Majjhima Nikaya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Majjhima Nikāya
II. Majjhima-Paṇṇāsa
4. Rāja Vagga

Sutta 90

Kaṇṇakatthala Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[125]

[1][chlm][pts][than][upal] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā ujukāyaṃ1 viharati kaṇṇakatthale Migadāye.|| ||

Tena kho pana samayena rājā Pasenadi kosalo ujukaṃ anuppatto hoti kenacid-eva karaṇīyena.|| ||

Atha kho rājā Pasenadi kosalo aññataraṃ purisaṃ āmantesi: 'ehi tvaṃ ambho purisā yena Bhagavā ten'upasaṅkama,||
upasaṅkamitvā mama vacanena Bhagavato pāde sirisā vandāhi.|| ||

Appābādhaṃ appātaṅkaṃ lahu-ṭ-ṭhānaṃ balaṃ phāsu-vihāraṃ puccha,||
'rājā bhante,||
Pasenadi kosalo Bhagavato pāde sirasā vandati,||
appābādhaṃ appātaṅkaṃ lahu-ṭ-ṭhānaṃ balaṃ phāsu-vihāraṃ pucchatī' ti.|| ||

Evañ ca vadehi: 'ajja kira bhante,||
rājā Pasenadi kosalo pacchā-bhattaṃ bhūttapātarāso Bhagavantaṃ dassanāya upasaṅkamissatī' ti.|| ||

Evaṃ devā ti kho so puriso rañño Pasenadissa Kosalassa paṭi-s-sutvā yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so puriso Bhagavantaṃ etad avoca: 'rājā bhante,||
Pasenadi kosalo Bhagavato pāde sirasā vandati.|| ||

Appābādhaṃ appātaṅkaṃ lahu-ṭ-ṭhānaṃ balaṃ phāsu-vihāraṃ pucchati.|| ||

Evañ ca vadeti: ajja kira bhante,||
rājā Pasenadi kosalo pacchā-bhattaṃ bhuttapātarāso Bhagavantaṃ dassanāya upasaṅkamissatī' ti.|| ||

Assosuṃ kho somā ca bhaginī sakulā ca bhaginī 'ajja [126] kira rājā Pasenadi kosalo pacchā-bhattaṃ bhuttapātarāso Bhagavantaṃ dassanāya upasaṅkamissatī' ti.|| ||

Atha kho somā ca bhaginī sakulā ca bhaginī rājānaṃ Pasenadiṃ Kosalaṃ bhattābhihāre upasaṅkamitvā etad avocuṃ: 'tena hi mahārāja,||
amhākampi vacanena Bhagavato pāde sirasā vandāhi.|| ||

Appābādhaṃ appātaṅkaṃ lahu-ṭ-ṭhānaṃ balaṃ phāsu-vihāraṃ puccha: 'somā ca bhante,||
bhaginī sakulā ca bhaginī Bhagavato pāde sirasā vandanti,||
appābādhaṃ appataṅkaṃ lahu-ṭ-ṭhānaṃ balaṃ phāsu-vihāraṃ pucchan' ti.ti.|| ||

Atha kho rājā Pasenadi kosalo pacchā-bhattaṃ bhuttapātarāso yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho rājā Pasenadi kosalo Bhagavantaṃ etad avoca: 'somā ca bhante,||
bhaginī sakulā ca bhaginī Bhagavato pāde sirasā vandanti.|| ||

Appābādhaṃ appātaṅkaṃ lahu-ṭ-ṭhānaṃ balaṃ phāsu-vihāraṃ pucchantī' ti.|| ||

Kim pana mahārāja,||
somā ca bhaginī sakulā ca bhaginī aññaṃ dūtaṃ nālatthun' ti.|| ||

Assosuṃ kho bhante,||
somā ca bhaginī sakulā ca bhaginī,||
' ajja kira rājā Pasenadi kosalo pacchā-bhattaṃ bhuttapātarāso Bhagavantaṃ dassanāya upasaṅkamissatī' ti.|| ||

Atha kho bhante,||
somā ca bhaginī sakulā ca bhaginī maṃ bhattābhihāre upasaṅkamitvā etad avocuṃ: tena hi mahārāja,||
amhākampi vacanena Bhagavato pāde sirasā vandāhi,||
appābādhaṃ appātaṅkaṃ lahu-ṭ-ṭhānaṃ balaṃ phāsu-vihāraṃ puccha,||
somā ca bhante,||
bhaginī sakulā ca bhaginī Bhagavato pāde sirasā vandanti,||
appābādhaṃ appātaṅkaṃ lahu-ṭ-ṭhānaṃ balaṃ phāsu-vihāraṃ pucchantī' ti.|| ||

Sukhiniyo hontu mahārāja,||
somā ca bhaginī sakulā ca bhaginīti.|| ||

Atha kho rājā Pasenadi kosalo Bhagavantaṃ etad avoca: " sutaṃ me taṃ bhante Samaṇo Gotamo evam āha: 'n'atthi so samaṇo vā brāhmaṇo vā yo sabbaññā sabba-dassāvī aparisesaṃ ñāṇa-dassanaṃ paṭijānissati,||
n'etaṃ ṭhānaṃ vijjatī' ti.|| ||

Ye te bhante evam āhaṃsu: 'Samaṇo Gotamo evam āha: [127] n'atthi so samaṇo vā brāhmaṇo vā yo sabbaññā sabba-dassāvī aparisesaṃ ñāṇa-dassanaṃ paṭijānissati.|| ||

Netaṃ ṭhānaṃ vijjatī ti.|| ||

Kacci te bhante,||
Bhagavato vutta-vādino,||
na ca Bhagavantaṃ abhūtena abbh'ācikkhanti.|| ||

Dhammassa c'ānudhammaṃ vyākaronti,||
na ca koci saha-dhammiko vād'ānuvādo gārayhaṃ ṭhānaṃ āga-c-chatī' ti.|| ||

Ye te mahārāja,||
evam āhaṃsu: 'Samaṇo Gotamo evam āha: n'atthi so samaṇo vā brāhmaṇo vā yo sabbaññu sabba-dassāvī aparisesaṃ ñāṇa-dassanaṃ paṭijānissati.|| ||

Netaṃ ṭhānaṃ vijjati.|| ||

Na me tena vutta-vādino abbh'ācikkhanti ca pana maṃ te asatā abhutenā' ti.|| ||

Atha kho rājā Pasenadi kosalo viḍūḍabhaṃ1 senāpatiṃ āmantesi: 'ko nu khojja2 senāpati,||
imaṃ kathā-vatthuṃ rājantepure abbhudāhāsīti?|| ||

'Sañjayo mahārāja,||
brāhmaṇo ākāsagotto' ti.|| ||

Atha kho rājā Pasenadi kosalo aññataraṃ purisaṃ āmantesi,'ehi tvaṃ amho purisa,||
mama vacanena sañjayaṃ brāhmaṇaṃ ākāsagottaṃ āmantesi.|| ||

Rājā taṃ4 bhante,||
Pasenadi kosalo āmantetī' ti.|| ||

Evaṃ devā ti kho so puriso rañño Pasenadissa Kosalassa paṭi-s-sutvā yena sañjayo brāhmaṇo ākāsagotto ten'upasaṅkami,||
upasaṅkamitvā sañjayaṃ brāhmaṇaṃ ākāsagottaṃ etad avoca: 'rājā taṃ bhante,||
Pasenadi kosalo āmantetī' ti.|| ||

Atha kho rājā Pasenadi kosalo Bhagavantaṃ etad avoca: siyā nu kho bhante,||
Bhagavatā aññadeva kiñci sandhāya vācā bhāsitā5,||
tañ ca jano aññathā vipaccāgaccheyyāti?6.|| ||

Abhijānāmi mahārāja vācaṃ bhāsitāti.|| ||

Yathā kathampana bhante,||
Bhagavā abhijānāti vācaṃ bhāsitāti?1.|| ||

Evaṃ kho ahaṃ mahārāja,||
abhijānāmi vācaṃ bhāsitā 'n'atthi so samaṇo vā brāhmaṇo vā,||
[128] yo sakideva sabbaṃ ñassati,||
sabbaṃ dakkhiti,||
n'etaṃ ṭhānaṃ vijjatī' ti.|| ||

Heturūpaṃ bhante,||
Bhagavā āha saheturūpaṃ bhante Bhagavā āha:'n'atthi so samaṇo vā brāhmaṇo vā,yo sakideva sabbaṃ ñassati,||
sabbaṃ dakkhiti,||
n'etaṃ ṭhānaṃ vijjatī ti.|| ||

Cattāro me bhante,||
vaṇṇā: khattiyā brāhmaṇā vessā suddā.|| ||

Imesaṃ nu kho bhante,||
catunnaṃ vaṇṇānaṃ siyā viseso,||
siyā nānā-karaṇa'nti?|| ||

Cattāro 'me mahārāja,||
vaṇṇā.|| ||

Khattiyā brāhmaṇā vessā suddā.|| ||

Imesaṃ kho mahārāja,||
catunnaṃ vaṇṇānaṃ dve vaṇṇā aggam akkhāyanti,||
khattiyā ca brāhmaṇā ca.|| ||

Yad idaṃ abhivādanapacc'u'ṭ-ṭhānaañjali-kammasāmicīkammānanti.|| ||

Nāhaṃ bhante,||
Bhagavantaṃ diṭṭha-dhammikaṃ pucchāmi,||
samparāyikāhaṃ bhante,||
Bhagavantaṃ pucchāmi.|| ||

Cattāro me bhante,||
vaṇṇā: khattiyā brāhmaṇā vessā suddā.|| ||

Imesaṃ nu kho bhante,||
catunnaṃ vaṇṇānaṃ siyā viseso,||
siyā nānā-karaṇanti?|| ||

Pañc'imāni mahārāja,||
padhāniy-aṅgāni.|| ||

Katamāni pañca?|| ||

Idha mahārāja,||
bhikkhū saddho hoti,||
sadda-hati Tathāgatassa bodhiṃ: 'Iti pi so Bhagavā arahaṃ Sammā Sambuddho vijjā-caraṇa-sampanno Sugato loka-vidū anuttaro purisa-damma-sārathi Satthā deva-manussānaṃ Buddho Bhagavā' ti.|| ||

Appābādho hoti appātaṅko samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya majjhimāya padhānakkhamāya asaṭho hoti amāyāvī yathā-bhūtaṃ attāṇaṃ āvīkattā satthari vā viññūsu vā sabrahma-cārīsu.|| ||

Āraddha-viriyo viharati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷha-parakkamo anikkhitta-dhūro kusalesu dhammesu.|| ||

Paññavā hoti uday'attha-gāminiyā paññāya samannāgato ariyāya nibbedhi-kāya sammā-dukkha-k-khaya-gāminiyā imāni kho mahārāja,||
pañca padhāniy-aṅgāni.|| ||

Cattāro'me mahārāja,||
vaṇṇā: khattiyā brāhmaṇā vessā suddā.|| ||

Te cassu imehi pañcahi padhāniy-aṅgehi samannāgatā,||
taṃ n'esaṃ c'assa dīgha-rattaṃ hitāya sukhāyāti.|| ||

Cattāro me bhante vaṇṇā: khattiyā brāhmaṇā vessā [129] suddā,te cassu imehi pañcahi padhāniy-aṅgehi samannāgatā ettha pana n'esaṃ bhante,||
siyā viseso siyā nānā-karaṇanti?.|| ||

Ettha kho pana nesāṃ mahārāja,||
padhānavemattataṃ1 vadāmi.|| ||

Seyyathāpassu2 mahārāja,||
dve hatth'idammā vā assa-dammā vā godammā vā sudantā suvinītā,||
dve hatth'idammā vā assa-dammā vā godammā vā adantā avinītā.|| ||

Taṃ kiṃ maññasi mahārāja,||
ye te dve hatth'idammā vā assa-dammā vā godammā vā sudantā suvinītā,||
api nu te dantāva dantakāraṇaṃ gaccheyyuṃ.|| ||

Dantāva dantabhūmiṃ sampāpuṇeyyunti?|| ||

Evaṃ bhante.

Ye pana te dve hatth'idammā vā assa-dammā vā godammā vā adantā avinītā,||
api nu te adantāva dantakāraṇaṃ gaccheyyuṃ.|| ||

Adantāva dantabhūmiṃ sampāpuṇeyyuṃ seyyathā pi te dve hatth'idammā vā assa-dammā vā godammā vā sudantā suvinītāti?|| ||

No h'etaṃ bhante.|| ||

Evam eva kho mahārāja,||
yaṃtaṃ saddhena pattabbaṃ appābādhena asaṭhena amāyāvinā āraddha-viriyena paññavatā,||
taṃ vata assaddho bavhābādho saṭho māyāvī kusito duppañño pāpuṇissatī'ti n'etaṃ ṭhānaṃ vijjatī ti.|| ||

Heturūpaṃ bhante,||
Bhagavā āha.|| ||

Saheturūpaṃ bhante Bhagavā āha.|| ||

Cattāro me bhante,||
vaṇṇā: khattiyā brāhmaṇā vessā suddā,||
te cassu imehi pañcahi padhāniy-aṅgehi samannāgatā,||
te cassu samma-p-padhānā.|| ||

Ettha pana n'esaṃ bhante,||
siyā viseso,||
siyā nānā-karaṇan ti.|| ||

Ettha kho pana nesāṃ3 mahārāja,||
na kiñci nānā-karaṇaṃ vadāmi,||
yad idaṃ vimuttiyā vimuttiṃ.|| ||

Seyyathā pi mahārāja,||
puriso sukkhaṃ sākakaṭṭhaṃ ādāya aggiṃ abhinibbatteyya,||
tejo pātu-kareyya.|| ||

Atha aparo puriso sukkhaṃ sālakaṭṭhaṃ [130] ādāya,||
aggiṃ abhinibbatteyya,||
tejo pātu-kareyya.|| ||

Atha aparo puriso sukkhaṃ ambakaṭṭhaṃ ādāya aggiṃ abhinibbatteyya.|| ||

Tejo pātu-kareyya.|| ||

Atha aparo puriso sukkhaṃ udumbarakaṭṭhaṃ ādāya aggiṃ abhinibbatteyya tejo pātu-kareyya.|| ||

Taṃ kiṃ maññasi mahārāja,||
siyā nu kho tesaṃ aggīnaṃ nānādāruto abhinibbattāṇaṃ kiñci nānā-karaṇaṃ,||
acciyā vā acciṃ vaṇṇena vā vaṇṇaṃ,||
ābhāya vā ābhanti?|| ||

No h'etaṃ bhante.|| ||

Evam eva kho mahārāja,||
yaṃ taṃ tejaṃ viriyaṃ nippharati,||
taṃ4 padhānābhinibbattaṃ5 n-ā-haṃ tattha kiñci nānā-karaṇaṃ vadāmi yad idaṃ vimuttiyā vimuttinti.|| ||

Heturūpaṃ bhante,||
Bhagavā āha,||
saheturūpaṃ bhante,||
Bhagavā āha kiṃ pana bhante,||
atthi devā ti?|| ||

Kiṃ pana tvaṃ mahārāja?|| ||

Evaṃ vadesi: kiṃ pana bhante,||
atthi devā ti?|| ||

Yadi vā te bhante,||
devā āgantāro itthattaṃ,||
yadi vā anāgantāro itthattanti.|| ||

Ye te mahārāja?|| ||

Devā savyāpajjhā te devā āgantāro itthattaṃ ye te devā avyāpajjhā,||
te devā anāgantāro itthattanti.|| ||

Evaṃ vutte viḍūḍabho1 senāpati Bhagavantaṃ etad avoca: 'ye te bhante devā savyāpajjhā āgantāro itthattaṃ,||
te devā ye te devā avyāpajjhā anāgantāro itthattaṃ te deve tamhā ṭhānā cāvessanti vā pabbājessanti vā' ti.|| ||

Atha kho āyasmato Ānandassa etad ahosi: 'ayaṃ kho viḍūḍabho senāpati rañño Pasenadissa Kosalassa putto.|| ||

Ahaṃ Bhagavato putto.|| ||

Ayaṃ kho kāloyaṃ putto puttena manteyyā' ti.|| ||

Atha kho āyasmā Ānando viḍūḍabhaṃ senāpatiṃ āmantesi: 'tenahi senāpati,||
taṃ yev'ettha paṭipucchissāmi.|| ||

Yathā te khameyya tathā naṃ vyākareyyāsi.|| ||

Taṃ kiṃ maññasi senāpati,||
yāvatā rañño Pasenadissa Kosalassa vijitaṃ,||
yattha ca rājā Pasenadi kosalo issariyādhipaccaṃ rajjaṃ kāreti.|| ||

Pahoti tattha rājā Pasenadi kosalo samaṇaṃ vā brāhmaṇaṃ vā puññavantaṃ vā apuññavantaṃ vā Brahma-cariyavantaṃ vā abrahma-cariyavantaṃ vā tahmā ṭhānā cāvetuṃ vā pabbājetuṃ vā' ti?|| ||

Yāvatā bho rañño Pasenadissa Kosalassa vijitaṃ,||
yattha ca rājā Pasenadi kosalo issariyādhipaccaṃ [131] rajjaṃ kāreti.|| ||

Pahoti tattha rājā Pasenadi kosalo samaṇaṃ vā brāhmaṇaṃ vā puññavantaṃ vā apuññavantaṃ vā Brahma-cariyavantaṃ vā abrahma-cariyavantaṃ vā tamhā ṭhānā cāvetuṃ vā pabbājetuṃ vā'ti|| ||

Taṃ kiṃ maññasi senāpati,||
yāvatā rañño Pasenadissa Kosalassa avijitaṃ,||
yattha ca rājā Pasenadi kosalo issariyādhipaccaṃ rajjaṃ na kāreti.|| ||

Pahoti tattha rājā Pasenadi kosalo samaṇaṃ vā brāhmaṇaṃ vā puññavantaṃ vā apuññavantaṃ vā Brahma-cariyavantaṃ vā abrahma-cariyavantaṃ vā tahmā ṭhānā cāvetuṃ vā pabbājetuṃ vā'ti|| ||

Yāvatā rañño Pasenadissa Kosalassa avijitaṃ,||
yattha ca rājā Pasenadissa kosalo issariyādhipaccaṃ rajjaṃ na kāreti.Na tattha pahoti rājā Pasenadi kosalo samaṇaṃ vā brāhmaṇaṃ vā puññavantaṃ vā apuññavantaṃ vā Brahma-cariyavantaṃ vā abrahma-cariyavantaṃ vā tahmā ṭhānā cāvetuṃ vā pabbājetuṃ vā'ti

Taṃ kiṃ maññasi senāpati,||
sutā te devā Tāvatiṃsāti?|| ||

Evaṃ bho,||
sutaṃ me devā Tāvatiṃsā.|| ||

Idhāpi bhotā raññā Pasenadinā kosalena sutā devā Tāvatiṃsā' ti.|| ||

Taṃ kiṃ maññasi senāpati,||
pahoti rājā Pasenadi kosalo deve Tāvatiṃse tamhā ṭhānā cāvetuṃ vā pabbājetuṃ vāti?|| ||

Dassanāyapi bho rājā Pasenadi kosalo deve Tāvatiṃse nappahoti.|| ||

Kuto pana tamhā ṭhānā cāvessati vā pabbājessati vā' ti.|| ||

Evam eva kho senāpati.|| ||

Ye te devā savyāpajjhā āgantāro itthattaṃ te devā,||
ye te devā avyāpajjhā anāgantāro itthattaṃ,||
te devā dassanāyapi nappahonti,||
kuto pana tamhā ṭhānā vācessanti vā pabbājessanti vā' ti.|| ||

Atha kho rājā Pasenadi kosalo Bhagavantaṃ etad avoca: 'ko nāmo ayaṃ bhante bhikkhūti?|| ||

Ānando nāma Mahārājāti.|| ||

Ānando vata bho Ānandarūpo vata bho.|| ||

Heturūpaṃ [132] bhante āyasmā Ānando āha.|| ||

Saheturūpaṃ bhante,||
āyasmā Ānando āha.|| ||

Kiṃ pana bhante,||
atthi Brahmā ti?|| ||

Kiṃ pana tvaṃ mahārāja evaṃ vadesi: kiṃ pana bhante,||
atthi Brahmā ti?|| ||

Yadi vā so bhante,||
Brahmā āgantā itthattaṃ.|| ||

Yadi vā anāgantā itthattanti.

Yo so Mahārājā Brahmā savyāpajjho,so Brahmā āgantā itthattaṃ,||
yo so Brahmā avyāpajjho so Brahmā anāgantā itthattanti.|| ||

Atha kho aññataro puriso rājānaṃ Pasenadiṃ Kosalaṃ etad avoca: 'sañjayo mahārāja,||
brāhmaṇo ākāsagotto āgato' ti.|| ||

Atha kho rājā Pasenadi kosalo sañjayaṃ brāhmaṇaṃ ākāsagottaṃ etad avoca: 'ko nu kho brāhmaṇa,||
imaṃ kathā-vatthuṃ rājantepure abbhudāhāsīti?

'Viḍūḍabho mahārāja,||
senāpatī' ti.|| ||

Viḍūḍabho senāpati evam āha: sañjayo mahārāja,||
brāhmaṇo ākāsagotto' ti.|| ||

Atha kho aññataro puriso rājānaṃ Pasenadiṃ Kosalaṃ etad avoca.|| ||

Yānakālo Mahārājāti.|| ||

Atha kho rājā Pasenadi kosalo Bhagavantaṃ etad avoca: sabbaññūtaṃ mayaṃ bhante Bhagavantaṃ apucchimhā sabbaññūtaṃ Bhagavā vyākāsi.|| ||

Tañ ca pan amhākaṃ ruccati c'eva khamati ca,||
tena c'amhā atta-manā cātuvaṇṇiṃ suddhiṃ1 mayaṃ bhante,||
Bhagavantaṃ apucchimhā cātuvaṇṇiṃ suddhiṃ Bhagavā vyākāsi tañ ca pan amhākaṃ ruccati.|| ||

Ceva khamati ca.|| ||

Tena c'amhā atta-manā adhideve mayaṃ|| ||

Bhante,||
Bhagavantaṃ apucchimhā,||
adhideve Bhagavā vyākāyi.|| ||

Tañ ca pan amhākaṃ ruccati c'eva khamati ca.|| ||

Tena c'amhā atta-manā.|| ||

AdhiBrahmānaṃ mayaṃ bhante,||
Bhagavantaṃ apucchimhā,||
adhiBrahmānaṃ Bhagavā vyākāsi.|| ||

Tañ ca pan amhākaṃ ruccati c'eva khamati ca,||
tena c'amhā atta-manā.|| ||

Yaṃ yad eva ca pana maya bhante,||
Bhagavantaṃ apucchimhā taṃ tad-eva Bhagavā vyākāsi.|| ||

Tañ ca pan amhākaṃ ruccati c'eva khamati ca,||
tena c'amhā atta-manā handa [133] cadāni mayaṃ bhante,||
gacchāma bahu-kiccā mayaṃ bahu-karaṇīyāti.|| ||

Yassa dāni tvaṃ mahārāja,||
kālaṃ maññasiti.|| ||

Atha kho rājā Pasenadi kosalo Bhagavato bhāsitaṃ abhinan'ditvā anumo-ditvā uṭṭhāy āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmīti.|| ||

Kaṇṇakatthala Suttaṃ


 

Contact:
E-mail
Copyright Statement