami,||
upasaṅkamitvā Bhagavatā saddhiṁ sammodi,||
sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho nāḷijaṅgho brāhmaṇo Bhagavantaṁ etad avoca:|| ||
Mallikā bho Gotama,||
devī bhoto Gotamassa pāde sirasā vandati,||
appābādhaṁ appātaṅkaṁ lahu-ṭ-ṭhānaṁ balaṁ phāsu-vihāraṁ pucchati.|| ||
Evañ ca vadeti:|| ||
Bhāsitā nu kho bhante,||
Bhagavatā esā vācā piyajātikā soka parideva dukkha domanass'upāyāsā piyappabhavikā" ti.|| ||
7. Evam etaṁ brāhmaṇa,||
evam etaṁ brāhmaṇa,||
piyajātikā hi kho brāhmaṇa,||
soka parideva dukkha domanass'upāyāsā piyappabhavikāti.|| ||
8. Tad aminā p'etaṁ brāhmaṇa,||
pariyāyena veditabbaṁ:|| ||
Yathā piyajātikā soka parideva dukkha domanass'upāyāsā piyappabhavikā' ti.|| ||
Bhūta-pubbaṁ brāhmaṇa,||
imissā yeva Sāvatthīyā aññatarassā itthiyā mātā kālamakāsi.|| ||
Sā tassā kāla-kiriyāya ummattikā khittacittā rathiyāya rathiyaṁ siṅghāṭakena siṅghāṭakaṁ upasaṅkamitvā evam āha:|| ||
Api me mātaraṁ addasatha api me mātaraṁ addasathā' ti?|| ||
[109] 9. Iminā pi kho etaṁ brāhmaṇa,||
pariyāyena veditabbaṁ:|| ||
Yathā piyajātikā soka parideva dukkha domanass'upāyāsā piyappabhavikāti.|| ||
Bhūta-pubbaṁ brāhmaṇa,||
imissā yeva Sāvatthīyā aññatarassā itthiyā pitā kālamakāsi sā tassa kāla-kiriyāya ummattikā khittacittā rathiyāya rathiyaṁ siṅghāṭakena siṅgāṭakaṁ upasaṅkamitvā evam āha:|| ||
Api me pitaraṁ assasatha api me pitaraṁ addasathā' ti?|| ||
10. Iminā pi kho etaṁ brāhmaṇa pariyāyena veditabbaṁ:|| ||
Yathā piyajātikā soka parideva dukkha domanass'upāyāsā piyappabhavikāti.|| ||
Bhūta-pubbaṁ brāhmaṇa imissā yeva Sāvatthīyā aññatarassā itthiyā bhātā kālamakāsi.|| ||
Sā tassa kāla-kiriyāya ummattikā khittacittā rathiyāya rathiyaṁ siṅghāṭakena siṅghāṭakaṁ upasaṅkamitvā evam āha:|| ||
Api me bhātaraṁ addasatha api me bhātaraṁ addasathā' ti?|| ||
11. Iminā pi kho etaṁ brāhmaṇa pariyāyena veditabbaṁ :|| ||
Yathā piyajātikā soka parideva dukkha domanass'upāyāsā piyappabhavikā' ti.|| ||
Bhūta-pubbaṁ brāhmaṇa,||
imissā yeva Sāvatthīyā aññatarassā itthiyā bhaginī kālamakāsi.|| ||
Sā tassā kāla-kiriyāya ummattikā khittacittā rathiyāya rathiyaṁ siṅghāṭakena siṅghāṭakaṁ upasaṅkamitvā evam āha:|| ||
Api me bhaginiṁ addasatha api me bhaginiṁ addasathā' ti?|| ||
12. Iminā pi kho etaṁ brāhmaṇa,||
pariyāyena veditabbaṁ :|| ||
Yathā piyajātikā soka parideva dukkha domanass'upāyāsā piyappabhavikā' ti.|| ||
Bhūta-pubbaṁ brāhmaṇa,||
imissā yeva Sāvatthīyā aññatarassā itthiyā putto kālamakāsi.|| ||
Sā tassā kāla-kiriyāya ummattikā khittacittā rathiyāya rathiyaṁ siṅghāṭakena siṅghāṭakaṁ upasaṅkamitvā evam āha:|| ||
Api me puttaṁ addasatha api me puttaṁ addasathā' ti?|| ||
13. Iminā pi kho etaṁ brāhmaṇa,||
pariyāyena veditabbaṁ yathā piyajātikā soka parideva dukkha domanass'upāyāsā piyappabhavikā' ti.|| ||
Bhūta-pubbaṁ brāhmaṇa,||
imissā yeva Sāvatthīyā aññatarassā itthiyā dhītā kālamakāsi.|| ||
Sā tassā kāla-kiriyāya ummattikā khittacittā rathiyāya rathiyaṁ siṅghāṭakena siṅghāṭakaṁ upasaṅkamitvā evam āha:|| ||
Api me dhītaraṁ addasatha api me dhītaraṁ addasathā' ti?|| ||
14. Iminā pi kho etaṁ brāhmaṇa,||
pariyāyena veditabbaṁ:|| ||
Yathā piyajātikā soka parideva dukkha domanass'upāyāsā piyappabhavikā' ti.|| ||
Bhūta-pubbaṁ brāhmaṇa,||
imissā yeva Sāvatthīyā aññatarassā itthiyā sāmiko kālamakāsi.|| ||
Sā tassa kāla-kiriyāya ummattikā khittacittā rathiyāya rathiyaṁ siṅghāṭakena siṅghāṭakaṁ upasaṅkamitvā evam āha:|| ||
Api me sāmikaṁ addasatha api me sāmikaṁ addasathā' ti?|| ||
15. Iminā pi kho etaṁ brāhmaṇa,||
pariyāyena veditabbaṁ:|| ||
'yathā piyajātikā soka parideva dukkha domanass'upāyāsā piyappabhavikā' ti.|| ||
Bhūta-pubbaṁ brāhmaṇa,||
imissā yeva Sāvatthīyā aññatarassa purisassa mātā kālamakāsi.|| ||
So tassā kāla-kiriyāya ummattako khittacitto rathiyāya rathiyaṁ siṅghāṭakena siṅghāṭakaṁ upasaṅkamitvā evam āha:|| ||
Api me mātaraṁ addasatha,||
api me mātaraṁ addasathā' ti?|| ||
16. Iminā pi kho etaṁ brāhmaṇa,||
pariyāyena veditabbaṁ:|| ||
'yathā piyajātikā soka parideva dukkha domanass'upāyāsā piyappabhavikā' ti.|| ||
Bhūta-pubbaṁ brāhmaṇa,||
imissā yeva Sāvatthīyā aññatarassa purisassa pitā kālamakāsi.|| ||
So tassa kāla-kiriyāya ummattako khittacitto rathiyāya rathiyaṁ siṅghāṭakena siṅghāṭakaṁ upasaṅkamitvā evam āha:|| ||
Api me pitaraṁ addasatha api me pitaraṁ addasathā' ti?|| ||
17. Iminā pi kho etaṁ brāhmaṇa,||
pariyāyena veditabbaṁ:|| ||
Yathā piyajātikā soka parideva dukkha domanass'upāyāsā piyappabhavikā' ti.|| ||
Bhūta-pubbaṁ brāhmaṇa,||
imissā yeva Sāvatthīyā aññatarassa purisassa bhātā kālamakāsi.|| ||
So tassa kāla-kiriyāya ummattako khittacitto rathiyāya rathiyaṁ siṅghāṭakena siṅghāṭakaṁ upasaṅkamitvā evam āha:|| ||
Api me bhātaraṁ addasathā api me bhātaraṁ addasathā' ti?|| ||
18. Iminā pi kho etaṁ brāhmaṇa,||
pariyāyena veditabbaṁ:|| ||
Yathā piyajātikā soka parideva dukkha domanass'upāyāsā piyappabhavikā' ti.|| ||
Bhūta-pubbaṁ brāhmaṇa,||
imissā yeva Sāvatthīyā aññatarassa purisassa bhaginī kālamakāsi.|| ||
So tassā kāla-kiriyāya ummattako khittacitto rathiyāya rathiyaṁ siṅghāṭakena siṅghāṭakaṁ upasaṅkamitvā evam āha:|| ||
Api me bhaginiṁ addasatha api me bhaginiṁ addasathā' ti?|| ||
19. Iminā pi kho etaṁ brāhmaṇa,||
pariyāyena veditabbaṁ:|| ||
Yathā piyajātikā soka parideva dukkha domanass'upāyāsā piyappabhavikā' ti.|| ||
Bhūta-pubbaṁ brāhmaṇa,||
imissā yeva Sāvatthīyā aññatarassa purisassa addasathā'ti? Putto kālamakāsi.|| ||
So tassa kāla-kiriyāya ummattako khittacitto rathiyāya rathiyaṁ siṅghāṭakena siṅghāṭakaṁ upasaṅkamitvā evam āha:|| ||
Api me puttaṁ addasatha api me puttaṁ addasathā' ti?|| ||
20. Iminā pi kho etaṁ brāhmaṇa,||
pariyāyena veditabbaṁ yathā piyajātikā soka parideva dukkha domanass'upāyāsā piyappabhavikā' ti.|| ||
Bhūta-pubbaṁ brāhmaṇa,||
imissā yeva Sāvatthīyā aññatarassa purisassa dhītā kālamakāsi.|| ||
So tassā kāla-kiriyāya ummattako khittacitto rathiyāya rathiyaṁ siṅghāṭakena siṅghāṭakaṁ upasaṅkamitvā evam āha:|| ||
Api me dhītaraṁ addasatha api me dhītaraṁ addasathā' ti?|| ||
21. Iminā pi kho etaṁ brāhmaṇa,||
pariyāyena veditabbaṁ:|| ||
Yathā piyajātikā soka parideva dukkha domanass'upāyāsā piyappabhavikā' ti.|| ||
Bhūta-pubbaṁ brāhmaṇa,||
imissā yeva Sāvatthīyā aññatarassa purisassa pajāpati kālamakāsi.|| ||
So tassā kāla-kiriyāya ummattako khittacitto rathiyāya rathiyaṁ siṅghāṭakena siṅghāṭakaṁ upasaṅkamitvā evam āha:|| ||
Api me pajāpatiṁ addasatha api me pajāpatiṁ addasathā' ti?|| ||
22. Iminā pi kho etaṁ brāhmaṇa,||
pariyāyena veditabbaṁ:|| ||
Yathā piyajātikā soka parideva dukkha domanass'upāyāsā piyappabhavikā' ti.|| ||
Bhūta-pubbaṁ brāhmaṇa,||
imissā yeva Sāvatthīyā aññatarā itthi ñātikulaṁ āgamāsi.|| ||
Tassā te ñātakā sāmikā acchinditvā aññassa dātu-kāmā,||
sā ca taṁ na icchati.|| ||
Atha kho sā itthi sāmikaṁ etad avoca:|| ||
Ime maṁ ayya-putta,||
ñātakā tayā acchinditvā aññassa dātu-kāmā ahañca.|| ||
Taṁ na icchāmi' ti.|| ||
Atha kho so puriso taṁ itthiṁ dvidhā chetvā [110] attāṇaṁ upādesi,||
ubho pecca bhavissāmā' ti.|| ||
Iminā pi kho etaṁ brāhmaṇa,||
pariyāyena veditabbaṁ:|| ||
Yathā piyajātikā soka parideva dukkha domanass'upāyāsā,||
piyappabhavikā' ti.|| ||
23. Atha kho Nāḷijaṅgho brāhmaṇo Bhagavato bhāsitaṁ abhinan'ditvā anumo-ditvā uṭṭhāy āsanā yena Mallikā devī ten'upasaṅkami,||
upasaṅkamitvā yāvatako ahosi Bhagavatā saddhiṁ kathā-sallāpo,||
taṁ sabbaṁ Mallikāya deviyā ārocesi.|| ||
24. Atha kho Mallikā devī yena rājā Pasenadi kosalo ten'upasaṅkami,||
upasaṅkamitvā rājānaṁ Pasenadiṁ Kosalaṁ etad avoca:|| ||
Taṁ kiṁ maññasi mahārāja?|| ||
Piyā te vajirī kumārīti.|| ||
Evaṁ Mallike piyā me vajirī kumārīti.|| ||
Taṁ kiṁ maññasi mahārāja?|| ||
vajiriyā te kumāriyā vipariṇām-aññathā-bhāvā uppajjeyyuṁ soka parideva dukkha domanass'upāyāsā'ti.|| ||
Vajiriyā me Mallike,||
kumāriyā vipariṇām-aññathā-bhāvā jīvitassapi siyā aññathattaṁ,||
kimpana me na uppajjissanti soka parideva dukkha domanass'upāyāsā'ti.|| ||
Idaṁ kho taṁ mahārāja,||
tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena sandhāya bhāsitaṁ:|| ||
Piyajātikā soka parideva dukkha domanass'upāyāsā piyappabhavikā' ti.|| ||
25. Taṁ kiṁ maññasi mahārāja?|| ||
Piyā te vāsabhā khattiyāti.
Evaṁ Mallike,||
piyā me vāsabhā khattiyāti.|| ||
Taṁ kiṁ maññasi mahārāja?|| ||
vāsabhāya te khattiyāya viparinā-maññathā-bhāvā uppajjeyyuṁ soka parideva dukkha domanass'upāyāsāti.|| ||
Vāsabhāya me Mallike,||
khattiyāya vipariṇām-aññathā-bhāvā jīvitassapi siyā aññathattaṁ,||
kiṁ pana me na uppajjissanti soka parideva dukkha domanass'upāyāsā' ti.|| ||
Idaṁ kho taṁ mahārāja,||
tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena sandhāya bhāsitaṁ:'piyajātikā soka parideva dukkha domanass'upāyāsā piyappabhavikā' ti.|| ||
26. Taṁ kiṁ maññasi mahārāja?|| ||
Piyo te Viḍūḍabho senāpatī'ti.|| ||
[111] Evaṁ Mallike,||
piyo me viḍūḍabho senāpatī' ti.|| ||
Taṁ kiṁ maññasi mahārāja?|| ||
Viḍūḍabhassa te senāpatissa viparinā-maññathā-bhāvā uppajjeyyuṁ soka parideva dukkha domanass'upāyāsāti.|| ||
Viḍūḍabhassa me Mallike,||
senāpatissa vipariṇām-aññathā-bhāvā jīvitassapi siyā aññathattaṁ.|| ||
Kiṁ pana me na uppajjissanti soka parideva dukkha domanass'upāyāsāti.|| ||
Idaṁ kho taṁ mahārāja'Tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena sandhāya bhāsitaṁ:|| ||
'piyajātikā soka parideva dukkha domanass'upāyāsā piyappabhavikā' ti.|| ||
27. Taṁ kiṁ maññasi mahārāja?|| ||
Piyā te ahanti.|| ||
Evaṁ Mallike,||
piyā mesi tvanti.|| ||
Taṁ kiṁ maññasi mahārāja?|| ||
Mayhaṁ te vipariṇām-aññathā-bhāvā uppajjeyyuṁ soka parideva dukkha domanass'upāyāsā'ti.|| ||
Tuyhaṁ hi me Mallike,||
vipariṇām-aññathā-bhāvā jīvitassapi siyā aññathattaṁ.|| ||
Kiṁ pana me na uppajjissanti soka parideva dukkha domanass'upāyāsā' ti.|| ||
Idaṁ kho taṁ mahārāja'Tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena sandhāya bhāsitaṁ:|| ||
'Piyajātikā soka parideva dukkha domanass'upāyāsā piyappabhavikā' ti.|| ||
28. Taṁ kiṁ maññasi mahārāja?|| ||
Piyā te kāsikosalāti.|| ||
Evaṁ Mallike,||
piyā me kāsikosalā.|| ||
Kāsikosalānaṁ Mallike,||
anubhāvena kāsiKosalaṁ kāsika-candanaṁ pacc'anubhoma,||
mālā-gandha-vilepanaṁ dhāremā' ti.|| ||
Taṁ kiṁ maññasi mahārāja?|| ||
Kāsikosalānaṁ te vipariṇām-aññathā-bhāvā uppajjeyyuṁ soka parideva dukkha domanass'upāyāsā'ti.|| ||
Kāsikosalānaṁ hi me Mallike,||
vipariṇām-aññathā-bhāvā jīvitassapi siyā aññathattaṁ.|| ||
Kiṁ pana me na uppajjissanti soka parideva dukkha domanass'upāyāsā' ti.|| ||
Idaṁ kho taṁ mahārāja'Tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena sandhāya bhāsitaṁ:|| ||
'piyajātikā soka parideva dukkha domanass'upāyāsā piyappabhavikā' ti.|| ||
29. Acchariyaṁ Mallike,||
abbhūtaṁ Mallike,||
yāvañ ca so [112] Bhagavā paññāya ativijjha maññe passati.|| ||
Ehi Mallike,||
ācāmehīti.|| ||
Atha kho rājā Pasenadi kosalo uṭṭhāy āsanā ekaṁsaṁ uttarā-saṅgaṁ karitvā yena Bhagavā tenañchaliṁ paṇāmetvā ti-k-khattuṁ udānaṁ udānesi:|| ||
Namo tassa Bhagavato arahato Sammā Sambuddhassa,||
namo tassa Bhagavato arahato Sammā Sambuddhassa,||
namo tassa Bhagavato arahato Sammā Sambuddhassā' ti.|| ||
Piya-Jātika Suttaṁ