Majjhima Nikaya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Majjhima Nikāya
II. Majjhima-Paṇṇāsa
5. Brāhmaṇa Vagga

Sutta 93

Assalāyana Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[147]

[1][chlm][pts][than][upal] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthīyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tena kho pana samayena nānā-verajjakānaṃ brāhmaṇānaṃ pañca-mattāni brāhmaṇasatāni Sāvatthīyaṃ paṭivasanti kenacid-eva karaṇīyena.|| ||

Atha kho tesaṃ brāhmaṇānaṃ etad ahosi:|| ||

'Ayaṃ kho Samaṇo Gotamo cātuvaṇṇiṃ suddhiṃ paññāpeti ko nu kho pahoti samaṇena Gotamena saddhiṃ asmiṃ vacane patimantetun' ti.|| ||

Tena kho pana samayena Assalāyano nāma māṇavo Sāvatthīyaṃ paṭivasati daharo vuttasiro soḷāsavassuddesiko jātiyā,||
tiṇṇaṃ vedānaṃ pāragu sanighaṇḍukeṭubhānaṃ sākkhara-p-pabhe-dānaṃ itihāsa-pañca-mānaṃ padako veyyākaraṇo lokāyatamahā-purisa-lakkhaṇesu anavayo.|| ||

Atha kho tesaṃ brāhmaṇānaṃ etad ahosi:|| ||

'Ayaṃ kho Assalāyano māṇavo Sāvatthīyaṃ paṭivasati daharo vuttasiro soḷāsavassuddesiko jātiyā,||
tiṇṇaṃ vedānaṃ pāragu sanighaṇḍukeṭubhānaṃ sākkhara-p-pabhe-dānaṃ itihāsa-pañca-mānaṃ,||
padako veyyākaraṇo lokāyatamahā-purisa-lakkhaṇesu anavayo.|| ||

So kho pahoti samaṇena Gotamena saddhiṃ asmiṃ vacane patimantetun' ti.|| ||

Atha kho te brāhmaṇā yena Assalāyano māṇavo ten'upasaṅkamiṃsu,||
upasaṅkamitvā Assalāyanaṃ māṇavaṃ etad avocuṃ:|| ||

'Ayaṃ bho Assalāyana,||
Samaṇo Gotamo cātuvaṇṇiṃ suddhiṃ paññāpeti etu bhavaṃ Assalāyano samaṇena Gotamena saddhiṃ asmiṃ vacane patimantetu' ti.|| ||

Evaṃ vutte Assalāyano māṇavo te brāhmaṇe etad avoca: 'samaṇo khalu bho Gotamo dhamma-vādī,||
Dhamma-vādino ca pana duppatimantiyā bhavanti.|| ||

Nāhaṃ Sakkomi samaṇena Gotamena saddhiṃ asamiṃ vacane patimantetun' ti.|| ||

Dutiyam pi kho te brāhmaṇā Assalāyanaṃ māṇavaṃ etad avocuṃ:|| ||

'Ayaṃ bho Assalāyana,||
Samaṇo Gotamo cātuvaṇṇiṃ suddhiṃ paññāpeti.|| ||

Etu bhavaṃ Assalāyano samaṇena Gotamena [148] saddhiṃ asmiṃ vacane patimantetuṃ.|| ||

Caritaṃ kho pana bhotā Assalāyaṇena paribbājakan' ti.|| ||

Dutiyam pi kho Assalāyano māṇavo te brāhmaṇe etad avoca:|| ||

'Samaṇo khalu bho Gotamo Dhamma-vādi,||
Dhamma-vādino ca pana duppatimantiyā bhavanti.|| ||

Nāhaṃ Sakkomi samaṇena Gotamena saddhiṃ asmiṃ vacane patimantetun' ti.|| ||

Tatiyam pi kho te brāhmaṇā Assalāyanaṃ māṇavaṃ etad avocuṃ: 'ayaṃ bho Assalāyana Samaṇo Gotamo cātuvaṇṇiṃ suddhiṃ paññāpeti.|| ||

Etu bhavaṃ asasalāyano samaṇena Gotamena saddhiṃ asmiṃ vacane patimantetuṃ.|| ||

Caritaṃ kho pana bhotā Assalāyanena paribbājakaṃ,||
mā bhavaṃ Assalāyano ayuddhaparājitaṃ parājiyī' ti.|| ||

Evaṃ vutte Assalāyano māṇavo te brāhmaṇe etad avoca: 'addhā kho ahaṃ bhavanto1 na labhāmi.|| ||

Samaṇo khalu bho Gotamo Dhamma-vādi,||
Dhamma-vādino ca pana duppatimantiyā bhavanti.|| ||

Nāhaṃ Sakkomi samaṇena Gotamena saddhiṃ asmiṃ vacane patimantetuṃ.|| ||

Api c'āhaṃ bhavantānaṃ vacanena gamissāmi' ti.|| ||

Atha kho Assalāyano māṇavo mahatā brāhmaṇagaṇena saddhiṃ yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṃ sammodi.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Assalāyano māṇavo Bhagavantaṃ etad avoca:|| ||

'Brāhmaṇā bho Gotama, evam āhaṃsu:|| ||

'Brāhmaṇāva seṭṭho vaṇṇo.|| ||

Hīno añño vaṇṇo.|| ||

Brāhmaṇāva sukko vaṇṇo,||
kaṇho añño vaṇṇo,||
brāhmaṇāva sujjhanti no abrāhmaṇā,||
brāhmaṇāva brahmuṇo puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā' ti.|| ||

Idha bhavaṃ Gotamo kimāhā' ti?|| ||

Dissante kho pana Assalāyana,||
brāhmaṇānaṃ brāhmaṇiyo utuniyo pi gabhiniyo pi vijāya-mānā pi pāyamānā pi te ca brāhmaṇā,||
yonijāva samānā, evam āhaṃsu:|| ||

'Brāhmaṇāva seṭṭho vaṇṇo,||
hīno añño vaṇṇo.|| ||

Brāhmaṇāva sukko vaṇṇo,||
kaṇho añño vaṇṇo.|| ||

Brāhmaṇāva sujjhanti no abrāhmaṇā,||
brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā' ti.|| ||

Kiñ cāpi bhavaṃ Gotamo evam āha.|| ||

Atha kho brāhmaṇā evam etaṃ maññanti.|| ||

'Brāhmaṇāva seṭṭho vaṇṇo hīno añño vaṇṇo.|| ||

Brāhmaṇāva sukko vaṇṇo,||
kaṇho añño vaṇṇo.|| ||

Brāhmaṇāva sujjhanti no abrāhmaṇā,||
brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā' ti.|| ||

|| ||

[149]Taṃ kiṃ maññasi Assalāyana,||
sutaṃ te:|| ||

'Yonakambojesu aññesu ca paccantimesu jana-padesu dveva vaṇṇā,||
ayyo c'eva dāso ca.|| ||

Ayyo hutvā dāso hoti,||
dāso hutvā ayyo hotī' ti.|| ||

Evaṃ bho sutaṃ me yonakambojesu aññesu ca paccantimesu jana-padesu dveva vaṇṇā ayyo c'eva dāso ca.|| ||

Ayyo hutvā dāso hoti,||
dāso hutvā ayyo ho' ti.ti.|| ||

Ettha Assalāyana brāhmaṇānaṃ kiṃ balaṃ ko assāso,||
yadettha brāhmaṇā evam āhaṃsu:|| ||

'Brāhmaṇāva seṭṭho vaṇṇo,||
hīno añño vaṇṇo,||
brāhmaṇāva sukko vaṇṇo,||
kaṇho añño vaṇṇo.|| ||

Brāhmaṇāva sujjhanti no abrāhmaṇā,||
brahmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā' ti.|| ||

Kiñ cāpi bhavaṃ Gotamo evam āha.|| ||

Atha kho ettha brāhmaṇā evam etaṃ maññanti: 'brāhmaṇāva seṭṭho vaṇṇo hīno añño vaṇṇo,brāhmaṇāva sukko vaṇṇo,||
kaṇho añño vaṇṇo.|| ||

Brāhmaṇāva sujjhanti no abrāhmaṇā,||
brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā' ti.|| ||

Taṃ kiṃ maññasi Assalāyana,||
khattiyova nu kho pāṇ-ā-tipāti adinn'ādāyi kāmesu micchā-cārī musā-vādi pisunā-vāco pharusā-vāco sampha-p-palāpi abhijjhālu vyāpanna-citto micchā-diṭṭhi,||
kāyassa bhedā param maraṇā,||
apāyaṃ duggatiṃ vinīpātaṃ Nirayaṃ upapa-j-jeyya,||
no brāhmaṇo vessova nu kho pāṇ-ā-tipātī adinn'ādāyī kāmesu micchā-cārī musā-vādī pisunā-vāco pharusā-vāco sampha-p-palāpī abhijjhālu vyāpanna-citto micchā-diṭṭhi,||
kāyassa bhedā param maraṇā,||
apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapa-j-jeyya,||
no brāhmaṇo.|| ||

Suddova nu kho pāṇ-ā-tipātī adinn'ādāyī kāmesu micchā-cārī musā-vādī pisunā-vāco parusāvāco samphappalā pi abhijjhālu vyāpanna-citto micchā-diṭṭhi,||
kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinīpātaṃ Nirayaṃ upapa-j-jeyya,||
no brāhmaṇoti.|| ||

No h'idaṃ bho Gotama,||
khattiyopi hi bho Gotama,||
pāṇ-ā-tipātī adinn'ādāyī kāmesu micchā-cārī musā-vādī pisunā-vāco pharusā-vāco samphappalā pi abhijjhālu vyāpanna-citto micchā-diṭṭhi,||
kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapa-j-jeyya,||
brāhmaṇopi hi bho Gotama pāṇ-ā-tipātī|| ||

Adinn'ādāyī kāmesu micchā-cārī musā-vādī pisunā-vāco pharusā-vāco sampha-p-palāpi abhijjhālu vyāpanna-citto micchā-diṭṭhi,||
kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapa-j-jeyya,||
vessopi hi bho Gotama pāṇ-ā-tipātī|| ||

Adinn'ādāyī kāmesu micchā-cārī musā-vādī pisunā-vāco pharusā-vāco sampha-p-palāpi abhijjhālu vyāpanna-citto micchā-diṭṭhi,||
kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapa-j-jeyya,||
suddopi hi bho Gotama pāṇ-ā-tipātī|| ||

Adinn'ādāyī kāmesu micchā-cārī musā-vādī pisunā-vāco pharusā-vāco sampha-p-palāpi abhijjhālu vyāpanna-citto micchā-diṭṭhi,||
kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapa-j-jeyya,sabbepi hi bho Gotama,cattāro vaṇṇā pāṇ-ā-tipātī|| ||

Adinn'ādāyī [150] kāmesu micchā-cārī musā-vādī pisunā-vācā pharusā-vācā sampha-p-palāpī abhijjhālu vyāpanna-cittā micchā-diṭṭhī,||
kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapajjeyyun' ti.|| ||

Ettha Assalāyana,||
brāhmaṇānaṃ kiṃ balaṃ ko assāso,yadettha brāhmaṇā evam āhaṃsu: ' brāhmaṇāva seṭṭho vaṇṇo ,hīno añño vaṇṇo.|| ||

Brāhmaṇāva sukko vaṇṇo,||
kaṇho añño vaṇṇo.|| ||

Brāhmaṇāva sujjhanti no abrāhmaṇā,||
brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā' ti.|| ||

Kiñ cāpi bhavaṃ Gotamo evam āha.|| ||

Atha kho ettha [151] brāhmaṇā evam etaṃ maññanti:|| ||

'Brāhmaṇāva seṭṭho vaṇṇo hīno añño vaṇṇo,brāhmaṇāva sukko vaṇṇo,||
kaṇho añño vaṇṇo.|| ||

Brāhmaṇāva sujjhanti no abrāhmaṇā,||
brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā' ti.|| ||

Taṃ kiṃ maññasi Assalāyana,||
brāhmaṇova nu kho pāṇ-ā-tipātā paṭivirato adinn'ādānā paṭivirato kāmesu micchā-cārā paṭivirato musā-vāda paṭivirato pisunā-vācā paṭivirato pharusā-vācā paṭivirato sampha-p-palāpā paṭivirato anabhijjhālu avyāpanna-citto sammā-diṭṭhi kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapa-j-jeyya.|| ||

No khattiyo,||
no vesso,||
no suddo' ti.|| ||

No h'idaṃ bho Gotama,||
khattiyopi hi bho Gotama,||
pāṇ-ā-tipātā paṭivirato adinn'ādānā paṭivirato kāmesu micchā-cārā paṭivirato musā-vādā paṭivirato pisunā-vācā paṭivirato pharusā-vācā paṭivirato sampha-p-palāpā paṭivirato anabhijjhālu avyāpanna-citto sammā-diṭṭhi kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapa-j-jeyya.|| ||

No khattiyo,||
no vesso,||
no suddo' ti.|| ||

No h'idaṃ bho Gotama,||
brāhmaṇo pi hi bho Gotama,||
pāṇ-ā-tipātā paṭivirato adinn'ādānā paṭivirato kāmesu micchā-cārā paṭivirato musā-vādā paṭivirato pisunā-vācā paṭivirato pharusā-vācā paṭivirato sampha-p-palāpā paṭivirato anabhijjhālu avyāpanna-citto sammā-diṭṭhi kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapa-j-jeyya.|| ||

No h'idaṃ bho Gotama,||
vessopi hi bho Gotama,||
pāṇ-ā-tipātā paṭivirato adinn'ādānā paṭivirato kāmesu micchā-cārā paṭivirato musā-vādā paṭivirato pisunā-vācā paṭivirato pharusā-vācā paṭivirato sampha-p-palāpā paṭivirato anabhijjhālu avyāpanna-citto sammā-diṭṭhi kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapa-j-jeyya.|| ||

No h'idaṃ bho Gotama,||
suddopi hi bho Gotama,||
pāṇ-ā-tipātā paṭivirato adinn'ādānā paṭivirato kāmesu micchā-cārā paṭivirato musā-vādā paṭivirato pisunā-vācā paṭivirato pharusā-vācā paṭivirato sampha-p-palāpā paṭivirato anabhijjhālu avyāpanna-citto sammā-diṭṭhi kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapa-j-jeyya.|| ||

No h'idaṃ bho Gotama,sabbepi hi bho Gotama,cattāro vaṇṇā pāṇ-ā-tipātā paṭiviratā adinn'ādānā paṭiviratā kāmesu micchā-cārā paṭiviratā musā-vādā paṭiviratā pisunā-vācā paṭiviratā pharusā-vācā paṭiviratā sampha-p-palāpā paṭiviratā anabhijjhālu avyāpanna-citto sammā-diṭṭhi kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapajjeyyun' ti.|| ||

Ettha Assalāyana,||
brāhmaṇānaṃ kiṃ balaṃ ko assāso,yadettha brāhmaṇā evam āhaṃsu:

'Brāhmaṇāva seṭṭho vaṇṇo,||
hīno añño vaṇṇo.|| ||

Brāhmaṇāva sukko vaṇṇo,||
kaṇho añño vaṇṇo.|| ||

Brāhmaṇāva sujjhanti no abrāhmaṇā,||
brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā' ti.|| ||

Kiñ cāpi bhavaṃ Gotamo evam āha.|| ||

Atha kho ettha brāhmaṇā evam etaṃ maññanti: 'brāhmaṇāva seṭṭho vaṇṇo hīno añño vaṇṇo,brāhmaṇāva sukko vaṇṇo,||
kaṇho añño vaṇṇo.|| ||

Brāhmaṇāva sujjhanti no abrāhmaṇā,||
brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā' ti.|| ||

Taṃ kiṃ maññasi Assalāyana,||
brāhmaṇova nu kho pahoti asmiṃ padese averaṃ avyāpajjhaṃ mettaṃ cittaṃ bhāvetuṃ no khattiyo no vesso no suddo' ti.|| ||

No h'idaṃ bho Gotama,||
khattiyopi hi bho Gotama,||
pahoti asmiṃ padese averaṃ avyāpajjhaṃ mettaṃ cittaṃ bhāvetuṃ,||
brāhmaṇopi hi bho Gotama,||
pahoti asmiṃ padese averaṃ avyāpajjhaṃ mettaṃ cittaṃ bhāvetuṃ,vessopi hi bho Gotama,||
pahoti asmiṃ padese averaṃ avyāpajjhaṃ mettaṃ cittaṃ bhāvetuṃ,||
suddopi hi bho Gotama pahoti asmiṃ padese averaṃ avyāpajjhaṃ mettaṃ cittaṃ bhāvetuṃ,||
sabbepi hi bho gogatama,||
cattāro vaṇṇā pahonti asmiṃ padese averaṃ avyāpajjhaṃ mettaṃ cittaṃ bhāvetun' ti.|| ||

Ettha Assalāyana,brāhmaṇānaṃ kiṃ balaṃ ko assāso, yadettha brāhmaṇā evam āhaṃsu:|| ||

'Brāhmaṇāva seṭṭho vaṇṇo,||
hīno añño vaṇṇo.|| ||

Brāhmaṇāva sukko vaṇṇo,||
kaṇho añño vaṇṇo.|| ||

Brāhmaṇāva sujjhanti no abrāhmaṇā,||
brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā' ti.|| ||

Kiñ cāpi bhavaṃ Gotamo evam āha.|| ||

Atha kho ettha brāhmaṇā evam etaṃ maññanti: 'brāhmaṇāva seṭṭho vaṇṇo,||
hīno añño vaṇṇo.|| ||

Brāhmaṇāva sukko vaṇṇo,||
kaṇho añño vaṇṇo.|| ||

Brāhmaṇāva sujjhanti no abrāhmaṇā,||
brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā' ti.|| ||

Taṃ kiṃ maññasi Assalāyana,||
brāhmaṇova nu kho pahoti sottiṃ sināniṃ ādāya nadiṃ gantvā rajojallaṃ pavāhetuṃ,no khattiyo no vesso no suddo' ti.|| ||

No h'idaṃ bho Gotama,||
khattiyo pi hi bho Gotama,||
pahoti sottiṃ sināniṃ1 ādāya nadiṃ gantvā rajojallaṃ pavāhetuṃ,||
brāhmaṇopi hi bho Gotama,||
pahoti sottiṃ sināniṃ ādāya nadiṃ gantvā rajojallaṃ pavāhetuṃ,||
vessopi hi bho Gotama,||
pahoti sottiṃ sināniṃ ādāya nadiṃ gantvā rajojallaṃ pavāhetuṃ,||
suddopi hi bho Gotama,||
pahoti sottiṃ sināniṃ ādāya nadiṃ gantvā rajojallaṃ pavāhetuṃ,||
sabbepi hi bho Gotama,||
cattāro vaṇṇā pahonti sottiṃ sināniṃ ādāya nadiṃ gantvā rajojallaṃ pavāhetunti.|| ||

Ettha Assalāyana brāhmaṇānaṃ kiṃ balaṃ ko assāso,||
yadettha brāhmaṇā evam āhaṃsu:|| ||

'Brāhmaṇāva seṭṭho vaṇṇo,||
hīno añño vaṇṇo.|| ||

Brāhmaṇāva sukko vaṇṇo,||
kaṇho añño vaṇṇo.|| ||

Brāhmaṇāva sujjhanti no abrāhmaṇā,||
brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā' ti.|| ||

Kiñ cāpi bhavaṃ Gotamo evam āha,||
atha kho ettha brāhmaṇā evam etaṃ maññanti:|| ||

'Brāhmaṇāva seṭṭho vaṇṇo,||
hīno añño vaṇṇo.|| ||

Brāhmaṇāva sukko vaṇṇo,||
kaṇho añño vaṇṇo.|| ||

Brāhmaṇāva sujjhanti no abrāhmaṇā,||
brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā' ti.|| ||

Taṃ kiṃ maññasi Assalāyana, idha rājā khattiyo [152] muddhā-vasitto nānājaccānaṃ purisānaṃ purisasataṃ sannipāteyya: āyantu bhonto,||
ye tattha khattiyakulā brāhmaṇakulā rājaññakulā uppannā sālassa vā sala'assa vā candanassa vā padumassa vā uttarāraṇiṃ ādāya aggiṃ abhinibbattentu,||
tejo pātu-karontu,||
āyantu puna bhonto,||
ye tattha caṇḍālakulā nesādakulā veṇakulā rathakārakulā pukkusakulā uppannā sāpānadoṇiyā vā sūkaradoṇiyā vā rajakadoṇiyā vā eḷaṇḍakaṭṭhassa vā uttarāraṇiṃ ādāya aggiṃ abhinibbattentu,||
tejo pātu-karontu' ti.|| ||

Taṃ kiṃ maññasi Assalāyana yo evaṃ nu kho so khattiyakulā brāhmaṇakulā rājaññakulā uppannehi sālassa vā sala'assa vā candanassa vā padumassa vā uttarāraṇiṃ ādāya aggi abhinibbatto tejo pātukato,||
so evanukhvāssa aggi accimā ca vaṇṇavā ca pabhassaro ca.|| ||

Tena ca sakkā agginā aggikaraṇīyaṃ kātuṃ.|| ||

Yo pana so caṇḍālakulā nesādakulā veṇakulā rathakārakulā pukkusakulā uppannehi sāpānadoṇiyā vā sūkaradoṇiyā vā rajakadoṇiyā vā eḷaṇḍakaṭṭhassa vā uttarāraṇiṃ ādāya aggi abhinibbatto tejo pātukato,||
svāssa aggi na c'eva accimā,||
na ca vaṇṇavā,||
na ca pabhassaro,||
na ca tena sakkā agginā aggikaraṇīyaṃ kātun' ti.|| ||

No h'idaṃ bho Gotama,||
yo so bho Gotama,||
khattiyakulā brāhmaṇakulā rājaññakulā uppannehi sālassa vā sala'assa vā candanassa vā padumassa vā uttarāraṇiṃ ādāya aggi abhinibbatto tejo pātukato,||
svāssa aggi accimā ca vaṇṇavā ca pabhassaro ca.|| ||

Tena ca sakkā agginā aggikaraṇiyaṃ kātuṃ.|| ||

Yo pi so caṇḍālakulā nesāda kulā veṇakulā rathakārakulā pukkusakulā uppannehi sāpānadoṇiyā vā sūkaradoṇiyā vā rajakadoṇiyā vā eḷaṇḍakaṭṭhassa vā uttarāraṇiṃ ādāya aggi abhinibbatto tejo pātukato,||
so c'assa agginā accimā ca vaṇṇavā,||
ca pabhassaro ca,||
tena ca sakkā agginā aggikaraṇīyaṃ kātuṃ sabbopi hi bho Gotama,||
aggi accimā [153] ca vaṇṇavā ca pabhassaro ca sabbena pi ca sakkā agginā aggikaraṇīyaṃ kātun' ti.|| ||

Ettha Assalāyana,||
brāhmaṇānaṃ kiṃ balaṃ ko assāso,||
yadettha brāhmaṇā evam āhaṃsu: brāhmaṇāva seṭṭho vaṇṇo,||
hīno añño vaṇṇo brāhmaṇāva sukko vaṇṇo,||
kaṇho añño vaṇaṇo.|| ||

Brāhmaṇāva sujjhanti no abrāhmaṇā.|| ||

Brāhamaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādāti.|| ||

Kiñ cāpi bhavaṃ Gotamo evam āha, atha kho ettha brāhmaṇā evam etaṃ maññanti:|| ||

'Brāhmaṇāva seṭṭho vaṇṇo,||
hīno añño vaṇṇo.|| ||

Brāhmaṇāva sukko vaṇṇo,||
kaṇho añño vaṇṇo.|| ||

Brāhmaṇāva sujjhanti no abrāhmaṇā,||
brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā' ti.|| ||

Taṃ kiṃ maññasi Assalāyana,||
idha khattiya-kumāro brāhmaṇa-kaññāya saddhiṃ saṃvāsaṃ kappeyya.|| ||

Tesaṃ saṃvāsamanvāya putto jāyetha,||
yo so khattikumārena brāhmaṇa-kaññāya putto uppanno siyā,||
so mātupi sadiso.|| ||

Pitupi sadiso 'khattiyo' tipi vattabbo 'brāhmaṇo' tipi vattabbo' ti.|| ||

Yo so bho Gotama,||
khattiya-kumārena brāhmaṇa-kaññāya putto uppanno siyā,||
so mātupi sadiso, pitu pi sadiso,||
'khattiyo' ti pi vattabbo,||
brāhmaṇo' ti pi vattabboti.|| ||

Taṃ kiṃ maññasi Assalāyana,||
idha brāhmaṇa-kumāro khattiya-kaññāya saddhiṃ saṃvāsaṃ kappeyya.|| ||

Tesaṃ saṃvāsamanvāya putto jāyetha.|| ||

Yo so brāhmaṇa-kumārena khattiya-kaññāya putto uppanno siyā,||
so mātupi sadiso,||
pitu pi sadiso,||
khattiyoti pi vattabbo,||
brāhmaṇotipi vattabbo' ti.|| ||

Yo so bho Gotama,||
brāhmaṇa-kumārena khattiya-kaññāya putto uppanno siyā,||
so mātu pi sadiso,||
pitu pi sadiso,||
khattiyo ti pi vattabbo,||
brāhmaṇoti pi vattabbo' ti.|| ||

Taṃ kiṃ maññasi Assalāyana,||
idha vaḷavaṃ gadrabhena sampayojeyyuṃ?|| ||

Tesaṃ sampayogamanvāya kisoro jāyetha.|| ||

Yo so vaḷavāya gadrabhena kisoro uppanno siyā,||
so mātu pi sadiso pitu pi sadiso,||
assoti vattabbo,||
gadrabhoti vattabbo' ti.|| ||

Vekurañjāya hi so bho Gotama,||
assataro hoti.|| ||

Idaṃ [154] hi'ssa bho Gotama,||
nānā-karaṇaṃ passāmi.|| ||

Amutra ca pan'esānaṃ2 na kiñci nānā-karaṇaṃ3 passāmī ti.|| ||

Taṃ kiṃ maññasi Assalāyana,||
idhassu dve māṇavakā bhātaro saudariyā,||
eko ajjhāyako upanīto,||
eko anajjhāyako anupanīto.|| ||

Kamettha brāhmaṇā paṭhamaṃ bhojeyyuṃ saddhe vā thālipāke vā yaññe vā pāhune4 vāti?|| ||

Yo so bho Gotama,||
māṇavako ajjhāyako upanīto tamettha brāhmaṇā paṭhamaṃ bhojeyyuṃ saddhe vā thālipāke vā yaññe vā pāhune vā.|| ||

Kiṃ hi bho Gotama,||
anajjhāyake anupanīte dinnaṃ maha-p-phalaṃ bhavissatī' ti?|| ||

Taṃ kiṃ maññasi Assalāyana,||
idhassu dve māṇavakā bhātaro saudariyā,||
eko ajjhāyako upanīto du-s-sīlo pāpa-dhammo,||
eko anajjhāyako anupanīto sīlavā kalyāṇa-dhammo.|| ||

Kamettha brāhmaṇā paṭamaṃ bhojeyyuṃ saddhe vā thālipāke vā yaññe vā pāhune vā ti?|| ||

Yo so bho Gotama,||
māṇavako anajjhāyako anupanīto sīlavā kalyāṇa-dhammo,||
tamettha brāhmaṇā paṭhamaṃ bhojeyyuṃ saddho vā thālipāke vā yaññe vā pāhune vā.|| ||

Kiṃ hi bho Gotama,||
du-s-sīle papadhamme dinnaṃ maha-p-phalaṃ bhavissa' ti?|| ||

Pubbe kho tvaṃ Assalāyana,||
jātiṃ agamāsi.|| ||

Jātiṃ gantvā mante agamāsi.|| ||

Mante gantvā tape agamāsi.|| ||

Tape gantvā cātuvaṇṇiṃ suddhiṃ paccāgato yam ahaṃ paññāpemī' ti.|| ||

Evaṃ vute Assalāyano māṇavo tuṇhī-bhūto maṅku-bhūto patta-k-khandho adho-mukho pajjhāyanto appaṭibhāno nisīdi.|| ||

Atha kho Bhagavā Assalāyanaṃ māṇavaṃ tuṇhī-bhūtaṃ maṅku-bhūtaṃ patta-k-khandhaṃ adho-mukhaṃ pajjhāyan taṃ appaṭibhānaṃ viditvā Assalāyanaṃ māṇavaṃ etad avoca.|| ||

Bhūta-pubbaṃ Assalāyana,||
sattannaṃ brāhmaṇisīnaṃ araññāyatane paṇṇakuṭīsu sammantānaṃ eva-rūpaṃ pāpakaṃ diṭṭhi-gataṃ uppannaṃ hoti: brāhmaṇāva seṭṭho vaṇṇo,||
hīno [155] añño vaṇṇo,||
brāhmaṇāva sukko vaṇṇo,||
kaṇho añño vaṇṇo.|| ||

Brāhmaṇāva sujjhanti no abrāhmaṇā,||
brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā' ti.|| ||

Assosi kho Assalāyana,||
asito devalo isi sattannaṃ kira brāhmaṇisīnaṃ araññāyatane paṇṇa-kuṭisu sammantānaṃ eva-rūpaṃ pāpakaṃ diṭṭhi-gataṃ uppannaṃ hoti:brāhmaṇāva seṭṭho vaṇṇo hīno añño vaṇṇo brāhmaṇāva sukko vaṇṇo,||
kaṇho añño vaṇṇo.|| ||

Brāhmaṇāva sujjhanti no abrāhmaṇā,||
brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā' ti.|| ||

Atha kho Assalāyana,||
asito devalo isi kesa-massuṃ kappetvā mañjeṭṭhavaṇṇāni dussāni nivāsetvā aṭaliyo upāhanā āruhitvā jāta-rūpamayaṃ daṇḍaṃ gahetvā sattannaṃ brāhmaṇisīnaṃ patthaṇḍile pātu-r-ahosi.|| ||

Atha kho Assalāyana,||
asito devalo isi sattannaṃ brāhmaṇisīnaṃ patthaṇḍile caṅkamamāno evam āha: handa kva nu kho ime bhavante brāhmaṇisayo gatā.|| ||

Handa kva nu kho ime bhavanto brāhmaṇisayo gatā'ti atha kho Assalāyana,sattannaṃ brāhmaṇisīnaṃ etad ahosi: konāyaṃ gāmaṇḍalarūpo viya sattannaṃ brāhmaṇisīnaṃ patthaṇḍile caṅkamamāno evam āha: handa kva nu kho ime bhavanto brāhmaṇisayo gatā,||
handa kva nu kho ime bhavanto brāhmaṇisayo gatā' ti.|| ||

Handanaṃ abhisapāmāti.|| ||

Atha kho Assalāyana,||
sattabrāhmaṇisayo asitaṃ devalaṃ isiṃ abhisapiṃsu: bhasmā vasala hohīti5.|| ||

Yathā yathā kho Assalāyana,||
satta brāhmaṇisayo asitaṃ devalaṃ isiṃ abhisapiṃsu.|| ||

Tathā tathā asito devalo isi abhirūpataro c'eva hoti dassanīyataro ca pāsādikataro ca.|| ||

Atha kho Assalāyana,||
sattannaṃ brāhmaṇisīnaṃ etad ahosi: moghaṃ vata no tapo,||
aphalaṃ Brahma-cariyaṃ,||
mayaṃ hi pubbe yaṃ abhisapāma bhasmā vasala hohī'ti bhasmāva bhavati ekacco.|| ||

Imaṃ pana mayaṃ yathā yathā abhisapāma,||
tathā tathā abhirūpataro c'eva hoti dassanīyataro ca pāsādikataro cā' ti.|| ||

Na bhavantānaṃ moghaṃ tapo,||
nāphalaṃ6 Brahma-cariyaṃ.|| ||

Iṅgha bhavanto yo mayi manopadoso,||
taṃ pajahathāti.|| ||

[156]Yo bhavati manopadoso taṃ pajahāma.|| ||

Ko nu kho bhavaṃ hotī ti?|| ||

Suto no bhavataṃ asito devalo isi' ti?|| ||

Evaṃ bho.|| ||

So khv'āhaṃ homiti.|| ||

Atha kho Assalāyana,||
satta brāhmaṇisayo asitaṃ devalaṃ isiṃ abhivādetuṃ upasaṅkamiṃsu.|| ||

Atha kho Assalāyana,||
asito devalo isi satta brāhmaṇisayo etad avoca:|| ||

'Sutaṃ me taṃ bho,||
sattannaṃ kira brāhmaṇisīnaṃ araññāyatane paṇṇakuṭīsu vasantānaṃ eva-rūpaṃ pāpakaṃ diṭṭhi-gataṃ uppannaṃ: 'brāhmaṇāva seṭṭho vaṇṇo,||
hīno añño vaṇṇo.|| ||

Brāhmaṇāva sukko vaṇṇo,||
kaṇho añño vaṇṇo.|| ||

Brāhmaṇāva sujjhanti,||
no abrāhmaṇā.|| ||

Brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādāti.|| ||

Evam bho|| ||

Jānanti pana bhonto yā janikā mātā brāhmaṇaṃ yeva agamāsi.|| ||

No abrāhmaṇanti.|| ||

No h'idaṃ bho.|| ||

Jānanti pana bhonto yā janikāmātumātā yāva sattamā mātāmahayugā brāhmaṇaṃ yeva agamāsi,||
no abrāhmaṇanti.|| ||

No h'idaṃ bho.|| ||

Jānanti pana bhonto yo janako pitā brāhmaṇiṃ yeva agamāsi no abrāhmaṇinti.|| ||

No h'idaṃ bho.|| ||

Jānanti pana bhonto yo janakapitupitā yāvasattamā pitā-mah'ayugā brāhmaṇiṃ yeva agamāsi,||
no abrāhmaṇinti.|| ||

No h'idaṃ bho.|| ||

Jānanti pana bhonto yathā gabbhassa avakkanti hotī ti?|| ||

Jānāma mayaṃ bho yathā gabbhassa avakkanti hoti.|| ||

[157] idha mātā-pitaroca sanni-patitā honti.|| ||

Mātā ca utunī hoti,||
gandhabbo ca pacc'upaṭṭhito hoti.|| ||

Evaṃ tiṇṇaṃ sannipātā gabbhassa avakkanti hotī ti.|| ||

Jānanti pana bhonto yagghe so gandhabbo khattiyo vā brāhmaṇo vā vesso vā suddo vāti?|| ||

Na mayaṃ bho,||
jānāma yagghe so gandhabbo khattiyo vā brahmaṇo vā vesso vā suddo vāti.|| ||

Evaṃ sante bho jānātha ke tumhe hothāti1|| ||

Evaṃ sante bho,||
na mayaṃ jānāma ke ca mayaṃ homāti.|| ||

Tehi nāma Assalāyana,||
satta brāhmaṇisayo asitena devalena isinā sake jātivāde samanuyuñjiyamānā samanubhāsiyamānā samanugāhiyamānā na sampāyissanti.|| ||

Kiṃ pana tvaṃ etarahī mayā sakasmiṃ jātivāde samanuyuñjiyamāno samanubhāsiyamāno samanugāhiyamāno sampāyissasi.|| ||

Yesaṃ tvaṃ sācariyako na puṇṇo dabbigāhoti.|| ||

Evaṃ vutte Assalāyano māṇavo Bhagavantaṃ etad avoca: acchariyambhante,||
abbhūtambhante.|| ||

Kappiyaṃ vata bhante bhikkhū āhāraṃ āhārenti.|| ||

Anavajjaṃ vata bhante bhikkhū āhāraṃ āhārenti.|| ||

Abhikkantaṃ bho Gotama abhikkantaṃ bho Gotama,||
seyyathā pi bho Gotama nikkujjitaṃ vā ukkujjeyya,||
paṭi-c-channaṃ vā vivareyya,mūḷhassa vā Maggaṃ ācikkheyya' andha-kāre vā tela-pajjotaṃ dhāreyya,||
'cakkhu-manto rūpāni dakkhintī'ti,||
evam evaṃ bhotā Gotamena aneka-pariyāyena dhammo pakāsito.|| ||

Es'āhaṃ Bhagavantaṃ Gotamaṃ saraṇaṃ gacchāmi Dhammañ ca bhikkhu-saṅghañ ca.|| ||

Upāsakaṃ maṃ bhavaṃ Gotamo dhāretu ajja-t-agge pāṇupetaṃ saraṇaṃ gatanti.|| ||

Assalāyana Suttaṃ


 

Contact:
E-mail
Copyright Statement