Majjhima Nikāya
II. Majjhima-Paṇṇāsa
5. Brāhmaṇa Vagga
Sutta 93
Assalāyana Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][chlm][pts][than][upal] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthīyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tena kho pana samayena nānā-verajjakānaṁ brāhmaṇānaṁ pañca-mattāni brāhmaṇasatāni Sāvatthīyaṁ paṭivasanti kenacid-eva karaṇīyena.|| ||
Atha kho tesaṁ brāhmaṇānaṁ etad ahosi:|| ||
'Ayaṁ kho Samaṇo Gotamo cātuvaṇṇiṁ suddhiṁ paññāpeti ko nu kho pahoti samaṇena Gotamena saddhiṁ asmiṁ vacane patimantetun' ti.|| ||
Tena kho pana samayena Assalāyano nāma māṇavo Sāvatthīyaṁ paṭivasati daharo vuttasiro soḷāsavassuddesiko jātiyā,||
tiṇṇaṁ vedānaṁ pāragu sanighaṇḍukeṭubhānaṁ sākkhara-p-pabhe-dānaṁ itihāsa-pañca-mānaṁ padako veyyākaraṇo lokāyatamahā-purisa-lakkhaṇesu anavayo.|| ||
Atha kho tesaṁ brāhmaṇānaṁ etad ahosi:|| ||
'Ayaṁ kho Assalāyano māṇavo Sāvatthīyaṁ paṭivasati daharo vuttasiro soḷāsavassuddesiko jātiyā,||
tiṇṇaṁ vedānaṁ pāragu sanighaṇḍukeṭubhānaṁ sākkhara-p-pabhe-dānaṁ itihāsa-pañca-mānaṁ,||
padako veyyākaraṇo lokāyatamahā-purisa-lakkhaṇesu anavayo.|| ||
So kho pahoti samaṇena Gotamena saddhiṁ asmiṁ vacane patimantetun' ti.|| ||
Atha kho te brāhmaṇā yena Assalāyano māṇavo ten'upasaṅkamiṁsu,||
upasaṅkamitvā Assalāyanaṁ māṇavaṁ etad avocuṁ:|| ||
'Ayaṁ bho Assalāyana,||
Samaṇo Gotamo cātuvaṇṇiṁ suddhiṁ paññāpeti etu bhavaṁ Assalāyano samaṇena Gotamena saddhiṁ asmiṁ vacane patimantetu' ti.|| ||
Evaṁ vutte Assalāyano māṇavo te brāhmaṇe etad avoca: 'samaṇo khalu bho Gotamo dhamma-vādī,||
Dhamma-vādino ca pana duppatimantiyā bhavanti.|| ||
Nāhaṁ Sakkomi samaṇena Gotamena saddhiṁ asamiṁ vacane patimantetun' ti.|| ||
Dutiyam pi kho te brāhmaṇā Assalāyanaṁ māṇavaṁ etad avocuṁ:|| ||
'Ayaṁ bho Assalāyana,||
Samaṇo Gotamo cātuvaṇṇiṁ suddhiṁ paññāpeti.|| ||
Etu bhavaṁ Assalāyano samaṇena Gotamena [148] saddhiṁ asmiṁ vacane patimantetuṁ.|| ||
Caritaṁ kho pana bhotā Assalāyaṇena paribbājakan' ti.|| ||
Dutiyam pi kho Assalāyano māṇavo te brāhmaṇe etad avoca:|| ||
'Samaṇo khalu bho Gotamo Dhamma-vādi,||
Dhamma-vādino ca pana duppatimantiyā bhavanti.|| ||
Nāhaṁ Sakkomi samaṇena Gotamena saddhiṁ asmiṁ vacane patimantetun' ti.|| ||
Tatiyam pi kho te brāhmaṇā Assalāyanaṁ māṇavaṁ etad avocuṁ: 'ayaṁ bho Assalāyana Samaṇo Gotamo cātuvaṇṇiṁ suddhiṁ paññāpeti.|| ||
Etu bhavaṁ asasalāyano samaṇena Gotamena saddhiṁ asmiṁ vacane patimantetuṁ.|| ||
Caritaṁ kho pana bhotā Assalāyanena paribbājakaṁ,||
mā bhavaṁ Assalāyano ayuddhaparājitaṁ parājiyī' ti.|| ||
Evaṁ vutte Assalāyano māṇavo te brāhmaṇe etad avoca: 'addhā kho ahaṁ bhavanto1 na labhāmi.|| ||
Samaṇo khalu bho Gotamo Dhamma-vādi,||
Dhamma-vādino ca pana duppatimantiyā bhavanti.|| ||
Nāhaṁ Sakkomi samaṇena Gotamena saddhiṁ asmiṁ vacane patimantetuṁ.|| ||
Api c'āhaṁ bhavantānaṁ vacanena gamissāmi' ti.|| ||
Atha kho Assalāyano māṇavo mahatā brāhmaṇagaṇena saddhiṁ yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavatā saddhiṁ sammodi.|| ||
Sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho Assalāyano māṇavo Bhagavantaṁ etad avoca:|| ||
'Brāhmaṇā bho Gotama, evam āhaṁsu:|| ||
'Brāhmaṇāva seṭṭho vaṇṇo.|| ||
Hīno añño vaṇṇo.|| ||
Brāhmaṇāva sukko vaṇṇo,||
kaṇho añño vaṇṇo,||
brāhmaṇāva sujjhanti no abrāhmaṇā,||
brāhmaṇāva brahmuṇo puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā' ti.|| ||
Idha bhavaṁ Gotamo kimāhā' ti?|| ||
Dissante kho pana Assalāyana,||
brāhmaṇānaṁ brāhmaṇiyo utuniyo pi gabhiniyo pi vijāya-mānā pi pāyamānā pi te ca brāhmaṇā,||
yonijāva samānā, evam āhaṁsu:|| ||
'Brāhmaṇāva seṭṭho vaṇṇo,||
hīno añño vaṇṇo.|| ||
Brāhmaṇāva sukko vaṇṇo,||
kaṇho añño vaṇṇo.|| ||
Brāhmaṇāva sujjhanti no abrāhmaṇā,||
brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā' ti.|| ||
Kiñ cāpi bhavaṁ Gotamo evam āha.|| ||
Atha kho brāhmaṇā evam etaṁ maññanti.|| ||
'Brāhmaṇāva seṭṭho vaṇṇo hīno añño vaṇṇo.|| ||
Brāhmaṇāva sukko vaṇṇo,||
kaṇho añño vaṇṇo.|| ||
Brāhmaṇāva sujjhanti no abrāhmaṇā,||
brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā' ti.|| ||
|| ||
[149]Taṁ kiṁ maññasi Assalāyana,||
sutaṁ te:|| ||
'Yonakambojesu aññesu ca paccantimesu jana-padesu dveva vaṇṇā,||
ayyo c'eva dāso ca.|| ||
Ayyo hutvā dāso hoti,||
dāso hutvā ayyo hotī' ti.|| ||
Evaṁ bho sutaṁ me yonakambojesu aññesu ca paccantimesu jana-padesu dveva vaṇṇā ayyo c'eva dāso ca.|| ||
Ayyo hutvā dāso hoti,||
dāso hutvā ayyo ho' ti.ti.|| ||
Ettha Assalāyana brāhmaṇānaṁ kiṁ balaṁ ko assāso,||
yadettha brāhmaṇā evam āhaṁsu:|| ||
'Brāhmaṇāva seṭṭho vaṇṇo,||
hīno añño vaṇṇo,||
brāhmaṇāva sukko vaṇṇo,||
kaṇho añño vaṇṇo.|| ||
Brāhmaṇāva sujjhanti no abrāhmaṇā,||
brahmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā' ti.|| ||
Kiñ cāpi bhavaṁ Gotamo evam āha.|| ||
Atha kho ettha brāhmaṇā evam etaṁ maññanti: 'brāhmaṇāva seṭṭho vaṇṇo hīno añño vaṇṇo,brāhmaṇāva sukko vaṇṇo,||
kaṇho añño vaṇṇo.|| ||
Brāhmaṇāva sujjhanti no abrāhmaṇā,||
brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā' ti.|| ||
Taṁ kiṁ maññasi Assalāyana,||
khattiyova nu kho pāṇ-ā-tipāti adinn'ādāyi kāmesu micchā-cārī musā-vādi pisunā-vāco pharusā-vāco sampha-p-palāpi abhijjhālu vyāpanna-citto micchā-diṭṭhi,||
kāyassa bhedā param maraṇā,||
apāyaṁ duggatiṁ vinīpātaṁ Nirayaṁ upapa-j-jeyya,||
no brāhmaṇo vessova nu kho pāṇ-ā-tipātī adinn'ādāyī kāmesu micchā-cārī musā-vādī pisunā-vāco pharusā-vāco sampha-p-palāpī abhijjhālu vyāpanna-citto micchā-diṭṭhi,||
kāyassa bhedā param maraṇā,||
apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ upapa-j-jeyya,||
no brāhmaṇo.|| ||
Suddova nu kho pāṇ-ā-tipātī adinn'ādāyī kāmesu micchā-cārī musā-vādī pisunā-vāco parusāvāco samphappalā pi abhijjhālu vyāpanna-citto micchā-diṭṭhi,||
kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinīpātaṁ Nirayaṁ upapa-j-jeyya,||
no brāhmaṇoti.|| ||
No h'idaṁ bho Gotama,||
khattiyopi hi bho Gotama,||
pāṇ-ā-tipātī adinn'ādāyī kāmesu micchā-cārī musā-vādī pisunā-vāco pharusā-vāco samphappalā pi abhijjhālu vyāpanna-citto micchā-diṭṭhi,||
kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ upapa-j-jeyya,||
brāhmaṇopi hi bho Gotama pāṇ-ā-tipātī|| ||
Adinn'ādāyī kāmesu micchā-cārī musā-vādī pisunā-vāco pharusā-vāco sampha-p-palāpi abhijjhālu vyāpanna-citto micchā-diṭṭhi,||
kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ upapa-j-jeyya,||
vessopi hi bho Gotama pāṇ-ā-tipātī|| ||
Adinn'ādāyī kāmesu micchā-cārī musā-vādī pisunā-vāco pharusā-vāco sampha-p-palāpi abhijjhālu vyāpanna-citto micchā-diṭṭhi,||
kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ upapa-j-jeyya,||
suddopi hi bho Gotama pāṇ-ā-tipātī|| ||
Adinn'ādāyī kāmesu micchā-cārī musā-vādī pisunā-vāco pharusā-vāco sampha-p-palāpi abhijjhālu vyāpanna-citto micchā-diṭṭhi,||
kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ upapa-j-jeyya,sabbepi hi bho Gotama,cattāro vaṇṇā pāṇ-ā-tipātī|| ||
Adinn'ādāyī [150] kāmesu micchā-cārī musā-vādī pisunā-vācā pharusā-vācā sampha-p-palāpī abhijjhālu vyāpanna-cittā micchā-diṭṭhī,||
kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ upapajjeyyun' ti.|| ||
Ettha Assalāyana,||
brāhmaṇānaṁ kiṁ balaṁ ko assāso,yadettha brāhmaṇā evam āhaṁsu: ' brāhmaṇāva seṭṭho vaṇṇo ,hīno añño vaṇṇo.|| ||
Brāhmaṇāva sukko vaṇṇo,||
kaṇho añño vaṇṇo.|| ||
Brāhmaṇāva sujjhanti no abrāhmaṇā,||
brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā' ti.|| ||
Kiñ cāpi bhavaṁ Gotamo evam āha.|| ||
Atha kho ettha [151] brāhmaṇā evam etaṁ maññanti:|| ||
'Brāhmaṇāva seṭṭho vaṇṇo hīno añño vaṇṇo,brāhmaṇāva sukko vaṇṇo,||
kaṇho añño vaṇṇo.|| ||
Brāhmaṇāva sujjhanti no abrāhmaṇā,||
brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā' ti.|| ||
Taṁ kiṁ maññasi Assalāyana,||
brāhmaṇova nu kho pāṇ-ā-tipātā paṭivirato adinn'ādānā paṭivirato kāmesu micchā-cārā paṭivirato musā-vāda paṭivirato pisunā-vācā paṭivirato pharusā-vācā paṭivirato sampha-p-palāpā paṭivirato anabhijjhālu avyāpanna-citto sammā-diṭṭhi kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ upapa-j-jeyya.|| ||
No khattiyo,||
no vesso,||
no suddo' ti.|| ||
No h'idaṁ bho Gotama,||
khattiyopi hi bho Gotama,||
pāṇ-ā-tipātā paṭivirato adinn'ādānā paṭivirato kāmesu micchā-cārā paṭivirato musā-vādā paṭivirato pisunā-vācā paṭivirato pharusā-vācā paṭivirato sampha-p-palāpā paṭivirato anabhijjhālu avyāpanna-citto sammā-diṭṭhi kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ upapa-j-jeyya.|| ||
No khattiyo,||
no vesso,||
no suddo' ti.|| ||
No h'idaṁ bho Gotama,||
brāhmaṇo pi hi bho Gotama,||
pāṇ-ā-tipātā paṭivirato adinn'ādānā paṭivirato kāmesu micchā-cārā paṭivirato musā-vādā paṭivirato pisunā-vācā paṭivirato pharusā-vācā paṭivirato sampha-p-palāpā paṭivirato anabhijjhālu avyāpanna-citto sammā-diṭṭhi kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ upapa-j-jeyya.|| ||
No h'idaṁ bho Gotama,||
vessopi hi bho Gotama,||
pāṇ-ā-tipātā paṭivirato adinn'ādānā paṭivirato kāmesu micchā-cārā paṭivirato musā-vādā paṭivirato pisunā-vācā paṭivirato pharusā-vācā paṭivirato sampha-p-palāpā paṭivirato anabhijjhālu avyāpanna-citto sammā-diṭṭhi kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ upapa-j-jeyya.|| ||
No h'idaṁ bho Gotama,||
suddopi hi bho Gotama,||
pāṇ-ā-tipātā paṭivirato adinn'ādānā paṭivirato kāmesu micchā-cārā paṭivirato musā-vādā paṭivirato pisunā-vācā paṭivirato pharusā-vācā paṭivirato sampha-p-palāpā paṭivirato anabhijjhālu avyāpanna-citto sammā-diṭṭhi kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ upapa-j-jeyya.|| ||
No h'idaṁ bho Gotama,sabbepi hi bho Gotama,cattāro vaṇṇā pāṇ-ā-tipātā paṭiviratā adinn'ādānā paṭiviratā kāmesu micchā-cārā paṭiviratā musā-vādā paṭiviratā pisunā-vācā paṭiviratā pharusā-vācā paṭiviratā sampha-p-palāpā paṭiviratā anabhijjhālu avyāpanna-citto sammā-diṭṭhi kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ upapajjeyyun' ti.|| ||
Ettha Assalāyana,||
brāhmaṇānaṁ kiṁ balaṁ ko assāso,yadettha brāhmaṇā evam āhaṁsu:
'Brāhmaṇāva seṭṭho vaṇṇo,||
hīno añño vaṇṇo.|| ||
Brāhmaṇāva sukko vaṇṇo,||
kaṇho añño vaṇṇo.|| ||
Brāhmaṇāva sujjhanti no abrāhmaṇā,||
brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā' ti.|| ||
Kiñ cāpi bhavaṁ Gotamo evam āha.|| ||
Atha kho ettha brāhmaṇā evam etaṁ maññanti: 'brāhmaṇāva seṭṭho vaṇṇo hīno añño vaṇṇo,brāhmaṇāva sukko vaṇṇo,||
kaṇho añño vaṇṇo.|| ||
Brāhmaṇāva sujjhanti no abrāhmaṇā,||
brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā' ti.|| ||
Taṁ kiṁ maññasi Assalāyana,||
brāhmaṇova nu kho pahoti asmiṁ padese averaṁ avyāpajjhaṁ mettaṁ cittaṁ bhāvetuṁ no khattiyo no vesso no suddo' ti.|| ||
No h'idaṁ bho Gotama,||
khattiyopi hi bho Gotama,||
pahoti asmiṁ padese averaṁ avyāpajjhaṁ mettaṁ cittaṁ bhāvetuṁ,||
brāhmaṇopi hi bho Gotama,||
pahoti asmiṁ padese averaṁ avyāpajjhaṁ mettaṁ cittaṁ bhāvetuṁ,vessopi hi bho Gotama,||
pahoti asmiṁ padese averaṁ avyāpajjhaṁ mettaṁ cittaṁ bhāvetuṁ,||
suddopi hi bho Gotama pahoti asmiṁ padese averaṁ avyāpajjhaṁ mettaṁ cittaṁ bhāvetuṁ,||
sabbepi hi bho gogatama,||
cattāro vaṇṇā pahonti asmiṁ padese averaṁ avyāpajjhaṁ mettaṁ cittaṁ bhāvetun' ti.|| ||
Ettha Assalāyana,brāhmaṇānaṁ kiṁ balaṁ ko assāso, yadettha brāhmaṇā evam āhaṁsu:|| ||
'Brāhmaṇāva seṭṭho vaṇṇo,||
hīno añño vaṇṇo.|| ||
Brāhmaṇāva sukko vaṇṇo,||
kaṇho añño vaṇṇo.|| ||
Brāhmaṇāva sujjhanti no abrāhmaṇā,||
brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā' ti.|| ||
Kiñ cāpi bhavaṁ Gotamo evam āha.|| ||
Atha kho ettha brāhmaṇā evam etaṁ maññanti: 'brāhmaṇāva seṭṭho vaṇṇo,||
hīno añño vaṇṇo.|| ||
Brāhmaṇāva sukko vaṇṇo,||
kaṇho añño vaṇṇo.|| ||
Brāhmaṇāva sujjhanti no abrāhmaṇā,||
brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā' ti.|| ||
Taṁ kiṁ maññasi Assalāyana,||
brāhmaṇova nu kho pahoti sottiṁ sināniṁ ādāya nadiṁ gantvā rajojallaṁ pavāhetuṁ,no khattiyo no vesso no suddo' ti.|| ||
No h'idaṁ bho Gotama,||
khattiyo pi hi bho Gotama,||
pahoti sottiṁ sināniṁ1 ādāya nadiṁ gantvā rajojallaṁ pavāhetuṁ,||
brāhmaṇopi hi bho Gotama,||
pahoti sottiṁ sināniṁ ādāya nadiṁ gantvā rajojallaṁ pavāhetuṁ,||
vessopi hi bho Gotama,||
pahoti sottiṁ sināniṁ ādāya nadiṁ gantvā rajojallaṁ pavāhetuṁ,||
suddopi hi bho Gotama,||
pahoti sottiṁ sināniṁ ādāya nadiṁ gantvā rajojallaṁ pavāhetuṁ,||
sabbepi hi bho Gotama,||
cattāro vaṇṇā pahonti sottiṁ sināniṁ ādāya nadiṁ gantvā rajojallaṁ pavāhetunti.|| ||
Ettha Assalāyana brāhmaṇānaṁ kiṁ balaṁ ko assāso,||
yadettha brāhmaṇā evam āhaṁsu:|| ||
'Brāhmaṇāva seṭṭho vaṇṇo,||
hīno añño vaṇṇo.|| ||
Brāhmaṇāva sukko vaṇṇo,||
kaṇho añño vaṇṇo.|| ||
Brāhmaṇāva sujjhanti no abrāhmaṇā,||
brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā' ti.|| ||
Kiñ cāpi bhavaṁ Gotamo evam āha,||
atha kho ettha brāhmaṇā evam etaṁ maññanti:|| ||
'Brāhmaṇāva seṭṭho vaṇṇo,||
hīno añño vaṇṇo.|| ||
Brāhmaṇāva sukko vaṇṇo,||
kaṇho añño vaṇṇo.|| ||
Brāhmaṇāva sujjhanti no abrāhmaṇā,||
brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā' ti.|| ||
Taṁ kiṁ maññasi Assalāyana, idha rājā khattiyo [152] muddhā-vasitto nānājaccānaṁ purisānaṁ purisasataṁ sannipāteyya: āyantu bhonto,||
ye tattha khattiyakulā brāhmaṇakulā rājaññakulā uppannā sālassa vā sala'assa vā candanassa vā padumassa vā uttarāraṇiṁ ādāya aggiṁ abhinibbattentu,||
tejo pātu-karontu,||
āyantu puna bhonto,||
ye tattha caṇḍālakulā nesādakulā veṇakulā rathakārakulā pukkusakulā uppannā sāpānadoṇiyā vā sūkaradoṇiyā vā rajakadoṇiyā vā eḷaṇḍakaṭṭhassa vā uttarāraṇiṁ ādāya aggiṁ abhinibbattentu,||
tejo pātu-karontu' ti.|| ||
Taṁ kiṁ maññasi Assalāyana yo evaṁ nu kho so khattiyakulā brāhmaṇakulā rājaññakulā uppannehi sālassa vā sala'assa vā candanassa vā padumassa vā uttarāraṇiṁ ādāya aggi abhinibbatto tejo pātukato,||
so evanukhvāssa aggi accimā ca vaṇṇavā ca pabhassaro ca.|| ||
Tena ca sakkā agginā aggikaraṇīyaṁ kātuṁ.|| ||
Yo pana so caṇḍālakulā nesādakulā veṇakulā rathakārakulā pukkusakulā uppannehi sāpānadoṇiyā vā sūkaradoṇiyā vā rajakadoṇiyā vā eḷaṇḍakaṭṭhassa vā uttarāraṇiṁ ādāya aggi abhinibbatto tejo pātukato,||
svāssa aggi na c'eva accimā,||
na ca vaṇṇavā,||
na ca pabhassaro,||
na ca tena sakkā agginā aggikaraṇīyaṁ kātun' ti.|| ||
No h'idaṁ bho Gotama,||
yo so bho Gotama,||
khattiyakulā brāhmaṇakulā rājaññakulā uppannehi sālassa vā sala'assa vā candanassa vā padumassa vā uttarāraṇiṁ ādāya aggi abhinibbatto tejo pātukato,||
svāssa aggi accimā ca vaṇṇavā ca pabhassaro ca.|| ||
Tena ca sakkā agginā aggikaraṇiyaṁ kātuṁ.|| ||
Yo pi so caṇḍālakulā nesāda kulā veṇakulā rathakārakulā pukkusakulā uppannehi sāpānadoṇiyā vā sūkaradoṇiyā vā rajakadoṇiyā vā eḷaṇḍakaṭṭhassa vā uttarāraṇiṁ ādāya aggi abhinibbatto tejo pātukato,||
so c'assa agginā accimā ca vaṇṇavā,||
ca pabhassaro ca,||
tena ca sakkā agginā aggikaraṇīyaṁ kātuṁ sabbopi hi bho Gotama,||
aggi accimā [153] ca vaṇṇavā ca pabhassaro ca sabbena pi ca sakkā agginā aggikaraṇīyaṁ kātun' ti.|| ||
Ettha Assalāyana,||
brāhmaṇānaṁ kiṁ balaṁ ko assāso,||
yadettha brāhmaṇā evam āhaṁsu: brāhmaṇāva seṭṭho vaṇṇo,||
hīno añño vaṇṇo brāhmaṇāva sukko vaṇṇo,||
kaṇho añño vaṇaṇo.|| ||
Brāhmaṇāva sujjhanti no abrāhmaṇā.|| ||
Brāhamaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādāti.|| ||
Kiñ cāpi bhavaṁ Gotamo evam āha, atha kho ettha brāhmaṇā evam etaṁ maññanti:|| ||
'Brāhmaṇāva seṭṭho vaṇṇo,||
hīno añño vaṇṇo.|| ||
Brāhmaṇāva sukko vaṇṇo,||
kaṇho añño vaṇṇo.|| ||
Brāhmaṇāva sujjhanti no abrāhmaṇā,||
brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā' ti.|| ||
Taṁ kiṁ maññasi Assalāyana,||
idha khattiya-kumāro brāhmaṇa-kaññāya saddhiṁ saṁvāsaṁ kappeyya.|| ||
Tesaṁ saṁvāsamanvāya putto jāyetha,||
yo so khattikumārena brāhmaṇa-kaññāya putto uppanno siyā,||
so mātupi sadiso.|| ||
Pitupi sadiso 'khattiyo' tipi vattabbo 'brāhmaṇo' tipi vattabbo' ti.|| ||
Yo so bho Gotama,||
khattiya-kumārena brāhmaṇa-kaññāya putto uppanno siyā,||
so mātupi sadiso, pitu pi sadiso,||
'khattiyo' ti pi vattabbo,||
brāhmaṇo' ti pi vattabboti.|| ||
Taṁ kiṁ maññasi Assalāyana,||
idha brāhmaṇa-kumāro khattiya-kaññāya saddhiṁ saṁvāsaṁ kappeyya.|| ||
Tesaṁ saṁvāsamanvāya putto jāyetha.|| ||
Yo so brāhmaṇa-kumārena khattiya-kaññāya putto uppanno siyā,||
so mātupi sadiso,||
pitu pi sadiso,||
khattiyoti pi vattabbo,||
brāhmaṇotipi vattabbo' ti.|| ||
Yo so bho Gotama,||
brāhmaṇa-kumārena khattiya-kaññāya putto uppanno siyā,||
so mātu pi sadiso,||
pitu pi sadiso,||
khattiyo ti pi vattabbo,||
brāhmaṇoti pi vattabbo' ti.|| ||
Taṁ kiṁ maññasi Assalāyana,||
idha vaḷavaṁ gadrabhena sampayojeyyuṁ?|| ||
Tesaṁ sampayogamanvāya kisoro jāyetha.|| ||
Yo so vaḷavāya gadrabhena kisoro uppanno siyā,||
so mātu pi sadiso pitu pi sadiso,||
assoti vattabbo,||
gadrabhoti vattabbo' ti.|| ||
Vekurañjāya hi so bho Gotama,||
assataro hoti.|| ||
Idaṁ [154] hi'ssa bho Gotama,||
nānā-karaṇaṁ passāmi.|| ||
Amutra ca pan'esānaṁ2 na kiñci nānā-karaṇaṁ3 passāmī ti.|| ||
Taṁ kiṁ maññasi Assalāyana,||
idhassu dve māṇavakā bhātaro saudariyā,||
eko ajjhāyako upanīto,||
eko anajjhāyako anupanīto.|| ||
Kamettha brāhmaṇā paṭhamaṁ bhojeyyuṁ saddhe vā thālipāke vā yaññe vā pāhune4 vāti?|| ||
Yo so bho Gotama,||
māṇavako ajjhāyako upanīto tamettha brāhmaṇā paṭhamaṁ bhojeyyuṁ saddhe vā thālipāke vā yaññe vā pāhune vā.|| ||
Kiṁ hi bho Gotama,||
anajjhāyake anupanīte dinnaṁ maha-p-phalaṁ bhavissatī' ti?|| ||
Taṁ kiṁ maññasi Assalāyana,||
idhassu dve māṇavakā bhātaro saudariyā,||
eko ajjhāyako upanīto du-s-sīlo pāpa-dhammo,||
eko anajjhāyako anupanīto sīlavā kalyāṇa-dhammo.|| ||
Kamettha brāhmaṇā paṭamaṁ bhojeyyuṁ saddhe vā thālipāke vā yaññe vā pāhune vā ti?|| ||
Yo so bho Gotama,||
māṇavako anajjhāyako anupanīto sīlavā kalyāṇa-dhammo,||
tamettha brāhmaṇā paṭhamaṁ bhojeyyuṁ saddho vā thālipāke vā yaññe vā pāhune vā.|| ||
Kiṁ hi bho Gotama,||
du-s-sīle papadhamme dinnaṁ maha-p-phalaṁ bhavissa' ti?|| ||
Pubbe kho tvaṁ Assalāyana,||
jātiṁ agamāsi.|| ||
Jātiṁ gantvā mante agamāsi.|| ||
Mante gantvā tape agamāsi.|| ||
Tape gantvā cātuvaṇṇiṁ suddhiṁ paccāgato yam ahaṁ paññāpemī' ti.|| ||
Evaṁ vute Assalāyano māṇavo tuṇhī-bhūto maṅku-bhūto patta-k-khandho adho-mukho pajjhāyanto appaṭibhāno nisīdi.|| ||
Atha kho Bhagavā Assalāyanaṁ māṇavaṁ tuṇhī-bhūtaṁ maṅku-bhūtaṁ patta-k-khandhaṁ adho-mukhaṁ pajjhāyan taṁ appaṭibhānaṁ viditvā Assalāyanaṁ māṇavaṁ etad avoca.|| ||
Bhūta-pubbaṁ Assalāyana,||
sattannaṁ brāhmaṇisīnaṁ araññāyatane paṇṇakuṭīsu sammantānaṁ eva-rūpaṁ pāpakaṁ diṭṭhi-gataṁ uppannaṁ hoti: brāhmaṇāva seṭṭho vaṇṇo,||
hīno [155] añño vaṇṇo,||
brāhmaṇāva sukko vaṇṇo,||
kaṇho añño vaṇṇo.|| ||
Brāhmaṇāva sujjhanti no abrāhmaṇā,||
brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā' ti.|| ||
Assosi kho Assalāyana,||
asito devalo isi sattannaṁ kira brāhmaṇisīnaṁ araññāyatane paṇṇa-kuṭisu sammantānaṁ eva-rūpaṁ pāpakaṁ diṭṭhi-gataṁ uppannaṁ hoti:brāhmaṇāva seṭṭho vaṇṇo hīno añño vaṇṇo brāhmaṇāva sukko vaṇṇo,||
kaṇho añño vaṇṇo.|| ||
Brāhmaṇāva sujjhanti no abrāhmaṇā,||
brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā' ti.|| ||
Atha kho Assalāyana,||
asito devalo isi kesa-massuṁ kappetvā mañjeṭṭhavaṇṇāni dussāni nivāsetvā aṭaliyo upāhanā āruhitvā jāta-rūpamayaṁ daṇḍaṁ gahetvā sattannaṁ brāhmaṇisīnaṁ patthaṇḍile pātu-r-ahosi.|| ||
Atha kho Assalāyana,||
asito devalo isi sattannaṁ brāhmaṇisīnaṁ patthaṇḍile caṅkamamāno evam āha: handa kva nu kho ime bhavante brāhmaṇisayo gatā.|| ||
Handa kva nu kho ime bhavanto brāhmaṇisayo gatā'ti atha kho Assalāyana,sattannaṁ brāhmaṇisīnaṁ etad ahosi: konāyaṁ gāmaṇḍalarūpo viya sattannaṁ brāhmaṇisīnaṁ patthaṇḍile caṅkamamāno evam āha: handa kva nu kho ime bhavanto brāhmaṇisayo gatā,||
handa kva nu kho ime bhavanto brāhmaṇisayo gatā' ti.|| ||
Handanaṁ abhisapāmāti.|| ||
Atha kho Assalāyana,||
sattabrāhmaṇisayo asitaṁ devalaṁ isiṁ abhisapiṁsu: bhasmā vasala hohīti5.|| ||
Yathā yathā kho Assalāyana,||
satta brāhmaṇisayo asitaṁ devalaṁ isiṁ abhisapiṁsu.|| ||
Tathā tathā asito devalo isi abhirūpataro c'eva hoti dassanīyataro ca pāsādikataro ca.|| ||
Atha kho Assalāyana,||
sattannaṁ brāhmaṇisīnaṁ etad ahosi: moghaṁ vata no tapo,||
aphalaṁ Brahma-cariyaṁ,||
mayaṁ hi pubbe yaṁ abhisapāma bhasmā vasala hohī'ti bhasmāva bhavati ekacco.|| ||
Imaṁ pana mayaṁ yathā yathā abhisapāma,||
tathā tathā abhirūpataro c'eva hoti dassanīyataro ca pāsādikataro cā' ti.|| ||
Na bhavantānaṁ moghaṁ tapo,||
nāphalaṁ6 Brahma-cariyaṁ.|| ||
Iṅgha bhavanto yo mayi manopadoso,||
taṁ pajahathāti.|| ||
[156]Yo bhavati manopadoso taṁ pajahāma.|| ||
Ko nu kho bhavaṁ hotī ti?|| ||
Suto no bhavataṁ asito devalo isi' ti?|| ||
Evaṁ bho.|| ||
So khv'āhaṁ homiti.|| ||
Atha kho Assalāyana,||
satta brāhmaṇisayo asitaṁ devalaṁ isiṁ abhivādetuṁ upasaṅkamiṁsu.|| ||
Atha kho Assalāyana,||
asito devalo isi satta brāhmaṇisayo etad avoca:|| ||
'Sutaṁ me taṁ bho,||
sattannaṁ kira brāhmaṇisīnaṁ araññāyatane paṇṇakuṭīsu vasantānaṁ eva-rūpaṁ pāpakaṁ diṭṭhi-gataṁ uppannaṁ: 'brāhmaṇāva seṭṭho vaṇṇo,||
hīno añño vaṇṇo.|| ||
Brāhmaṇāva sukko vaṇṇo,||
kaṇho añño vaṇṇo.|| ||
Brāhmaṇāva sujjhanti,||
no abrāhmaṇā.|| ||
Brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādāti.|| ||
Evam bho|| ||
Jānanti pana bhonto yā janikā mātā brāhmaṇaṁ yeva agamāsi.|| ||
No abrāhmaṇanti.|| ||
No h'idaṁ bho.|| ||
Jānanti pana bhonto yā janikāmātumātā yāva sattamā mātāmahayugā brāhmaṇaṁ yeva agamāsi,||
no abrāhmaṇanti.|| ||
No h'idaṁ bho.|| ||
Jānanti pana bhonto yo janako pitā brāhmaṇiṁ yeva agamāsi no abrāhmaṇinti.|| ||
No h'idaṁ bho.|| ||
Jānanti pana bhonto yo janakapitupitā yāvasattamā pitā-mah'ayugā brāhmaṇiṁ yeva agamāsi,||
no abrāhmaṇinti.|| ||
No h'idaṁ bho.|| ||
Jānanti pana bhonto yathā gabbhassa avakkanti hotī ti?|| ||
Jānāma mayaṁ bho yathā gabbhassa avakkanti hoti.|| ||
[157] idha mātā-pitaroca sanni-patitā honti.|| ||
Mātā ca utunī hoti,||
gandhabbo ca pacc'upaṭṭhito hoti.|| ||
Evaṁ tiṇṇaṁ sannipātā gabbhassa avakkanti hotī ti.|| ||
Jānanti pana bhonto yagghe so gandhabbo khattiyo vā brāhmaṇo vā vesso vā suddo vāti?|| ||
Na mayaṁ bho,||
jānāma yagghe so gandhabbo khattiyo vā brahmaṇo vā vesso vā suddo vāti.|| ||
Evaṁ sante bho jānātha ke tumhe hothāti1|| ||
Evaṁ sante bho,||
na mayaṁ jānāma ke ca mayaṁ homāti.|| ||
Tehi nāma Assalāyana,||
satta brāhmaṇisayo asitena devalena isinā sake jātivāde samanuyuñjiyamānā samanubhāsiyamānā samanugāhiyamānā na sampāyissanti.|| ||
Kiṁ pana tvaṁ etarahī mayā sakasmiṁ jātivāde samanuyuñjiyamāno samanubhāsiyamāno samanugāhiyamāno sampāyissasi.|| ||
Yesaṁ tvaṁ sācariyako na puṇṇo dabbigāhoti.|| ||
Evaṁ vutte Assalāyano māṇavo Bhagavantaṁ etad avoca: acchariyambhante,||
abbhūtambhante.|| ||
Kappiyaṁ vata bhante bhikkhū āhāraṁ āhārenti.|| ||
Anavajjaṁ vata bhante bhikkhū āhāraṁ āhārenti.|| ||
Abhikkantaṁ bho Gotama abhikkantaṁ bho Gotama,||
seyyathā pi bho Gotama nikkujjitaṁ vā ukkujjeyya,||
paṭi-c-channaṁ vā vivareyya,mūḷhassa vā Maggaṁ ācikkheyya' andha-kāre vā tela-pajjotaṁ dhāreyya,||
'cakkhu-manto rūpāni dakkhintī'ti,||
evam evaṁ bhotā Gotamena aneka-pariyāyena dhammo pakāsito.|| ||
Es'āhaṁ Bhagavantaṁ Gotamaṁ saraṇaṁ gacchāmi Dhammañ ca bhikkhu-saṅghañ ca.|| ||
Upāsakaṁ maṁ bhavaṁ Gotamo dhāretu ajja-t-agge pāṇupetaṁ saraṇaṁ gatanti.|| ||
Assalāyana Suttaṁ