Majjhima Nikāya
II. Majjhima-Paṇṇāsa
5. Brāhmaṇa Vagga
Sutta 94
Ghoṭamukha Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][chlm][pts][upal] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ āyasmā udeno Bārāṇasiyaṁ viharati khemiyAmbavane.|| ||
Tena kho pana samayena Ghoṭamukho brāhmaṇo bārāṇasiṁ anuppatto hoti kenacid-eva karaṇīyena.|| ||
Atha kho Ghoṭamukho brāhmaṇo [158] chaṅghāvihāraṁ anucaṅkamamāno anuvicaramāno yena khemiyambavanaṁ ten'upasaṅkami.|| ||
Tena kho pana samayen'āyasmā udeno abbhokāse caṅkamati.|| ||
Atha kho so Ghoṭamukho brāhmaṇo yen'āyasmā udeno ten'upasaṅkami,||
upasaṅkamitvā āyasmatā udenena saddhiṁ sammodi,||
sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā āyasmantaṁ udenaṁ caṅkamantaṁ anucaṅkamamāno evam āha: ambho samaṇa,||
n'atthi dhammiko paribbājo,||
evaṁ me ettha hoti,||
tañ ca kho bhavantarūpānaṁ vā adassanā,||
yo vā pan'ettha dhammo' ti.|| ||
Evaṁ vutte āyasmā udeno caṅkamā orohitvā vihāraṁ pavisitvā paññatte āsane nisīdi.|| ||
Ghoṭamukhopi kho brāhmaṇo caṅkamā orohitvā vihāraṁ pavisitvā eka-m-antaṁ aṭṭhāsi.|| ||
Eka-m-antaṁ ṭhitaṁ kho Ghoṭamukhaṁ brāhmaṇaṁ āyasmā udeno etad avoca: saṁvijjante kho brāhmaṇa,||
āsanāni sace ākaṅkhasi nisidā' ti.
Etad eva ca kho pana mayaṁ bhoto udenassa āgamayamānā na nisīdāma.|| ||
Kathaṁ hi nāma mādiso pubbe animantito āsane nisiditabbaṁ maññeyyā' ti.|| ||
Atha kho Ghoṭamukho brāhmaṇo aññataraṁ nīcaṁ āsanaṁ gahetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho Ghoṭamukho brāhmaṇo āyasmantaṁ udenaṁ etad avoca: ambho samaṇa,||
n'atthi dhammiko paribbājo,||
evaṁ me ettha hoti,||
tañ ca kho bhavantarūpānaṁ vā adassanā,||
yo vā pan'ettha dhammo' ti.|| ||
Sace kho pana me tvaṁ brāhmaṇa,||
anuññeyyaṁ anujāneyyāsi,||
paṭikkositabbañ ca paṭikkoseyyāsi,||
yassa ca pana me bhāsitassa attha na jāneyyāsi,||
mamaṁ yeva tattha uttariṁ paṭipuccheyyāsi: idaṁ bho udena kathaṁ,||
imassa kvatthoti? Evaṁ katvā sayā no ettha kathā-sallāpoti.|| ||
Anuññeyyaṁ khv'āhaṁ bhoto udenassa anujānissāmi,||
paṭikkositabbañca paṭikkosissāmi.|| ||
Yassa ca panāhaṁ [159] bhoto udenassa bhāsitassa atthaṁ na jānissāmi,||
bhavantaṁ yeva tattha udenaṁ uttariṁ paṭipucchissāmi: idaṁ bho udena kathaṁ,||
imassa kvattho' ti?|| ||
Evaṁ katvā hotu no ettha kathā-sallāpoti.|| ||
Cattāro'me brāhmaṇa,||
puggalā santo saṁvijj'amānā lokasmiṁ,||
katame cattāro: idha brāhmaṇa,||
ekacco puggalo attantapo hoti atta-paritāpanānuyogamanuyutto.|| ||
Idha pana brāhmaṇa,||
ekacco puggalo parantapo hoti para-paritāpanānuyogamanuyutto.|| ||
Idha brāmhaṇa,||
ekacco puggalo attantapo ca hoti atta-paritāpanānuyogamanuyutto,||
parantapo ca para-paritāpanānuyogamanuyutto.|| ||
Idha pana brāhmaṇa,||
ekacco puggalo n'evattantapo hoti nāttaparitāpanānuyogamanuyutto,||
na parantapo na para-paritāpanānuyogamanuyutto,||
so anattantapo aparantapo diṭṭhe'va dhamme nicchāto nibbuto sītibhūto sukha-paṭisaṁvedi brahma-bhūtena attanā viharati.|| ||
Imesaṁ brāhmaṇa,||
catunnaṁ puggalānaṁ katamo te puggalo cittaṁ ārādhetī' ti?|| ||
Yvāyaṁ bho udena,||
puggalo attantapo atta-paritāpanānuyogamanuyutto,||
ayaṁ me puggalo cittaṁ nārādheti.|| ||
Yopāyaṁ bho udena,||
puggalo parantapo para-paritāpanānuyogamanuyutto,||
ayam pi me puggalo cittaṁ nārādheti.|| ||
Yopāyaṁ bho udena,puggalo attantapo ca atta-paritāpanānuyogamanuyutto parantapo ca para-paritāpanānuyogamanuyutto,||
ayam pi me puggalo cittaṁ nārādheti.|| ||
Yo ca kho ayaṁ bho udena,||
puggalo n'evattantapo nāttaparitāpanānuyogamanuyutto na parantapo na para-paritāpanānuyogamanuyutto,||
so anattantapo aparantapo diṭṭhe'va dhamme nicchāto nibbuto sītībhūto sukha-paṭisaṁvedi brahma-bhūtena attanā viharati.|| ||
Ayaṁ me puggalo cittaṁ ārādhetī' ti.|| ||
Kasmā pana te brāhmaṇa,||
ime tayo puggalā cittaṁ nārādhen' ti?|| ||
Yvāyaṁ bho udena,||
puggalo attantapo atta-paritāpanānuyogamanuyutto,||
so attāṇaṁ sukha-kāmaṁ dukkha-paṭikkūlaṁ ātāpeti paritāpeti,iminā me ayaṁ puggalo cittaṁ nārādheti.|| ||
[160] Yopāyaṁ bho udena,||
puggalo parantapo para-paritāpanānuyogamanuyutto,||
so paraṁ sukha-kāmaṁ dukkha-paṭikkūlaṁ ātāpeti paritāpeti,||
iminā me ayaṁ puggalo cittaṁ nārādheti.|| ||
Yopāyaṁ bho udena,||
puggalo attantapo ca atta-paritāpanānuyogamanuyutto,||
parantapo ca para-paritāpanānuyogamanuyutto,||
so attāṇañ ca parañca sukha-kāmaṁ dukkha-paṭikkūlaṁ ātāpeti paritāpeti,||
iminā me ayaṁ puggalo cittaṁ nārādheti.|| ||
Yo ca kho ayaṁ bho udena,||
puggalo n'evattantapo nāttaparitāpanānuyogamanuyutto na parantapo na para-paritāpanānuyogamanuyutto,||
so anattantapo aparantapo diṭṭhe'va dhamme nicchāto nibbuto sītībhūto sukha-paṭisaṁvedi brahma-bhūtena attanā viharati.|| ||
So attāṇañ ca parañca sukha-kāme dukkha-paṭikkūle n'eva ātāpeti,||
na paritāpeti,||
iminā me ayaṁ puggalo cittaṁ ārādhe' ti.|| ||
Dvemā brāhmaṇa parisā,||
katamā dve: idha brāhmaṇa,||
ekaccā parisā sārattarattā maṇikuṇḍalesu puttabhariyaṁ pariyesati,||
dāsidāsaṁ pariyesati,||
khetta-vatthuṁ pariyesati,||
jāta-rūpa-rajataṁ pariyesati.|| ||
Idha pana brāhmaṇa,||
ekaccā parisā asārattarattā maṇikuṇḍalesu puttabhariyaṁ pahāya dāsidāsaṁ pahāya khetta-vatthuṁ pahāya jāta-rūpa-rajataṁ pahāya agārasmā anagāriyaṁ pabba-jitā.|| ||
Yvāyaṁ brāhmaṇa,puggalo n'evattantapo nāttaparitāpanānuyogamanuyutto na parantapo na para-paritāpanānuyogamanuyutto,||
so anattantapo aparantapo diṭṭhe'va dhamme nicchāto nibbuto sītībhūto sukha-paṭisaṁvedi brahma-bhūtena attanā viharati.|| ||
Imaṁ tvaṁ brāhmaṇā,puggalaṁ katamassa parisāyaṁ bahulaṁ samanupassasi: yā c'āyaṁ parisā sārattarattā maṇikuṇḍalesu puttabhariyaṁ pariyesati,||
dāsidāsaṁ pariyesati,||
khetta-vatthuṁ pariyesati,||
jāta-rūpa-rajataṁ pariyesati.|| ||
Yā c'āyaṁ parisā asārattarattā maṇikuṇḍalesu puttabhariyaṁ pahāya dāsidāsaṁ pahāya khetta-vatthuṁ pahāya jāta-rūpa-rajataṁ pahāya agārasmā anagāriyaṁ pabba-jitā' ti.|| ||
[161]Yvāyaṁ bho udena,||
puggalo n'evattantapo nāttaparitāpanānuyogamanuyutto,||
na parantapo na para-paritāpanānuyogamanuyutto,||
so anattantapo aparantapo diṭṭhe'va dhamme nicchāto nibbuto sitībhūto sukha-paṭisaṁvedi brahma-bhūtena attanā viharati.|| ||
Imāhaṁ puggalaṁ yā'yaṁ parisā asārattarattā maṇikuṇḍalesu puttabhariyaṁ pahāya dāsidāsaṁ pahāya khetta-vatthuṁ pahāya jāta-rūpa-rajataṁ pahāya agārasmā anagāriyaṁ pabbājitā,||
imissaṁ parisāyaṁ bahulaṁ samanupassāmi' ti.|| ||
Idān'eva kho pana te brāhmaṇa,||
bhāsitaṁ: mayaṁ evaṁ ājānāma,||
ambho samaṇa,||
n'atthi dhammiko paribbājo,||
evaṁ me ettha hoti,||
tañ ca kho bhavantarūpānaṁ vā adassanā,||
yo vā pan'ettha dhammo' ti.|| ||
Addhāmesā bho udena,||
sānuggahā vācā bhāsitā atthi dhammiko paribbājo,||
evaṁ me ettha hoti,||
evañca pana maṁ bhavaṁ udeno dhāretu.|| ||
Yecime bhotā udenena cattāro puggalo saṅkhittena vuttā vitthārena avibhattā,||
sādhu me bhavaṁ udeno ime cattāro puggale vitthārena vibhajatu anukampaṁ upādāyāti.|| ||
Tena hi brāhmaṇa,||
suṇāhi,sādhukaṁ manasi karohi,||
bhāsissāmiti.|| ||
Evaṁ bhoti kho Ghoṭamukho brāhmaṇo āyasmato udenassa paccassosi.|| ||
Āyasmā udeno etad avoca:|| ||
Katamo ca brāhmaṇa,||
puggalo attantapo atta-paritāpanānuyogamanuyutto: idha brāhmaṇa,||
ekacco puggalo acelako hoti mutt'ācāro,||
hatthāvalekhano na ehi-bhadantiko na tiṭṭha-bhadantiko nābhihaṭaṁ na uddissa kaṭaṁ na nimantanaṁ sādiyati,||
so na kumhimukhā patigaṇhāti,||
na khalopimukhā patigaṇhāti,||
na eḷaka-mantaraṁ na daṇḍa-mantaraṁ na musalamantaraṁ na dvinnaṁ bhuñjamānānaṁ na gabbhiniyā na pāyamānāya [162] na purisantaragatāya na saṅkittīsu na yattha sā upaṭṭhito hoti,||
na yattha makkhikā saṇḍasaṇḍacārinī,||
na macchaṁ na maṁsaṁ na suraṁ na merayaṁ na thusodakaṁ pivati,||
so ekāgāriko vā hoti ekālopiko vā,||
dvāgāriko vā hoti dvālopiko vā sattāgāriko vā hoti sattālopiko vā,ekissāpi dattiyā yāpeti,||
dvīhipi dattīhi yāpeta sattahipi dattehi yāpeti.|| ||
Ekāhikam pi āhāraṁ āhāreti,||
dvīhikampi āhāraṁ āhāreti,||
sattāhikampi āhāraṁ āhāreti iti eva-rūpaṁ addhamāsikampi pariyāyabhattabhojanānuyogamanuyutto viharati.|| ||
So sākabhakkho vā heti,||
sāmākabhakkho vā hoti,||
nīvārabhakkho vā hoti daddulabhakkho vā hoti,||
haṭabhakkho vā hoti,||
kaṇabhakkho vā hoti,||
ācāmabhakkho vā hoti,||
piññākabhakkho vā hoti.|| ||
Tiṇabhakkho vā hoti,||
gomayabhakkho vā hoti,||
vanamūlaphalāhāro yāpeti pavatta-phalabhoji.|| ||
Se sāṇāni pi dhāreti,||
masāṇāni pi dhāreti,||
cavadussāni pi dhāreti,||
paṁsukulāni pi dhāreti,||
tirīṭāni pi dhāreti,||
ajināni pi dhāreti,||
ajinakkhipam pi dhāreti,||
kusa-cīram pi dhāreti,||
vākacīram pi dhāreti,||
phalakacīram pi dhāreti.|| ||
Kesakambalam pi dhāreti,||
vāḷakambalam pi dhāreti,||
ulūkapakkham pi dhāreti.|| ||
Kesamassulocako pi hoti kesa-massulocanānuyogamanuyutto,||
ubbaṭṭako pi hoti āsanapaṭikkhitto,||
ukkuṭiko pi hoti ukkuṭikappadhānamanuyutto,||
kaṇṭakāpassayiko pi hoti kaṇṭakāpassaye seyyaṁ kappeti,||
sāyatatiyakam pi udakorohaṇānuyogamanuyutto viharati.|| ||
Iti eva-rūpaṁ aneka-vihitaṁ kāyassa ātāpana-paritāpanānuyogamanuyutto viharati.|| ||
Ayaṁ vuccati brāhmaṇa,puggalo attantapo atta-paritāpanānuyogamanuyutto.|| ||
Katamo ca brāhmaṇa,||
puggalo parantapo para-paritāpanānuyogamanuyutto: idha brāhmaṇa,||
ekacco puggalo orabhiko hoti,||
sūkariko sākuntiko māgaviko eddo macchaghātako coro coraghātako bandhanāgāriko,||
ye vā pan'aññe pi keci Kurūrakammantā,ayaṁ vuccati brāhmaṇa,||
puggalo parantapo para-paritāpanānuyogamanuyutto.|| ||
Katamo ca brāhmaṇa,||
puggalo attantapo ca atta-paritāpanānuyogamanuyutto parantapo ca para-paritāpanānuyogamanuyutto: idha brāhmaṇa,||
ekacco puggalo rājā vā hoti khattiyo muddhābhisitto,||
brāhmaṇā vā mahāsāḷo,||
so puratthimena nagarassa navaṁ santhāgāraṁ kārāpetvā kesa-massuṁ ohāretvā kharājinaṁ nivāsetvā sappitelena kāyaṁ abbhañjitvā migavisāṇena piṭṭhiṁ kaṇaḍūvamāno santhāgāraṁ pavisati saddhiṁ mahesiyā brāhmaṇena ca purohitena.|| ||
So tattha anantara-hitāya bhūmiyā haritupattāya seyyaṁ kappeti,||
ekissā gāviyā sarūpavacchāya yaṁ ekasmiṁ thane khiraṁ hoti,||
tena rājā yāpeti.|| ||
Yaṁ dutiyasmiṁ thane khīraṁ hoti,||
tena mahesi yāpeti.|| ||
Yaṁ tatiyasmiṁ thane khiraṁ hoti,||
tena brāhmaṇo purohito yāpeti.|| ||
Yaṁ catutthasmiṁ thane khīraṁ hoti,||
tena aggiṁ juhanti.|| ||
Avasesena vacchako yāpeti.|| ||
So evam āha: 'ettakā usabhā haññantu yaññ'atthāya,||
ettakā vacchatarā haññantu yaññ'atthāya,||
ettikā vacchatariyo haññantu yaññ'atthāya,||
ettakā ajā haññantu yaññ'atthāya,||
ettakā urabbhā haññantu yaññ'atthāya,||
ettakā rukkhā chijjantu yūpatthāya,||
ettakā dabbā lūyantu barihisatthāyā' ti.|| ||
Ye pissa te honti dāsāti vā pessāti vā kamma-karāti vā,||
tepi daṇḍatajjitā bhayatajjitā assumukhā rudamānā parikammāni karonti.|| ||
Ayaṁ vuccati brāhmaṇa,||
puggalo attantapo ca atta-paritāpanānuyogamanuyutto parantapo ca para-paritāpanānuyogamanuyutto.|| ||
Katamo ca brāhmaṇa,||
puggalo n'evattantapo nāttaparitāpanānuyogamanuyutto,||
na parantapo na para-paritāpanānuyogamanuyutto,||
so anattantapo aparantapo diṭṭhe'va dhamme nicchāto nibbuto sitībhūto sukha-paṭisaṁvedi brahma-bhūtena attanā viharati: 'idha brāhmaṇa,||
Tathāgato loke uppajjati arahaṁ Sammā Sambuddho vijjā-caraṇa-sampanno Sugato loka-vidū anuttaro purisa-damma-sārathi Satthā deva-manussānaṁ Buddho Bhagavā.|| ||
So imaṁ lokaṁ sa-devakaṁ sa-Mārakaṁ sa-brahmakaṁ sa-s-samaṇa-brāhmaṇiṁ pajaṁ sa-deva-manussaṁ sayaṁ abhiññā sacchi-katvā pavedeti.|| ||
So dhammaṁ deseti ādi kalyāṇaṁ majjhe kalyāṇaṁ pariyosāna-kalyāṇaṁ sātthaṁ savyañ janaṁ kevala-paripuṇṇaṁ parisuddhaṁ Brahma-cariyaṁ pakāseti.|| ||
Taṁ dhammaṁ suṇāti gahapati vā gahapati-putto vā aññatarasmiṁ kule paccājāto,||
so taṁ dhammaṁ sutvā Tathāgate saddhaṁ paṭilabhati.|| ||
So tena saddhā paṭilābhena samannāgato iti paṭisañcikkhati: 'sambādho gharāvāso rajo-patho,||
abbhokāso pabbajjā,||
na-y-idaṁ sukaraṁ agāraṁ ajjhāvasatā ekanta-paripuṇṇaṁ ekanta-parisuddhaṁ saṅkhalikhitaṁ Brahma-cariyaṁ carituṁ,||
yan nūn-ā-haṁ kesa-massuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyan' ti.|| ||
So aparena samayena appaṁ vā bhoga-k-khandhaṁ pahāya mahantaṁ vā bhoga-k-khandhaṁ pahāya appaṁ vā ñāti parivaṭṭaṁ pahāya mahantaṁ vā ñāti-parivaṭṭaṁ pahāya kesa-massuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajati.|| ||
So evaṁ pabba-jito samāno bhikkhūnaṁ sikkhāsājivasamāpanno pāṇ-ā-tipātaṁ pahāya pāṇ-ā-tipātā paṭivirato hoti,||
nihita-daṇḍo nihita-sattho lajji dayā-panno sabba-pāṇa-bhūta-hit-ā-nukampī viharati.|| ||
Adinn'ādānaṁ pahāya adinn'ādānā paṭivirato hoti,||
dinn'ādāyī dinna-pāṭikaṅkhī athenena suci-bhūtena attanā viharati.|| ||
Abrahma-cariyaṁ pahāya brahma-cārī hoti,||
ārā-cārī virato methunā gāma-dhammā.|| ||
Musā-vādaṁ pahāya musā-vādā paṭivirato hoti,||
sacca-vādī sacca-sandho theto paccayiko avisaṁvādako lokassa.|| ||
Pisunaṁ vācaṁ pahāya pisunāya vācāya paṭivirato hoti,||
ito sutvā na amutra akkhātā imesaṁ bhedāya,amutra vā sutvā na imesaṁ akkhātā amūsaṁ bhedāya,||
iti bhinnānaṁ vā sandhātā sahitānaṁ vā anuppadātā,||
samagg'ārāmo samagga-rato samagga-nandi samagga-karaṇiṁ vācaṁ bhāsitā hoti.|| ||
Pharusaṁ vācaṁ pahāya pharusāya vācāya paṭivirato hoti,||
yā sā vācā neḷā kaṇṇa-sukhā pemanīyā hadayaṁ-gamā porī bahu-jana-kantā bahu-jana-manāpā,||
tathā-rūpaṁ vācaṁ bhāsitā hoti.|| ||
Sampha-p-palāpaṁ pahāya sampha-p-palāpā paṭivirato hoti,||
kāla-vādī bhūta-vādī attha-vādī dhamma-vādī vinaya-vādī nidhāna-vatiṁ vācaṁ bhāsitā kālena sāpadesaṁ pariyanta-vatiṁ attha-saṁhitaṁ.|| ||
So bījagāma-bhūta-gāma-samārambhā paṭivirato hoti.|| ||
Eka-bhattiko hoti ratt'ūparato virato vikāla-bhojanā.|| ||
Nacca-gīta-vādita-visūka-dassanā paṭivirato hoti.|| ||
Mālā-gandha-vilepana-dhāraṇa-maṇḍana-vibhūsana-ṭṭhānā paṭivirato hoti.|| ||
Uccā-sayana-mahā-sayanā paṭivirato hoti.|| ||
Jātarūpa-rajatapaṭiggahanā paṭivirato hoti āmakadhañña-paṭiggahanā paṭivirato hoti.|| ||
Āmakamaṁsapaṭiggahanā paṭivirato hoti.|| ||
Itthikumārikapaṭiggahanā paṭivirato hoti.|| ||
Dāsidāsapaṭiggahanā paṭivirato hoti.|| ||
Ajeḷakapaṭiggahanā paṭivirato hoti.|| ||
Kukkuṭasūkarapaṭiggahanā paṭivirato hoti.|| ||
Hatthigavāssavaḷavāpaṭiggahanā paṭivirato hoti.|| ||
Khetta-vatthupaṭiggahanā paṭivirato hoti.|| ||
Dūteyyapahīnagaman-ā-nuyogā paṭivirato hoti.|| ||
Kaya-vikkayā paṭivirato hoti.|| ||
Tulā-kūṭakaṁsakuṭamānakūṭā paṭivirato hoti.|| ||
Ukkoṭana-vañcana-nikati-sāci-yogā paṭivirato hoti.|| ||
Chedana-vadha-bandhana-viparāmosa-ālopa-sahasākārā paṭivirato hoti.|| ||
So santuṭṭho hoti kāya-parihārikena cīvarena,||
kucchi-parihārikena piṇḍa-pātena,||
so yena yen'eva pakkamati,||
samādāyeva pakkamati.|| ||
Seyyathā pi nāma pakkhī sakuṇo yena yen'eva ḍeti,||
sapattabhārova ḍeti.|| ||
Evam evaṁ bhikkhu santuṭṭho hoti kāya-parihāri kena cīvarena,||
kucchi-parihārikena piṇḍa-pātena.|| ||
Yena yen'eva pakkamati samādāyeva pakkamati.|| ||
So iminā ariyena sīla-k-khandhena samannāgato ajjhattaṁ anavajja-sukhaṁ paṭisaṁvedeti.|| ||
So cakkhunā rūpaṁ disvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇamenaṁ cakkhu'ndriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā-dhammā anvāssaveyyuṁ,tassa saṁvarāya paṭipajjati,rakkhati cakkhu'ndriyaṁ,cakkhu'ndriyesaṁvaraṁ āpajjati.|| ||
So sotena saddaṁ sutvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇamenaṁ sot'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā-dhammā anvāssaveyyuṁ,tassa saṁvarāya paṭipajjati,rakkhati sot'indriyaṁ,||
sotendriyesaṁvaraṁ āpajjati.|| ||
So ghānena gandhaṁ ghāyitvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇamenaṁ ghānendriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā-dhammā anvāssaveyyuṁ,tassa saṁvarāya paṭipajjati,rakkhati ghānendriyaṁ,ghān'endriye saṁvaraṁ āpajjati.|| ||
So jivhāya rasaṁ sāyitvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇamenaṁ jivhendriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā-dhammā anvāssaveyyuṁ,tassa saṁvarāya paṭipajjati,rakkhati jivhendriyaṁ,jivhendriye saṁvaraṁ āpajjati.|| ||
So kāyena phoṭṭhabbaṁ phūsitvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇamenaṁ kāyendriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā-dhammā anvāssaveyyuṁ,tassa saṁvarāya paṭipajjati,rakkhati kāyendriyaṁ,kāyendriye saṁvaraṁ āpajjati.|| ||
So manasā dhammaṁ viññāya na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇamenaṁ manendriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā-dhammā anvāssaveyyuṁ,tassa saṁvaraṁ paṭipajjati,rakkhati manendriyaṁ,manendriye saṁvaraṁ āpajjati.|| ||
So iminā ariyena indriya-saṁvarena samannāgato ajjhattaṁ abyāsekasukhaṁ paṭisaṁvedeti|| ||
So abhikkante paṭikkante sampajāna-kārī hoti,||
ālokite vilokite sampajāna-kārī hoti,||
sammiñjite pasārite sampajāna-kārī hoti,||
saṅghāṭipatta-cīvaradhāraṇe sampajāna-kārī hoti,||
asite pīte khāyite sāyite sampajāna-kārī hoti,||
uccāra-passāvakamme sampajāna-kārī hoti,||
gate ṭhite nisinne sutte jāgarite bhāsite tuṇhī-bhāve sampajāna-kārī hoti.|| ||
So iminā ca ariyena sīla-k-khandhena samannāgato iminā ca ariyena indriya-saṁvarena samannāgato iminā ca ariyena sati-sampajaññena samannāgato vivittaṁ sen'āsanaṁ bhajati.|| ||
Araññaṁ rukkha-mūlaṁ pabbataṁ kandaraṁ giri-guhaṁ susānaṁ vana-pattaṁ abbhokāsaṁ palālapuñjaṁ.|| ||
So pacchā-bhattaṁ piṇḍa-pāta-paṭikkanto nisīdati pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ panidhāya,||
parimukhaṁ satiṁ upaṭṭha-petvā.|| ||
So abhijjhaṁ loke pahāya vigat-ā-bhijjhena cetasā viharati,||
abhijjhāya cittaṁ parisodheti.|| ||
Vyāpāda-padosaṁ pahāya avyāpanna-citto viharati sabba-pāṇa-bhūta-hit-ā-nukampī.|| ||
Vyāpāda-padosā cittaṁ parisodheti,||
thīna-middhaṁ pahāya vigatatīnamiddho viharati āloka-saññi sato sampajāno.|| ||
Thīna-middhā cittaṁ parisodheti,||
uddaccakukkuccaṁ pahāya anuddhato viharati ajjhattaṁ vūpasanta-citto.|| ||
Uddhacca-kukkuccā cittaṁ parisodheti.|| ||
Vici-kicchaṁ pahāya tiṇṇa-vici-kiccho viharati akathaṁ-kathī kusalesu dhammesu.|| ||
Vicikicchāya cittaṁ parisodheti.|| ||
So ime pañca-nīvaraṇe pahāya cetaso upakkilese paññāya dubbalī-karaṇe,||
vivicc'eva kāmehi vivicca akusalehi dhammehi sa-vitakkaṁ sa-vicāraṁ viveka-jaṁ pīti-sukhaṁ paṭhamaṁ-jhānaṁ upasampajja viharati.|| ||
Vitakka-vicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodi-bhāvaṁ avitakkaṁ avicāraṁ samādhi-jaṁ pīti-sukhaṁ dutiyaṁ-jhānaṁ upasampajja viharati.|| ||
Pītiyā ca virāgā upekkhako ca viharati.|| ||
Sato ca sampajāno sukhañca kāyena paṭisaṁvedeti. Yantaṁ ariyā ācikkhanti:|| ||
'Upekkhako satimā sukha-vihārī' ti taṁ tatiyaṁ-jhānaṁ upasampajja viharati.|| ||
Sukhassa ca pahānā dukkhassa ca pahānā,||
pubbe va somanassa-domanassānaṁ atthaṅgamā adukkha-ṁ-asukhaṁ upekkhā-sati-pārisuddhiṁ catutthaṁ-jhānaṁ upasampajja viharati.|| ||
So evaṁ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite ānejjappatte pubbe nivāsānu-s-satiñāṇāya cittaṁ abhininnāmeti.|| ||
So aneka-vihitaṁ pubbe-nivāsaṁ anussarati,||
seyyath'īdaṁ: ekam pi jātiṁ dve pi jātiyo,||
Tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo dasa pi jātiyo vīsatim pi jātiyo tiṁsam pi jātiyo cattārīsamipi jātiyo paññāsam pi jātiyo jāti-satam pi jāti-sahassam pi jāti-sata-sahassam pi anekepi saṁvaṭṭa-kappe anekepi vivaṭṭa-kappe anekepi saṁvaṭṭa-vivaṭṭa-kappe amutrāsiṁ evaṁ-nāmo evṅgotto evaṁ-vaṇṇo evam-āhāro evaṁ-sukha-dukkha-paṭisaṁvedi evam-āyu-pariyanto.|| ||
So tato cuto amutra udapādiṁ5 tatrāpāsiṁ evaṁ-nāmo evṅgotto evaṁ-vaṇṇo evam-āhāro evaṁ-sukha-dukkha-paṭisaṁvedi evam-āyu-pariyanto.|| ||
So tato cuto idh'ūpapanno' ti.|| ||
Iti sākāraṁ sa-uddesaṁ aneka-vihitaṁ pubbe-nivāsaṁ anussarati.|| ||
So evaṁ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudubhūte kammaniye ṭhite ānejjappatte4 sattāṇaṁ cūtupapātañāṇāya cittaṁ abhininnāmeti.|| ||
So dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne upapajjamāne,||
hine paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāti.|| ||
Ime vata bhonto sattā kāya-du-c-caritena samannāgatā vacī-du-c-caritena samannāgatā mano-du-c-caritena samannāgatā ariyānaṁ upavādakā micchā-diṭṭhikā micchā-diṭṭhi-kamma-samādānā,||
te kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ upapannā,||
ime vā pana bhonto sattā kāya-sucaritena samannāgatā vacī-sucaritena samannāgatā mano-sucaritena samannāgatā ariyānaṁ anupavādakā sammā-diṭṭhikā sammā-diṭṭhi-kamma-samādānā,||
te kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ upapannā' ti.|| ||
Iti dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāti,|| ||
So evaṁ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudubhūte kammaniye ṭhite ānejjappatte āsavānaṁ khaya-ñāṇāya cittaṁ abhininnāmeti,||
so idaṁ dukkhan ti yathā-bhūtaṁ pajānāti,||
ayaṁ dukkha-samudayo ti yathā-bhūtaṁ pajānāti,||
ayaṁ dukkha-nirodho ti yathā-bhūtaṁ pajānāti,||
ayaṁ dukkha-nirodha-gāminī-paṭipadā ti yathā-bhūtaṁ pajānāti.|| ||
Ime āsavāni yathā-bhūtaṁ pajānāti,||
ayaṁ āsava-samudayoti yathā-bhūtaṁ pajānāti,||
ayaṁ āsava-nirodhoti yathā-bhūtaṁ pajānāti,||
ayaṁ āsava-nirodha-gāminī-paṭipadā ti yathā-bhūtaṁ pajānāti.|| ||
Tassa evaṁ jānato evaṁ passato kām'āsavā pi cittaṁ vimuccati,||
bhav'āsavā pi cittaṁ vimuccati,||
avijj-ā-savā pi cittaṁ vimuccati.|| ||
Vimuttasmiṁ vimuttamiti ñāṇaṁ hoti: khīṇā jāti vusitaṁ Brahma-cariyaṁ kataṁ karaṇīyaṁ nāparaṁ itthattāyā ti pajānāti.|| ||
Ayaṁ vuccati brāhmaṇa,||
puggalo n'evattantapo nāttaparitāpanānuyogamanuyutto,||
na parantapo na para-paritāpanānuyogamanuyutto,||
so anattantapo aparantapo diṭṭhe'va dhamme nicchāto nibbuto sītibhūto sukha-paṭisaṁvedi brahma-bhūtena attanā viharatī' ti.|| ||
Evaṁ vutte Ghoṭamukho brāhmaṇo āyasmantaṁ udenaṁ etad avoca: abhikkantaṁ bho udena,||
abhikkantaṁ bho udena,||
seyyathā pi bho udena,||
nikkujjitaṁ vā ukkujjeyya,||
paṭi-c-channaṁ vā vivareyya,||
mūḷhassa vā Maggaṁ ācikkheyya,||
andha-kāre vā tela-pajjotaṁ dhāreyya,||
'cakkhu-manto rūpāni dakkhintī'ti,||
evam evaṁ bhotā udenena aneka-pariyāyena dhammo pakāsito.|| ||
Es'āhaṁ bhavantaṁ udenaṁ saraṇaṁ gacchāmi Dhammañ ca bhikkhu-saṅghañ ca.|| ||
Upāsakaṁ maṁ bhavaṁ udeno dhāretu ajja-t-agge pāṇupetaṁ saraṇaṁ gatan' ti.|| ||
Mā kho maṁ tvaṁ brāhmaṇa,saraṇaṁ agamāsi,||
tam eva tvaṁ Bhagavantaṁ saraṇaṁ gaccha yam ahaṁ saraṇaṁ gatoti.|| ||
Kahaṁ pana bho udena,||
etarahi so bhavaṁ Gotamo viharati arahaṁ Sammā Sambuddhoti?
Parinibbuto kho brāhmaṇa,||
etarahi so Bhagavā arahaṁ Sammā Sambuddhoti.|| ||
Sace hi mayaṁ bho udena,||
suṇeyyāma taṁ bhavantaṁ Gotamaṁ dassu yojanesu,||
dasa pi mayaṁ yojanāni gaccheyyāma taṁ bhavantaṁ Gotamaṁ dassanāya Arahantaṁ Sammā Sambuddhaṁ.|| ||
Sace mayaṁ bho udena,||
suṇeyyāma taṁ bhavantaṁ Gotamaṁ vīsatiyā yojanesu,vīsatipi mayaṁ yojanāni gaccheyyāma taṁ bhavantaṁ Gotamaṁ dassanāya Arahantaṁ Sammā Sambuddhaṁ.|| ||
Sace hi mayaṁ bho udena,||
suṇeyyāma taṁ bhavantaṁ Gotamaṁ tiṁsāya yojanesu,||
tiṁsmapi mayaṁ yojanāni gaccheyyāma taṁ bhavantaṁ Gotamaṁ dassanāya Arahantaṁ Sammā Sambuddhaṁ.|| ||
Sace mayaṁ bho udena,||
suṇeyyāma taṁ bhavantaṁ Gotamaṁ cattārisāya yojanesu,||
cattārismapi mayaṁ yojanāni gaccheyyāma taṁ bhavantaṁ Gotamaṁ dassanāya Arahantaṁ Sammā Sambuddhaṁ.|| ||
Sace mayaṁ bho udena,||
suṇeyyāma taṁ bhavantaṁ Gotamaṁ paññāsāya yojanesu,||
paññāsam pi mayaṁ yojanāni gaccheyyāma taṁ bhavantaṁ Gotamaṁ dassanāya Arahantaṁ Sammā Sambuddhaṁ.|| ||
Yojanasatepi [163] mayaṁ bho udena,||
suṇeyyāma taṁ bhavantaṁ Gotamaṁ,||
yojanasatam pi mayaṁ gaccheyyāma taṁ bhavantaṁ Gotamaṁ dassanāya Arahantaṁ Sammā Sambuddhaṁ.|| ||
Yato ca kho bho udena,||
parinibbuto so bhavaṁ Gotamo,||
parinibbutampi mayaṁ taṁ bhavantaṁ Gotamaṁ saraṇaṁ gacchāma Dhammañ ca bhikkhu-saṅghañ ca.|| ||
Upāsakaṁ maṁ bhavaṁ udeno dhāretu ajja-t-agge pāṇupetaṁ saraṇaṁ gataṁ.|| ||
Atthi ca me bho udena,||
aṅgarājā devasikaṁ niccabhikkhaṁ dadāti.|| ||
Tatohaṁ bhoto udenassa ekaṁ niccabhikkhaṁ dadāmīti.|| ||
Kiṁ pana te brāhmaṇa,||
aṅgarājā devasikaṁ niccabhikkhaṁ dadātīti? Pañca bho udena,||
kahāpaṇasatānīti na kho no brāhmaṇa,||
kappati jāta-rūpa-rajata paṭiggahetunti.|| ||
Sace taṁ bhoto udenassa na kappati,||
vihāraṁ bhoto udenassa kārāpessāmīti.|| ||
Sace kho me tvaṁ brāhmaṇa,||
vihāraṁ kārāpetukāmo,pāṭalīputte Saṅghassa upaṭṭhāna-sālaṁ kārāpehīti.|| ||
Imināp'ahaṁ1 bhoto udenassa bhiyyoso-mattāya atta-mano abhiraddho,||
yaṁ maṁ bhavaṁ udeno saṅghe dāne samādapeti.|| ||
Es'āhaṁ bho udena,||
etissā ca niccabhikkhāya aparāya ca niccabhikkhāya pāṭaliputte Saṅghassa upaṭṭhāna-sālaṁ kārāpessāmiti.|| ||
Atha kho Ghoṭamukho brāhmaṇo etissā ca niccabhikkhāya aparāya ca niccabhikkhāya pāṭaliputte Saṅghassa upaṭṭhāna-sālaṁ kārāpesi.|| ||
Sā etarahi Ghoṭamukhiti vuccatī ti.|| ||
Ghoṭamukha Suttaṁ