Majjhima Nikāya
II. Majjhima-Paṇṇāsa
5. Brāhmaṇa Vagga
Sutta 96
Esukārī or Phasukārī Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][chlm][pts][upal] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthīyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho esukārī brāhmaṇo yena Bhagavā ten'upasaṅkami,||
upasaṅkamitvā Bhagavatā saddhiṁ sammodi,||
sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisidi.|| ||
Eka-m-antaṁ nisinno kho esukārī brāhmaṇo Bhagavantaṁ etad avoca:|| ||
Brāhmaṇā bho Gotama,||
catasso pāricāriyā paññāpenti.|| ||
Brāhmaṇassa pāricariyaṁ paññāpenti,||
khattiyassa pāricariyaṁ paññāpenti,||
vessassa pāricariyaṁ paññāpenti,||
suddassa pāricariyaṁ paññāpenti.|| ||
Tatridaṁ bho Gotama,||
brāhmaṇā brāhmaṇassa [178] pāricariyaṁ paññāpenti,||
brāhmaṇo vā brāhmaṇaṁ paricareyya,||
khattiyo vā brāhmaṇaṁ paricareyya,||
vesso vā brāhmaṇaṁ paricareyya,||
suddo vā brāhmaṇaṁ paricareyyāti.|| ||
Idaṁ kho bho Gotama,||
brāhmaṇā brāhmaṇassa pāricariyaṁ paññāpenti.|| ||
Tatīradaṁ bho Gotama,||
brāhmaṇā khattiyassa pāricariyaṁ paññāpenti.|| ||
Khattiyo vā khattiyaṁ paricareyya,||
vesso vā khattiyaṁ paricareyya,||
suddo vā khattiyaṁ paricareyyāti.|| ||
Idaṁ kho bho Gotama,||
brāhmaṇā khattiyassa pāricariyaṁ paññāpenti.|| ||
Tatīradaṁ bho Gotama brāhmaṇā vessassa pāricariyaṁ paññāpenti.|| ||
Vessā vā vessaṁ paricareyya,||
suddo vā vessaṁ paricareyyāti.|| ||
Idaṁ kho bho Gotama,||
brāhmaṇā vessassa pāricariyaṁ paññāpenti.|| ||
Tatīradaṁ bho Gotama,||
brāhmaṇā vessassa pāricariyaṁ paññāpenti.|| ||
Tatīradaṁ bho Gotama,||
brāhmaṇā suddassa pāricariyaṁ paññāpenti.|| ||
Suddo vā suddaṁ paricareyya.|| ||
Ko vā panañño suddaṁ paricarissatī' ti.|| ||
Idaṁ kho bho Gotama,||
brāhmaṇā suddassa pāricariyaṁ paññāpenti.|| ||
Brāhmaṇā bho gātama,||
imā catasso pāricariyā paññāpenti.|| ||
Idha bhavaṁ Gotamo kimāhāti?|| ||
Kiṁ pana brāhmaṇa,||
sabbo loko brāhmaṇānaṁ etadabbhanūjānāti imā catasso pāricariyā paññā-pentī' ti.|| ||
Noh'idaṁ bho Gotama.|| ||
Seyyathā pi brāhmaṇa,||
puriso daḷiddo assako anāḷhiyo,||
tassa akāmakassa bilaṁ olaggeyyuṁ: idha te ambho purisa,||
maṁsaṁ khāditabbaṁ,||
mūlañca anuppadātabban' ti.|| ||
Evam eva kho brāhmaṇa,||
brāhmaṇā apaṭiññāya tesaṁ samaṇa-brāhmaṇānaṁ.|| ||
Atha ca panimā catasso paricariyā paññāpenti n-ā-haṁ brāhmaṇa,||
sabbaṁ paricaritabbanti vadāmi.|| ||
Na panāhaṁ brāhmaṇa,||
sabbaṁ na paricaritabbanti vadāmi.|| ||
Yaṁ hi'ssa brāhmaṇa,||
paricarato,||
pāricariyāhetu pāpiyo assa na seyyo.|| ||
Nāhan taṁ paricaritabbanti vadāmi.|| ||
Yañ ca khvāssa brāhmaṇa,||
paricarato pāricariyāhetu seyyo assa na pāpiyo,||
tam ahaṁ paricaritabbanti vadāmi.|| ||
Khattiyañ ce pi brāhmaṇa,||
evaṁ puccheyyuṁ: yaṁ vā te paricarato pāricariyāhetu pāpiyo assa na seyyo,||
yaṁ vā te paricarato pāricariyāhetu seyyo assa na pāpiyo.|| ||
Kamettha paricareyyāsī'ti? Khattiyo pi hi brāhmaṇa,||
[179] sammā vyākaramāno evaṁ vyākareyya: yaṁ hi me paricarato pāricariyāhetu pāpiyo assa na seyyo,||
n-ā-haṁ taṁ paricareyyaṁ.|| ||
Yañ ca kho me paricarato pāricariyāhetu seyyo assa na pāpiyo,||
tam ahaṁ paricareyyan' ti.|| ||
Brāhmaṇañ ce pi brāhmaṇa,||
evaṁ puccheyyuṁ: yaṁ vā te paricarato pāricariyāhetu pāpiyo assa na seyyo,||
yaṁ vā te paricarato pāricariyāhetu seyyo assa na pāpiyo.|| ||
Kamettha paricareyyāsī' ti?|| ||
Brāhmaṇo pi hi brāhmaṇa,||
sammā vyākaramāno evaṁ vyākareyya: yaṁ hi me paricarato pāricariyāhetu pāpiyo assa na seyyo,||
n-ā-haṁ taṁ paricareyyaṁ.|| ||
Yañ ca kho me paricarato pāricariyāhetu seyyo assa na pāpiyo,||
tam ahaṁ paricareyyan' ti.|| ||
Vessañ ce pi brāhmaṇa,||
evaṁ puccheyyuṁ: yaṁ vā te paricarato pāricariyāhetu pāpiyo assa na seyyo,||
yaṁ vā te paricarato pāricariyāhetu seyyo assa na pāpiyo.|| ||
Kamettha paricareyyāsī' ti?|| ||
Vesso pi hi brāhmaṇa,||
sammā vyākaramāno evaṁ vyākareyya: yaṁ hi me paricarato pāricariyāhetu pāpiyo assa na seyyo,||
n-ā-haṁ taṁ paricareyyaṁ.|| ||
Yañ ca kho me paricarato pāricariyāhetu seyyo assa na pāpiyo,||
tam ahaṁ paricareyyan' ti.|| ||
Suddañ ce pi brāhmaṇa,||
evaṁ puccheyyuṁ: yaṁ vā te paricarato pāricariyāhetu pāpiyo assa na seyyo,||
yaṁ vā te paricarato pāricariyāhetu seyyo assa na pāpiyo.|| ||
Kamettha paricareyyāsī' ti?|| ||
Suddo pi hi brāhmaṇa,||
sammā vyākaramāno evaṁ vyākareyya: yaṁ hi me paricarato pāricariyāhetu pāpiyo assa na seyyo,||
n-ā-haṁ taṁ paricareyyaṁ.|| ||
Yañ ca kho me paricarato pāricariyāhetu seyyo assa na pāpiyo,||
tam ahaṁ paricareyyan' ti.|| ||
Nāhaṁ brāhmaṇa,||
uccākulīnatā seyyaṁsoti vadāmi.|| ||
Na panāhaṁ brāhmaṇa,||
uccākulīnatā pāpiyaṁsoti vadāmi.|| ||
Nāhaṁ brāhmaṇa uḷāravaṇṇatā seyyaṁsoti vadāmi.|| ||
Na panāhaṁ brāhmaṇa,||
uḷāravaṇṇatā pāpiyaṁsoti vadāmi.|| ||
Nāhaṁ brāhmaṇa,||
uḷārabhogatā seyyaṁsoti vadāmi.|| ||
Na panāhaṁ brāhmaṇa,||
uḷārabhogatā pāpiyaṁsoti vadāmi.|| ||
Uccākulīno pi hi brāhmaṇa,||
idh'ekacco pāṇ-ā-tipātī hoti,||
adinn'ādāyī hoti,||
kāmesu micchā-cārī hoti,||
musā-vādo hoti,||
pisunā-vāco hoti,||
pharusā-vāco hoti,||
sampha-p-palāpī hoti,||
abhijjhālu hoti,||
vyāpanna-citto hoti,||
micchā-diṭṭhi hoti,||
tasmā na uccākulīnatā seyyaṁsoti vadāmi.|| ||
Uccākulīno pi hi brāhmaṇa idh'ekacco pāṇ-ā-tipātā paṭivirato hoti,||
adinn'ādānā paṭivirato hoti,||
kāmesu micchā-cārā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
pisunā-vācā paṭivirato hoti,||
pharusā-vācā paṭivirato hoti,||
sampha-p-palāpā paṭivirato hoti,||
anabhijjhālu hoti,||
avyāpanna-citto hoti,||
sammā-diṭṭhi hoti.|| ||
Tasmā na uccākulīnatā pāpiyaṁsoti vadāmi.|| ||
Uḷāravaṇṇo pi hi brāhmaṇa,||
idh'ekacco pāṇ-ā-tipātī hoti,||
adinn'ādāyī hoti,||
kāmesu micchā-cārī hoti,||
musā-vādo hoti,||
pisunā-vāco hoti,||
pharusā-vāco hoti,||
sampha-p-palāpī hoti,||
abhijjhālu hoti,||
vyāpanna-citto hoti,||
micchā-diṭṭhi hoti,||
tasmā na uḷāravaṇṇatā seyyaṁsoti vadāmi.|| ||
Uḷāravaṇṇo pi hi brāhmaṇa idh'ekacco pāṇ-ā-tipātā paṭivirato hoti,||
adinn'ādānā paṭivirato hoti,||
kāmesu micchā-cārā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
pisunā-vācā paṭivirato hoti,||
pharusā-vācā paṭivirato hoti,||
sampha-p-palāpā paṭivirato hoti,||
anabhijjhālu hoti,||
avyāpanna-citto hoti,||
sammā-diṭṭhi hoti.|| ||
Tasmā na uḷāravaṇṇatā pāpiyaṁsoti vadāmi.|| ||
Uḷārabhogo pi hi brāhmaṇa,||
idh'ekacco pāṇ-ā-tipātī hoti,||
adinn'ādāyī hoti,||
kāmesu micchā-cārī hoti,||
musā-vādo hoti,||
pisunā-vāco hoti,||
pharusā-vāco hoti,||
sampha-p-palāpī hoti,||
abhijjhālu hoti,||
vyāpanna-citto hoti,||
micchā-diṭṭhi hoti,||
tasmā na uḷārabhogatā seyyaṁsoti vadāmi.|| ||
Uḷārabhogo pi hi brāhmaṇa idh'ekacco pāṇ-ā-tipātā paṭivirato hoti,||
adinn'ādānā paṭivirato hoti,||
kāmesu micchā-cārā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
pisunā-vācā paṭivirato hoti,||
pharusā-vācā paṭivirato hoti,||
sampha-p-palāpā paṭivirato hoti,||
anabhijjhālu hoti,||
avyāpanna-citto hoti,||
sammā-diṭṭhi hoti.|| ||
Tasmā na uḷārabhogatā [180] pāpiyaṁsoti vadāmi.|| ||
Nāhaṁ brāhmaṇa,||
sabbaṁ paricaritabbanti vadāmi.|| ||
Na panāhaṁ brāhmaṇa,||
sabbaṁ na paricaritabbanti vadāmi.|| ||
Yaṁ hi'ssa brāhmaṇa,||
paricarato pāricariyāhetu saddhā vaḍḍhati,||
sīlaṁ vaḍḍhati,||
sutaṁ vaḍḍhati,||
cāgo vaḍḍhati,||
paññā vaḍḍhati.|| ||
Taṁ ahaṁ paricaritabbanti vadāmi.|| ||
Yaṁ hi'ssa brāhmaṇa paricarato pāricariyāhetu na saddhā vaḍḍhati,||
na sīlaṁ vaḍḍhati,||
na sutaṁ vaḍḍhati,||
na cāgo vaḍḍhati,||
na paññā vaḍḍhati.|| ||
Nāhaṁ taṁ paricaritabbanti vadāmī' ti.|| ||
Evaṁ vutte phasukārī brāhmaṇo Bhagavantaṁ etad avoca: brāhmaṇā bho Gotama,||
cattāri dhanāni paññāpenti.|| ||
Brāhmaṇassa sandhanaṁ paññāpenti.|| ||
Khattiyassa sandhanaṁ paññāpenti.|| ||
Vessassa sandhanaṁ paññāpenti.|| ||
Suddassa sandhanaṁ paññāpenti.|| ||
Tatridaṁ bho Gotama,||
brāhmaṇā brāhmaṇassa sandhanaṁ paññāpenti bhikkhācariyaṁ.|| ||
Bhikkhācariyañ ca pana brāhmaṇo sandhanaṁ atimañña-māno akiccakārī hoti gopova adinnaṁ ādiyamānoti.|| ||
Idaṁ kho bho Gotama,||
brāhmaṇā brāhmaṇassa sandhanaṁ paññāpenti.|| ||
Tatridaṁ bho Gotama,||
brāhmaṇā khattiyassa sandhanaṁ paññāpenti dhanukalāpaṁ.|| ||
Dhanukalāpañca pana khattiyo sandhanaṁ atimañña-māno akiccakārī hoti.|| ||
Gopova adinnaṁ ādiyamāno' ti.|| ||
Idaṁ kho bho Gotama,||
brāhmaṇā khattiyassa sandhanaṁ paññāpenti.|| ||
Tatridaṁ bho Gotama,||
brāhmaṇā vessassa sandhanaṁ paññāpenti kasigo-rakkhaṁ.|| ||
Kasigo-rakkhañca pana vesso sandhanaṁ atimañña-māno akiccakārī hoti gopova adinnaṁ ādiyamāno' ti.|| ||
Idaṁ kho bho Gotama,||
brāhmaṇā vessassa sandhanaṁ paññāpenti.|| ||
Tatridaṁ bho Gotama,||
brāhmaṇā suddassa sandhanaṁ paññāpenti asitabyābhaṅgiṁ.|| ||
Asitabyābhaṅgiñca pana suddo sandhanaṁ atimañña-māno akiccakārī hoti gopova adinnaṁ ādiyamāno' ti.|| ||
Idaṁ kho bho Gotama,||
brāhmaṇā suddassa sandhanaṁ paññāpenti brāhmaṇā bho Gotama,||
imāni cattāri dhanāni paññāpenti.|| ||
Idha bhavaṁ Gotamo kimāhāti.|| ||
Kiṁ pana brāhmaṇa,||
sabbo loko brāhmaṇānaṁ etadabhanujānāti.|| ||
Imāni cattāri dhanāni paññā-pentī' ti?|| ||
[181] no h'idaṁ bho Gotama.|| ||
Seyyathā pi brāhmaṇa,||
puriso daḷiddo assako anāḷhiyo tassa akāmassa bilaṁ olaggeyyuṁ: idaṁ te amho purisa,||
maṁsaṁ khāditabbaṁ mūlañca anuppadātabbanti.|| ||
Evam eva kho brāhmaṇa,||
apaṭiññāya tesaṁ3 samaṇa-brāhmaṇānaṁ.|| ||
Atha ca panimāni cattāri dhanāni paññāpenti:|| ||
Ariyaṁ kho ahaṁ brāhmaṇa,||
lokuttaraṁ dhammaṁ purisassa sandhanaṁ paññā-pemi.|| ||
Porāṇaṁ kho panassa mātāpettikaṁ kula-vaṁsaṁ anussarato yattha yatth'eva atta-bhāvassa abhinibbatti hoti,||
tena ten'eva saṅkhaṁ gacchati.|| ||
Khattiyakule ce atta-bhāvassa abhinibbatti hoti,||
khattiyotv'eva saṅkhaṁ gacchati.|| ||
Brāhmaṇakule ce atta-bhāvassa abhinibbatti hoti,||
brāhmaṇotv'eva saṅkhaṁ gacchati.|| ||
Vessakule ce atta-bhāvassa abhinibbatti hoti,||
vessotv'eva saṅkhaṁ gacchati.|| ||
Suddakule ce atta-bhāvassa abhinibbatti hoti,||
suddotv'eva saṅkhaṁ gacchati.|| ||
Seyyathā pi brāhmaṇa yañ-yad-eva paccayaṁ paṭicca aggi jalati,||
tena ten'eva saṅkhaṁ gacchati.|| ||
Kaṭṭhañce paṭicca aggi jalati,||
kaṭṭh'aggitv'eva saṅkhaṁ gacchati.|| ||
Sakalikañce paṭicca aggi jalati,||
sakalikaggitv'eva saṅkhaṁ gacchati.|| ||
Tiṇañce paṭicca aggi jalati,||
tiṇaggitv'eva saṅkhaṁ gacchati.|| ||
Gomayañ ce paṭicca aggi jalati,||
gomayaggitv'eva saṅkhaṁ gacchati.|| ||
Evam eva kho ahaṁ brāhmaṇa,||
ariyaṁ lokuttaraṁ dhammaṁ purisassa sandhanaṁ paññā-pemi.|| ||
Porāṇaṁ kho panassa mātāpettikaṁ kula-vaṁsaṁ anussarato yattha yatth'eva atta-bhāvassa abhinibbatti hoti,||
tena ten'eva saṅkhaṁ gacchati.|| ||
Khattiyakule ce atta-bhāvassa abhinibbatti hoti,||
khattiyotv'eva saṅkhaṁ gacchati.|| ||
Brāhmaṇakule ce atta-bhāvassa abhinibbatti hoti,||
brāhmaṇotv'eva saṅkhaṁ gacchati.|| ||
Vessakule ce atta-bhāvassa abhinibbatti hoti,||
vessotv'eva saṅkhaṁ gacchati.|| ||
Suddakule ce atta-bhāvassa abhinibbatti hoti,||
suddotv'eva saṅkhaṁ gacchati.|| ||
Khattiyakulā ce pi brāhmaṇa,||
agārasmā anagāriyaṁ pabba-jito hoti,||
so ca Tathāgata-p-paveditaṁ Dhamma-Vinayaṁ āgamma pāṇ-ā-tipātā paṭivirato hoti,||
adinn'ādānā paṭivirato hoti,||
abrahma-cariyā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
pisunā-vācā paṭivirato hoti,||
pharusā-vācā paṭivirato hoti,||
sampha-p-palāpā paṭivirato hoti,||
anabhijjhālu hoti.|| ||
Avyāpanna-citto hoti,||
sammā-diṭṭhi hoti,||
ārādhako hoti ñāyaṁ dhammaṁ kusalaṁ.|| ||
Brāhmaṇakulā ce pi brāhmaṇa,||
agārasmā anagāriyaṁ pabba-jito hoti,||
so ca Tathāgata-p-paveditaṁ Dhamma-Vinayaṁ āgamma pāṇ-ā-tipātā paṭivirato hoti,||
adinn'ādānā paṭivirato hoti,||
abrahma-cariyā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
pisunā-vācā paṭirato hoti,||
pharusā-vācā paṭivirato hoti,||
sampha-p-palāpā paṭivirato hoti,||
anabhijjhālu hoti.|| ||
Avyāpanna-citto hoti,||
sammā-diṭṭhi hoti.|| ||
Ārādhako hoti ñāyaṁ dhammaṁ kusalaṁ.|| ||
Vessakulā ce pi brāhmaṇa,||
agārasmā anagāriyaṁ pabba-jito hoti,||
so ca Tathāgata-p-paveditaṁ Dhamma-Vinayaṁ āgamma pāṇ-ā-tipātā paṭivirato hoti adinn'ādānā paṭivirato hoti,||
abrahma-cariyā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
pisunā-vācā paṭivirato hoti,||
pharusā-vācā paṭivirato hoti,||
sampha-p-palāpā paṭivirato hoti,||
anabhijjhālu hoti.|| ||
Avyāpanna-citto hoti,||
sammā-diṭṭhi hoti,||
ārādhako hoti ñāyaṁ dhammaṁ kusalaṁ.|| ||
Brāhmaṇa,agārasmā.|| ||
[182] Taṁ kiṁ maññasi brāhmaṇa,||
brāhmaṇova nu kho pahoti asmiṁ padese averaṁ avyāpajjhaṁ metta-cittaṁ bhāvetuṁ.|| ||
No khattiyo,||
no vesso,||
nosuddoti?|| ||
No h'idaṁ bho Gotama,||
khattiyo pi hī bho Gotama,||
pahoti asmiṁ padese averaṁ avyāpajjhaṁ metta-cittaṁ bhāvetuṁ.|| ||
Brāhmaṇo pi hī bho Gotama,||
pahoti asmiṁ padese averaṁ avyāpajjhaṁ metta-cittaṁ bhāvetuṁ .|| ||
Vesso pi hi bho Gotama,||
pahoti asmiṁ padese averaṁ avyāpajjhaṁ metta-cittaṁ bhāvetuṁ.|| ||
Suddo pi hi bho Gotama,||
pahoti asmiṁ padese averaṁ avyāpajjhaṁ metta-cittaṁ bhāvetun' ti.|| ||
Sabbe pi hi bho Gotama,||
cattāro vaṇṇā pahonti asmiṁ padese averaṁ avyāpajjhaṁ metta-cittaṁ bhāvetun' ti.|| ||
Evam eva kho brāhmaṇa,||
khattiyakulā ce pi agārasmā anagāriyaṁ pabba-jito hoti,||
so ca Tathāgata-p-paveditaṁ Dhamma-Vinayaṁ āgamma pāṇ-ā-tipātā paṭivirato hoti,||
adinn'ādānā paṭivirato hoti,||
abrahma-cariyā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
pisunā-vācā paṭivirato hoti,||
pharusā-vācā paṭivirato hoti,||
sampha-p-palāpā paṭivirato hoti,||
anabhijjhālu hoti.|| ||
Avyāpanna-citto hoti,||
sammā-diṭṭhi hoti,||
ārādhako hoti ñāyaṁ dhammaṁ kusalaṁ.|| ||
Brāhmaṇakulā ce pi brāhmaṇa,||
agārasmā anagāriyaṁ pabba-jito hoti,||
so ca Tathāgata-p-paveditaṁ Dhamma-Vinayaṁ āgamma pāṇ-ā-tipātā paṭivirato hoti,||
adinn'ādānā paṭivirato hoti,||
abrahma-cariyā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
pisunā-vācā paṭirato hoti,||
pharusā-vācā paṭivirato hoti,||
sampha-p-palāpā paṭivirato hoti,||
anabhijjhālu hoti.|| ||
Avyāpanna-citto hoti,||
sammā-diṭṭhi hoti,||
ārādhako hoti,||
ñāyaṁ dhammaṁ kusalaṁ.|| ||
Vessakulā ce pi brāhmaṇa,||
agārasmā anagāriyaṁ pabba-jito hoti,||
so ca Tathāgata-p-paveditaṁ Dhamma-Vinayaṁ āgamma pāṇ-ā-tipātā paṭivirato hoti adinn'ādānā paṭivirato hoti,||
abrahma-cariyā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
pisunā-vācā paṭivirato hoti,||
pharusā-vācā paṭivirato hoti,||
sampha-p-palāpā paṭivirato hoti,||
anabhijjhālu hoti.|| ||
Avyāpanna-citto hoti,||
sammā-diṭṭhi hoti,||
ārādhako hoti,||
ñāyaṁ dhammaṁ kusalaṁ.|| ||
Suddakulā ce pi brāhmaṇa,||
agārasmā anagāriyaṁ pabba-jito hoti,||
so ca.|| ||
Tathāgata-p-paveditaṁ Dhamma-Vinayaṁ āgamma pāṇ-ā-tipātā paṭivirato hoti adinn'ādānā paṭivirato hoti,||
abrahma-cariyā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
pisunā-vācā paṭivirato hoti,||
pharusā-vācā paṭivirato hoti,||
sampha-p-palāpā paṭivirato hoti,||
anabhijjhālu hoti.|| ||
Avyāpanna-citto hoti,||
sammā-diṭṭhi hoti,||
ārādhako hoti ñāyaṁ dhammaṁ kusalaṁ.|| ||
Taṁ kiṁ maññasi brāhmaṇa,||
brāhmaṇova nu kho pahoti sottiṁ sināniṁ1 ādāya nadiṁ gantvā rajojallaṁ pavāhetuṁ.|| ||
No khattiyo,||
no vesso,||
no suddo' ti?|| ||
No h'idaṁ bho Gotama,||
khattiyopi hī bho Gotama,||
pahoti sottiṁ sināniṁ ādāya nadiṁ gantvā rajojallaṁ pavāhetuṁ.|| ||
Brāhmaṇo pi hi bho Gotama,||
pahoti sottiṁ sināniṁ ādāya nadiṁ gantvā rajojallaṁ pavāhetuṁ.|| ||
Vesso pi hī bho Gotama,pahoti [183] sottiṁ sināniṁ ādāya nadiṁ ganatvā rajojallaṁ pavāhetuṁ.|| ||
Suddo pi hi bho Gotama,||
pahoti sottiṁ sināniṁ ādāya nadiṁ gantvā rajojallaṁ pavāhetuṁ.|| ||
Sabbe pi hi bho Gotama,||
cattāro vaṇṇā pahonti sottiṁ sināniṁ ādāya nadiṁ ganatvā rajojallaṁ pavāhetunti.|| ||
Evam eva kho brāhmaṇa,||
khattiyakulā ce pi agārasmā anagāriyaṁ pabba-jito hoti,||
so ca Tathāgata-p-paveditaṁ Dhamma-Vinayaṁ āgamma pāṇ-ā-tipātā paṭivirato hoti,||
adinn'ādānā paṭivirato hoti,||
abrahma-cariyā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
pisunā-vācā paṭivirato hoti,||
pharusā-vācā paṭivirato hoti,||
sampha-p-palāpā paṭivirato hoti,||
anabhijjhālu hoti.|| ||
Avyāpanna-citto hoti,||
sammā-diṭṭhi hoti,||
ārādhako hoti ñāyaṁ dhammaṁ kusalaṁ.|| ||
Brāhmaṇakulā ce pi brāhmaṇa,||
agārasmā anagāriyaṁ pabba-jito hoti,||
so ca Tathāgata-p-paveditaṁ Dhamma-Vinayaṁ āgamma pāṇ-ā-tipātā paṭivirato hoti,||
adinn'ādānā paṭivirato hoti,||
abrahma-cariyā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
pisunā-vācā paṭirato hoti,||
pharusā-vācā paṭivirato hoti,||
sampha-p-palāpā paṭivirato hoti,||
anabhijjhālu hoti.|| ||
Avyāpanna-citto hoti,||
sammā-diṭṭhi hoti,||
ārādhako hoti ñāyaṁ dhammaṁ kusalaṁ.|| ||
Vessakulā ce pi brāhmaṇa,||
agārasmā anagāriyaṁ pabba-jito hoti,||
so ca Tathāgata-p-paveditaṁ Dhamma-Vinayaṁ āgamma pāṇ-ā-tipātā paṭivirato hoti adinn'ādānā paṭivirato hoti,||
abrahma-cariyā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
pisunā-vācā paṭivirato hoti,||
pharusā-vācā paṭivirato hoti,||
sampha-p-palāpā paṭivirato hoti,||
anabhijjhālu hoti.|| ||
Avyāpanna-citto hoti,||
sammā-diṭṭhi hoti,||
ārādhako hoti ñāyaṁ dhammaṁ kusalaṁ.|| ||
Suddakulā ce pi brāhmaṇa,||
agārasmā anagāriyaṁ pabba-jito hoti,||
so ca Tathāgata-p-paveditaṁ Dhamma-Vinayaṁ āgamma pāṇ-ā-tipātā paṭivirato hoti,||
adinn'ādānā paṭivirato hoti,||
abrahma-cariyā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
pisunā-vācā paṭivirato hoti,||
pharusā-vācā paṭivirato hoti,||
sampha-p-palāpā paṭivirato hoti,||
anabhijjhālu hoti.|| ||
Avyāpanna-citto hoti,||
sammā-diṭṭhi hoti,||
ārādhako hoti ñāyaṁ dhammaṁ kusalaṁ.|| ||
Taṁ kiṁ maññasi brāhmaṇa,||
idha rājā khattiyo muddhā-vasitto nānājaccānaṁ purisānaṁ purisasataṁ sannipāteyya,||
āyantu bhonto ye tattha khattiyakulā brāhmaṇakulā rājaññakulā uppannā sākassa vā sālassa vā,||
sala'assa vā candanassa vā padumakassa vā uttarāraṇiṁ ādāya aggiṁ abhinibbattentu tejo pātu-karontu.|| ||
Āyantu pana bhonto ye tattha caṇḍālakulā nesādakulā veṇakulā rathakārakulā pukkusakulā uppannā,||
sāpānadoṇiyā vā sūkaradoṇiyā vā rajakadoṇiyā vā eḷaṇḍakaṭṭhassa vā uttarāraṇiṁ ādāya aggiṁ abhinibbattentu tejo pātu-karontu' ti.|| ||
Taṁ kiṁ maññasi brāhmaṇa,||
yo eva nu kho so khattiyakulā brāhmaṇakulā rājaññakulā uppannehī sākassa vā sālassa vā sala'assa vā candanassa vā padumakassa vā uttarāraṇiṁ ādāya aggi abhinibbatto tejo pātukato,||
sveva nu khvassa aggi accimā c'eva vaṇṇimā ca pabhassaro vā,||
tena ca sakkā agginā aggikaraṇīyaṁ kātuṁ.|| ||
Yo pana so caṇḍālakulā nesādakulā veṇakulā3 rathakārakulā pukkusakulā uppannehī sāpānadoṇiyā vā sūkaradoṇiyā vā rajakadoṇiyā vā eḷaṇḍakaṭṭhassa vā uttarāraṇiṁ ādāya aggi abhinibbatto tejo pātukato.|| ||
Svāssa aggi na c'eva accimā na ca vaṇṇimā na ca pabhassaro,||
na ca tena sakkā agginā aggikaraṇīyaṁ kātunti.|| ||
No h'idaṁ bho Gotama,||
yo so bho khattiyakulā brāhmaṇakulā rājaññakulā uppannehī sākassa [184] vā sālassa vā sala'assa vā candanassa vā padumakassa vā uttarāraṇiṁ ādāya aggi abhinibbatto,||
tejo pātukato.|| ||
Svāssa aggi accimā c'eva vaṇṇimā ca pabhassaro ca.|| ||
Tena ca sakkā agginā aggikaraṇiyaṁ kātuṁ.|| ||
Yo pi so caṇḍālakulā nesādakulā veṇakulā rathakārakulā pukkusakulā uppannehī sāpānadoṇiyā vā sūkaradoṇiyā vā rajakadoṇiyā vā eḷaṇḍakaṭṭhassa vā uttarāraṇiṁ ādāya aggi abhinibbatto,||
tejo patukato.|| ||
Svāssa aggi accimā c'eva vaṇṇimā ca pabhassaro ca.|| ||
Tena pi ca sakkā agginā aggikaraṇīyaṁ kātuṁ.|| ||
Sabbo pi bho Gotama,||
aggi accimā c'eva vaṇṇimā ca pabhassaro ca sabbena pi ca sakkā agginā aggikaraṇīyaṁ kātunti.|| ||
Evam eva kho brāhmaṇa,||
khattiyakulā ce pi agārasmā anagāriyaṁ pabba-jito hoti,||
so ca Tathāgata-p-paveditaṁ Dhamma-Vinayaṁ āgamma pāṇ-ā-tipātā paṭivirato hoti,||
adinn'ādānā paṭivirato hoti,||
abrahma-cariyā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
pisunā-vācā paṭivirato hoti,||
pharusā-vācā paṭivirato hoti,||
sampha-p-palāpā paṭivirato hoti,||
anabhijjhālu hoti.|| ||
Avyāpanna-citto hoti,||
sammā-diṭṭhi hoti,||
ārādhako hoti ñāyaṁ dhammaṁ kusalaṁ.|| ||
Brāhmaṇakulā ce pi brāhmaṇa,||
agārasmā anagāriyaṁ pabba-jito hoti,||
so ca Tathāgata-p-paveditaṁ Dhamma-Vinayaṁ āgamma pāṇ-ā-tipātā paṭivirato hoti,||
adinn'ādānā paṭivirato hoti,||
abrahma-cariyā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
pisunā-vācā paṭirato hoti,||
pharusā-vācā paṭivirato hoti,||
sampha-p-palāpā paṭivirato hoti,||
anabhijjhālu hoti.|| ||
Avyāpanna-citto hoti,||
sammā-diṭṭhi hoti ārādhako hoti ñāyaṁ dhammaṁ kusalaṁ.|| ||
Vessakulā ce pi brāhmaṇa,||
agārasmā anagāriyaṁ pabba-jito hoti,||
so ca Tathāgata-p-paveditaṁ Dhamma-Vinayaṁ āgamma pāṇ-ā-tipātā paṭivirato hoti adinn'ādānā paṭivirato hoti,||
abrahma-cariyā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
pisunā-vācā paṭivirato hoti,||
pharusā-vācā paṭivirato hoti,||
sampha-p-palāpā paṭivirato hoti,||
anabhijjhālu hoti.|| ||
Avyāpanna-citto hoti,||
sammā-diṭṭhi hoti,||
ārādhako hoti ñāyaṁ dhammaṁ kusalaṁ.|| ||
Suddakulā ce pi brāhmaṇa,||
agārasmā anagāriyaṁ pabba-jito hoti,||
so ca Tathāgata-p-paveditaṁ Dhamma-Vinayaṁ āgamma pāṇ-ā-tipātā paṭivirato hoti,||
adinn'ādānā paṭivirato hoti,||
abrahma-cariyā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
pisunā-vācā paṭivirato hoti,||
pharusā-vācā paṭivirato hoti,||
sampha-p-palāpā paṭivirato hoti,||
anabhijjhālu hoti.|| ||
Avyāpanna-citto hoti,||
sammā-diṭṭhi hoti,||
ārādhako hoti ñāyaṁ dhammaṁ kusalaṁ.|| ||
Evaṁ vutte phasukārī brāhmaṇo Bhagavantaṁ etad avoca:|| ||
Abhikkantaṁ bho Gotama!|| ||
Abhikkantaṁ bho Gotama!|| ||
Seyyathā pi bho Gotama||
nikkujjitaṁ vā ukkujjeyya,||
paṭi-c-channaṁ vā vīvareyya,||
mūḷhassa vā Maggaṁ ācikkheyya'||
andha-kāre vā tela-pajjotaṁ dhāreyya,||
'cakkhu-manto rūpāni dakkhintī' ti,||
evam eva bhotā Gotamena||
aneka-pariyāyena dhammo pakāsito.|| ||
Es'āhaṁ Bhagavantaṁ Gotamaṁ saraṇaṁ gacchāmi,||
Dhammañ ca||
bhikkhu-saṅghañ ca.|| ||
Upāsakaṁ maṁ bhavaṁ Gotamo||
dhāretu ajja-t-agge pāṇupetaṁ saraṇaṁ gatan ti.|| ||
Esukārī or Phasukārī Suttaṁ