Majjhima Nikaya



[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Majjhima Nikāya
III. Upari Paṇṇāsa
1. Devadaha Vagga

Sutta 103

Kinti Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[238]

[1][chlm][pts][ntbb][upal][olds] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā kusiṇārāyaṁ viharati baliharaṇe vana-saṇḍe.|| ||

Tatra kho Bhagavā bhikkhū āmantesi "Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ, Bhagavā etad avoca:|| ||

"Kinti vo bhikkhave, mayi hoti:|| ||

'Cīvara-hetu vā Samaṇo Gotamo dhammaṁ deseti,||
piṇḍa-pātahetu vā Samaṇo Gotamo dhammaṁ deseti,||
sen'āsanahetu vā Samaṇo Gotamo dhammaṁ deseti,||
iti bhav-ā-bhavahetu vā Samaṇo Gotamo dhammaṁ desetī' ti.|| ||

Na kho no bhante,||
Bhagavati evaṁ hoti:|| ||

'Cīvara-hetu vā Samaṇo Gotamo dhammaṁ deseti,||
piṇḍa-pātahetu vā Samaṇo Gotamo dhammaṁ deseti,||
sen'āsanahetu vā Samaṇo Gotamo dhammaṁ deseti,||
iti bhav-ā-bhavahetu vā Samaṇo Gotamo dhammaṁ dese' ti.|| ||

Na ca kira vo bhikkhave,||
mayi evaṁ hoti:|| ||

'Cīvara-hetu vā Samaṇo Gotamo dhammaṁ deseti,||
piṇḍa-pātahetu vā Samaṇo Gotamo dhammaṁ deseti,||
sen'āsanahetu vā Samaṇo Gotamo dhammaṁ deseti,||
iti bhav-ā-bhavahetu vā Samaṇo Gotamo dhammaṁ desetī' ti.|| ||

Atha kinti carahi vo bhikkhave mayi hotī' ti.|| ||

Evaṁ kho no bhante, Bhagavati hoti:|| ||

'Anukampako Bhagavā hitesī,||
anukampaṁ upādāya dhammaṁ desetī' ti|| ||

Evañ ca kira vo bhikkhave,||
mayi hoti:|| ||

'Anukampako Bhagavā hitesī,||
anukampaṁ upādāya dhammaṁ desetī' ti.|| ||

Tasmātiha bhikkhave,||
ye vo mayā dhammā abhiññā desitā,

Seyyath'īdaṁ:|| ||

'Cattāro sati-paṭṭhānā||
cattāro samma-p-padhānā||
cattāro iddhi-pādā||
pañc'indriyāni||
pañca balāni||
satta [239] bojjh'aṅgā||
Ariyo Aṭṭhaṅgiko Maggo.|| ||

Tattha sabbeh'eva samaggehi sammodamānehi avivadamānehi sikkhitabbaṁ.|| ||

Tesañca vo bhikkhave,||
samaggānaṁ sammodamānānaṁ avivadamānānaṁ sikkhataṁ,||
tattha siyuṁ dve bhikkhū abhidhamme nānāvādā.|| ||

Tatra ce tumhākaṁ evam assa:|| ||

'Imesaṁ kho āyasmantānaṁ atthato c'eva nānaṁ vyañjanato ca nānan' ti.|| ||

Tattha yaṁ bhikkhuṁ suvacataraṁ maññeyyātha so upasaṅkamitvā evam assa vacanīyo:|| ||

'Āyasmantānaṁ kho atthato c'eva nānaṁ.|| ||

Byanañjanato ca nānaṁ.|| ||

Tadamināpetaṁ āyasmanto jānātha yathā atthato c'eva nānaṁ vyañjanato ca nānaṁ mā āyasmanto vivādaṁ āpajjitthā' ti.|| ||

Athāparesaṁ ekato pakkhikānaṁ bhikkhūnaṁ yaṁ bhikkhuṁ suvacataraṁ maññeyyātha,||
so upasaṅkamitvā evam assa vacanīyo:|| ||

'Āyasmantānaṁ kho atthato c'eva nānaṁ vyañjanato ca nānaṁ.|| ||

Tadamināpetaṁ āyasmanto jānātha yathā atthato c'eva nānaṁ byanjanato ca nānaṁ mā āyasmanto vivādaṁ āpajjitthā' ti.|| ||

Iti duggahitaṁ duggahitato dhāretabbaṁ suggahitaṁ suggahitato dhāretabbaṁ duggahitaṁ duggahitato dhāretvā suggahitaṁ suggahitato dhāretvā||
yo dhammo||
yo vinayo||
so bhāsitabbo.|| ||

Tatra ce tumhākaṁ evam assa.|| ||

'Imesaṁ kho āyasmantānaṁ atthato hi kho nānaṁ,||
byanjanato sametī' ti.|| ||

Tattha yaṁ bhikkhuṁ suvacataraṁ maññeyyātha,||
so upasaṅkamitvā evam assa vacanīyo:|| ||

'Āyasmantānaṁ atthato hi kho nānaṁ,||
vyañjanato sameti.|| ||

Tadamināpetaṁ āyasmanto jānātha yathā atthato hi kho nānaṁ,||
vyañjanato sameti.|| ||

Mā āyasmanto vivādaṁ āpajjitthā' ti.|| ||

Athāparesaṁ ekato pakkhikānaṁ bhikkhūnaṁ yaṁ bhikkhuṁ suvacataraṁ maññeyyātha,||
so upasaṅkamitvā evam assa vacanīyo:|| ||

'Āyasmantānaṁ kho atthato hi kho nānaṁ vyañjanato sameti.|| ||

Tadamināpetaṁ āyasmanto jānātha'yathā atthato hi kho nānaṁ,||
vyañjanato sameti.|| ||

Mā āyasmanto vivādaṁ āpajjitthā' ti.|| ||

[240] Iti duggahitaṁ duggahitato dhāretabbaṁ suggahitaṁ suggahitato dhāretabbaṁ.|| ||

Duggahitaṁ duggahito dhāretvā suggahitaṁ suggahitato dhāretvā||
yo dhammo||
yo vinayo||
so bhāsitabbo.|| ||

Tatra ce tumhākaṁ evam assa:|| ||

'Imesaṁ kho āyasmantānaṁ atthato hi kho sameti.|| ||

Byanjanato nānan' ti.|| ||

Tattha yaṁ bhikkhuṁ suvacataraṁ maññeyyātha,||
so upasaṅkamitvā evam assa vacanīyo:|| ||

'Āyasmantānaṁ kho atthato hi sameti.|| ||

Byañjanato nānaṁ.|| ||

Tadamināpetaṁ āyasmanto jānātha'yathā atthato hi kho sameti.|| ||

Byañjanato nānaṁ.|| ||

Appa-mattakaṁ kho pan'etaṁ||
yad idaṁ vyañjanaṁ mā āyasmanto appamattake vivādaṁ āpajjitthā' ti.|| ||

Athāparesaṁ ekato pakkhikānaṁ bhikkhunaṁ yaṁ bhikkhuṁ suvacataraṁ maññeyyātha,||
so upasaṅkamitvā evam assa vacanīyo:||
āyasmantānaṁ kho atthato hi kho sameti.|| ||

Byañjanato nānaṁ.|| ||

Tadamināpetaṁ āyasmanto jānātha'yathā atthato hi kho sameti vyañjanato nānaṁ.|| ||

Appa-mattakaṁ kho pan'etaṁ||
yad idaṁ vyañjanaṁ.|| ||

Mā āyasmanto appamattake vivādaṁ āpajjitthā' ti.|| ||

Iti suggahitaṁ suggahitato dharetabbaṁ duggahitaṁ duggahitato dhāretabbaṁ.|| ||

Suggahitaṁ suggahitato dhāretvā duggahitaṁ duggahitato dhāretvā||
yo dhammo||
yo vinayo||
so bhāsitabbo.|| ||

Tatra ce tumhākaṁ evam assa:|| ||

'Imesaṁ kho āyasmantānaṁ atthato c'eva sameti.|| ||

Byañjanato ca sametī' ti.|| ||

Tattha yaṁ bhikkhuṁ suvacataraṁ maññeyyātha so upasaṅkamitvā evam assa vacanīyo:|| ||

'Āyasmantānaṁ kho atthato c'eva sameti.|| ||

Byañjanato ca sameti.|| ||

Tadamināpetaṁ āyasmanto jānātha'yathā atthato c'eva sameti,||
vyañjanato ca sameti.|| ||

Mā āyasmanto vivādaṁ āpajjitthā' ti.|| ||

Athāparesaṁ ekato pakkhikānaṁ bhikkhūnaṁ yaṁ bhikkhuṁ suvacataraṁ maññeyyātha,||
so upasaṅkamitvā evam assa vacanīyo:|| ||

'Āyasmantānaṁ kho attato c'eva sameti.|| ||

Byañjanato ca sameti.|| ||

Tadamināpetaṁ āyasmanto jānātha'yathā atthato c'eva sameti,||
vyañjanato ca sameti.|| ||

Mā āyasmanto [241] vivādaṁ āpajjitthā' ti.|| ||

Iti suggahitaṁ suggahitato dhāretabbaṁ suggahitaṁ suggahitato dhāretvā||
yo dhammo||
yo vinayo||
so bhāsitabbo.|| ||

Tesañca vo bhikkhave, samaggānaṁ sammodamānānaṁ avivadamānānaṁ sikkhataṁ,||
siyā aññatarassa bhikkhuno āpatti siyā vītikkamo tatra bhikkhave,||
na codanāya taritabbaṁ,||
puggalo upapari-k-khitabbo,||
iti mayhañ ca avihesā bhavissati.|| ||

Parassa ca puggalassa anupaghāto,||
paro hi puggalo akkodhano anupanāhī adandhadiṭṭhī suppaṭi-nissaggī,||
Sakkomi cā'haṁ etaṁ puggalaṁ akusalā vuṭṭhāpetvā kusale patiṭṭhāpetun' ti.|| ||

Sace bhikkhave,||
evam assa kallaṁ vacanāya.|| ||

Sace pana bhikkhave, evam assa:|| ||

'Mayhaṁ kho avihesā bhavissati.|| ||

Parassa ca puggalassa upaghāto,||
paro hi puggalo kodhano upanāhī adandhadiṭṭhī suppaṭi-nissaggī,||
Sakkomi c'āhaṁ etaṁ puggalaṁ akusalā vuṭṭhāpetvā kusale patiṭṭhāpetuṁ.|| ||

Appa-mattakaṁ kho pan'etaṁ||
yad idaṁ parassa puggalassa upaghāto.|| ||

Atha kho etad eva bahutaraṁ,||
'sohaṁ Sakkomi etaṁ puggalaṁ akusalā vuṭṭhāpetvā kusale patiṭṭhāpetun' ti.|| ||

Sace bhikkhave,||
evam assa kallaṁ vacanāya.|| ||

Sace pana bhikkhave,||
evam assa:|| ||

'Mayhaṁ kho vihesā bhavissati.|| ||

Parassa ca puggalassa

Anupaghāto, paro hi puggalo akkodhano anupanāhī adandhadiṭṭhī du-p-paṭi-nissaggī.|| ||

Sakkomi c'āhaṁ etaṁ puggalaṁ akusalā vuṭṭhāpetvā kusale patiṭṭhāpetuṁ.|| ||

Appa-mattakaṁ kho pan'etaṁ||
'yad idaṁ mayhaṁ vihesā.|| ||

Atha kho etad eva bahutaraṁ, sohaṁ

Sakkomi etaṁ puggalaṁ akusalā vuṭṭhāpetvā kusale patiṭṭhāpetun' ti.|| ||

Sace bhikkhave,||
evam assa kallaṁ vacanāya.|| ||

Sace pana bhikkhave,||
evam assa: mayhañca kho vihesā bhavissati.|| ||

Parassa ca puggalassa||
Upaghāto, paro hi puggalo kodhano upanāhī adandhadiṭṭhī du-p-paṭi-nissaggī.|| ||

Sakkomi c'āhaṁ etaṁ puggalaṁ akusalā vuṭṭhāpetvā kusale patiṭṭhāpetuṁ.|| ||

Appa-mattakaṁ kho pan'etaṁ||
'yad idaṁ mayhañ ca||
vihesā parassa ca puggalassa upaghāto.|| ||

Atha kho etad eva bahutaraṁ,||
sohaṁ Sakkomi etaṁ puggalaṁ akusalā.|| ||

Vuṭṭhāpetvā kusale patiṭṭhāpetun' ti.|| ||

Sace bhikkhave,||
evam assa kallaṁ vacanāya.|| ||

Sace pana bhikkhave,||
evam assa:|| ||

'Mayhañ ca kho vihesā bhavissati.|| ||

Parassa ca puggalassa upaghāto,||
paro [242] hi puggalo kodhano upanāhī dandha-diṭṭhī du-p-paṭi-nissaggī.|| ||

Na c'āhaṁ Sakkomi etaṁ puggalaṁ akusalā vuṭṭhāpetvā kusale patiṭṭhāpetun' ti.|| ||

Eva-rūpe bhikkhave,||
puggale upekkhā nātimaññitabbā|| ||

Tesañca vo bhikkhave,||
samaggānaṁ sammodamānānaṁ avivadamānānaṁ sikkhataṁ añña-maññassa vacīsaṁsāro uppajjeyya diṭṭhipalāso cetaso āghāto appaccayo anabhiraddhi.|| ||

Tattha ekato pakkhikānaṁ bhikkhūnaṁ||
yaṁ bhikkhuṁ suvacataraṁ maññeyyātha,||
so upasaṅkamitvā evam assa vacanīyo:|| ||

'Yaṁ no āvuso,||
amhākaṁ samaggānaṁ sammodamānānaṁ avivadamānānaṁ sikkhataṁ añña-maññassa vacīsaṁsāro uppanno diṭṭhipalāso cetaso āghāto appaccayo anabhiraddhi.|| ||

Taṁ jānamāno samāno garaheyyāti.|| ||

Sammā vyākaramāno [243] bhikkhave,||
bhikkhu evaṁ vyākareyya:|| ||

Yaṁ no āvuso amhākaṁ samaggānaṁ sammodamānānaṁ avivadamānānaṁ sikkhataṁ añña-maññassa vacīsaṁsāro uppanno diṭṭhipalāso cetaso āghāto appaccayo anabhiraddhi.|| ||

Taṁ jānamāno samāno garaheyyāti.|| ||

Etaṁ pan'āvuso dhammaṁ a-p-pahāya Nibbānaṁ sacchi-kareyyāti.|| ||

Sammā vyākaramāno bhikkhave,||
evaṁ vyākareyya: etaṁ kho āvuso,||
dhammaṁ a-p-pahāya na Nibbānaṁ sacchi-kareyyāti.|| ||

Athāparesaṁ ekato pakkhikānaṁ bhikkhūnaṁ yaṁ bhikkhuṁ suvacatarā maññeyyātha,||
so upasaṅkamitvā evam assa vacanīyo:|| ||

Yaṁ no āvuso amhākaṁ samaggānaṁ sammodamānānaṁ avivadamānānaṁ sikkhataṁ añña-maññassa vacīsaṁsaro uppanno diṭṭhipalāso cetaso āghāto appaccayo anabhiraddhi.|| ||

Taṁ jānamāno samāno garaheyyāti.|| ||

Sammā vyākaramāno bhikkhave,||
bhikkhu evaṁ vyākareyya:|| ||

Yaṁ no āvuso amhākaṁ samaggānaṁ sammodamānānaṁ avivadamānānaṁ sikkhataṁ añña-maññassa vacīsaṁsāro uppanno diṭṭhipalāso cetaso āghāto appaccayo anabhiraddhi.|| ||

Taṁ jānamāno samāno garaheyyāti.|| ||

Etaṁ pan'āvuso dhammaṁ a-p-pahāya na Nibbānaṁ sacchi-kareyyāti.|| ||

Sammā vyākaramāno bhikkhave,||
bhikkhu evaṁ vyākareyya:||
etaṁ kho āvuso,||
dhammaṁ a-p-pahāya na Nibbānaṁ sacchi-kareyyā' ti.|| ||

Tañ ce bhikkhave,||
bhikkhuṁ pare evaṁ puccheyyuṁ:|| ||

Āyasmatā no ete bhikkhū akusalā vuṭṭhāpetvā kusale patiṭṭhāpitāti.|| ||

Sammā vyākaramāno bhikkhave,||
bhikkhu evaṁ vyākareyya:|| ||

Idhāhaṁ āvuso,||
yena Bhagavā ten'upasaṅkamiṁ,||
tassa me Bhagavā dhammaṁ desesi,||
tāhaṁ dhammaṁ sutvā tesaṁ bhikkhūnaṁ abhāsiṁ:|| ||

Taṁ te bhikkhū dhammaṁ sutvā akusalā vuṭṭhahiṁsu.|| ||

Kusale patiṭṭhahiṁsū' ti.|| ||

Evaṁ vyākaramāno kho bhikkhave,||
bhikkhu na c'eva attāṇaṁ ukkaṁseti,||
na paraṁ vambheti,||
Dhammassa c'ānudhammaṁ vyākaroti,||
na ca koci saha-dhammiko vād'ānuvādo gārayhaṁ ṭhānaṁ āga-c-chatī' ti.|| ||

Idam avoca Bhagavā||
atta-manā te bhikkhū Bhagavato bhāsitaṁ abhinandunti.|| ||

Kinti Suttaṁ


 

Contact:
E-mail
Copyright Statement