Majjhima Nikaya



[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Majjhima Nikāya
III. Upari Paṇṇāsa
1. Devadaha Vagga

Sutta 102

Pañca-t-Taya Suttaṁ

Adapted from the 1995 edition of the digital version of the
Sri Lanka Buddha Jayanti Tripitaka Series.

 


[228]

[1][chlm][pts][upal][than] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthīyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhu Bhagavato paccassosuṁ Bhagavā etad avoca:|| ||

"Santi, bhikkhave, eke samaṇa-brāhmaṇā||
aparanta-kappikā||
aparant-ā-nudiṭṭhino||
aparantaṁ ārabbha||
aneka-vihitāni adhivutti-padāni abhivadanti.|| ||

[1] 'Saññī attā hoti arogo param maraṇā' ti||
itth'eke abhivadanti.|| ||

[2] 'Asaññī attā hoti arogo param maraṇā' ti||
itth'eke abhivadanti.|| ||

[3] 'N'evasaññī nāsaññī attā hoti arogo param maraṇā' ti||
itth'eke abhivadanti.|| ||

[4] Sato vā pana sattassa ucchedaṁ vināsaṁ vibhavaṁ paññāpenti.|| ||

[5] Diṭṭha-dhamma-Nibbānaṁ vā pan'eke abhivadanti.|| ||

[1 = 1-3] Iti santaṁ vā attāṇaṁ paññāpenti arogaṁ param maraṇā.|| ||

[2] Sato vā pana sattassa ucchedaṁ vināsaṁ vibhavaṁ paññāpenti.|| ||

[3] Diṭṭha-dhamma-Nibbānaṁ vā pan'eke abhivadanti.|| ||

Iti imāni pañca hutvā tīṇī honti||
tīṇī hutvā pañca honti.|| ||

Ayam uddeso pañcattayassa.|| ||

 


 

Tatra, bhikkhave, ye te samaṇa-brāhmaṇā saññiṁ attāṇaṁ [229] paññāpenti arogaṁ param maraṇā.|| ||

[1] Rūpiṁ vā te bhonto samaṇa-brāhmaṇā saññiṁ attāṇaṁ paññāpenti arogaṁ param maraṇā.|| ||

[2] Arūpiṁ vā te bhonto samaṇa-brāhmaṇā saññiṁ attāṇaṁ paññāpenti arogaṁ param maraṇā.|| ||

[3] Rūpiñ ca arūpiñ ca vā te bhonto samaṇa-brāhmaṇā saññiṁ attāṇaṁ paññāpenti arogaṁ param maraṇā.|| ||

[4] N'eva-rūpiṁ nārūpiṁ vā te bhonto samaṇa-brāhmaṇā saññiṁ attāṇaṁ paññāpenti arogaṁ param maraṇā.|| ||

[5] Ekatta-saññiṁ vā te bhonto samaṇa-brāhmaṇā saññiṁ attāṇaṁ paññāpenti arogaṁ param maraṇā.|| ||

[6] Nānatta-saññiṁ vā te bhonto samaṇa-brahmaṇā saññiṁ attāṇaṁ paññāpenti arogaṁ param maraṇā.|| ||

[7] Paritta-saññiṁ vā te bhonto samaṇa-brāhmaṇā saññiṁ attāṇaṁ paññāpenti arogaṁ param maraṇā.|| ||

[8] Appamāṇa-saññiṁ vā te bhonto samaṇa-brāhmaṇā saññiṁ attāṇaṁ paññāpenti arogaṁ param maraṇā.|| ||

Etaṁ vā pan'ekesaṁ upātivattataṁ viññāṇa-kasiṇaṁ eke abhivadanti appamāṇaṁ āṇañjaṁ.|| ||

Ta-y-idaṁ, bhikkhave, Tathāgato pajānāti:|| ||

Ye kho te bhonto samaṇa-brāhmaṇā saññiṁ attāṇaṁ paññāpenti arogaṁ param maraṇā —|| ||

Rūpiṁ vā te bhonto samaṇa-brāhmaṇā saññiṁ attāṇaṁ paññāpenti arogaṁ param maraṇā.|| ||

Arūpiṁ vā te bhonto samaṇa-brāhmaṇā saññiṁ attāṇaṁ paññāpenti arogaṁ param maraṇā.|| ||

Rūpiñ ca arūpiñ ca vā te bhonto samaṇa-brāhmaṇā saññiṁ attāṇaṁ paññāpenti arogaṁ param maraṇā.|| ||

N'eva-rūpiṁ nārūpiṁ vā te bhonto samaṇa-brāhmaṇā saññiṁ attāṇaṁ paññāpenti arogaṁ param maraṇā.|| ||

Ekatta-saññiṁ vā te bhonto samaṇa-brāhmaṇā saññiṁ attāṇaṁ paññāpenti arogaṁ param maraṇā.|| ||

Nānatta-saññiṁ vā te bhonto samaṇa-brāhmaṇā saññiṁ attāṇaṁ paññāpenti arogaṁ param maraṇā.|| ||

Paritta-saññiṁ vā te bhonto samaṇa-brāhmaṇā saññiṁ attāṇaṁ paññāpenti arogaṁ param maraṇā.|| ||

Appamāṇa-saññiṁ vā te bhonto samaṇa-brāhmaṇā saññiṁ attāṇaṁ paññāpenti arogaṁ param maraṇā.|| ||

Yā vā pan'esaṁ saññānaṁ parisuddhā paramā aggā anuttariyā [230] akkhāyati||
yadi rūpa-saññānaṁ||
yadi arūpa-saññānaṁ||
yadi ekatta-saññānaṁ||
yadi nānatta-saññānaṁ||
'N'atthi kiñci' ti||
Ākiñcaññ'āyatanaṁ eke abhivadanti appamāṇaṁ āneñjaṁ.|| ||

Ta-y-idaṁ saṅkhataṁ oḷārikaṁ:||
'Atthi kho pana Saṅkhārānaṁ nirodho,||
atth'etan' ti||
iti viditvā tassa nissaraṇa-dassāvī Tathāgato tad upātivatto.|| ||

 


 

Tatra, bhikkhave, ye te samaṇa-brāhmaṇā asaññiṁ attāṇaṁ paññāpenti arogaṁ param maraṇā —|| ||

[1] Rūpiṁ vā te bhonto samaṇa-brāhmaṇā asaññiṁ attāṇaṁ paññāpenti arogaṁ param maraṇā.|| ||

[2] Arūpiṁ vā te bhonto samaṇa-brāhmaṇā asaññiṁ attāṇaṁ paññāpenti arogaṁ param maraṇā.|| ||

[3] Rūpiñ ca arūpiñ ca vā te bhonto samaṇa-brāhmaṇā asaññiṁ attāṇaṁ paññāpenti arogaṁ param maraṇā.|| ||

[4] N'eva-rūpiṁ nārūpiṁ vā te bhonto samaṇa-brāhmaṇā asaññiṁ attāṇaṁ paññāpenti arogaṁ param maraṇā.|| ||

Tatra, bhikkhave, ye te samaṇa-brāhmaṇā saññiṁ attāṇaṁ paññāpenti arogaṁ param maraṇā,||
tesaṁ eke paṭikkosanti.|| ||

Taṁ kissa hetu?|| ||

'Saññā-rogo,||
saññā-gaṇḍo,||
saññā-sallaṁ||
etaṁ sattaṁ||
etaṁ paṇītaṁ||
yad idaṁ asaññan' ti.|| ||

Ta-y-idaṁ, bhikkhave, Tathāgato abhijānāti.|| ||

Ye kho te bhonto samaṇa-brāhmaṇā asaññiṁ attāṇaṁ paññāpenti arogaṁ param maraṇā.|| ||

Rūpiṁ vā te bhonto samaṇa-brāhmaṇā asaññiṁ attāṇaṁ paññāpenti arogaṁ param maraṇā.|| ||

Arūpiṁ vā te bhonto samaṇa-brāhmaṇā asaññiṁ attāṇaṁ paññāpanti aerogaṁ param maraṇā.|| ||

Rūpiñ ca arūpiñ ca vā te bhonto samaṇa-brāhmaṇā asaññiṁ attāṇaṁ paññāpenti arogaṁ param maraṇā.|| ||

N'eva-rūpiṁ nārūpiṁ vā te bhonto samaṇa-brāhmaṇā asaññiṁ attāṇaṁ paññāpenti arogaṁ param maraṇā.|| ||

Yo hi koci bhikkhave,||
samaṇo vā brāhmaṇo vā evaṁ vadeyya:|| ||

'Aham aññatra rūpā
aññatra vedanāya
aññatra saññāya
aññatra Saṅkhārehi
viññāṇassa āgatiṁ vā
gatiṁ vā
cutiṁ vā
upapattiṁ vā
vuḍḍhiṁ vā
virūḷhiṁ vā
vepullaṁ vā
paññāpessāmī' ti,||
n'etaṁ ṭhānaṁ vijjati.|| ||

Ta-y-idaṁ saṅkhataṁ oḷārikaṁ.|| ||

Atthi kho pana Saṅkhārānaṁ

[231] nirodho,||
atth'etan ti iti viditvā tassa nissaraṇa-dassāvī Tathāgato tad upātivatto.|| ||

 


 

Tatra, bhikkhave, ye te samaṇa-brāhmaṇā n'eva saññiṁ nāsaññiṁ attāṇaṁ paññāpenti arogaṁ param maraṇā.|| ||

Rūpiṁ vā te bhonto samaṇa-brāhmaṇā n'eva saññiṁ nāsaññiṁ attāṇaṁ paññāpenti arogaṁ param maraṇā.|| ||

Arūpiṁ vā te bhonto samaṇa-brāhmaṇā n'eva saññiṁ nāsaññiṁ attāṇaṁ paññāpenti arogaṁ param maraṇā.|| ||

Rūpiñ ca arūpiñ ca vā te bhonto samaṇa-brāhmaṇā n'eva saññiṁ nāsaññiṁ attāṇaṁ paññāpenti arogaṁ param maraṇā.|| ||

N'eva-rūpiṁ nārūpiṁ vā te bhonto samaṇa-brāhmaṇā n'eva saññiṁ nāsaññiṁ attāṇaṁ paññāpenti arogaṁ param maraṇā.|| ||

Tatra, bhikkhave, ye te samaṇa-brāhmaṇā saññiṁ attāṇaṁ paññāpenti arogaṁ param maraṇā,tesaṁ eke paṭikkosanti,||
yepi te bhonto samaṇa-brāhmaṇā asaññiṁ attāṇaṁ paññāpenti arogaṁ param maraṇā.|| ||

Tesaṁ eke paṭikkosanti.|| ||

Taṁ kissa hetu?|| ||

Saññā-rogo,||
saññā-gaṇḍo,||
saññā-sallaṁ,||
asaññā-sammoho||
etaṁ sattaṁ||
etaṁ paṇītaṁ||
yad idaṁ n'eva-saññā-nā-saññanti.|| ||

Tayidaṁ bhikkhave, Tathāgato abhijānāti:|| ||

Ye kho te bhonto,||
samaṇa-brāhmaṇā n'eva saññiṁ nāsaññiṁ attāṇaṁ paññāpenti arogaṁ param maraṇā:|| ||

Rūpiṁ vā te bhonto samaṇa-brāhmaṇā n'eva saññiṁ nāsaññiṁ attāṇaṁ paññāpenti arogaṁ param maraṇā.|| ||

Arūpiṁ vā te bhonto samaṇa-brāhmaṇā n'eva saññiṁ nāsaññiṁ attāṇaṁ paññāpenti arogaṁ param maraṇā.|| ||

Rūpiñ ca arūpiñ ca vā te bhonto samaṇa-brāhmaṇā n'eva saññiṁ nāsaññiṁ attāṇaṁ paññāpenti arogaṁ param maraṇā.|| ||

N'eva-rūpiṁ nārūpiṁ vā te bhonto samaṇa-brāhmaṇā n'eva saññiṁ nāsaññiṁ attāṇaṁ paññāpenti arogaṁ param maraṇā.|| ||

Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā diṭṭha-suta-muta-viññātabbassa Saṅkhāra-mattena etassa āyatanassa upasampadaṁ paññāpenti.|| ||

Byasanaṁ h'etaṁ bhikkhave,||
akkhāyati etassa āyatanassa upasampadāya.|| ||

[232] Na h'etaṁ bhikkhave,||
āyatanaṁ sa-saṅkhāra-samāpatti pattabba-makkhāyati.|| ||

Saṅkhārāvasesa-samāpatti-pattabbame taṁ bhikkhave āyatanaṁ akkhāyati.|| ||

Ta-y-idaṁ saṅkhataṁ oḷārikaṁ.|| ||

Atthi kho pana Saṅkhārānaṁ nirodho,||
atth'etan ti iti viditvā tassa nissaraṇa-dassāvī Tathāgato tad upātivatto.|| ||

 


 

Tatra, bhikkhave, ye te samaṇa-brāhmaṇā sato sattassa ucchedaṁ vināsaṁ vibhavaṁ paññāpenti.|| ||

Tatra, bhikkhave, ye te samaṇa-brāhmaṇā saññiṁ attāṇaṁ paññāpenti arogaṁ param maraṇā,||
tesam eke paṭikkosanti.|| ||

Ye pi te bhonto samaṇa-brāhmaṇā asaññiṁ attāṇaṁ paññāpenti arogaṁ param maraṇā tesam eke paṭikkosanti;|| ||

Ye pi te bhonto samaṇa-brāhmaṇā n'eva saññiṁ nāsaññiṁ attāṇaṁ paññāpenti arogaṁ param maraṇā,||
tesam eke paṭikkosanti.|| ||

Taṁ kissa hetu?|| ||

'Sabbe p'ime bhonto samaṇa-brāhmaṇā uddhaṁ-sarā āsattiṁ yeva abhivadanti.|| ||

"Iti pecca bhavissāma||
iti pecca bhavissāmā" ti.|| ||

Seyyathā pi nāma vāṇijassa gacchato evaṁ hoti:|| ||

"Ito me idaṁ bhavissati,||
iminā idaṁ lacchāmī" ti.|| ||

Evam eva ime bhonto samaṇa-brāhmaṇā||
vāṇijūpamā maññe paṭibhanti:|| ||

"Iti pecca bhavissāma,||
iti pecca bhavissāmī"' ti.|| ||

Ta-y-idaṁ, bhikkhave, Tathāgato abhijānāti.|| ||

Ye kho te bhonto samaṇa-brāhmaṇā sato sattassa ucchedaṁ vināsaṁ vibhavaṁ paññāpenti,||
te sakkāya-bhayā||
sakkāya-parijegucchā||
sakkāyaṁ yeva anuparidhāvanti||
anuparivattanti.|| ||

Seyyathā pi nāma sā||
gaddula-baddho daḷeha thambhe vā||
khīle vā upani-baddho||
[233] tam eva thambhaṁ vā||
khīlraṁ vā||
anuparidhāvati anuparivattati.|| ||

Evam ev'ime bhonto samaṇa-brāhmaṇā sakkāya-bhayā sakkāya-parijegucchā sakkāyaṁ yeva anuparidhāvanti,||
anuparivattanti.|| ||

Ta-y-idaṁ saṅkhataṁ oḷārikaṁ,||
atthi kho pana Saṅkhārānaṁ nirodho atth'etan ti.|| ||

Iti viditvā tassa nissaraṇa-dassāvī Tathāgato tad upātivatto.|| ||

Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā aparanta-kappikā aparant-ā-nudiṭṭhino aparantaṁ ārabbha aneka-vihitāni adhivutti-padāni abhivadanti.|| ||

Sabbe te imān'eva pañcāyatanāni abhivadanti etesaṁ vā aññataraṁ.|| ||

Santi, bhikkhave, eke samaṇa-brāhmaṇā pubbanta-kappikā pubbant-ā-nudiṭṭhino pubbantaṁ ārabbha aneka-vihitāni adhivutti-padāni abhivadanti.|| ||

Sassato attā ca loko ca,||
idam eva saccaṁ mogham aññan ti itth'eke abhivadanti.|| ||

Asassato attā ca loko ca,||
idam eva saccaṁ mogham aññan ti itth'eke abhivadanti.|| ||

Sassato ca asassato ca attā ca loko ca,||
idam eva saccaṁ mogham aññan ti itth'eke abhivadanti.|| ||

N'eva sassato n'āsassato attā ca loko ca,||
idam eva saccaṁ mogham aññan ti itth'eke abhivadanti antavā attā ca loko ca,||
idam eva saccaṁ mogham aññan ti itth'eke abhivadanti.|| ||

Anantavā attā ca loko ca,||
idam eva saccaṁ mogham aññan ti itth'eke abhivadanti.|| ||

Antavā ca anantavā ca attā ca loko ca,||
idam eva saccaṁ mogham aññan ti itth'eke abhivadanti.|| ||

N'ev'antavā nānantavā attā ca loko ca,||
idam eva saccaṁ mogham aññan ti itth'eke abhivadanti.|| ||

Ekatta-saññī attā ca loko ca,||
idam eva saccaṁ mogham aññan ti itth'eke abhivadanti.|| ||

Nānatta-saññī attā ca loko ca,||
idam eva saccaṁ mogham aññan ti itth'eke abhivadanti.|| ||

Paritta-saññi attā ca loko ca,||
idam eva saccaṁ mogham aññan ti itth'eke abhivadanti.|| ||

Appamāṇa-saññī attā ca loko ca,||
idam eva saccaṁ mogham aññan ti itth'eke abhivadanti.|| ||

Ekanta-sukhī attā ca loko ca,||
idam eva saccaṁ mogham aññan ti itth'eke abhivadanti.|| ||

Ekanta-dukkhī attā ca loko ca,||
idam eva [234] saccaṁ mogham aññan ti itth'eke abhivadanti.|| ||

Sukha-dukkhī attā ca loko ca,||
idam eva saccaṁ mogham aññan ti itth'eke abhivadanti.|| ||

Adukkha-m-asukhī attā ca loko ca,||
idam eva saccaṁ mogham aññan ti itth'eke abhivadanti.|| ||

Tatra, bhikkhave, ye te samaṇa-brāhmaṇā evaṁ-vādino evaṁ-diṭṭhino:||
sassato attā ca loko ca,||
idam eva saccaṁ mogham aññan ti.|| ||

Tesaṁ vata aññatr'eva saddhāya aññatra ruciyā aññatra anussavā aññatra ākāra-parivitakkā aññatra diṭṭhi-nijjhāna-k-khantiyā paccattaṁ yeva ñāṇaṁ bhavissati parisuddhaṁ pariyodātanti.|| ||

Netaṁ ṭhānaṁ vijjati.|| ||

Paccattaṁ kho pana bhikkhave,||
ñāṇe asati parisuddhe pariyodāte,||
yada pi te bhonto samaṇa-brāhmaṇā tattha ñāṇabhāgamattam eva pariyodapenti,||
tad api tesaṁ bhavataṁ samaṇa-brāhmaṇānaṁ upādānamakkhāyati.|| ||

Ta-y-idaṁ saṅkhataṁ oḷārikaṁ,||
atthi kho pana Saṅkhārānaṁ nirodho,||
atth'etan ti iti viditvā tassa nissaraṇa-dassāvī Tathāgato tad upātivatto.|| ||

Tatra, bhikkhave, ye te samaṇa-brāhmaṇā evaṁ-vādino evaṁ-diṭṭhino:||
asassato attā ca loko ca,||
idam eva saccaṁ mogham aññan ti itth'eke abhivadanti.|| ||

Sassato ca asassato attā ca loko ca,||
idam eva saccaṁ mogham aññan ti itteke abhivadanti.|| ||

N'eva sassato n'āsassato attā ca loko ca idam eva saccaṁ mogham aññan ti itth'eke abhivadanti antavā attā ca loko ca,||
idam eva saccaṁ mogham aññan ti itth'eke abhivadanti.|| ||

Anantavā attā ca loko ca,||
idam eva saccaṁ mogham aññan ti itth'eke abhivadanti.|| ||

Antavā ca anantavā ca attā ca loko ca idam eva saccaṁ mogham aññan ti itth'eke abhivadanti.|| ||

N'ev'antavā nānantavā attā ca loko ca idam eva saccaṁ mogham aññan ti itth'eke abhivadanti.|| ||

Ekatta-saññī attā ca loko ca idam eva saccaṁ mogham aññan ti itth'eke abhivadanti.|| ||

Nānatta-saññi attā ca loko ca idam eva saccaṁ mogham aññan ti itth'eke abhivadanti.|| ||

Paritta-saññī attā ca loko ca idam eva saccaṁ mogham aññan ti itth'eke abhivadanti.|| ||

Appamāṇa-saññī attā ca loko ca idam eva saccaṁ mogham aññan ti itth'eke abhivadanti.|| ||

Ekanta-sukhī attā ca loko ca idam eva saccaṁ mogham aññan ti itth'eke abhivadanti.|| ||

Ekanta-dukkhī attā ca loko ca idam eva saccaṁ mogham aññan ti itth'eke abhivadanti.|| ||

Sukha-dukkhī attā ca loko ca idam eva saccaṁ mogham aññan ti itth'eke abhivadanti.|| ||

Adukkha-m-asukhī attā ca loko ca idam eva saccaṁ moghamasaññanti.|| ||

Tesaṁ vata aññatr'eva saddhāya aññatra ruciyā aññatra anussavā aññatra ākāra-parivitakkā aññatra diṭṭhi-nijjhāna-k-khantiyā paccattaṁ yeva ñāṇaṁ bhavissati parisuddhaṁ pariyodātanti n'etaṁ [235] ṭhānaṁ vijjati.|| ||

Paccattaṁ kho pana bhikkhave,||
ñāṇe asati parisuddhe pariyodāte,||
yadi pi te bhonto samaṇa-brāhmaṇā tattha ñāṇabhāgamattam eva pariyodapenti.|| ||

Tadi pi tesaṁ bhavataṁ samaṇa-brāhmaṇānaṁ upādānamakkhāyati.|| ||

Ta-y-idaṁ saṅkhataṁ oḷārikaṁ.|| ||

Atthi kho pana Saṅkhārānaṁ nirodho,||
atth'etan ti iti viditvā tassa nissaraṇa-dassāvī Tathāgato tad upātivatto.|| ||

Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā pubbant-ā-nudiṭṭhinañ ca paṭinissaggā aparant-ā-nudiṭṭhinañ ca paṭinissaggā sabbaso kāmasaṁyojanānaṁ anadhiṭṭhānā pavivekaṁ pītiṁ upasampajja viharati.|| ||

'Etaṁ santaṁ etaṁ paṇītaṁ,||
yad idaṁ pavivekaṁ pītiṁ upasampajja viharāmī' ti.|| ||

Tassa sā pavivekā pīti nirujjhati,||
pavivekāya pītiyā nirodhā uppajjati domanassaṁ.|| ||

Domanassassa nirodhā [236] uppajjati pavivekā pīti.|| ||

Seyyathā pi, bhikkhave, yaṁ chāyā jahati taṁ ātapo pharati,||
yaṁ ātapo jahati,||
taṁ chāyā pharati.|| ||

Evam eva kho bhikkhave,||
pavivekāya pītiyā nirodhā uppajjati domanassaṁ,||
domanassassa nirodhā uppajjati pavivekā pīti.|| ||

Ta-y-idaṁ, bhikkhave, Tathāgato abhijānāti:|| ||

'Ayaṁ kho bhavaṁ samaṇo vā brāhmaṇo vā pubbant-ā-nudiṭṭhinañ ca paṭinissaggā aparant-ā-nudiṭṭhinañ ca paṭinissaggā sabbaso-|| ||

Kāmasaṁyojanānaṁ anadhiṭṭhānā,||
pavivekaṁ pītiṁ upasampajja viharati:||
'etaṁ santaṁ etaṁ paṇītaṁ,||
yad idaṁ pavivekaṁ pītiṁ upasampajja viharāmī' ti.|| ||

Tassa sā pavivekā pīti nirujjhati,||
pavivekāya pītiyā nirodhā uppajjati domanassaṁ.|| ||

Domanassassa nirodhā uppajjati pavivekā pīti.|| ||

Ta-y-idaṁ saṅkhataṁ oḷārikaṁ,||
atthi kho pana Saṅkhārānaṁ nirodho,||
attheta'nti iti viditvā tassa nissaraṇa-dassāvī Tathāgato tad upātivatto.|| ||

Idha pana bhikkhave,||
ekacco samaṇo vā brāhmaṇo vā pubbant-ā-nudiṭṭhīnañ ca paṭinissaggā aparant-ā-nudiṭṭhīnañ ca paṭinissaggā sabbaso kāmasaṁyojanānaṁ anadhiṭṭhānā pavivekāya pītiyā samatikkamā nirāmisaṁ sukhaṁ upasampajja viharati:||
'etaṁ santaṁ etaṁ paṇītaṁ-yad idaṁ [237] nirāmisaṁ sukhaṁ upasampajja viharāmī' ti tassa taṁ nirāmisaṁ sukhaṁ nirujjhati.|| ||

Nirāmisassa sukhassa nirodhā uppajjati pavivekā pīti.|| ||

Pavivekāya pītiyā nirodhā uppajjati nirāmisaṁ sukhaṁ.|| ||

Seyyathā pi,||
bhikkhave,||
yaṁ chāyā jahati,||
taṁ ātapo pharati.|| ||

Yaṁ ātapo jahati,||
taṁ chāyā pharati.|| ||

Evam eva kho bhikkhave,||
nirāmisassa sukhassa nirodhā uppajjati pavivekā pīti,||
pavivekāya pītiyā nirodhā uppajjati nirāmisaṁ sukhaṁ.|| ||

Ta-y-idaṁ, bhikkhave, Tathāgato abhijānāti: 'ayaṁ kho bhavaṁ samaṇo vā brāhmaṇo vā pubbant-ā-nudiṭṭhinañ ca paṭinissaggā aparant-ā-nudiṭṭhīnañ ca paṭinissaggā sabbaso kāmasaṁyojanānaṁ anadhiṭṭhānā pavivekāya pītiyā samatikkamā nirāmisaṁ sukhaṁ upasampajja viharati:||
'etaṁ santaṁ etaṁ paṇītaṁ yad idaṁ nirāmisaṁ sukhaṁ upasampajja viharāmī' ti.|| ||

Tassa taṁ nirāmisaṁ sukhaṁ nirujjhati.|| ||

Nirāmisassa sukhassa nirodhā uppajjati pavivekā pīti,||
pavivekāya pītiyā nirodhā uppajjati nirāmisaṁ sukhaṁ.|| ||

Ta-y-idaṁ saṅkhataṁ oḷārikaṁ,||
atthi kho pana Saṅkhārānaṁ nirodho,||
atth'etan ti iti viditvā tassa nissaraṇa-dassāvī Tathāgato tad upātivatto.|| ||

Idha pana bhikkhave,||
ekacco samaṇo vā brāhmaṇo vā pubbant-ā-nudiṭṭhīnañ ca paṭinissaggā aparant-ā-nudiṭṭhīnañ ca paṭinissaggā sabbaso kāmasaṁyojanānaṁ anadhiṭṭhānā pavivekāya pītiyā samatikkamā nirāmisassa sukhassa samatikkamā adukkha-m-asukhaṁ vedanaṁ upasampajja viharati.'|| ||

Etaṁ santaṁ eta paṇītaṁ yad idaṁ adukakhamasukhaṁ vedanaṁ upasampajja viharāmī' ti.|| ||

Tassa sā adukkha-m-asukhā vedanā nirujjhati.|| ||

Adukkha-m-asukhāya vedanāya nirodhā uppajjati nirāmisaṁ sukhaṁ.|| ||

Nirāmisassa sukhassa nirodhā uppajjati adukkha-m-asukhā vedanā.|| ||

Seyyathā pi, bhikkhave, yaṁ chāyā jahati,||
taṁ ātapo pharati.|| ||

Yaṁ ātapo jahati,||
taṁ chāyā pharati.|| ||

Evam eva kho bhikkhave,||
adukkha-m-asukhāya vedanāya nirodhā uppajjati nirāmisaṁ sukhaṁ,||
nirāmisassa sukhassa nirodhā uppajjati adkkhamasukhā vedanā.|| ||

Ta-y-idaṁ, bhikkhave, Tathāgato pajānāti: 'ayaṁ kho bhavaṁ samaṇo vā brāhmaṇo vā pubbant-ā-nudiṭṭhīnañca paṭinissaggā aparant-ā-nudiṭṭhīnañ ca paṭinissaggā sabbaso kāmasaṁyojanānaṁ anadhiṭṭhānā pavivekāya pītiyā samatikkamā nirāmisassa sukhassa samatikkamā adukkha-m-asukhaṁ vedanaṁ upasampajja viharati:||
etaṁ santaṁ etaṁ paṇītaṁ yad idaṁ adukkha-m-asukhaṁ vedanaṁ upasampajja viharāmī' ti.|| ||

Tassa sā adukkha-m-asukhā vedanā nirujjhati.|| ||

Adukkha-m-asukhāya vedanāya nirodhā uppajjati nirāmisaṁ sukhaṁ.|| ||

Nirāmisassa sukhassa nirodhā uppajjati adukkha-m-asukhā vedanā.|| ||

Ta-y-idaṁ saṅkhataṁ oḷārikaṁ,||
atthi kho pana Saṅkhārānaṁ nirodho,||
atth'etan ti iti viditvā tassa nissaraṇa-dassāvī Tathāgato tad upātivatto.|| ||

Idha pana bhikkhave,||
ekacco samaṇo vā brāhmaṇo vā pubbant-ā-nudiṭṭhīnañca paṭinissaggā aparant-ā-nudiṭṭhīnañca paṭinissaggā sabbaso kāmasaṁyojanānaṁ anadhiṭṭhānā pavivekāya pītiyā samatikkamā nirāmisassa sukhassa samatikkamā adukkha-m-asukhāya vedanāya samatikkamā santohamasmi nibbutohamasmi anupādānohamasmī' ti samanupassati.|| ||

Ta-y-idaṁ, bhikkhave, Tathāgato pajānāti:|| ||

'Ayaṁ kho bhavaṁ samaṇo vā brāhmaṇo vā pubbant-ā-nudiṭṭhīnañca paṭinissaggā aparant-ā-nudiṭṭhīnañca paṭinissaggā sabbaso kāmasaṁyojanānaṁ anadhiṭṭhānā pavivekāya pītiyā samatikkamā nirāmisassa sukhassa samatikkamā adukkha-m-asukhāya vedanāya samatikkamā santohamasmi nibbutohamasmi anupādānohamasmī' ti samanupassati.|| ||

Addhā ayam āyasmā Nibbāna-sappāyaṁ yeva paṭipadaṁ abhivadati.|| ||

Atha ca panāyaṁ bhavaṁ samaṇo vā brāhmaṇo vā pubbant-ā-nudiṭṭhiṁ vā upādiyamāno upādiyati.|| ||

Aparantānudiṭṭhiṁ vā upādiyamāno upādiyati.|| ||

Kāmasaṁyojanānaṁ vā upādiyamāno upādiyati.|| ||

Pavivekaṁ vā pītiṁ upādiyamāno upādiyati.|| ||

Nirāmisaṁ vā sukhaṁ upādiyamāno upādiyati.|| ||

Adukkha-m-asukhaṁ vā vedanaṁ upādiyamāno upādiyati.|| ||

Yañ ca kho ayam āyasmā 'santohamasmi,||
nibbutohamasmi anupādinohamasmī' ti samanupassati.|| ||

Tadapi imassa bhoto samaṇassa brāhmaṇassa upādānamakkhāyati.|| ||

Ta-y-idaṁ saṅkhataṁ oḷārikaṁ,||
atthi kho pana Saṅkhārānaṁ nirodho,||
atth'etan ti iti viditvā tassa nissaraṇa-dassāvī Tathāgato tad upātivatto.|| ||

Idaṁ kho pana bhikkhave, Tathāgatena anuttaraṁ santivarapadaṁ [238] abhisambuddhaṁ 'yad idaṁ channaṁ phass'āyatanānaṁ samudayañ ca atthaṅgamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathā-bhūtaṁ viditvā anupādā vimokkho' ti.|| ||

Idam avoca Bhagavā.|| ||

Attamanā te bhikkhū Bhagavato bhāsitaṁ "abhinandun" ti.|| ||

Pañca-t-Taya Suttaṁ


 

Contact:
E-mail
Copyright Statement