Majjhima Nikaya



[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Majjhima Nikāya
II. Majjhima-Paṇṇāsa
4. Rāja Vagga

Sutta 90

Kaṇṇakatthala Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[125]

[1][chlm][pts][than][upal] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā ujukāyaṁ1 viharati kaṇṇakatthale Migadāye.|| ||

Tena kho pana samayena rājā Pasenadi kosalo ujukaṁ anuppatto hoti kenacid-eva karaṇīyena.|| ||

Atha kho rājā Pasenadi kosalo aññataraṁ purisaṁ āmantesi: 'ehi tvaṁ ambho purisā yena Bhagavā ten'upasaṅkama,||
upasaṅkamitvā mama vacanena Bhagavato pāde sirisā vandāhi.|| ||

Appābādhaṁ appātaṅkaṁ lahu-ṭ-ṭhānaṁ balaṁ phāsu-vihāraṁ puccha,||
'rājā bhante,||
Pasenadi kosalo Bhagavato pāde sirasā vandati,||
appābādhaṁ appātaṅkaṁ lahu-ṭ-ṭhānaṁ balaṁ phāsu-vihāraṁ pucchatī' ti.|| ||

Evañ ca vadehi: 'ajja kira bhante,||
rājā Pasenadi kosalo pacchā-bhattaṁ bhūttapātarāso Bhagavantaṁ dassanāya upasaṅkamissatī' ti.|| ||

Evaṁ devā ti kho so puriso rañño Pasenadissa Kosalassa paṭi-s-sutvā yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so puriso Bhagavantaṁ etad avoca: 'rājā bhante,||
Pasenadi kosalo Bhagavato pāde sirasā vandati.|| ||

Appābādhaṁ appātaṅkaṁ lahu-ṭ-ṭhānaṁ balaṁ phāsu-vihāraṁ pucchati.|| ||

Evañ ca vadeti: ajja kira bhante,||
rājā Pasenadi kosalo pacchā-bhattaṁ bhuttapātarāso Bhagavantaṁ dassanāya upasaṅkamissatī' ti.|| ||

Assosuṁ kho somā ca bhaginī sakulā ca bhaginī 'ajja [126] kira rājā Pasenadi kosalo pacchā-bhattaṁ bhuttapātarāso Bhagavantaṁ dassanāya upasaṅkamissatī' ti.|| ||

Atha kho somā ca bhaginī sakulā ca bhaginī rājānaṁ Pasenadiṁ Kosalaṁ bhattābhihāre upasaṅkamitvā etad avocuṁ: 'tena hi mahārāja,||
amhākampi vacanena Bhagavato pāde sirasā vandāhi.|| ||

Appābādhaṁ appātaṅkaṁ lahu-ṭ-ṭhānaṁ balaṁ phāsu-vihāraṁ puccha: 'somā ca bhante,||
bhaginī sakulā ca bhaginī Bhagavato pāde sirasā vandanti,||
appābādhaṁ appataṅkaṁ lahu-ṭ-ṭhānaṁ balaṁ phāsu-vihāraṁ pucchan' ti.ti.|| ||

Atha kho rājā Pasenadi kosalo pacchā-bhattaṁ bhuttapātarāso yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho rājā Pasenadi kosalo Bhagavantaṁ etad avoca: 'somā ca bhante,||
bhaginī sakulā ca bhaginī Bhagavato pāde sirasā vandanti.|| ||

Appābādhaṁ appātaṅkaṁ lahu-ṭ-ṭhānaṁ balaṁ phāsu-vihāraṁ pucchantī' ti.|| ||

Kim pana mahārāja,||
somā ca bhaginī sakulā ca bhaginī aññaṁ dūtaṁ nālatthun' ti.|| ||

Assosuṁ kho bhante,||
somā ca bhaginī sakulā ca bhaginī,||
' ajja kira rājā Pasenadi kosalo pacchā-bhattaṁ bhuttapātarāso Bhagavantaṁ dassanāya upasaṅkamissatī' ti.|| ||

Atha kho bhante,||
somā ca bhaginī sakulā ca bhaginī maṁ bhattābhihāre upasaṅkamitvā etad avocuṁ: tena hi mahārāja,||
amhākampi vacanena Bhagavato pāde sirasā vandāhi,||
appābādhaṁ appātaṅkaṁ lahu-ṭ-ṭhānaṁ balaṁ phāsu-vihāraṁ puccha,||
somā ca bhante,||
bhaginī sakulā ca bhaginī Bhagavato pāde sirasā vandanti,||
appābādhaṁ appātaṅkaṁ lahu-ṭ-ṭhānaṁ balaṁ phāsu-vihāraṁ pucchantī' ti.|| ||

Sukhiniyo hontu mahārāja,||
somā ca bhaginī sakulā ca bhaginīti.|| ||

Atha kho rājā Pasenadi kosalo Bhagavantaṁ etad avoca: " sutaṁ me taṁ bhante Samaṇo Gotamo evam āha: 'n'atthi so samaṇo vā brāhmaṇo vā yo sabbaññā sabba-dassāvī aparisesaṁ ñāṇa-dassanaṁ paṭijānissati,||
n'etaṁ ṭhānaṁ vijjatī' ti.|| ||

Ye te bhante evam āhaṁsu: 'Samaṇo Gotamo evam āha: [127] n'atthi so samaṇo vā brāhmaṇo vā yo sabbaññā sabba-dassāvī aparisesaṁ ñāṇa-dassanaṁ paṭijānissati.|| ||

Netaṁ ṭhānaṁ vijjatī ti.|| ||

Kacci te bhante,||
Bhagavato vutta-vādino,||
na ca Bhagavantaṁ abhūtena abbh'ācikkhanti.|| ||

Dhammassa c'ānudhammaṁ vyākaronti,||
na ca koci saha-dhammiko vād'ānuvādo gārayhaṁ ṭhānaṁ āga-c-chatī' ti.|| ||

Ye te mahārāja,||
evam āhaṁsu: 'Samaṇo Gotamo evam āha: n'atthi so samaṇo vā brāhmaṇo vā yo sabbaññu sabba-dassāvī aparisesaṁ ñāṇa-dassanaṁ paṭijānissati.|| ||

Netaṁ ṭhānaṁ vijjati.|| ||

Na me tena vutta-vādino abbh'ācikkhanti ca pana maṁ te asatā abhutenā' ti.|| ||

Atha kho rājā Pasenadi kosalo viḍūḍabhaṁ1 senāpatiṁ āmantesi: 'ko nu khojja2 senāpati,||
imaṁ kathā-vatthuṁ rājantepure abbhudāhāsīti?|| ||

'Sañjayo mahārāja,||
brāhmaṇo ākāsagotto' ti.|| ||

Atha kho rājā Pasenadi kosalo aññataraṁ purisaṁ āmantesi,'ehi tvaṁ amho purisa,||
mama vacanena sañjayaṁ brāhmaṇaṁ ākāsagottaṁ āmantesi.|| ||

Rājā taṁ4 bhante,||
Pasenadi kosalo āmantetī' ti.|| ||

Evaṁ devā ti kho so puriso rañño Pasenadissa Kosalassa paṭi-s-sutvā yena sañjayo brāhmaṇo ākāsagotto ten'upasaṅkami,||
upasaṅkamitvā sañjayaṁ brāhmaṇaṁ ākāsagottaṁ etad avoca: 'rājā taṁ bhante,||
Pasenadi kosalo āmantetī' ti.|| ||

Atha kho rājā Pasenadi kosalo Bhagavantaṁ etad avoca: siyā nu kho bhante,||
Bhagavatā aññadeva kiñci sandhāya vācā bhāsitā5,||
tañ ca jano aññathā vipaccāgaccheyyāti?6.|| ||

Abhijānāmi mahārāja vācaṁ bhāsitāti.|| ||

Yathā kathampana bhante,||
Bhagavā abhijānāti vācaṁ bhāsitāti?1.|| ||

Evaṁ kho ahaṁ mahārāja,||
abhijānāmi vācaṁ bhāsitā 'n'atthi so samaṇo vā brāhmaṇo vā,||
[128] yo sakideva sabbaṁ ñassati,||
sabbaṁ dakkhiti,||
n'etaṁ ṭhānaṁ vijjatī' ti.|| ||

Heturūpaṁ bhante,||
Bhagavā āha saheturūpaṁ bhante Bhagavā āha:'n'atthi so samaṇo vā brāhmaṇo vā,yo sakideva sabbaṁ ñassati,||
sabbaṁ dakkhiti,||
n'etaṁ ṭhānaṁ vijjatī ti.|| ||

Cattāro me bhante,||
vaṇṇā: khattiyā brāhmaṇā vessā suddā.|| ||

Imesaṁ nu kho bhante,||
catunnaṁ vaṇṇānaṁ siyā viseso,||
siyā nānā-karaṇa'nti?|| ||

Cattāro 'me mahārāja,||
vaṇṇā.|| ||

Khattiyā brāhmaṇā vessā suddā.|| ||

Imesaṁ kho mahārāja,||
catunnaṁ vaṇṇānaṁ dve vaṇṇā aggam akkhāyanti,||
khattiyā ca brāhmaṇā ca.|| ||

Yad idaṁ abhivādanapacc'u'ṭ-ṭhānaañjali-kammasāmicīkammānanti.|| ||

Nāhaṁ bhante,||
Bhagavantaṁ diṭṭha-dhammikaṁ pucchāmi,||
samparāyikāhaṁ bhante,||
Bhagavantaṁ pucchāmi.|| ||

Cattāro me bhante,||
vaṇṇā: khattiyā brāhmaṇā vessā suddā.|| ||

Imesaṁ nu kho bhante,||
catunnaṁ vaṇṇānaṁ siyā viseso,||
siyā nānā-karaṇanti?|| ||

Pañc'imāni mahārāja,||
padhāniy-aṅgāni.|| ||

Katamāni pañca?|| ||

Idha mahārāja,||
bhikkhū saddho hoti,||
sadda-hati Tathāgatassa bodhiṁ: 'Iti pi so Bhagavā arahaṁ Sammā Sambuddho vijjā-caraṇa-sampanno Sugato loka-vidū anuttaro purisa-damma-sārathi Satthā deva-manussānaṁ Buddho Bhagavā' ti.|| ||

Appābādho hoti appātaṅko samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya majjhimāya padhānakkhamāya asaṭho hoti amāyāvī yathā-bhūtaṁ attāṇaṁ āvīkattā satthari vā viññūsu vā sabrahma-cārīsu.|| ||

Āraddha-viriyo viharati akusalānaṁ dhammānaṁ pahānāya kusalānaṁ dhammānaṁ upasampadāya thāmavā daḷha-parakkamo anikkhitta-dhūro kusalesu dhammesu.|| ||

Paññavā hoti uday'attha-gāminiyā paññāya samannāgato ariyāya nibbedhi-kāya sammā-dukkha-k-khaya-gāminiyā imāni kho mahārāja,||
pañca padhāniy-aṅgāni.|| ||

Cattāro'me mahārāja,||
vaṇṇā: khattiyā brāhmaṇā vessā suddā.|| ||

Te cassu imehi pañcahi padhāniy-aṅgehi samannāgatā,||
taṁ n'esaṁ c'assa dīgha-rattaṁ hitāya sukhāyāti.|| ||

Cattāro me bhante vaṇṇā: khattiyā brāhmaṇā vessā [129] suddā,te cassu imehi pañcahi padhāniy-aṅgehi samannāgatā ettha pana n'esaṁ bhante,||
siyā viseso siyā nānā-karaṇanti?.|| ||

Ettha kho pana nesāṁ mahārāja,||
padhānavemattataṁ1 vadāmi.|| ||

Seyyathāpassu2 mahārāja,||
dve hatth'idammā vā assa-dammā vā godammā vā sudantā suvinītā,||
dve hatth'idammā vā assa-dammā vā godammā vā adantā avinītā.|| ||

Taṁ kiṁ maññasi mahārāja,||
ye te dve hatth'idammā vā assa-dammā vā godammā vā sudantā suvinītā,||
api nu te dantāva dantakāraṇaṁ gaccheyyuṁ.|| ||

Dantāva dantabhūmiṁ sampāpuṇeyyunti?|| ||

Evaṁ bhante.

Ye pana te dve hatth'idammā vā assa-dammā vā godammā vā adantā avinītā,||
api nu te adantāva dantakāraṇaṁ gaccheyyuṁ.|| ||

Adantāva dantabhūmiṁ sampāpuṇeyyuṁ seyyathā pi te dve hatth'idammā vā assa-dammā vā godammā vā sudantā suvinītāti?|| ||

No h'etaṁ bhante.|| ||

Evam eva kho mahārāja,||
yaṁtaṁ saddhena pattabbaṁ appābādhena asaṭhena amāyāvinā āraddha-viriyena paññavatā,||
taṁ vata assaddho bavhābādho saṭho māyāvī kusito duppañño pāpuṇissatī'ti n'etaṁ ṭhānaṁ vijjatī ti.|| ||

Heturūpaṁ bhante,||
Bhagavā āha.|| ||

Saheturūpaṁ bhante Bhagavā āha.|| ||

Cattāro me bhante,||
vaṇṇā: khattiyā brāhmaṇā vessā suddā,||
te cassu imehi pañcahi padhāniy-aṅgehi samannāgatā,||
te cassu samma-p-padhānā.|| ||

Ettha pana n'esaṁ bhante,||
siyā viseso,||
siyā nānā-karaṇan ti.|| ||

Ettha kho pana nesāṁ3 mahārāja,||
na kiñci nānā-karaṇaṁ vadāmi,||
yad idaṁ vimuttiyā vimuttiṁ.|| ||

Seyyathā pi mahārāja,||
puriso sukkhaṁ sākakaṭṭhaṁ ādāya aggiṁ abhinibbatteyya,||
tejo pātu-kareyya.|| ||

Atha aparo puriso sukkhaṁ sālakaṭṭhaṁ [130] ādāya,||
aggiṁ abhinibbatteyya,||
tejo pātu-kareyya.|| ||

Atha aparo puriso sukkhaṁ ambakaṭṭhaṁ ādāya aggiṁ abhinibbatteyya.|| ||

Tejo pātu-kareyya.|| ||

Atha aparo puriso sukkhaṁ udumbarakaṭṭhaṁ ādāya aggiṁ abhinibbatteyya tejo pātu-kareyya.|| ||

Taṁ kiṁ maññasi mahārāja,||
siyā nu kho tesaṁ aggīnaṁ nānādāruto abhinibbattāṇaṁ kiñci nānā-karaṇaṁ,||
acciyā vā acciṁ vaṇṇena vā vaṇṇaṁ,||
ābhāya vā ābhanti?|| ||

No h'etaṁ bhante.|| ||

Evam eva kho mahārāja,||
yaṁ taṁ tejaṁ viriyaṁ nippharati,||
taṁ4 padhānābhinibbattaṁ5 n-ā-haṁ tattha kiñci nānā-karaṇaṁ vadāmi yad idaṁ vimuttiyā vimuttinti.|| ||

Heturūpaṁ bhante,||
Bhagavā āha,||
saheturūpaṁ bhante,||
Bhagavā āha kiṁ pana bhante,||
atthi devā ti?|| ||

Kiṁ pana tvaṁ mahārāja?|| ||

Evaṁ vadesi: kiṁ pana bhante,||
atthi devā ti?|| ||

Yadi vā te bhante,||
devā āgantāro itthattaṁ,||
yadi vā anāgantāro itthattanti.|| ||

Ye te mahārāja?|| ||

Devā savyāpajjhā te devā āgantāro itthattaṁ ye te devā avyāpajjhā,||
te devā anāgantāro itthattanti.|| ||

Evaṁ vutte viḍūḍabho1 senāpati Bhagavantaṁ etad avoca: 'ye te bhante devā savyāpajjhā āgantāro itthattaṁ,||
te devā ye te devā avyāpajjhā anāgantāro itthattaṁ te deve tamhā ṭhānā cāvessanti vā pabbājessanti vā' ti.|| ||

Atha kho āyasmato Ānandassa etad ahosi: 'ayaṁ kho viḍūḍabho senāpati rañño Pasenadissa Kosalassa putto.|| ||

Ahaṁ Bhagavato putto.|| ||

Ayaṁ kho kāloyaṁ putto puttena manteyyā' ti.|| ||

Atha kho āyasmā Ānando viḍūḍabhaṁ senāpatiṁ āmantesi: 'tenahi senāpati,||
taṁ yev'ettha paṭipucchissāmi.|| ||

Yathā te khameyya tathā naṁ vyākareyyāsi.|| ||

Taṁ kiṁ maññasi senāpati,||
yāvatā rañño Pasenadissa Kosalassa vijitaṁ,||
yattha ca rājā Pasenadi kosalo issariyādhipaccaṁ rajjaṁ kāreti.|| ||

Pahoti tattha rājā Pasenadi kosalo samaṇaṁ vā brāhmaṇaṁ vā puññavantaṁ vā apuññavantaṁ vā Brahma-cariyavantaṁ vā abrahma-cariyavantaṁ vā tahmā ṭhānā cāvetuṁ vā pabbājetuṁ vā' ti?|| ||

Yāvatā bho rañño Pasenadissa Kosalassa vijitaṁ,||
yattha ca rājā Pasenadi kosalo issariyādhipaccaṁ [131] rajjaṁ kāreti.|| ||

Pahoti tattha rājā Pasenadi kosalo samaṇaṁ vā brāhmaṇaṁ vā puññavantaṁ vā apuññavantaṁ vā Brahma-cariyavantaṁ vā abrahma-cariyavantaṁ vā tamhā ṭhānā cāvetuṁ vā pabbājetuṁ vā'ti|| ||

Taṁ kiṁ maññasi senāpati,||
yāvatā rañño Pasenadissa Kosalassa avijitaṁ,||
yattha ca rājā Pasenadi kosalo issariyādhipaccaṁ rajjaṁ na kāreti.|| ||

Pahoti tattha rājā Pasenadi kosalo samaṇaṁ vā brāhmaṇaṁ vā puññavantaṁ vā apuññavantaṁ vā Brahma-cariyavantaṁ vā abrahma-cariyavantaṁ vā tahmā ṭhānā cāvetuṁ vā pabbājetuṁ vā'ti|| ||

Yāvatā rañño Pasenadissa Kosalassa avijitaṁ,||
yattha ca rājā Pasenadissa kosalo issariyādhipaccaṁ rajjaṁ na kāreti.Na tattha pahoti rājā Pasenadi kosalo samaṇaṁ vā brāhmaṇaṁ vā puññavantaṁ vā apuññavantaṁ vā Brahma-cariyavantaṁ vā abrahma-cariyavantaṁ vā tahmā ṭhānā cāvetuṁ vā pabbājetuṁ vā'ti

Taṁ kiṁ maññasi senāpati,||
sutā te devā Tāvatiṁsāti?|| ||

Evaṁ bho,||
sutaṁ me devā Tāvatiṁsā.|| ||

Idhāpi bhotā raññā Pasenadinā kosalena sutā devā Tāvatiṁsā' ti.|| ||

Taṁ kiṁ maññasi senāpati,||
pahoti rājā Pasenadi kosalo deve Tāvatiṁse tamhā ṭhānā cāvetuṁ vā pabbājetuṁ vāti?|| ||

Dassanāyapi bho rājā Pasenadi kosalo deve Tāvatiṁse nappahoti.|| ||

Kuto pana tamhā ṭhānā cāvessati vā pabbājessati vā' ti.|| ||

Evam eva kho senāpati.|| ||

Ye te devā savyāpajjhā āgantāro itthattaṁ te devā,||
ye te devā avyāpajjhā anāgantāro itthattaṁ,||
te devā dassanāyapi nappahonti,||
kuto pana tamhā ṭhānā vācessanti vā pabbājessanti vā' ti.|| ||

Atha kho rājā Pasenadi kosalo Bhagavantaṁ etad avoca: 'ko nāmo ayaṁ bhante bhikkhūti?|| ||

Ānando nāma Mahārājāti.|| ||

Ānando vata bho Ānandarūpo vata bho.|| ||

Heturūpaṁ [132] bhante āyasmā Ānando āha.|| ||

Saheturūpaṁ bhante,||
āyasmā Ānando āha.|| ||

Kiṁ pana bhante,||
atthi Brahmā ti?|| ||

Kiṁ pana tvaṁ mahārāja evaṁ vadesi: kiṁ pana bhante,||
atthi Brahmā ti?|| ||

Yadi vā so bhante,||
Brahmā āgantā itthattaṁ.|| ||

Yadi vā anāgantā itthattanti.

Yo so Mahārājā Brahmā savyāpajjho,so Brahmā āgantā itthattaṁ,||
yo so Brahmā avyāpajjho so Brahmā anāgantā itthattanti.|| ||

Atha kho aññataro puriso rājānaṁ Pasenadiṁ Kosalaṁ etad avoca: 'sañjayo mahārāja,||
brāhmaṇo ākāsagotto āgato' ti.|| ||

Atha kho rājā Pasenadi kosalo sañjayaṁ brāhmaṇaṁ ākāsagottaṁ etad avoca: 'ko nu kho brāhmaṇa,||
imaṁ kathā-vatthuṁ rājantepure abbhudāhāsīti?

'Viḍūḍabho mahārāja,||
senāpatī' ti.|| ||

Viḍūḍabho senāpati evam āha: sañjayo mahārāja,||
brāhmaṇo ākāsagotto' ti.|| ||

Atha kho aññataro puriso rājānaṁ Pasenadiṁ Kosalaṁ etad avoca.|| ||

Yānakālo Mahārājāti.|| ||

Atha kho rājā Pasenadi kosalo Bhagavantaṁ etad avoca: sabbaññūtaṁ mayaṁ bhante Bhagavantaṁ apucchimhā sabbaññūtaṁ Bhagavā vyākāsi.|| ||

Tañ ca pan amhākaṁ ruccati c'eva khamati ca,||
tena c'amhā atta-manā cātuvaṇṇiṁ suddhiṁ1 mayaṁ bhante,||
Bhagavantaṁ apucchimhā cātuvaṇṇiṁ suddhiṁ Bhagavā vyākāsi tañ ca pan amhākaṁ ruccati.|| ||

Ceva khamati ca.|| ||

Tena c'amhā atta-manā adhideve mayaṁ|| ||

Bhante,||
Bhagavantaṁ apucchimhā,||
adhideve Bhagavā vyākāyi.|| ||

Tañ ca pan amhākaṁ ruccati c'eva khamati ca.|| ||

Tena c'amhā atta-manā.|| ||

AdhiBrahmānaṁ mayaṁ bhante,||
Bhagavantaṁ apucchimhā,||
adhiBrahmānaṁ Bhagavā vyākāsi.|| ||

Tañ ca pan amhākaṁ ruccati c'eva khamati ca,||
tena c'amhā atta-manā.|| ||

Yaṁ yad eva ca pana maya bhante,||
Bhagavantaṁ apucchimhā taṁ tad-eva Bhagavā vyākāsi.|| ||

Tañ ca pan amhākaṁ ruccati c'eva khamati ca,||
tena c'amhā atta-manā handa [133] cadāni mayaṁ bhante,||
gacchāma bahu-kiccā mayaṁ bahu-karaṇīyāti.|| ||

Yassa dāni tvaṁ mahārāja,||
kālaṁ maññasiti.|| ||

Atha kho rājā Pasenadi kosalo Bhagavato bhāsitaṁ abhinan'ditvā anumo-ditvā uṭṭhāy āsanā Bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmīti.|| ||

Kaṇṇakatthala Suttaṁ


 

Contact:
E-mail
Copyright Statement