Majjhima Nikaya



[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Majjhima Nikāya
II. Majjhima-Paṇṇāsa
4. Rāja Vagga

Sutta 89

Dhamma-Cetiya Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[118]

[1][pts][chlm][upal] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sakkesu viharati.|| ||

Medaḷumpaṁ nāma Sakkānaṁ nigamo.|| ||

Tena kho pana samayena rājā Pasenadi Kosalo Naṅgārakaṁ anuppatto hoti kenaci-d-eva karaṇīyena.|| ||

Atha kho rājā Pasenadi Kosalo Dīghaṁ Kārāyanaṁ āmantesi:|| ||

'Yojehi samma Kārāyana, bhadrāni bhadrāni yānāni,||
uyyāna-bhūmiṁ gacchāma subhumiṁ dassanāyā' ti.|| ||

'Evaṁ devā' ti kho Dīgho Kārāyano rañño Pasenadissa Kosalassa paṭi-s-sutvā bhadrāni bhadrāni yānāni yojāpetvā rañño Pasenadissa Kosalassa paṭivedesi:|| ||

'Yuttāni kho te, deva, bhadrāni bhadrāni yānāni,||
yassa dāni kālaṁ maññasī' ti.|| ||

Atha kho rājā Pasenadi Kosalo bhadraṁ yānaṁ abhiruhitvā bhadrehi bhadrehi yānehi Naṅgārakamhāā niyyāsi mahacca rājānubhāvena yena ārāmo tena pāyāsi.|| ||

Yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattiko va ārāmaṁ pāvisi.|| ||

Addasā kho rājā Pasenadi Kosalo ārāme jaṅghā-vihāraṁ anucaṅkamamāno anuvicaramāno rukkha-mūlāni pāsādikāni pasādanī yāni appa-saddāni appa-nigghosāni vijanavātāni manussarāhaseyyakāni paṭisallānasāruppāni.|| ||

Disvāna Bhagavantaṁ yeva ārabbha sati udapādi:|| ||

'Imāni kho tāni rukkha-mūlāni pāsādikāni pasādanīyāni appa-saddāni appa-nigghosāni vijanavātāni manussarāhaseyyakāni paṭisallāṇasāruppāni,||
yattha sudaṁ mayaṁ taṁ Bhagavantaṁ payirupāsāma Arahantaṁ Sammā Sambuddhan ti.|| ||

Atha kho rājā Pasenadi Kosalo Dīghaṁ Kārāyanaṁ āmantesi:|| ||

'Imāni kho samma Kārāyana, tāni rukkha-mūlāni pāsādāni pasādanīyāni appa-saddāni appa-nigghosāni vijanavātāni manussarāhaseyyakāni paṭisallānasāruppāni,||
yattha sudaṁ mayaṁ taṁ Bhagavanataṁ payirupāsāma Arahantaṁ Sammā Sambuddhaṁ.|| ||

Kahaṁ nu kho, samma Kārāyana, etarahi so [119] Bhagavā viharati arahaṁ Sammā-SamBuddho' ti?|| ||

'Atthi mahārāja, Medaḷumpaṁ nāma Sakkānaṁ nigamo.|| ||

Tattha so Bhagavā etarahi arahaṁ Sammā-SamBuddho viharatī' ti.|| ||

'Kīva dūro pana samma Kārāyana,||
Naṅgārakamhā Medaḷumpaṁ nāma Sakkānaṁ nigamo hotī' ti?|| ||

'Na dūre mahārāja, tīṇi yojanāni.|| ||

Sakkā divasāvasesena gantun' ti.|| ||

'Tena hi samma Kārāyana,||
yojehi bhadrāni bhadrāni yānāni;||
gamissāma mayaṁ taṁ Bhagavantaṁ dassanāya Arahantaṁ Sammā Sambuddhan' ti.|| ||

'Evaṁ devā' ti kho Dīgho Kārāyano rañño Pasenadissa Kosalassa paṭisutvā bhadrāni bhadrāni yānāni yojāpetvā rañño Pasenadissa Kosalassa paṭivedesi:|| ||

'Yuttāni kho te, deva, bhadrāni bhadrāni yānāni.|| ||

Yassa dāni kālaṁ maññasi' ti.|| ||

Atha kho rājā Pasenadi Kosalo bhadraṁ yānaṁ abhiruhitvā bhadrehi bhadrehi yānehi Naṅgārakamhā niyyāsi yena Medaḷumpaṁ nāma Sakkānaṁ nigamo tena pāyāsi ten'eva divasāvasesena Medaḷumpaṁ nāma Sakkānaṁ nigamaṁ sampāpuṇi,||
yena ārāmo tena pāyāsi.|| ||

Yāvatikā yānassa bhūmi yānena gantvā,||
yānā paccorohitvā pattiko va ārāmaṁ pāvisi.|| ||

Tena kho pana samayena sambahulā bhikkhū abhokāse caṅkamanti.|| ||

Atha kho rājā Pasenadi Kosalo yena te bhikkhu ten'upasaṅkami.|| ||

Upasaṅkamitvā te bhikkhu etad avoca:|| ||

'Kahaṁ nu kho bhante, etarahi so Bhagavā viharati arahaṁ Sammā-SamBuddho?|| ||

Dassanakāmā hi mayaṁ taṁ Bhagavantaṁ Arahantaṁ Sammā Sambuddhan' ti.|| ||

'Eso mahārāja vihāro saṁvutadvāro;||
tena appasaddo upasaṅkamitvā ataramāno āḷindaṁ pavisitvā ukkāsitvā aggaḷaṁ ākoṭehi,||
vivarissati te Bhagavā dvāran' ti.|| ||

Atha kho rājā Pasenadi Kosalo tatth'eva khaggañ ca uṇhīsañ ca Dīghassa Kārāyanassa pādāsi.|| ||

Atha kho Dīghassa Kārāyanassa etad ahosi:|| ||

'Rahāyati kho dāni mahārājā;||
ten idh'eva dāni mayā ṭhātabban' ti?|| ||

Atha kho rājā Pasenadi Kosalo yena so vihāro saṁvutadvāro tena appasaddo upasaṅkamitvā ataramāno āḷindaṁ pavisitvā ukkāsitvā aggaḷaṁ ākoṭesi.|| ||

Vivari Bhagavā dvāraṁ.|| ||

Atha kho rājā Pasenadi Kosalo [120] vihāraṁ pavisitvā Bhagavato pāde sirasā patitvā Bhagavato pādāni mukhena ca paricumbati pāṇīhi ca parisambāhati,||
nāmañ ca sāveti:|| ||

'Rājāhaṁ bhante, Pasenadi Kosalo,||
rājāhaṁ bhante, Pasenadi Kosalo' ti.

Kiṁ pana tvaṁ mahārāja,||
attha-vasaṁ sampassamāno imasmiṁ sarīre eva-rūpaṁ paramanipaccākāraṁ karosi,||
mittūpahāraṁ upadaṁsesī ti?|| ||

'Atthi kho me bhante, Bhagavati dhamm'anvayo, hoti:|| ||

'Sammāsambuddho Bhagavā,||
svākkhāto Bhagavatā dhammo,||
su-paṭipanno Bhagavato sāvaka-saṅgho' ti.|| ||

Idh'āhaṁ bhante, passāmi eke samaṇa-brāhmaṇe pariyanta-kataṁ Brahma-cariyaṁ carante dasa pi vassāni,||
vīsatim pi vassāni,||
tiṁsam pi vassāni,||
cattārisam pi vassāni.|| ||

Te aparena samayena sunahātā suvilittā kappitakesa-massu pañcahi kāma-guṇehi samappitā samaṅgi-bhūtā parivārenti.|| ||

Idha panāhaṁ bhante, bhikkhu passāmi yāva-jīvaṁ apāṇakoṭikaṁ paripuṇṇaṁ parisuddhaṁ Brahma-cariyaṁ carante.|| ||

Na kho panāhaṁ bhante, ito bahiddhā aññaṁ evaṁ paripuṇṇaṁ parisuddhaṁ Brahma-cariyaṁ samanupassāmi.|| ||

Ayam pi kho me bhante,||
Bhagavati dhamm'anvayo hoti:|| ||

'Sammā Sambuddho Bhagavā,||
svākkhāto Bhagavatā dhammo,||
su-paṭipanno saṅgho' ti.|| ||

Puna ca paraṁ bhante, rājāno pi rājūhi vivadanti.|| ||

Khattiyā pi khattiyehi vivadanti.|| ||

Brāhmaṇā pi brāhmaṇehi vivadanti.|| ||

Gahapatī pi gahapatīhi vivadanti.|| ||

Mātā pi puttena vivadati.|| ||

Putto pi mātarā vivadati.|| ||

Pitā pi puttena vivadati.|| ||

Putto pi pitarā vivadati.|| ||

Bhātā pi bhātarā vivadati.|| ||

Bhātā pi bhaginiyā vivadati.|| ||

Bhagini pi bhātarā vivadati.|| ||

Sahāyo pi sahāyena vivadati.|| ||

Idha panāhaṁ bhante, bhikkhu passāmi samaggā sammodamānā avivadamānā khīrodakībhūtā añña- [121] maññaṁ piya-cakkhūhi sampassantā viharanti.|| ||

Na kho panāhaṁ bhante,||
ito bahiddhā aññaṁ evaṁ samaggaṁ parisaṁ samanupassāmi.|| ||

Ayam pi kho me bhante,||
Bhagavati dhamm'anvayo hoti:|| ||

'Sammā Sambuddho Bhagavā,||
svākkhāto Bhagavatā dhammo,||
su-paṭipanno saṅgho' ti.|| ||

Puna ca parāhaṁ bhante,||
ārāmena ārāmaṁ uyyānena uyyānaṁ anucaṅkamāmi anuvicarāmi.|| ||

So'haṁ tattha passāmi eke samaṇa-brāhmaṇe kise lūkhe dubbaṇṇe uppaṇḍuppaṇḍukajāte dhamanisanthatagatte na viya maññe cakkhuṁ bandhante janassa dassanāya.|| ||

Tassa mayhaṁ bhante evaṁ hoti:||
addhā ime āyasmanto anabhiratā vā Brahma-cariyaṁ caranti.|| ||

Atthi vā tesaṁ kiñci pāpaṁ kammaṁ kataṁ paṭi-c-channaṁ tathā ime āyasmanto kisā lūkhā dubbaṇṇā uppaṇḍuppaṇḍukajātā dhamanisanthatagattā,||
na viya maññe cakkhuṁ bandhanti janassa dassanāyā ti.|| ||

Tyāhaṁ upasaṅkamitvā evaṁ vadāmi:|| ||

Kin nu kho tumhe āyasmanto kisā lūkhā dubbaṇṇā uppaṇḍuppaṇḍukajātā dhamanisanthatagattā,||
na viya maññe cakkhuṁ bandhatha janassa dassanāyā ti?|| ||

Te evam āhaṁsu:|| ||

'Bandhukarogo no maharājā' ti.|| ||

Idha panāhaṁ bhante, bhikkhū passāmi haṭṭhapahaṭṭhā udaggudaggā abhiratarūpā pīṇitindriyā appossukkā pannalomā paradavuttā migabhūtena cetasā viharanti.|| ||

Tassa mayhaṁ bhante evaṁ hoti:|| ||

'Addhā ime āyasmanto tassa Bhagavato sāsane uḷāraṁ pubbenāparaṁ visesaṁ sañjānanti,||
tathā ime āyasmanto haṭṭhapahaṭṭhā udaggudaggā abhiratarūpā pīṇitindriyā appossukkā pannalomā paradavuttā migabhūtena cetasā viharantī' ti.|| ||

Ayam pi kho me bhante,||
Bhagavati dhamm'anvayo hoti:|| ||

'Sammā Sambuddho Bhagavā,||
svākkhāto Bhagavatā dhammo,||
su-paṭipanno saṅgho' ti.|| ||

Puna ca parāhaṁ bhante, rājā khattiyo muddhā-vasitto [122] pahomi ghātetāyaṁ vā ghātetuṁ jāpetāyaṁ vā jāpetuṁ,||
pabbājetāyaṁ vā pabbājetuṁ.|| ||

Tassa mayhaṁ bhante, aṭṭakaraṇe nisinnassa antar'antarā kathaṁ opātenti.|| ||

So'haṁ na labhāmi:|| ||

Mā me bhonto, aṭṭakaraṇe nisinnassa antar'antarā kathaṁ opātetha,||
kathā-pariyosānaṁ me bhavanto āgamentū ti.|| ||

Tassa mayhaṁ bhante, antar'antarā kathaṁ opātenti.|| ||

Idha panāhaṁ bhante, bhikkhu pasasāmi yasmiṁ samaye Bhagavā anekasatāya parisāya dhammaṁ deseti||
n'eva tasmiṁ samaye Bhagavato sāvakānaṁ khipitasaddo vā hoti ukkāsitasaddo vā.|| ||

Bhūta-pubbaṁ bhante, Bhagavā anekasatāya parisāya dhammaṁ desasi:|| ||

Tatr'aññataro Bhagavato sāvako ukkāsi;|| ||

Tam enaṁ aññataro sabrahma-cārī jaṇṇukena ghaṭṭesi:|| ||

'Appasaddo āyasmā hotu,||
mā'yasmā saddam akāsi:|| ||

Satthā no Bhagavā dhammaṁ desetī' ti.|| ||

Tassa mayhaṁ bhante, etad ahosi:|| ||

Acchariyaṁ vata bho,||
abbhūtaṁ vata bho.|| ||

Adaṇḍena vata kira,||
bho asatthena evaṁ suvinītā parisā bhavissatī' ti.|| ||

Na kho panāhaṁ bhante,||
ito bahiddhā aññaṁ evaṁ suvinītaṁ parisaṁ samanupassāmi.|| ||

Ayam pi kho me bhante,||
Bhagavati dhamm'anvayo hoti:|| ||

'Sammā Sambuddho Bhagavā,||
svākkhāto Bhagavatā dhammo,||
su-paṭipanno saṅgho' ti.|| ||

Puna ca parāhaṁ bhante, passāmi idh'ekacce khattiya-paṇḍite nipuṇe kataparappavāde vāḷavedhirūpe.|| ||

Te bhindantā maññe caranti paññāgatena diṭṭhi-gatāni.|| ||

Te suṇanti samaṇo khalu||
bho Gotamo amukaṁ nāma gāmaṁ vā nigamaṁ vā osarissatī ti.|| ||

Te pañhaṁ abhisaṅkhāronti:|| ||

Imaṁ mayaṁ pañhaṁ samaṇaṁ Gotamaṁ upasaṅkamitvā pucchisasāma:|| ||

'Evaṁ ce no puṭṭho evaṁ vyākarissati,||
evam assa mayaṁ vādaṁ āropessāma.|| ||

Evaṁ ce pi no puṭṭho evaṁ vyākarissati,||
evam pissa mayaṁ vādaṁ āropessāmā' ti.|| ||

Te suṇanti:|| ||

'Samaṇo khalu bho Gotamo amukaṁ nāma gāmaṁ vā nigamaṁ vā osaṭo' ti.|| ||

Te yena Bhagavā ten'upasaṅkamanti.|| ||

Te Bhagava dhammiyā kathāya sandasseti samādapeti samuttejeti [123] samp'ahaṁseti:|| ||

Te Bhagavatā dhammiyā kathāya sanda-s-sitā samāda-pitā samutte-jitā samp'ahaṁsitā na c'eva Bhagavantaṁ pañhaṁ pucchanti,||
kuto vādaṁ āropessanti,||
aññadatthu Bhagavato sāvakā sampajjanti.|| ||

Ayam pi kho me bhante,||
Bhagavati dhamm'anvayo hoti:|| ||

'Sammā Sambuddho Bhagavā,||
svākkhāto Bhagavatā dhammo,||
su-paṭipanno saṅgho' ti.|| ||

Puna caparāhaṁ bhante, passāmi idh'ekacce brāhmaṇapaṇḍite nipuṇe kataparappavāde vāḷavedhirūpe.|| ||

Te bhindantā maññe caranti paññā-gatena diṭṭhi-gatāni.|| ||

Te suṇanti samaṇo khalu||
bho Gotamo amukaṁ nāma gāmaṁ vā nigamaṁ vā osarissatī ti.|| ||

Te pañhaṁ abhisaṅkhāronti.|| ||

Imaṁ mayaṁ pañhaṁ samaṇaṁ Gotamaṁ upasaṅkamitvā pucchisasāma:|| ||

'Evaṁ ce no puṭṭho evaṁ vyākarissati,||
evam assa mayaṁ vādaṁ āropessāma.|| ||

Evaṁ ce pi no puṭṭho evaṁ vyākarissati,||
evam pissa mayaṁ vādaṁ āropessāmā' ti.|| ||

Te suṇanti:|| ||

'Samaṇo khalu bho Gotamo amukaṁ nāma gāmaṁ vā nigamaṁ vā osaṭo' ti.|| ||

Te yena Bhagavā ten'upasaṅkamanti.|| ||

Te Bhagavā dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaseti:|| ||

Te Bhagavatā dhammiyā kathāya sanda-s-sitā samāda-pitā samutte-jitā samp'ahaṁsitā na c'eva Bhagavantaṁ pañhaṁ pucchanti,||
kuto vādaṁ āropessanti,||
aññadatthu Bhagavato sāvakā sampajjanti.|| ||

Ayam pi kho me bhante,||
Bhagavati dhamm'anvayo hoti:|| ||

'Sammā Sambuddho Bhagavā,||
svākkhāto Bhagavatā dhammo,||
su-paṭipanno saṅgho' ti.|| ||

Puna ca parāhaṁ bhante, passāmi idh'ekacce gahapatipaṇḍite nipuṇe kataparappavāde vāḷavedhirūpe.|| ||

Te bhindantā maññe caranti paññā-gatena diṭṭhi-gatāni.|| ||

Te suṇanti samaṇo khalu||
bho Gotamo amukaṁ nāma gāmaṁ vā nigamaṁ vā osarissatī ti.|| ||

Te pañhaṁ abhisaṅkhāronti.|| ||

Imaṁ mayaṁ pañhaṁ samaṇaṁ Gotamaṁ upasaṅkamitvā pucchisasāma:|| ||

'Evaṁ ce no puṭṭho evaṁ vyākarissati,||
evam assa mayaṁ vādaṁ āropessāma.|| ||

Evaṁ ce pi no puṭṭho evaṁ vyākarissati,||
evam pissa mayaṁ vādaṁ āropessāmā' ti.|| ||

Te suṇanti:|| ||

'Samaṇo khalu bho Gotamo amukaṁ nāma gāmaṁ vā nigamaṁ vā osaṭo' ti.|| ||

Te yena Bhagavā ten'upasaṅkamanti.|| ||

Te Bhagavā dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaseti:|| ||

Te Bhagavatā dhammiyā kathāya sanda-s-sitā samāda-pitā samutte-jitā samp'ahaṁsitā na c'eva Bhagavantaṁ pañhaṁ pucchanti,||
kuto vādaṁ āropessanti||
aññadatthu Bhagavato sāvakā sampajjanti.|| ||

Ayam pi kho me bhante,||
Bhagavati dhamm'anvayo hoti:|| ||

'Sammā Sambuddho Bhagavā,||
svākkhāto Bhagavatā dhammo,||
su-paṭipanno saṅgho' ti.|| ||

Puna ca parāhaṁ bhante, passāmi idh'ekacce samaṇapaṇḍite nipuṇe kataparappavāde vāḷavedhirūpe.|| ||

Te bhindantā maññe caranti paññā-gatena diṭṭhi-gatāni.|| ||

Te suṇanti samaṇo khalu||
bho Gotamo amukaṁ nāma gāmaṁ vā nigamaṁ vā osarissatī ti.|| ||

Te pañhaṁ abhisaṅkhāronti.|| ||

Imaṁ mayaṁ pañhaṁ samaṇaṁ Gotamaṁ upasaṅkamitvā pucchisasāma:|| ||

'Evaṁ ce no puṭṭho evaṁ vyākarissati,||
evam assa mayaṁ vādaṁ āropessāma.|| ||

Evaṁ ce pi no puṭṭho evaṁ vyākarissati,||
evam pissa mayaṁ vādaṁ āropessāmā' ti.|| ||

Te suṇanti:|| ||

'Samaṇo khalu bho Gotamo amukaṁ nāma gāmaṁ vā nigamaṁ vā osaṭo' ti.|| ||

Te yena Bhagavā ten'upasaṅkamanti.|| ||

Te Bhagavā dhammiyā kathāya sandasseti samādapeti samuttejeti samp'ahaṁseti:|| ||

Te Bhagavatā dhammiyā kathāya sanda-s-sitā samāda-pitā samutte-jitā samp'ahaṁsitā na c'eva Bhagavantaṁ pañhaṁ pucchanti,||
kuto vādaṁ āropessanti,||
aññadatthu Bhagavantaṁ yeva okāsaṁ yā canti agārasmā anagāriyaṁ pabbajjāya.|| ||

Te Bhagavā Pabbājeti.|| ||

Te tathā pabba-jitā samānā ekā vūpakaṭṭhā appamattā ātāpino pahit'attā viharantā na cirass'eva yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṁ pabbajanti.|| ||

Tad anuttaraṁ Brahma-cariya-pariyosānaṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharanti.|| ||

Te evam āhaṁsu:|| ||

'Manaṁ vata bho anassāma,||
manaṁ vata bho anassāma.|| ||

Mayaṁ hi pubbe assamaṇāva samānā samaṇā'mhā ti paṭijānimhā,||
abrāhmaṇā va samānā brāhmaṇā'mhā ti paṭijānimhā,||
anArahanto va samānā Arahanto'mhā ti paṭijānimhā.|| ||

Idāni kho'mhā samaṇā,||
idāni kho'mhā brāhmaṇā,||
idāni kho'mhā Arahanto' ti.|| ||

Ayam pi kho me bhante,||
Bhagavati dhamm'anvayo hoti:|| ||

'Sammā Sambuddho Bhagavā,||
svākkhāto Bhagavatā dhammo,||
su-paṭipanno saṅgho' ti.|| ||

Puna ca paraṁ bhante, ime Isidatta Purāṇā thapatayo mama bhattā mama yānā ahaṁ n'esaṁ jīvitaṁ dātā yasassa āhattā.|| ||

Atha ca pana no tathā mayi [124] nipaccākāraṁ karonti yathā Bhagavati.|| ||

Bhūtapubbāhaṁ bhante senaṁ abbhūyyāno samāno ime va Isidatta Purāṇā thapatayo vimaṁsamāno aññatarasmiṁ sambādhe āvasathe vāsaṁ upagañchiṁ.|| ||

Atha kho bhante, ime Isidatta Purāṇā thapatayo bahu-d-eva rattiṁ dhammiyā kathāya vītināmetvā yato ahossuṁ kho Bhagavā tato sīsaṁ katvā maṁ pādato karitvā nipajjiṁsu.|| ||

Tassa mayhaṁ bhante, etad ahosi:|| ||

'Acchariyaṁ vata bho, abbhūtaṁ vata bho.|| ||

Ime Isidatta Purāṇā thapatayo mama bhattā mama yānā,||
ahaṁ tesaṁ jīvitassa dātā,||
yasassa āhattā.|| ||

Atha ca pana no tathā mayi nipaccākāraṁ karonti yathā Bhagavati.|| ||

Addhā ime āyasmanto tassa Bhagavato sāsane uḷāraṁ pubbenāparaṁ visesaṁ sañjānantī' ti.|| ||

Ayam pi kho me bhante, Bhagavati dhamm'anvayo hoti:|| ||

'Sammā Sambuddho Bhagavā, svākkhāto Bhagavatā dhammo su-paṭipanno saṅgho' ti.|| ||

Puna ca paraṁ bhante, Bhagavā pi khattiyo,||
aham pi khattiyo,||
Bhagavā pi Kosalako,||
aham pi Kosalako,||
Bhagavā pi āsītiko,||
aham pi āsitiko||
yam pi bhante,||
Bhagavā pi khattiyo,||
aham pi khattiyo,||
Bhagavā pi Kosalako,||
aham pi Kosalako,||
Bhagavā pi āsītiko,||
ahami pi āsītiko,||
iminā vārahām evāhaṁ bhante,||
Bhagavati paramanipaccākāraṁ kattuṁ||
mittūpavāraṁ upadaṁ-setuṁ.|| ||

Handa ca dāni mayaṁ bhante, gacchāma||
bahu-kiccā mayaṁ bahu-karaṇiyā' ti.|| ||

Yassa dāni tvaṁ mahārāja, kālaṁ maññasī ti.|| ||

Atha kho rājā Pasenadi Kosalo uṭṭhāy'āsanā Bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.|| ||

Atha kho Bhagavā acira-pakkantassa rañño Pasenadissa Kosalassa bhikkhū āmantesi:|| ||

'Eso bhikkhave, rājā Pasenadi Kosalo dhammacetiyāni bhāsitvā uṭṭhāy'āsanā pakkanto.|| ||

Uggaṇhātha bhikkhave, dhammacetiyāni.|| ||

Pariyāpuṇātha [125] bhikkhave, dhammacetiyāni.|| ||

Dhāretha bhikkhave, dhammacetiyāni.|| ||

Attha-saṁhitāni bhikkhave, dhammacetiyāni ādiBrahma-cariyakānī' ti.|| ||

Idam avoca Bhagavā atta-manā te bhikkhu Bhagavato bhāsitaṁ abhinandunti.|| ||

Dhamma-Cetiya Suttaṁ


 

Contact:
E-mail
Copyright Statement