Majjhima Nikāya
II. Majjhima-Paṇṇāsa
4. Rāja Vagga
Sutta 89
Dhamma-Cetiya Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][chlm][upal] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sakkesu viharati.|| ||
Medaḷumpaṁ nāma Sakkānaṁ nigamo.|| ||
Tena kho pana samayena rājā Pasenadi Kosalo Naṅgārakaṁ anuppatto hoti kenaci-d-eva karaṇīyena.|| ||
Atha kho rājā Pasenadi Kosalo Dīghaṁ Kārāyanaṁ āmantesi:|| ||
'Yojehi samma Kārāyana, bhadrāni bhadrāni yānāni,||
uyyāna-bhūmiṁ gacchāma subhumiṁ dassanāyā' ti.|| ||
'Evaṁ devā' ti kho Dīgho Kārāyano rañño Pasenadissa Kosalassa paṭi-s-sutvā bhadrāni bhadrāni yānāni yojāpetvā rañño Pasenadissa Kosalassa paṭivedesi:|| ||
'Yuttāni kho te, deva, bhadrāni bhadrāni yānāni,||
yassa dāni kālaṁ maññasī' ti.|| ||
Atha kho rājā Pasenadi Kosalo bhadraṁ yānaṁ abhiruhitvā bhadrehi bhadrehi yānehi Naṅgārakamhāā niyyāsi mahacca rājānubhāvena yena ārāmo tena pāyāsi.|| ||
Yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattiko va ārāmaṁ pāvisi.|| ||
Addasā kho rājā Pasenadi Kosalo ārāme jaṅghā-vihāraṁ anucaṅkamamāno anuvicaramāno rukkha-mūlāni pāsādikāni pasādanī yāni appa-saddāni appa-nigghosāni vijanavātāni manussarāhaseyyakāni paṭisallānasāruppāni.|| ||
Disvāna Bhagavantaṁ yeva ārabbha sati udapādi:|| ||
'Imāni kho tāni rukkha-mūlāni pāsādikāni pasādanīyāni appa-saddāni appa-nigghosāni vijanavātāni manussarāhaseyyakāni paṭisallāṇasāruppāni,||
yattha sudaṁ mayaṁ taṁ Bhagavantaṁ payirupāsāma Arahantaṁ Sammā Sambuddhan ti.|| ||
Atha kho rājā Pasenadi Kosalo Dīghaṁ Kārāyanaṁ āmantesi:|| ||
'Imāni kho samma Kārāyana, tāni rukkha-mūlāni pāsādāni pasādanīyāni appa-saddāni appa-nigghosāni vijanavātāni manussarāhaseyyakāni paṭisallānasāruppāni,||
yattha sudaṁ mayaṁ taṁ Bhagavanataṁ payirupāsāma Arahantaṁ Sammā Sambuddhaṁ.|| ||
Kahaṁ nu kho, samma Kārāyana, etarahi so [119] Bhagavā viharati arahaṁ Sammā-SamBuddho' ti?|| ||
'Atthi mahārāja, Medaḷumpaṁ nāma Sakkānaṁ nigamo.|| ||
Tattha so Bhagavā etarahi arahaṁ Sammā-SamBuddho viharatī' ti.|| ||
'Kīva dūro pana samma Kārāyana,||
Naṅgārakamhā Medaḷumpaṁ nāma Sakkānaṁ nigamo hotī' ti?|| ||
'Na dūre mahārāja, tīṇi yojanāni.|| ||
Sakkā divasāvasesena gantun' ti.|| ||
'Tena hi samma Kārāyana,||
yojehi bhadrāni bhadrāni yānāni;||
gamissāma mayaṁ taṁ Bhagavantaṁ dassanāya Arahantaṁ Sammā Sambuddhan' ti.|| ||
'Evaṁ devā' ti kho Dīgho Kārāyano rañño Pasenadissa Kosalassa paṭisutvā bhadrāni bhadrāni yānāni yojāpetvā rañño Pasenadissa Kosalassa paṭivedesi:|| ||
'Yuttāni kho te, deva, bhadrāni bhadrāni yānāni.|| ||
Yassa dāni kālaṁ maññasi' ti.|| ||
Atha kho rājā Pasenadi Kosalo bhadraṁ yānaṁ abhiruhitvā bhadrehi bhadrehi yānehi Naṅgārakamhā niyyāsi yena Medaḷumpaṁ nāma Sakkānaṁ nigamo tena pāyāsi ten'eva divasāvasesena Medaḷumpaṁ nāma Sakkānaṁ nigamaṁ sampāpuṇi,||
yena ārāmo tena pāyāsi.|| ||
Yāvatikā yānassa bhūmi yānena gantvā,||
yānā paccorohitvā pattiko va ārāmaṁ pāvisi.|| ||
Tena kho pana samayena sambahulā bhikkhū abhokāse caṅkamanti.|| ||
Atha kho rājā Pasenadi Kosalo yena te bhikkhu ten'upasaṅkami.|| ||
Upasaṅkamitvā te bhikkhu etad avoca:|| ||
'Kahaṁ nu kho bhante, etarahi so Bhagavā viharati arahaṁ Sammā-SamBuddho?|| ||
Dassanakāmā hi mayaṁ taṁ Bhagavantaṁ Arahantaṁ Sammā Sambuddhan' ti.|| ||
'Eso mahārāja vihāro saṁvutadvāro;||
tena appasaddo upasaṅkamitvā ataramāno āḷindaṁ pavisitvā ukkāsitvā aggaḷaṁ ākoṭehi,||
vivarissati te Bhagavā dvāran' ti.|| ||
Atha kho rājā Pasenadi Kosalo tatth'eva khaggañ ca uṇhīsañ ca Dīghassa Kārāyanassa pādāsi.|| ||
Atha kho Dīghassa Kārāyanassa etad ahosi:|| ||
'Rahāyati kho dāni mahārājā;||
ten idh'eva dāni mayā ṭhātabban' ti?|| ||
Atha kho rājā Pasenadi Kosalo yena so vihāro saṁvutadvāro tena appasaddo upasaṅkamitvā ataramāno āḷindaṁ pavisitvā ukkāsitvā aggaḷaṁ ākoṭesi.|| ||
Vivari Bhagavā dvāraṁ.|| ||
Atha kho rājā Pasenadi Kosalo [120] vihāraṁ pavisitvā Bhagavato pāde sirasā patitvā Bhagavato pādāni mukhena ca paricumbati pāṇīhi ca parisambāhati,||
nāmañ ca sāveti:|| ||
'Rājāhaṁ bhante, Pasenadi Kosalo,||
rājāhaṁ bhante, Pasenadi Kosalo' ti.
Kiṁ pana tvaṁ mahārāja,||
attha-vasaṁ sampassamāno imasmiṁ sarīre eva-rūpaṁ paramanipaccākāraṁ karosi,||
mittūpahāraṁ upadaṁsesī ti?|| ||
'Atthi kho me bhante, Bhagavati dhamm'anvayo, hoti:|| ||
'Sammāsambuddho Bhagavā,||
svākkhāto Bhagavatā dhammo,||
su-paṭipanno Bhagavato sāvaka-saṅgho' ti.|| ||
Idh'āhaṁ bhante, passāmi eke samaṇa-brāhmaṇe pariyanta-kataṁ Brahma-cariyaṁ carante dasa pi vassāni,||
vīsatim pi vassāni,||
tiṁsam pi vassāni,||
cattārisam pi vassāni.|| ||
Te aparena samayena sunahātā suvilittā kappitakesa-massu pañcahi kāma-guṇehi samappitā samaṅgi-bhūtā parivārenti.|| ||
Idha panāhaṁ bhante, bhikkhu passāmi yāva-jīvaṁ apāṇakoṭikaṁ paripuṇṇaṁ parisuddhaṁ Brahma-cariyaṁ carante.|| ||
Na kho panāhaṁ bhante, ito bahiddhā aññaṁ evaṁ paripuṇṇaṁ parisuddhaṁ Brahma-cariyaṁ samanupassāmi.|| ||
Ayam pi kho me bhante,||
Bhagavati dhamm'anvayo hoti:|| ||
'Sammā Sambuddho Bhagavā,||
svākkhāto Bhagavatā dhammo,||
su-paṭipanno saṅgho' ti.|| ||
Puna ca paraṁ bhante, rājāno pi rājūhi vivadanti.|| ||
Khattiyā pi khattiyehi vivadanti.|| ||
Brāhmaṇā pi brāhmaṇehi vivadanti.|| ||
Gahapatī pi gahapatīhi vivadanti.|| ||
Mātā pi puttena vivadati.|| ||
Putto pi mātarā vivadati.|| ||
Pitā pi puttena vivadati.|| ||
Putto pi pitarā vivadati.|| ||
Bhātā pi bhātarā vivadati.|| ||
Bhātā pi bhaginiyā vivadati.|| ||
Bhagini pi bhātarā vivadati.|| ||
Sahāyo pi sahāyena vivadati.|| ||
Idha panāhaṁ bhante, bhikkhu passāmi samaggā sammodamānā avivadamānā khīrodakībhūtā añña- [121] maññaṁ piya-cakkhūhi sampassantā viharanti.|| ||
Na kho panāhaṁ bhante,||
ito bahiddhā aññaṁ evaṁ samaggaṁ parisaṁ samanupassāmi.|| ||
Ayam pi kho me bhante,||
Bhagavati dhamm'anvayo hoti:|| ||
'Sammā Sambuddho Bhagavā,||
svākkhāto Bhagavatā dhammo,||
su-paṭipanno saṅgho' ti.|| ||
Puna ca parāhaṁ bhante,||
ārāmena ārāmaṁ uyyānena uyyānaṁ anucaṅkamāmi anuvicarāmi.|| ||
So'haṁ tattha passāmi eke samaṇa-brāhmaṇe kise lūkhe dubbaṇṇe uppaṇḍuppaṇḍukajāte dhamanisanthatagatte na viya maññe cakkhuṁ bandhante janassa dassanāya.|| ||
Tassa mayhaṁ bhante evaṁ hoti:||
addhā ime āyasmanto anabhiratā vā Brahma-cariyaṁ caranti.|| ||
Atthi vā tesaṁ kiñci pāpaṁ kammaṁ kataṁ paṭi-c-channaṁ tathā ime āyasmanto kisā lūkhā dubbaṇṇā uppaṇḍuppaṇḍukajātā dhamanisanthatagattā,||
na viya maññe cakkhuṁ bandhanti janassa dassanāyā ti.|| ||
Tyāhaṁ upasaṅkamitvā evaṁ vadāmi:|| ||
Kin nu kho tumhe āyasmanto kisā lūkhā dubbaṇṇā uppaṇḍuppaṇḍukajātā dhamanisanthatagattā,||
na viya maññe cakkhuṁ bandhatha janassa dassanāyā ti?|| ||
Te evam āhaṁsu:|| ||
'Bandhukarogo no maharājā' ti.|| ||
Idha panāhaṁ bhante, bhikkhū passāmi haṭṭhapahaṭṭhā udaggudaggā abhiratarūpā pīṇitindriyā appossukkā pannalomā paradavuttā migabhūtena cetasā viharanti.|| ||
Tassa mayhaṁ bhante evaṁ hoti:|| ||
'Addhā ime āyasmanto tassa Bhagavato sāsane uḷāraṁ pubbenāparaṁ visesaṁ sañjānanti,||
tathā ime āyasmanto haṭṭhapahaṭṭhā udaggudaggā abhiratarūpā pīṇitindriyā appossukkā pannalomā paradavuttā migabhūtena cetasā viharantī' ti.|| ||
Ayam pi kho me bhante,||
Bhagavati dhamm'anvayo hoti:|| ||
'Sammā Sambuddho Bhagavā,||
svākkhāto Bhagavatā dhammo,||
su-paṭipanno saṅgho' ti.|| ||
Puna ca parāhaṁ bhante, rājā khattiyo muddhā-vasitto [122] pahomi ghātetāyaṁ vā ghātetuṁ jāpetāyaṁ vā jāpetuṁ,||
pabbājetāyaṁ vā pabbājetuṁ.|| ||
Tassa mayhaṁ bhante, aṭṭakaraṇe nisinnassa antar'antarā kathaṁ opātenti.|| ||
So'haṁ na labhāmi:|| ||
Mā me bhonto, aṭṭakaraṇe nisinnassa antar'antarā kathaṁ opātetha,||
kathā-pariyosānaṁ me bhavanto āgamentū ti.|| ||
Tassa mayhaṁ bhante, antar'antarā kathaṁ opātenti.|| ||
Idha panāhaṁ bhante, bhikkhu pasasāmi yasmiṁ samaye Bhagavā anekasatāya parisāya dhammaṁ deseti||
n'eva tasmiṁ samaye Bhagavato sāvakānaṁ khipitasaddo vā hoti ukkāsitasaddo vā.|| ||
Bhūta-pubbaṁ bhante, Bhagavā anekasatāya parisāya dhammaṁ desasi:|| ||
Tatr'aññataro Bhagavato sāvako ukkāsi;|| ||
Tam enaṁ aññataro sabrahma-cārī jaṇṇukena ghaṭṭesi:|| ||
'Appasaddo āyasmā hotu,||
mā'yasmā saddam akāsi:|| ||
Satthā no Bhagavā dhammaṁ desetī' ti.|| ||
Tassa mayhaṁ bhante, etad ahosi:|| ||
Acchariyaṁ vata bho,||
abbhūtaṁ vata bho.|| ||
Adaṇḍena vata kira,||
bho asatthena evaṁ suvinītā parisā bhavissatī' ti.|| ||
Na kho panāhaṁ bhante,||
ito bahiddhā aññaṁ evaṁ suvinītaṁ parisaṁ samanupassāmi.|| ||
Ayam pi kho me bhante,||
Bhagavati dhamm'anvayo hoti:|| ||
'Sammā Sambuddho Bhagavā,||
svākkhāto Bhagavatā dhammo,||
su-paṭipanno saṅgho' ti.|| ||
Puna ca parāhaṁ bhante, passāmi idh'ekacce khattiya-paṇḍite nipuṇe kataparappavāde vāḷavedhirūpe.|| ||
Te bhindantā maññe caranti paññāgatena diṭṭhi-gatāni.|| ||
Te suṇanti samaṇo khalu||
bho Gotamo amukaṁ nāma gāmaṁ vā nigamaṁ vā osarissatī ti.|| ||
Te pañhaṁ abhisaṅkhāronti:|| ||
Imaṁ mayaṁ pañhaṁ samaṇaṁ Gotamaṁ upasaṅkamitvā pucchisasāma:|| ||
'Evaṁ ce no puṭṭho evaṁ vyākarissati,||
evam assa mayaṁ vādaṁ āropessāma.|| ||
Evaṁ ce pi no puṭṭho evaṁ vyākarissati,||
evam pissa mayaṁ vādaṁ āropessāmā' ti.|| ||
Te suṇanti:|| ||
'Samaṇo khalu bho Gotamo amukaṁ nāma gāmaṁ vā nigamaṁ vā osaṭo' ti.|| ||
Te yena Bhagavā ten'upasaṅkamanti.|| ||
Te Bhagava dhammiyā kathāya sandasseti samādapeti samuttejeti [123] samp'ahaṁseti:|| ||
Te Bhagavatā dhammiyā kathāya sanda-s-sitā samāda-pitā samutte-jitā samp'ahaṁsitā na c'eva Bhagavantaṁ pañhaṁ pucchanti,||
kuto vādaṁ āropessanti,||
aññadatthu Bhagavato sāvakā sampajjanti.|| ||
Ayam pi kho me bhante,||
Bhagavati dhamm'anvayo hoti:|| ||
'Sammā Sambuddho Bhagavā,||
svākkhāto Bhagavatā dhammo,||
su-paṭipanno saṅgho' ti.|| ||
Puna caparāhaṁ bhante, passāmi idh'ekacce brāhmaṇapaṇḍite nipuṇe kataparappavāde vāḷavedhirūpe.|| ||
Te bhindantā maññe caranti paññā-gatena diṭṭhi-gatāni.|| ||
Te suṇanti samaṇo khalu||
bho Gotamo amukaṁ nāma gāmaṁ vā nigamaṁ vā osarissatī ti.|| ||
Te pañhaṁ abhisaṅkhāronti.|| ||
Imaṁ mayaṁ pañhaṁ samaṇaṁ Gotamaṁ upasaṅkamitvā pucchisasāma:|| ||
'Evaṁ ce no puṭṭho evaṁ vyākarissati,||
evam assa mayaṁ vādaṁ āropessāma.|| ||
Evaṁ ce pi no puṭṭho evaṁ vyākarissati,||
evam pissa mayaṁ vādaṁ āropessāmā' ti.|| ||
Te suṇanti:|| ||
'Samaṇo khalu bho Gotamo amukaṁ nāma gāmaṁ vā nigamaṁ vā osaṭo' ti.|| ||
Te yena Bhagavā ten'upasaṅkamanti.|| ||
Te Bhagavā dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaseti:|| ||
Te Bhagavatā dhammiyā kathāya sanda-s-sitā samāda-pitā samutte-jitā samp'ahaṁsitā na c'eva Bhagavantaṁ pañhaṁ pucchanti,||
kuto vādaṁ āropessanti,||
aññadatthu Bhagavato sāvakā sampajjanti.|| ||
Ayam pi kho me bhante,||
Bhagavati dhamm'anvayo hoti:|| ||
'Sammā Sambuddho Bhagavā,||
svākkhāto Bhagavatā dhammo,||
su-paṭipanno saṅgho' ti.|| ||
Puna ca parāhaṁ bhante, passāmi idh'ekacce gahapatipaṇḍite nipuṇe kataparappavāde vāḷavedhirūpe.|| ||
Te bhindantā maññe caranti paññā-gatena diṭṭhi-gatāni.|| ||
Te suṇanti samaṇo khalu||
bho Gotamo amukaṁ nāma gāmaṁ vā nigamaṁ vā osarissatī ti.|| ||
Te pañhaṁ abhisaṅkhāronti.|| ||
Imaṁ mayaṁ pañhaṁ samaṇaṁ Gotamaṁ upasaṅkamitvā pucchisasāma:|| ||
'Evaṁ ce no puṭṭho evaṁ vyākarissati,||
evam assa mayaṁ vādaṁ āropessāma.|| ||
Evaṁ ce pi no puṭṭho evaṁ vyākarissati,||
evam pissa mayaṁ vādaṁ āropessāmā' ti.|| ||
Te suṇanti:|| ||
'Samaṇo khalu bho Gotamo amukaṁ nāma gāmaṁ vā nigamaṁ vā osaṭo' ti.|| ||
Te yena Bhagavā ten'upasaṅkamanti.|| ||
Te Bhagavā dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaseti:|| ||
Te Bhagavatā dhammiyā kathāya sanda-s-sitā samāda-pitā samutte-jitā samp'ahaṁsitā na c'eva Bhagavantaṁ pañhaṁ pucchanti,||
kuto vādaṁ āropessanti||
aññadatthu Bhagavato sāvakā sampajjanti.|| ||
Ayam pi kho me bhante,||
Bhagavati dhamm'anvayo hoti:|| ||
'Sammā Sambuddho Bhagavā,||
svākkhāto Bhagavatā dhammo,||
su-paṭipanno saṅgho' ti.|| ||
Puna ca parāhaṁ bhante, passāmi idh'ekacce samaṇapaṇḍite nipuṇe kataparappavāde vāḷavedhirūpe.|| ||
Te bhindantā maññe caranti paññā-gatena diṭṭhi-gatāni.|| ||
Te suṇanti samaṇo khalu||
bho Gotamo amukaṁ nāma gāmaṁ vā nigamaṁ vā osarissatī ti.|| ||
Te pañhaṁ abhisaṅkhāronti.|| ||
Imaṁ mayaṁ pañhaṁ samaṇaṁ Gotamaṁ upasaṅkamitvā pucchisasāma:|| ||
'Evaṁ ce no puṭṭho evaṁ vyākarissati,||
evam assa mayaṁ vādaṁ āropessāma.|| ||
Evaṁ ce pi no puṭṭho evaṁ vyākarissati,||
evam pissa mayaṁ vādaṁ āropessāmā' ti.|| ||
Te suṇanti:|| ||
'Samaṇo khalu bho Gotamo amukaṁ nāma gāmaṁ vā nigamaṁ vā osaṭo' ti.|| ||
Te yena Bhagavā ten'upasaṅkamanti.|| ||
Te Bhagavā dhammiyā kathāya sandasseti samādapeti samuttejeti samp'ahaṁseti:|| ||
Te Bhagavatā dhammiyā kathāya sanda-s-sitā samāda-pitā samutte-jitā samp'ahaṁsitā na c'eva Bhagavantaṁ pañhaṁ pucchanti,||
kuto vādaṁ āropessanti,||
aññadatthu Bhagavantaṁ yeva okāsaṁ yā canti agārasmā anagāriyaṁ pabbajjāya.|| ||
Te Bhagavā Pabbājeti.|| ||
Te tathā pabba-jitā samānā ekā vūpakaṭṭhā appamattā ātāpino pahit'attā viharantā na cirass'eva yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṁ pabbajanti.|| ||
Tad anuttaraṁ Brahma-cariya-pariyosānaṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharanti.|| ||
Te evam āhaṁsu:|| ||
'Manaṁ vata bho anassāma,||
manaṁ vata bho anassāma.|| ||
Mayaṁ hi pubbe assamaṇāva samānā samaṇā'mhā ti paṭijānimhā,||
abrāhmaṇā va samānā brāhmaṇā'mhā ti paṭijānimhā,||
anArahanto va samānā Arahanto'mhā ti paṭijānimhā.|| ||
Idāni kho'mhā samaṇā,||
idāni kho'mhā brāhmaṇā,||
idāni kho'mhā Arahanto' ti.|| ||
Ayam pi kho me bhante,||
Bhagavati dhamm'anvayo hoti:|| ||
'Sammā Sambuddho Bhagavā,||
svākkhāto Bhagavatā dhammo,||
su-paṭipanno saṅgho' ti.|| ||
Puna ca paraṁ bhante, ime Isidatta Purāṇā thapatayo mama bhattā mama yānā ahaṁ n'esaṁ jīvitaṁ dātā yasassa āhattā.|| ||
Atha ca pana no tathā mayi [124] nipaccākāraṁ karonti yathā Bhagavati.|| ||
Bhūtapubbāhaṁ bhante senaṁ abbhūyyāno samāno ime va Isidatta Purāṇā thapatayo vimaṁsamāno aññatarasmiṁ sambādhe āvasathe vāsaṁ upagañchiṁ.|| ||
Atha kho bhante, ime Isidatta Purāṇā thapatayo bahu-d-eva rattiṁ dhammiyā kathāya vītināmetvā yato ahossuṁ kho Bhagavā tato sīsaṁ katvā maṁ pādato karitvā nipajjiṁsu.|| ||
Tassa mayhaṁ bhante, etad ahosi:|| ||
'Acchariyaṁ vata bho, abbhūtaṁ vata bho.|| ||
Ime Isidatta Purāṇā thapatayo mama bhattā mama yānā,||
ahaṁ tesaṁ jīvitassa dātā,||
yasassa āhattā.|| ||
Atha ca pana no tathā mayi nipaccākāraṁ karonti yathā Bhagavati.|| ||
Addhā ime āyasmanto tassa Bhagavato sāsane uḷāraṁ pubbenāparaṁ visesaṁ sañjānantī' ti.|| ||
Ayam pi kho me bhante, Bhagavati dhamm'anvayo hoti:|| ||
'Sammā Sambuddho Bhagavā, svākkhāto Bhagavatā dhammo su-paṭipanno saṅgho' ti.|| ||
Puna ca paraṁ bhante, Bhagavā pi khattiyo,||
aham pi khattiyo,||
Bhagavā pi Kosalako,||
aham pi Kosalako,||
Bhagavā pi āsītiko,||
aham pi āsitiko||
yam pi bhante,||
Bhagavā pi khattiyo,||
aham pi khattiyo,||
Bhagavā pi Kosalako,||
aham pi Kosalako,||
Bhagavā pi āsītiko,||
ahami pi āsītiko,||
iminā vārahām evāhaṁ bhante,||
Bhagavati paramanipaccākāraṁ kattuṁ||
mittūpavāraṁ upadaṁ-setuṁ.|| ||
Handa ca dāni mayaṁ bhante, gacchāma||
bahu-kiccā mayaṁ bahu-karaṇiyā' ti.|| ||
Yassa dāni tvaṁ mahārāja, kālaṁ maññasī ti.|| ||
Atha kho rājā Pasenadi Kosalo uṭṭhāy'āsanā Bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.|| ||
Atha kho Bhagavā acira-pakkantassa rañño Pasenadissa Kosalassa bhikkhū āmantesi:|| ||
'Eso bhikkhave, rājā Pasenadi Kosalo dhammacetiyāni bhāsitvā uṭṭhāy'āsanā pakkanto.|| ||
Uggaṇhātha bhikkhave, dhammacetiyāni.|| ||
Pariyāpuṇātha [125] bhikkhave, dhammacetiyāni.|| ||
Dhāretha bhikkhave, dhammacetiyāni.|| ||
Attha-saṁhitāni bhikkhave, dhammacetiyāni ādiBrahma-cariyakānī' ti.|| ||
Idam avoca Bhagavā atta-manā te bhikkhu Bhagavato bhāsitaṁ abhinandunti.|| ||
Dhamma-Cetiya Suttaṁ