Majjhima Nikāya
III. Upari Paṇṇāsa
1. Devadaha Vagga
Sutta 102
Pañca-t-Taya Suttaṁ
Adapted from the 1995 edition of the digital version of the
Sri Lanka Buddha Jayanti Tripitaka Series.
[1][chlm][pts][upal][than] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthīyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhu Bhagavato paccassosuṁ Bhagavā etad avoca:|| ||
"Santi, bhikkhave, eke samaṇa-brāhmaṇā||
aparanta-kappikā||
aparant-ā-nudiṭṭhino||
aparantaṁ ārabbha||
aneka-vihitāni adhivutti-padāni abhivadanti.|| ||
[1] 'Saññī attā hoti arogo param maraṇā' ti||
itth'eke abhivadanti.|| ||
[2] 'Asaññī attā hoti arogo param maraṇā' ti||
itth'eke abhivadanti.|| ||
[3] 'N'evasaññī nāsaññī attā hoti arogo param maraṇā' ti||
itth'eke abhivadanti.|| ||
[4] Sato vā pana sattassa ucchedaṁ vināsaṁ vibhavaṁ paññāpenti.|| ||
[5] Diṭṭha-dhamma-Nibbānaṁ vā pan'eke abhivadanti.|| ||
■
[1 = 1-3] Iti santaṁ vā attāṇaṁ paññāpenti arogaṁ param maraṇā.|| ||
[2] Sato vā pana sattassa ucchedaṁ vināsaṁ vibhavaṁ paññāpenti.|| ||
[3] Diṭṭha-dhamma-Nibbānaṁ vā pan'eke abhivadanti.|| ||
■
Iti imāni pañca hutvā tīṇī honti||
tīṇī hutvā pañca honti.|| ||
Ayam uddeso pañcattayassa.|| ||
Tatra, bhikkhave, ye te samaṇa-brāhmaṇā saññiṁ attāṇaṁ [229] paññāpenti arogaṁ param maraṇā.|| ||
[1] Rūpiṁ vā te bhonto samaṇa-brāhmaṇā saññiṁ attāṇaṁ paññāpenti arogaṁ param maraṇā.|| ||
[2] Arūpiṁ vā te bhonto samaṇa-brāhmaṇā saññiṁ attāṇaṁ paññāpenti arogaṁ param maraṇā.|| ||
[3] Rūpiñ ca arūpiñ ca vā te bhonto samaṇa-brāhmaṇā saññiṁ attāṇaṁ paññāpenti arogaṁ param maraṇā.|| ||
[4] N'eva-rūpiṁ nārūpiṁ vā te bhonto samaṇa-brāhmaṇā saññiṁ attāṇaṁ paññāpenti arogaṁ param maraṇā.|| ||
[5] Ekatta-saññiṁ vā te bhonto samaṇa-brāhmaṇā saññiṁ attāṇaṁ paññāpenti arogaṁ param maraṇā.|| ||
[6] Nānatta-saññiṁ vā te bhonto samaṇa-brahmaṇā saññiṁ attāṇaṁ paññāpenti arogaṁ param maraṇā.|| ||
[7] Paritta-saññiṁ vā te bhonto samaṇa-brāhmaṇā saññiṁ attāṇaṁ paññāpenti arogaṁ param maraṇā.|| ||
[8] Appamāṇa-saññiṁ vā te bhonto samaṇa-brāhmaṇā saññiṁ attāṇaṁ paññāpenti arogaṁ param maraṇā.|| ||
Etaṁ vā pan'ekesaṁ upātivattataṁ viññāṇa-kasiṇaṁ eke abhivadanti appamāṇaṁ āṇañjaṁ.|| ||
Ta-y-idaṁ, bhikkhave, Tathāgato pajānāti:|| ||
Ye kho te bhonto samaṇa-brāhmaṇā saññiṁ attāṇaṁ paññāpenti arogaṁ param maraṇā —|| ||
Rūpiṁ vā te bhonto samaṇa-brāhmaṇā saññiṁ attāṇaṁ paññāpenti arogaṁ param maraṇā.|| ||
Arūpiṁ vā te bhonto samaṇa-brāhmaṇā saññiṁ attāṇaṁ paññāpenti arogaṁ param maraṇā.|| ||
Rūpiñ ca arūpiñ ca vā te bhonto samaṇa-brāhmaṇā saññiṁ attāṇaṁ paññāpenti arogaṁ param maraṇā.|| ||
N'eva-rūpiṁ nārūpiṁ vā te bhonto samaṇa-brāhmaṇā saññiṁ attāṇaṁ paññāpenti arogaṁ param maraṇā.|| ||
Ekatta-saññiṁ vā te bhonto samaṇa-brāhmaṇā saññiṁ attāṇaṁ paññāpenti arogaṁ param maraṇā.|| ||
Nānatta-saññiṁ vā te bhonto samaṇa-brāhmaṇā saññiṁ attāṇaṁ paññāpenti arogaṁ param maraṇā.|| ||
Paritta-saññiṁ vā te bhonto samaṇa-brāhmaṇā saññiṁ attāṇaṁ paññāpenti arogaṁ param maraṇā.|| ||
Appamāṇa-saññiṁ vā te bhonto samaṇa-brāhmaṇā saññiṁ attāṇaṁ paññāpenti arogaṁ param maraṇā.|| ||
Yā vā pan'esaṁ saññānaṁ parisuddhā paramā aggā anuttariyā [230] akkhāyati||
yadi rūpa-saññānaṁ||
yadi arūpa-saññānaṁ||
yadi ekatta-saññānaṁ||
yadi nānatta-saññānaṁ||
'N'atthi kiñci' ti||
Ākiñcaññ'āyatanaṁ eke abhivadanti appamāṇaṁ āneñjaṁ.|| ||
Ta-y-idaṁ saṅkhataṁ oḷārikaṁ:||
'Atthi kho pana Saṅkhārānaṁ nirodho,||
atth'etan' ti||
iti viditvā tassa nissaraṇa-dassāvī Tathāgato tad upātivatto.|| ||
Tatra, bhikkhave, ye te samaṇa-brāhmaṇā asaññiṁ attāṇaṁ paññāpenti arogaṁ param maraṇā —|| ||
[1] Rūpiṁ vā te bhonto samaṇa-brāhmaṇā asaññiṁ attāṇaṁ paññāpenti arogaṁ param maraṇā.|| ||
[2] Arūpiṁ vā te bhonto samaṇa-brāhmaṇā asaññiṁ attāṇaṁ paññāpenti arogaṁ param maraṇā.|| ||
[3] Rūpiñ ca arūpiñ ca vā te bhonto samaṇa-brāhmaṇā asaññiṁ attāṇaṁ paññāpenti arogaṁ param maraṇā.|| ||
[4] N'eva-rūpiṁ nārūpiṁ vā te bhonto samaṇa-brāhmaṇā asaññiṁ attāṇaṁ paññāpenti arogaṁ param maraṇā.|| ||
Tatra, bhikkhave, ye te samaṇa-brāhmaṇā saññiṁ attāṇaṁ paññāpenti arogaṁ param maraṇā,||
tesaṁ eke paṭikkosanti.|| ||
Taṁ kissa hetu?|| ||
'Saññā-rogo,||
saññā-gaṇḍo,||
saññā-sallaṁ||
etaṁ sattaṁ||
etaṁ paṇītaṁ||
yad idaṁ asaññan' ti.|| ||
Ta-y-idaṁ, bhikkhave, Tathāgato abhijānāti.|| ||
Ye kho te bhonto samaṇa-brāhmaṇā asaññiṁ attāṇaṁ paññāpenti arogaṁ param maraṇā.|| ||
Rūpiṁ vā te bhonto samaṇa-brāhmaṇā asaññiṁ attāṇaṁ paññāpenti arogaṁ param maraṇā.|| ||
Arūpiṁ vā te bhonto samaṇa-brāhmaṇā asaññiṁ attāṇaṁ paññāpanti aerogaṁ param maraṇā.|| ||
Rūpiñ ca arūpiñ ca vā te bhonto samaṇa-brāhmaṇā asaññiṁ attāṇaṁ paññāpenti arogaṁ param maraṇā.|| ||
N'eva-rūpiṁ nārūpiṁ vā te bhonto samaṇa-brāhmaṇā asaññiṁ attāṇaṁ paññāpenti arogaṁ param maraṇā.|| ||
Yo hi koci bhikkhave,||
samaṇo vā brāhmaṇo vā evaṁ vadeyya:|| ||
'Aham aññatra rūpā
aññatra vedanāya
aññatra saññāya
aññatra Saṅkhārehi
viññāṇassa āgatiṁ vā
gatiṁ vā
cutiṁ vā
upapattiṁ vā
vuḍḍhiṁ vā
virūḷhiṁ vā
vepullaṁ vā
paññāpessāmī' ti,||
n'etaṁ ṭhānaṁ vijjati.|| ||
Ta-y-idaṁ saṅkhataṁ oḷārikaṁ.|| ||
Atthi kho pana Saṅkhārānaṁ
[231] nirodho,||
atth'etan ti iti viditvā tassa nissaraṇa-dassāvī Tathāgato tad upātivatto.|| ||
Tatra, bhikkhave, ye te samaṇa-brāhmaṇā n'eva saññiṁ nāsaññiṁ attāṇaṁ paññāpenti arogaṁ param maraṇā.|| ||
Rūpiṁ vā te bhonto samaṇa-brāhmaṇā n'eva saññiṁ nāsaññiṁ attāṇaṁ paññāpenti arogaṁ param maraṇā.|| ||
Arūpiṁ vā te bhonto samaṇa-brāhmaṇā n'eva saññiṁ nāsaññiṁ attāṇaṁ paññāpenti arogaṁ param maraṇā.|| ||
Rūpiñ ca arūpiñ ca vā te bhonto samaṇa-brāhmaṇā n'eva saññiṁ nāsaññiṁ attāṇaṁ paññāpenti arogaṁ param maraṇā.|| ||
N'eva-rūpiṁ nārūpiṁ vā te bhonto samaṇa-brāhmaṇā n'eva saññiṁ nāsaññiṁ attāṇaṁ paññāpenti arogaṁ param maraṇā.|| ||
Tatra, bhikkhave, ye te samaṇa-brāhmaṇā saññiṁ attāṇaṁ paññāpenti arogaṁ param maraṇā,tesaṁ eke paṭikkosanti,||
yepi te bhonto samaṇa-brāhmaṇā asaññiṁ attāṇaṁ paññāpenti arogaṁ param maraṇā.|| ||
Tesaṁ eke paṭikkosanti.|| ||
Taṁ kissa hetu?|| ||
Saññā-rogo,||
saññā-gaṇḍo,||
saññā-sallaṁ,||
asaññā-sammoho||
etaṁ sattaṁ||
etaṁ paṇītaṁ||
yad idaṁ n'eva-saññā-nā-saññanti.|| ||
Tayidaṁ bhikkhave, Tathāgato abhijānāti:|| ||
Ye kho te bhonto,||
samaṇa-brāhmaṇā n'eva saññiṁ nāsaññiṁ attāṇaṁ paññāpenti arogaṁ param maraṇā:|| ||
Rūpiṁ vā te bhonto samaṇa-brāhmaṇā n'eva saññiṁ nāsaññiṁ attāṇaṁ paññāpenti arogaṁ param maraṇā.|| ||
Arūpiṁ vā te bhonto samaṇa-brāhmaṇā n'eva saññiṁ nāsaññiṁ attāṇaṁ paññāpenti arogaṁ param maraṇā.|| ||
Rūpiñ ca arūpiñ ca vā te bhonto samaṇa-brāhmaṇā n'eva saññiṁ nāsaññiṁ attāṇaṁ paññāpenti arogaṁ param maraṇā.|| ||
N'eva-rūpiṁ nārūpiṁ vā te bhonto samaṇa-brāhmaṇā n'eva saññiṁ nāsaññiṁ attāṇaṁ paññāpenti arogaṁ param maraṇā.|| ||
Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā diṭṭha-suta-muta-viññātabbassa Saṅkhāra-mattena etassa āyatanassa upasampadaṁ paññāpenti.|| ||
Byasanaṁ h'etaṁ bhikkhave,||
akkhāyati etassa āyatanassa upasampadāya.|| ||
[232] Na h'etaṁ bhikkhave,||
āyatanaṁ sa-saṅkhāra-samāpatti pattabba-makkhāyati.|| ||
Saṅkhārāvasesa-samāpatti-pattabbame taṁ bhikkhave āyatanaṁ akkhāyati.|| ||
Ta-y-idaṁ saṅkhataṁ oḷārikaṁ.|| ||
Atthi kho pana Saṅkhārānaṁ nirodho,||
atth'etan ti iti viditvā tassa nissaraṇa-dassāvī Tathāgato tad upātivatto.|| ||
Tatra, bhikkhave, ye te samaṇa-brāhmaṇā sato sattassa ucchedaṁ vināsaṁ vibhavaṁ paññāpenti.|| ||
Tatra, bhikkhave, ye te samaṇa-brāhmaṇā saññiṁ attāṇaṁ paññāpenti arogaṁ param maraṇā,||
tesam eke paṭikkosanti.|| ||
Ye pi te bhonto samaṇa-brāhmaṇā asaññiṁ attāṇaṁ paññāpenti arogaṁ param maraṇā tesam eke paṭikkosanti;|| ||
Ye pi te bhonto samaṇa-brāhmaṇā n'eva saññiṁ nāsaññiṁ attāṇaṁ paññāpenti arogaṁ param maraṇā,||
tesam eke paṭikkosanti.|| ||
Taṁ kissa hetu?|| ||
'Sabbe p'ime bhonto samaṇa-brāhmaṇā uddhaṁ-sarā āsattiṁ yeva abhivadanti.|| ||
"Iti pecca bhavissāma||
iti pecca bhavissāmā" ti.|| ||
Seyyathā pi nāma vāṇijassa gacchato evaṁ hoti:|| ||
"Ito me idaṁ bhavissati,||
iminā idaṁ lacchāmī" ti.|| ||
Evam eva ime bhonto samaṇa-brāhmaṇā||
vāṇijūpamā maññe paṭibhanti:|| ||
"Iti pecca bhavissāma,||
iti pecca bhavissāmī"' ti.|| ||
Ta-y-idaṁ, bhikkhave, Tathāgato abhijānāti.|| ||
Ye kho te bhonto samaṇa-brāhmaṇā sato sattassa ucchedaṁ vināsaṁ vibhavaṁ paññāpenti,||
te sakkāya-bhayā||
sakkāya-parijegucchā||
sakkāyaṁ yeva anuparidhāvanti||
anuparivattanti.|| ||
Seyyathā pi nāma sā||
gaddula-baddho daḷeha thambhe vā||
khīle vā upani-baddho||
[233] tam eva thambhaṁ vā||
khīlraṁ vā||
anuparidhāvati anuparivattati.|| ||
Evam ev'ime bhonto samaṇa-brāhmaṇā sakkāya-bhayā sakkāya-parijegucchā sakkāyaṁ yeva anuparidhāvanti,||
anuparivattanti.|| ||
Ta-y-idaṁ saṅkhataṁ oḷārikaṁ,||
atthi kho pana Saṅkhārānaṁ nirodho atth'etan ti.|| ||
Iti viditvā tassa nissaraṇa-dassāvī Tathāgato tad upātivatto.|| ||
Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā aparanta-kappikā aparant-ā-nudiṭṭhino aparantaṁ ārabbha aneka-vihitāni adhivutti-padāni abhivadanti.|| ||
Sabbe te imān'eva pañcāyatanāni abhivadanti etesaṁ vā aññataraṁ.|| ||
Santi, bhikkhave, eke samaṇa-brāhmaṇā pubbanta-kappikā pubbant-ā-nudiṭṭhino pubbantaṁ ārabbha aneka-vihitāni adhivutti-padāni abhivadanti.|| ||
Sassato attā ca loko ca,||
idam eva saccaṁ mogham aññan ti itth'eke abhivadanti.|| ||
Asassato attā ca loko ca,||
idam eva saccaṁ mogham aññan ti itth'eke abhivadanti.|| ||
Sassato ca asassato ca attā ca loko ca,||
idam eva saccaṁ mogham aññan ti itth'eke abhivadanti.|| ||
N'eva sassato n'āsassato attā ca loko ca,||
idam eva saccaṁ mogham aññan ti itth'eke abhivadanti antavā attā ca loko ca,||
idam eva saccaṁ mogham aññan ti itth'eke abhivadanti.|| ||
Anantavā attā ca loko ca,||
idam eva saccaṁ mogham aññan ti itth'eke abhivadanti.|| ||
Antavā ca anantavā ca attā ca loko ca,||
idam eva saccaṁ mogham aññan ti itth'eke abhivadanti.|| ||
N'ev'antavā nānantavā attā ca loko ca,||
idam eva saccaṁ mogham aññan ti itth'eke abhivadanti.|| ||
Ekatta-saññī attā ca loko ca,||
idam eva saccaṁ mogham aññan ti itth'eke abhivadanti.|| ||
Nānatta-saññī attā ca loko ca,||
idam eva saccaṁ mogham aññan ti itth'eke abhivadanti.|| ||
Paritta-saññi attā ca loko ca,||
idam eva saccaṁ mogham aññan ti itth'eke abhivadanti.|| ||
Appamāṇa-saññī attā ca loko ca,||
idam eva saccaṁ mogham aññan ti itth'eke abhivadanti.|| ||
Ekanta-sukhī attā ca loko ca,||
idam eva saccaṁ mogham aññan ti itth'eke abhivadanti.|| ||
Ekanta-dukkhī attā ca loko ca,||
idam eva [234] saccaṁ mogham aññan ti itth'eke abhivadanti.|| ||
Sukha-dukkhī attā ca loko ca,||
idam eva saccaṁ mogham aññan ti itth'eke abhivadanti.|| ||
Adukkha-m-asukhī attā ca loko ca,||
idam eva saccaṁ mogham aññan ti itth'eke abhivadanti.|| ||
Tatra, bhikkhave, ye te samaṇa-brāhmaṇā evaṁ-vādino evaṁ-diṭṭhino:||
sassato attā ca loko ca,||
idam eva saccaṁ mogham aññan ti.|| ||
Tesaṁ vata aññatr'eva saddhāya aññatra ruciyā aññatra anussavā aññatra ākāra-parivitakkā aññatra diṭṭhi-nijjhāna-k-khantiyā paccattaṁ yeva ñāṇaṁ bhavissati parisuddhaṁ pariyodātanti.|| ||
Netaṁ ṭhānaṁ vijjati.|| ||
Paccattaṁ kho pana bhikkhave,||
ñāṇe asati parisuddhe pariyodāte,||
yada pi te bhonto samaṇa-brāhmaṇā tattha ñāṇabhāgamattam eva pariyodapenti,||
tad api tesaṁ bhavataṁ samaṇa-brāhmaṇānaṁ upādānamakkhāyati.|| ||
Ta-y-idaṁ saṅkhataṁ oḷārikaṁ,||
atthi kho pana Saṅkhārānaṁ nirodho,||
atth'etan ti iti viditvā tassa nissaraṇa-dassāvī Tathāgato tad upātivatto.|| ||
Tatra, bhikkhave, ye te samaṇa-brāhmaṇā evaṁ-vādino evaṁ-diṭṭhino:||
asassato attā ca loko ca,||
idam eva saccaṁ mogham aññan ti itth'eke abhivadanti.|| ||
Sassato ca asassato attā ca loko ca,||
idam eva saccaṁ mogham aññan ti itteke abhivadanti.|| ||
N'eva sassato n'āsassato attā ca loko ca idam eva saccaṁ mogham aññan ti itth'eke abhivadanti antavā attā ca loko ca,||
idam eva saccaṁ mogham aññan ti itth'eke abhivadanti.|| ||
Anantavā attā ca loko ca,||
idam eva saccaṁ mogham aññan ti itth'eke abhivadanti.|| ||
Antavā ca anantavā ca attā ca loko ca idam eva saccaṁ mogham aññan ti itth'eke abhivadanti.|| ||
N'ev'antavā nānantavā attā ca loko ca idam eva saccaṁ mogham aññan ti itth'eke abhivadanti.|| ||
Ekatta-saññī attā ca loko ca idam eva saccaṁ mogham aññan ti itth'eke abhivadanti.|| ||
Nānatta-saññi attā ca loko ca idam eva saccaṁ mogham aññan ti itth'eke abhivadanti.|| ||
Paritta-saññī attā ca loko ca idam eva saccaṁ mogham aññan ti itth'eke abhivadanti.|| ||
Appamāṇa-saññī attā ca loko ca idam eva saccaṁ mogham aññan ti itth'eke abhivadanti.|| ||
Ekanta-sukhī attā ca loko ca idam eva saccaṁ mogham aññan ti itth'eke abhivadanti.|| ||
Ekanta-dukkhī attā ca loko ca idam eva saccaṁ mogham aññan ti itth'eke abhivadanti.|| ||
Sukha-dukkhī attā ca loko ca idam eva saccaṁ mogham aññan ti itth'eke abhivadanti.|| ||
Adukkha-m-asukhī attā ca loko ca idam eva saccaṁ moghamasaññanti.|| ||
Tesaṁ vata aññatr'eva saddhāya aññatra ruciyā aññatra anussavā aññatra ākāra-parivitakkā aññatra diṭṭhi-nijjhāna-k-khantiyā paccattaṁ yeva ñāṇaṁ bhavissati parisuddhaṁ pariyodātanti n'etaṁ [235] ṭhānaṁ vijjati.|| ||
Paccattaṁ kho pana bhikkhave,||
ñāṇe asati parisuddhe pariyodāte,||
yadi pi te bhonto samaṇa-brāhmaṇā tattha ñāṇabhāgamattam eva pariyodapenti.|| ||
Tadi pi tesaṁ bhavataṁ samaṇa-brāhmaṇānaṁ upādānamakkhāyati.|| ||
Ta-y-idaṁ saṅkhataṁ oḷārikaṁ.|| ||
Atthi kho pana Saṅkhārānaṁ nirodho,||
atth'etan ti iti viditvā tassa nissaraṇa-dassāvī Tathāgato tad upātivatto.|| ||
Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā pubbant-ā-nudiṭṭhinañ ca paṭinissaggā aparant-ā-nudiṭṭhinañ ca paṭinissaggā sabbaso kāmasaṁyojanānaṁ anadhiṭṭhānā pavivekaṁ pītiṁ upasampajja viharati.|| ||
'Etaṁ santaṁ etaṁ paṇītaṁ,||
yad idaṁ pavivekaṁ pītiṁ upasampajja viharāmī' ti.|| ||
Tassa sā pavivekā pīti nirujjhati,||
pavivekāya pītiyā nirodhā uppajjati domanassaṁ.|| ||
Domanassassa nirodhā [236] uppajjati pavivekā pīti.|| ||
Seyyathā pi, bhikkhave, yaṁ chāyā jahati taṁ ātapo pharati,||
yaṁ ātapo jahati,||
taṁ chāyā pharati.|| ||
Evam eva kho bhikkhave,||
pavivekāya pītiyā nirodhā uppajjati domanassaṁ,||
domanassassa nirodhā uppajjati pavivekā pīti.|| ||
Ta-y-idaṁ, bhikkhave, Tathāgato abhijānāti:|| ||
'Ayaṁ kho bhavaṁ samaṇo vā brāhmaṇo vā pubbant-ā-nudiṭṭhinañ ca paṭinissaggā aparant-ā-nudiṭṭhinañ ca paṭinissaggā sabbaso-|| ||
Kāmasaṁyojanānaṁ anadhiṭṭhānā,||
pavivekaṁ pītiṁ upasampajja viharati:||
'etaṁ santaṁ etaṁ paṇītaṁ,||
yad idaṁ pavivekaṁ pītiṁ upasampajja viharāmī' ti.|| ||
Tassa sā pavivekā pīti nirujjhati,||
pavivekāya pītiyā nirodhā uppajjati domanassaṁ.|| ||
Domanassassa nirodhā uppajjati pavivekā pīti.|| ||
Ta-y-idaṁ saṅkhataṁ oḷārikaṁ,||
atthi kho pana Saṅkhārānaṁ nirodho,||
attheta'nti iti viditvā tassa nissaraṇa-dassāvī Tathāgato tad upātivatto.|| ||
Idha pana bhikkhave,||
ekacco samaṇo vā brāhmaṇo vā pubbant-ā-nudiṭṭhīnañ ca paṭinissaggā aparant-ā-nudiṭṭhīnañ ca paṭinissaggā sabbaso kāmasaṁyojanānaṁ anadhiṭṭhānā pavivekāya pītiyā samatikkamā nirāmisaṁ sukhaṁ upasampajja viharati:||
'etaṁ santaṁ etaṁ paṇītaṁ-yad idaṁ [237] nirāmisaṁ sukhaṁ upasampajja viharāmī' ti tassa taṁ nirāmisaṁ sukhaṁ nirujjhati.|| ||
Nirāmisassa sukhassa nirodhā uppajjati pavivekā pīti.|| ||
Pavivekāya pītiyā nirodhā uppajjati nirāmisaṁ sukhaṁ.|| ||
Seyyathā pi,||
bhikkhave,||
yaṁ chāyā jahati,||
taṁ ātapo pharati.|| ||
Yaṁ ātapo jahati,||
taṁ chāyā pharati.|| ||
Evam eva kho bhikkhave,||
nirāmisassa sukhassa nirodhā uppajjati pavivekā pīti,||
pavivekāya pītiyā nirodhā uppajjati nirāmisaṁ sukhaṁ.|| ||
Ta-y-idaṁ, bhikkhave, Tathāgato abhijānāti: 'ayaṁ kho bhavaṁ samaṇo vā brāhmaṇo vā pubbant-ā-nudiṭṭhinañ ca paṭinissaggā aparant-ā-nudiṭṭhīnañ ca paṭinissaggā sabbaso kāmasaṁyojanānaṁ anadhiṭṭhānā pavivekāya pītiyā samatikkamā nirāmisaṁ sukhaṁ upasampajja viharati:||
'etaṁ santaṁ etaṁ paṇītaṁ yad idaṁ nirāmisaṁ sukhaṁ upasampajja viharāmī' ti.|| ||
Tassa taṁ nirāmisaṁ sukhaṁ nirujjhati.|| ||
Nirāmisassa sukhassa nirodhā uppajjati pavivekā pīti,||
pavivekāya pītiyā nirodhā uppajjati nirāmisaṁ sukhaṁ.|| ||
Ta-y-idaṁ saṅkhataṁ oḷārikaṁ,||
atthi kho pana Saṅkhārānaṁ nirodho,||
atth'etan ti iti viditvā tassa nissaraṇa-dassāvī Tathāgato tad upātivatto.|| ||
Idha pana bhikkhave,||
ekacco samaṇo vā brāhmaṇo vā pubbant-ā-nudiṭṭhīnañ ca paṭinissaggā aparant-ā-nudiṭṭhīnañ ca paṭinissaggā sabbaso kāmasaṁyojanānaṁ anadhiṭṭhānā pavivekāya pītiyā samatikkamā nirāmisassa sukhassa samatikkamā adukkha-m-asukhaṁ vedanaṁ upasampajja viharati.'|| ||
Etaṁ santaṁ eta paṇītaṁ yad idaṁ adukakhamasukhaṁ vedanaṁ upasampajja viharāmī' ti.|| ||
Tassa sā adukkha-m-asukhā vedanā nirujjhati.|| ||
Adukkha-m-asukhāya vedanāya nirodhā uppajjati nirāmisaṁ sukhaṁ.|| ||
Nirāmisassa sukhassa nirodhā uppajjati adukkha-m-asukhā vedanā.|| ||
Seyyathā pi, bhikkhave, yaṁ chāyā jahati,||
taṁ ātapo pharati.|| ||
Yaṁ ātapo jahati,||
taṁ chāyā pharati.|| ||
Evam eva kho bhikkhave,||
adukkha-m-asukhāya vedanāya nirodhā uppajjati nirāmisaṁ sukhaṁ,||
nirāmisassa sukhassa nirodhā uppajjati adkkhamasukhā vedanā.|| ||
Ta-y-idaṁ, bhikkhave, Tathāgato pajānāti: 'ayaṁ kho bhavaṁ samaṇo vā brāhmaṇo vā pubbant-ā-nudiṭṭhīnañca paṭinissaggā aparant-ā-nudiṭṭhīnañ ca paṭinissaggā sabbaso kāmasaṁyojanānaṁ anadhiṭṭhānā pavivekāya pītiyā samatikkamā nirāmisassa sukhassa samatikkamā adukkha-m-asukhaṁ vedanaṁ upasampajja viharati:||
etaṁ santaṁ etaṁ paṇītaṁ yad idaṁ adukkha-m-asukhaṁ vedanaṁ upasampajja viharāmī' ti.|| ||
Tassa sā adukkha-m-asukhā vedanā nirujjhati.|| ||
Adukkha-m-asukhāya vedanāya nirodhā uppajjati nirāmisaṁ sukhaṁ.|| ||
Nirāmisassa sukhassa nirodhā uppajjati adukkha-m-asukhā vedanā.|| ||
Ta-y-idaṁ saṅkhataṁ oḷārikaṁ,||
atthi kho pana Saṅkhārānaṁ nirodho,||
atth'etan ti iti viditvā tassa nissaraṇa-dassāvī Tathāgato tad upātivatto.|| ||
Idha pana bhikkhave,||
ekacco samaṇo vā brāhmaṇo vā pubbant-ā-nudiṭṭhīnañca paṭinissaggā aparant-ā-nudiṭṭhīnañca paṭinissaggā sabbaso kāmasaṁyojanānaṁ anadhiṭṭhānā pavivekāya pītiyā samatikkamā nirāmisassa sukhassa samatikkamā adukkha-m-asukhāya vedanāya samatikkamā santohamasmi nibbutohamasmi anupādānohamasmī' ti samanupassati.|| ||
Ta-y-idaṁ, bhikkhave, Tathāgato pajānāti:|| ||
'Ayaṁ kho bhavaṁ samaṇo vā brāhmaṇo vā pubbant-ā-nudiṭṭhīnañca paṭinissaggā aparant-ā-nudiṭṭhīnañca paṭinissaggā sabbaso kāmasaṁyojanānaṁ anadhiṭṭhānā pavivekāya pītiyā samatikkamā nirāmisassa sukhassa samatikkamā adukkha-m-asukhāya vedanāya samatikkamā santohamasmi nibbutohamasmi anupādānohamasmī' ti samanupassati.|| ||
Addhā ayam āyasmā Nibbāna-sappāyaṁ yeva paṭipadaṁ abhivadati.|| ||
Atha ca panāyaṁ bhavaṁ samaṇo vā brāhmaṇo vā pubbant-ā-nudiṭṭhiṁ vā upādiyamāno upādiyati.|| ||
Aparantānudiṭṭhiṁ vā upādiyamāno upādiyati.|| ||
Kāmasaṁyojanānaṁ vā upādiyamāno upādiyati.|| ||
Pavivekaṁ vā pītiṁ upādiyamāno upādiyati.|| ||
Nirāmisaṁ vā sukhaṁ upādiyamāno upādiyati.|| ||
Adukkha-m-asukhaṁ vā vedanaṁ upādiyamāno upādiyati.|| ||
Yañ ca kho ayam āyasmā 'santohamasmi,||
nibbutohamasmi anupādinohamasmī' ti samanupassati.|| ||
Tadapi imassa bhoto samaṇassa brāhmaṇassa upādānamakkhāyati.|| ||
Ta-y-idaṁ saṅkhataṁ oḷārikaṁ,||
atthi kho pana Saṅkhārānaṁ nirodho,||
atth'etan ti iti viditvā tassa nissaraṇa-dassāvī Tathāgato tad upātivatto.|| ||
Idaṁ kho pana bhikkhave, Tathāgatena anuttaraṁ santivarapadaṁ [238] abhisambuddhaṁ 'yad idaṁ channaṁ phass'āyatanānaṁ samudayañ ca atthaṅgamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathā-bhūtaṁ viditvā anupādā vimokkho' ti.|| ||
Idam avoca Bhagavā.|| ||
Attamanā te bhikkhū Bhagavato bhāsitaṁ "abhinandun" ti.|| ||
Pañca-t-Taya Suttaṁ