Majjhima Nikaya



[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Majjhima Nikāya
III. Upari Paṇṇāsa
1. Devadaha Vagga

Sutta 104

Sāmagāma Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[243]

[1][chlm][pts][ntbb][upal] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sakkesu viharati sāmagāme.|| ||

Tena kho pana samayena Nigaṇṭho Nātaputto Pāvāyaṁ adhunā kāla-kato hoti.|| ||

Tassa kāla-kiriyāya bhinnā Nigaṇṭhā dvedhikajātā bhaṇḍanajātā kalaha-jātā vivādāpannā añña-maññaṁ mukha-sattīhi vitudantā viharanti.|| ||

'Na tvaṁ imaṁ Dhamma-Vinayaṁ ājānāsi,||
ahaṁ imaṁ Dhamma-Vinayaṁ ājānāmi,||
kiṁ tvaṁ imaṁ Dhamma-Vinayaṁ ājānissasi?|| ||

Micchā paṭipanno tvam asi,||
aham asmi sammā-paṭipanno.|| ||

Sahitaṁ me, asahitaṁ te.|| ||

Pure vacanīyaṁ pacchā [244] avaca pacchā vacanīyaṁ pure avaca.|| ||

Āviciṇṇan te viparāvattaṁ,||
āropito te vādo,||
niggahitosi,||
cara vāda-p-pamokkhāya,||
nibbeṭhehi vā sace pahosī' ti.|| ||

Vadho yeva kho maññe Nigaṇṭhesu Nātaputtiyesu vattati.|| ||

Ye pi Nigaṇṭhassa Nātaputtassa sāvakā gihī odāta-vasanā,||
te pi Nigaṇṭhesu Nātaputtiyesu nibbinnarūpā virattarūpā paṭivānarūpā,||
yathā taṁ du-rakkhāte Dhamma-Vinaye du-p-pavedite aniyyāṇike anupasamasaṁvaṭṭa-nike a-Sammā-Sambuddha-p-pavedite bhinnathūpe appaṭi-saraṇe' ti.|| ||

Atha kho Cundo samaṇ'uddeso Pāvāyaṁ vassaṁ vuttho yena sāmagāmo yen'āyasmā Ānando ten'upasaṅkami,||
upasaṅkamitvā āyasmantaṁ Ānandaṁ abhivādetvā eka-m-antaṁ nisīdi,||
eka-m-antaṁ nisinno kho Cundo samaṇ'uddeso āyasmantaṁ Ānandaṁ etad avoca:|| ||

Nigaṇṭho bhante, Nātaputto Pāvāyaṁ adhunā kāla-kato.|| ||

Tassa kāla-kiriyāya bhinnā Nigaṇṭhā dvedhikajātā bhaṇḍanajātā kalaha-jātā vivādāpantā añña-maññaṁ mukha-sattīhi vitudantā viharanti 'na tvaṁ imaṁ Dhamma-Vinayaṁ ājānāsi ahaṁ|| ||

Imaṁ Dhamma-Vinayaṁ ājānāmi,||
kiṁ tvaṁ imaṁ Dhamma-Vinayaṁ ājānissasi?|| ||

Micchā paṭipanno tvam asi,||
aham asmi sammā-paṭipanno.|| ||

Sahitaṁ me, asahitaṁ te.|| ||

Pure vacanīyaṁ pacchā avaca pacchā vacanīyaṁ pure avaca.|| ||

Āviciṇṇan te viparāvattaṁ,||
āropito te vādo,||
niggahitosi,||
cara vāda-p-pamokkhāya,||
nibbeṭhehi vā sace pahosī' ti.|| ||

Vadho yeva kho maññe Nigaṇṭhesu Nātaputtiyesu vattati.|| ||

Ye pi Nigaṇṭhassa Nātaputtassa sāvakā gihī odāta-vasanā,||
te pi Nigaṇṭhesu Nātaputtiyesu nibbinnarūpā vrattarūpā paṭivānarūpā,||
yathā taṁ du-rakkhāte Dhamma-Vinaye du-p-pavedite aniyyāṇike anupasamasaṁvaṭṭa-nike a-Sammā-Sambuddha-p-pavedite bhinnathūpe appaṭi-saraṇe' ti.|| ||

Evaṁ vutte āyasmā Ānando Cundaṁ samaṇ'uddesaṁ etad avoca: atthi kho idaṁ āvuso Cunda,||
kathā-pābhataṁ Bhagavantaṁ dassanāya.|| ||

Āyām-āvuso Cunda,||
yena Bhagavā ten'upasaṅkamissāma,||
upasaṅkamitvā etam atthaṁ Bhagavato ārocessāmā' ti.|| ||

"Evaṁ bhante" ti kho Cundo samaṇ'uddeso āyasmato Ānandassa paccassosi.|| ||

Atha kho āyassamā ca Ānando Cundo ca samaṇ'uddeso yena Bhagavā ten'upasaṅkamiṁsu.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdiṁsu.|| ||

Eka-m-antaṁ nisinno kho [245] āyasmā Ānando Bhagavantaṁ etad avoca:||
ayaṁ bhante,||
Cundo samaṇ'uddeso evam āha:||
Nigaṇṭho bhante,||
Nātaputto Pāvāyaṁ adhunā kāla-kato.|| ||

Tassa kāla-kiriyāya bhinnā Nigaṇṭhā dvedhikajātā bhaṇḍanajātā kalaha-jātā vivādāpantā añña-maññaṁ mukha-sattīhi vitudantā viharanti 'na tvaṁ imaṁ Dhamma-Vinayaṁ ājānāsi ahaṁ imaṁ Dhamma-Vinayaṁ ājānāmi,||
kiṁ tvaṁ imaṁ Dhamma-Vinayaṁ ājānissasi? Micchā paṭipanno tvam asi,||
aham asmi sammā-paṭipanno.|| ||

Sahitaṁ me,||
asahitaṁ te.|| ||

Pure vacanīyaṁ pacchā avaca pacchā vacanīyaṁ pure avaca.|| ||

Āviciṇṇan te viparāvattaṁ,||
āropito te vādo,||
niggahitosi,||
cara vāda-p-pamokkhāya,||
nibbeṭhehi vā sace pahosī' ti.|| ||

Vadho yeva kho maññe Nigaṇṭhesu Nātaputtiyesu vattati.|| ||

Ye pi Nigaṇṭhassa Nātaputtassa sāvakā gihī odāta-vasanā,||
te pi Nigaṇṭhesu Nātaputtiyesu nibbinnarūpā virattarūpā paṭivānarūpā,||
yathā taṁ du-rakkhāte Dhamma-Vinaye du-p-pavedite aniyyāṇike anupasamasaṁvaṭṭa-nike a-Sammā-Sambuddha-p-pavedite bhinnathūpe appaṭi-saraṇe' ti.|| ||

Tassa mayhaṁ bhante,||
evaṁ hoti:||
māheva Bhagavato accayena saṅghe vivādo uppajji.|| ||

Sossa vivādo bahu jan'āhitāya bahu-janā-sukhāya bahuno janassa anatthāya ahitāya dukkhāya deva-manussānan' ti.|| ||

Taṁ kiṁ maññasi Ānanda,||
ye vo mayā dhammā abhiññā desitā seyyath'īdaṁ:||
cattāro sati-paṭṭhānā cattāro samma-p-padhānā cattāro iddhi-pādā pañc'indriyāni pañca balāni satta bojkaṅgā Ariyo Aṭṭhaṅgiko Maggo.|| ||

Passasi no tvaṁ Ānanda,||
imesu dhammesu dve pi bhikkhū nānāvāde' ti.|| ||

Ye'me bhante,||
dhammā Bhagavatā abhiññā desitā,||
seyyath'īdaṁ:||
cattāro sati-paṭṭhānā cattāro samma-p-padhānā cattāro iddhi-pādā pañc'indriyāni pañca balāni satta bojjh'aṅgā Ariyo Aṭṭhaṅgiko Maggo.|| ||

Nāhaṁ passāmi imesu dhammesu dve pi bhikkhū nānāvāde.|| ||

Ye ca kho bhante,||
puggalā Bhagavantaṁ patissayamānarūpā viharanti.|| ||

Te pi Bhagavato accayena saṅghe vivādaṁ janeyyuṁ ajjhājīve vā adhiPātimokkhe vā.|| ||

Sossa vivādo bahu-jan'āhitāya bahu-janā-sukhāya bahuno janassa anatthāya ahitāya dukkhāya deva-manussānanti.|| ||

Appamattako so Ānanda,||
vivādo yad idaṁ ajjhājīve vā adhiPātimokkhe vā magge vā pi Ānanda,||
paṭipadāya vā saṅghe vivādo uppajjamāno uppajjeyya.|| ||

Sossa vivādo bahu-jan'āhitāya bahu-janā-sukhāya bahuno janassa anatthāya ahitāya dukkhāya deva-manussānanti.|| ||

Cha yimāni Ānanda,||
vivāda-mūlāni.|| ||

Katamāni cha?|| ||

Idh'Ānanda,||
bhikkhu kodhano hoti upanāhī,||
yo so Ānanda bhikkhu kodhano hoti upanāhī,||
so sattharipi agāravo viharati appatisso.|| ||

Dhamme pi agāravo viharati appatisso.|| ||

Saṅghe pi agāravo [246] viharati appatisso.|| ||

Sikkhāya pi na paripūra-kāri hoti.|| ||

Yo so Ānanda,||
bhikkhu satthari agāravo viharati appatisso.|| ||

Dhamme agāravo viharati appatisso.|| ||

Saṅghe agāravo viharati appatisso.|| ||

Sikkhāya na paripūra-kāri hoti.|| ||

So saṅghe vivādaṁ janeti,||
yo hoti vivādo bahu-jan'āhitāya bahu-janā-sukhāya bahuno janassa anatthāya ahitāya dukkhāya deva-manussānaṁ.|| ||

Eva-rūpaṁ ce tumhe Ānanda,||
vivāda-mūlraṁ ajjhattaṁ vā bahiddhā vā samanupasseyyātha.|| ||

Tatra tumhe Ānanda,||
tass'eva pāpakassa vivāda-mūlassa pahānāya vāyameyyātha.|| ||

Eva-rūpaṁ ce tumhe Ānanda,||
vivāda-mūlaṁ ajjhattaṁ vā bahiddhā vā na samanupasseyyātha.|| ||

Tatra tumhe Ānanda,||
tass'eva pāpakassa vivāda-mūlassa āyatiṁ anavassavāya paṭipajjeyyātha.|| ||

Evam etassa pāpakassa vivāda-mūlassa pahānaṁ hoti,||
evam etassa pāpakassa vivāda-mūlassa āyatiṁ anavassavo hoti.|| ||

Puna ca paraṁ Ānanda,||
bhikkhu makkhī hoti palāsī.|| ||

Yo so Ānanda bhikkhu kodhano hoti upanāhī,||
so sattharipi agāravo viharati appatisso.|| ||

Dhamme pi agāravo viharati appatisso.|| ||

Saṅghe pi agāravo viharati appatisso.|| ||

Sikkhāya pi na paripūra-kāri hoti.|| ||

Yo so Ānanda,||
bhikkhu satthari agāravo viharati appatisso.|| ||

Dhamme agāravo viharati appatisso.|| ||

Saṅghe agāravo viharati appatisso.|| ||

Sikkhāya na paripurakāri hoti.|| ||

So saṅghe vivādaṁ janeti,||
yo hoti vivādo bahu-jan'āhitāya bahu-janā-sukhāya bahuno janassa anatthāya ahitāya dukkhāya deva-manussānaṁ.|| ||

Eva-rūpaṁ ce tumhe Ānanda,||
vivāda-mūlraṁ ajjhattaṁ vā bahiddhā vā samanupasseyyātha.|| ||

Tatra tumhe Ānanda,||
tass'eva pāpakassa vivāda-mūlassa pahānāya vāyameyyātha.|| ||

Eva-rūpaṁ ce tumhe Ānanda,||
vivāda-mūlaṁ ajjhattaṁ vā bahiddhā vā na samanupasseyyātha.|| ||

Tatra tumhe Ānanda,||
tass'eva pāpakassa vivāda-mūlassa āyatiṁ anavassavāya paṭipajjeyyātha.|| ||

Evam etassa pāpakassa vivāda-mūlassa pahānaṁ [247] hoti,||
evam etassa pāpakassa vivāda-mūlassa āyatiṁ anavassavo hoti.|| ||

Issukī hoti maccharī yo so Ānanda bhikkhu kodhano hoti upanāhī,||
so sattharipi agāravo viharati appatisso.|| ||

Dhamme pi agāravo viharati appatisso.|| ||

Saṅghe pi agāravo viharati appatisso.|| ||

Sikkhāya pi na paripūra-kāri hoti.|| ||

Yo so Ānanda,||
bhikkhu satthari agāravo viharati appatisso.|| ||

Dhamme agāravo viharati appatisso.|| ||

Saṅghe agāravo viharati appatisso.|| ||

Sikkhāya na paripurakāri hoti.|| ||

So saṅghe vivādaṁ janeti,||
yo hoti vivādo bahu-jan'āhitāya bahu-janā-sukhāya bahuno janassa anatthāya ahitāya dukkhāya deva-manussānaṁ.|| ||

Eva-rūpaṁ ce tumhe Ānanda,||
vivāda-mūlraṁ ajjhattaṁ vā bahiddhā vā samanupasseyyātha.|| ||

Tatra tumhe Ānanda,||
tass'eva pāpakassa vivāda-mūlassa pahānāya vāyameyyātha.|| ||

Eva-rūpaṁ ce tumhe Ānanda,||
vivāda-mūlaṁ ajjhattaṁ vā bahiddhā vā na samanupasseyyātha.|| ||

Tatra tumhe Ānanda,||
tass'eva pāpakassa vivāda-mūlassa āyatiṁ anavassavāya paṭipajjeyyātha.|| ||

Evam etassa pāpakassa vivāda-mūlassa pahānaṁ hoti,||
evam etassa pāpakassa vivāda-mūlassa āyatiṁ anavassavo hoti.|| ||

Saṭho hoti māyāvi yo so Ānanda bhikkhu kodhano hoti upanāhī,||
so sattharipi agāravo viharati appatisso.|| ||

Dhamme pi agāravo viharati appatisso.|| ||

Saṅghe pi agāravo viharati appatisso.|| ||

Sikkhāya pi na paripūra-kāri hoti.|| ||

Yo so Ānanda,||
bhikkhu satthari agāravo viharati appatisso.|| ||

Dhamme agāravo viharati appatisso.|| ||

Saṅghe agāravo viharati appatisso.|| ||

Sikkhāya na paripurakāri hoti.|| ||

So saṅghe vivādaṁ janeti,||
yo hoti vivādo bahu-jan'āhitāya bahu-janā-sukhāya bahuno janassa anatthāya ahitāya dukkhāya deva-manussānaṁ.|| ||

Eva-rūpaṁ ce tumhe Ānanda,||
vivāda-mūlraṁ ajjhattaṁ vā bahiddhā vā samanupasseyyātha.|| ||

Tatra tumhe Ānanda,||
tass'eva pāpakassa vivāda-mūlassa pahānāya vāyameyyātha.|| ||

Eva-rūpaṁ ce tumhe Ānanda,||
vivāda-mūlaṁ ajjhattaṁ vā bahiddhā vā na samanupasseyyātha.|| ||

Tatra tumhe Ānanda,||
tass'eva pāpakassa vivāda-mūlassa āyatiṁ anavassavāya paṭipajjeyyātha.|| ||

Evam etassa pāpakassa vivāda-mūlassa pahānaṁ hoti,||
evam etassa pāpakassa vivāda-mūlassa āyatiṁ anavassavo hoti.|| ||

Pāpiccho hoti micchā-diṭṭhi yo so Ānanda bhikkhu kodhano hoti upanāhī,||
so sattharipi agāravo viharati appatisso.|| ||

Dhamme pi agāravo viharati appatisso.|| ||

Saṅghe pi agāravo viharati appatisso.|| ||

Sikkhāya pi na paripūra-kāri hoti.|| ||

Yo so Ānanda,||
bhikkhu satthari agāravo viharati appatisso.|| ||

Dhamme agāravo viharati appatisso.|| ||

Saṅghe agāravo viharati appatisso.|| ||

Sikkhāya na paripurakāri hoti.|| ||

So saṅghe vivādaṁ janeti,||
yo hoti vivādo bahu-jan'āhitāya bahu-janā-sukhāya bahuno janassa anatthāya ahitāya dukkhāya deva-manussānaṁ.|| ||

Eva-rūpaṁ ce tumhe Ānanda,||
vivāda-mūlraṁ ajjhattaṁ vā bahiddhā vā samanupasseyyātha.|| ||

Tatra tumhe Ānanda,||
tass'eva pāpakassa vivāda-mūlassa pahānāya vāyameyyātha.|| ||

Eva-rūpaṁ ce tumhe Ānanda,||
vivāda-mūlaṁ ajjhattaṁ vā bahiddhā vā na samanupasseyyātha.|| ||

Tatra tumhe Ānanda,||
tass'eva pāpakassa vivāda-mūlassa āyatiṁ anavassavāya paṭipajjeyyātha.|| ||

Evam etassa pāpakassa vivāda-mūlassa pahānaṁ hoti,||
evam etassa pāpakassa vivāda-mūlassa āyatiṁ anavassavo hoti.|| ||

Sandiṭṭhiparāmāsī hoti ādhānagāhi1 du-p-paṭi-nissaggī.|| ||

Yo so Ānanda,||
bhikkhu sandiṭṭhi-parāmāsī hoti ādhānagāhī du-p-paṭi-nissaggī.|| ||

So sattharipi agāravo viharati appatisso.,||
Dhammepi agāravo viharati appatisso,||
saṅghepi agāravo viharati appatisso,||
sikkhāyapi na paripūra-kārī hoti.|| ||

Yo so Ānanda,||
bhikkhu satthari agāravo viharati appatisso.,||
Dhamme agāravo viharati appatisso.|| ||

Saṅghe agāravo viharati appatisso.|| ||

Sikkhāya na paripūra-kārī hoti.|| ||

So saṅghe vivādaṁ janeti.|| ||

Yo hoti vivādo bahu-jan'āhitāya bahu-janā-sukhāya bahuno janassa anatthāya ahitāya dukkhāya deva-manussānaṁ.|| ||

Eva-rūpaṁ ce tumhe Ānanda,||
vivāda-mūlaṁ ajjhattaṁ vā bahiddhā vā samanupasseyyātha.|| ||

Tatra tumhe Ānanda,||
tass'eva pāpakassa vivāda-mūlassa pahānāya vāyameyyātha.|| ||

Eva-rūpaṁ ce tumhe Ānanda,||
vivāda-mūlaṁ ajjhattaṁ vā na samanupasseyyātha.|| ||

Tatra tumhe Ānanda,||
tass'eva pāpakassa vivāda-mūlassa āyatiṁ anavassavāya paṭipajjeyyātha evam etassa pāpakassa vivāda-mūlassa pahānaṁ hoti.|| ||

Evam etassa pāpakassa vivāda-mūlassa āyatiṁ anavassavo hoti.|| ||

Imāni kho Ānanda,||
cha vivāda-mūlāni.|| ||

Cattār'imāni Ānanda,||
adhikaraṇāni.|| ||

Katamāni cattāri?|| ||

Vivādādhikaraṇaṁ anuvādādhikaraṇaṁ āpattādhikaraṇaṁ kiccādhikaraṇaṁ,||
imāni kho Ānanda cattāri adhikaraṇāni.|| ||

Satta kho panime Ānanda,||
adhikaraṇasamathā upannuppannānaṁ adhikaraṇānaṁ samathāya vūpasamāya,||
sammukhā vinayo dātabbo sativinayo dātabbo amū'ahavinayo dātabbo paṭiññāya kāretabbaṁ yebhuyyasikā tassapāpiyyasikā tiṇavatthārako' ti.|| ||

Kathañ ca Ānanda,||
sammukhā vinayo hoti?|| ||

Idh'Ānanda bhikkhu vivadanti dhammoti vā adhammoti vā vinayoti vā avinayo ti vā.|| ||

TehĀnanda bhikkhuhi sabbeh'eva samaggehi sanni-patitabbaṁ.|| ||

Sannipatitvā dhammanetti samanumajjitabbā.|| ||

Dhammanettiṁ samanumajjitvā yathā tattha sameti.|| ||

Tathā taṁ adhikaraṇaṁ vūpasametabbaṁ.|| ||

Evaṁ kho Ānanda,||
sammukhā vinayo hoti.|| ||

Evañ ca panidheka-c-cānaṁ adhikaraṇānaṁ vupasamo hoti,||
yad idaṁ sammukhāvinayena.|| ||

Kathañ ca Ānanda,||
yebhuyyasikā hoti?|| ||

Te ce Ānanda,||
bhikkhu na Sakkonti taṁ adhikaraṇaṁ tasmiṁ āvāse vūpasametuṁ.|| ||

TehĀnanda,||
bhikkhuhi yasmiṁ āvāse bahutarā bhikkhu,||
so āvāso gantabbo.|| ||

Tattha sabbeh'eva samaggehi sanni-patitabbaṁ.|| ||

Sannipatitvā dhammanetti samanumajjitabbā.|| ||

Dhammanettiṁ samanumajjitvā yathā tattha sameti, tathā taṁ adhikaraṇaṁ vūpasammetabbaṁ.|| ||

Evaṁ kho Ānanda,||
yebhuyyasikā hoti.|| ||

Evañ ca panidheka-c-cānaṁ adhikaraṇānaṁ vūpasamo hoti,||
yad idaṁ yebhuyyasikāya.|| ||

Katañ ca Ānanda,||
sativinayo hoti?|| ||

Idh'Ānanda,||
bhikkhu bhikkhuṁ eva-rūpāya garukāya āpattiyā codeti pārājikena vā pārājikasāmantena vā 'saratāyasmā eva-rūpiṁ1 garukaṁ āpattiṁ āpajjitā pārājikaṁ vā pārājikasāmantaṁ vā' ti.|| ||

So evam āha:||
'na kho ahaṁ āvuso,||
sarāmi eva-rūpiṁ garukaṁ āpattiṁ āpajjitā pārājikaṁ vā pārājikasāmantaṁ [248] vā' ti.|| ||

Tassa kho Ānanda,||
bhikkhuno sativinayo dātabbo.|| ||

Evaṁ kho Ānanda,||
sativinayo hoti.|| ||

Evañ ca panidheka-c-cānaṁ adhikaraṇānaṁ vūpasamo hoti,||
yad idaṁ sativinayena.|| ||

Kathañ ca Ānanda,||
amūlhavinayo hoti?|| ||

Idh'Ānanda,||
bhikkhu bhikkhuṁ eva-rūpāya garukāya āpattiyā codeti pārājikena vā pārājikasāmantena vā saratāyasmā eva-rūpiṁ1 garukaṁ āpattiṁ āpajjitā pārājikaṁ vā pārājikasāmantaṁ vāti.|| ||

So evam āha:||
'na kho ahaṁ āvuso,||
sarāmi eva-rūpiṁ garukaṁ āpattiṁ āpajjitā pārājikaṁ vā pārājikasāmantaṁ vā' ti.|| ||

Tam enaṁ so nibbeṭhentaṁ ativeṭheti3 iṅghāyasmā sādhukameva jānāhi,||
yadi sarasi eva-rūpiṁ garukaṁ āpattiṁ āpajjitā pārājikaṁ vā pārājikasāmantaṁ vā' ti.|| ||

So evam āha:||
'ahaṁ kho āvuso,||
ummādaṁ pāpuṇiṁ cetaso vipariyesaṁ.|| ||

Tena me ummattakena bahuṁ assāmaṇakaṁ ajjhāciṇṇaṁ bhāsitaparikantaṁ,||
n-ā-haṁ taṁ sarāmi.|| ||

Mūḷhena me etaṁ katanti.|| ||

Tassa kho Ānanda,||
bhikkhuno amūḷha-vinayo dātabbo.|| ||

Evaṁ kho Ānanda,||
amūḷha-vinayo hoti.|| ||

Evañ ca panidheka-c-cānaṁ adhikaraṇānaṁ vūpasamo hoti,||
yad idaṁ amūḷha-vinayena.|| ||

Kathañ ca Ānanda,||
paṭiññātakaraṇaṁ hoti?|| ||

Idh'Ānanda,||
bhikkhu codito vā acodito vā6 āpattiṁ sarati vivarati uttānīkaroti.|| ||

Ten'Ānanda,||
bhikkhunā buḍḍhataro bhikkhu upasaṅkamitvā ekaṁsaṁ cīvaraṁ katvā pāde vanditvā ukkuṭikaṁ nisīditvā añjaliṁ paggahetvā evam assa vacanīyo 'ahaṁ bhante,||
itthannāmaṁ āpattiṁ āpanno,||
taṁ paṭidesemī' ti.|| ||

So evam āha:||
'passasī'ti,||
'passāmī'ti.|| ||

Āyatiṁ saṁvaraṁ āpajjeyyāsīti saṁvaraṁ āpajjissāmīti10.|| ||

Evaṁ kho Ānanda,||
paṭiññātakaraṇaṁ hoti.|| ||

Evañ ca panidheka-c-cānaṁ adhikaraṇānaṁ vūpasamo hoti,||
yad idaṁ paṭiññātakaraṇena. [249]|| ||

Katañ ca Ānanda,||
tassapāpiyyasikā hoti?|| ||

Idh'Ānanda,||
bhikkhu bhikkhuṁ eva-rūpāya garukāya āpattiyā codeti pārājikena vā pārājikasāmantena vā,||
'saratāyasmā eva-rūpiṁ garukaṁ āpattiṁ|| ||

Āpajjitā pārājikaṁ vā pārājikasāmantaṁ vā' ti.|| ||

So evamahā:||
'na kho ahaṁ āvuso,||
sarāmi eva-rūpiṁ garukaṁ āpattiṁ āpajjitā pārājikaṁ vā pārājikasāmantaṁ vā'ti tam enaṁ so nibbaṭhentaṁ ativeṭheti.|| ||

Iṅghāyasmā sādhukameva jānāhi,||
yadi sarasi eva-rūpiṁ garukaṁ āpattiṁ āpajjitā pārājikaṁ vā pārājikasāmantaṁ vā' ti.|| ||

So evam āha:||
'na kho ahaṁ āvuso,||
sarāmi eva-rūpiṁ garukaṁ āpattiṁ āpajjitā pārājikaṁ vā pārājikasāmantaṁ vā,||
sarāmi kho ahaṁ āvuso eva-rūpiṁ appamattikaṁ āpattiṁ āpajjitā'ti tam enaṁ so nibbeṭhentaṁ ativeṭheti,||
iṅghāyasmā sādhukameva jānāhi,||
yadi sarasi eva-rūpiṁ garukaṁ āpattiṁ āpajjitā pārājikaṁ vā pārājikasāmantaṁ vā' ti.|| ||

So evam āha:||
'imaṁ hi nāmāhaṁ āvuso,||
appamattikaṁ āpattiṁ āpajjitvā apuṭṭho paṭijānissāmi.|| ||

Kimpanāhaṁ eva-rūpiṁ garukaṁ āpattiṁ āpajjitvā pārājikaṁ vā pārājikasāmantaṁ vā puṭṭho na paṭijānissāmī' ti.|| ||

So evam āha:||
'imaṁ hi nāma tvaṁ āvuso,||
appamattikaṁ āpattiṁ āpajjitvā apuṭṭho na paṭijānissasi.|| ||

Kim pana tvaṁ eva-rūpiṁ garukaṁ āpattiṁ āpajjitvā pārājikaṁ vā pārājikasāmantaṁ vā puṭṭho paṭijānissasi,||
'iṅghāyasmā sādhukameva jānāhi,||
yadi sarasi eva-rūpiṁ garukaṁ āpattiṁ āpajjitā pārājikaṁ vā pārājikasāmantaṁ vā' ti.|| ||

So evam āha:||
'sarāmi kho ahaṁ āvuso ,||
eva-rūpiṁ garukaṁ āpattiṁ āpajjitā pārājikaṁ vā pārājikasāmantaṁ vā 'davā me evaṁ vuttaṁ,||
ravā me evaṁ vuttaṁ,||
'n-ā-haṁ taṁ sarāmi eva-rūpiṁ garukaṁ āpattiṁ āpajjitā pārājikaṁ vā pārājikasāmantaṁ vā' ti.|| ||

Evaṁ kho Ānanda,||
tassapāpiyyasikā hoti.|| ||

Evañ ca panidheka-c-cānaṁ adhikaraṇānaṁ vūpasamo hoti,||
yadidra tassapāpiyyasikāya.|| ||

[250] Kathañ ca Ānanda,||
tiṇavatthārako hoti:||
idh'Ānanda,||
bhikkhunaṁ bhaṇḍanajātānaṁ kalaha-jātānaṁ vivādāpannānaṁ viharataṁ bahuṁ assāmaṇakaṁ ajjhāciṇṇaṁ hoti bhāsitaparikantaṁ.|| ||

TehĀnanda,||
bhikkhuhi sabbeh'eva samaggehi sanni-patitabbaṁ.|| ||

Sannipatitvā ekato pakkhikānaṁ bhikkhunaṁ byattatarena1.|| ||

Bhikkhunā uṭṭhāy āsanā ekaṁsaṁ cīvaraṁ katvā añjalimpanāmetvā saṅgho ñāpetabbo.|| ||

'Suṇātu me bhante,||
saṅgho:||
idaṁ amhākaṁ bhaṇḍanajātānaṁ kalaha-jātānaṁ vivādāpannānaṁ viharataṁ bahuṁ assāmaṇakaṁ ajjhāciṇṇaṁ bhāsiparikantaṁ.|| ||

Yadi Saṅghassa pattakallaṁ,||
ahaṁ yā c'eva imesaṁ āyasmantānaṁ āpatti,||
yā ca attano āpatti,||
imesañc'eva āyasmantānaṁ atthāya attanoca atthāya Saṅgha-majjhe tiṇavatthārakena deseyyaṁ ṭhapetvā thullavajjaṁ ṭhapetvā gihīpaṭisaṁyuttan' ti.|| ||

Athāparesaṁ ekato pakkhikānaṁ bhikkhunaṁ byattatarena1 bhikkhunā uṭṭhāy āsanā ekaṁsaṁ cīvaraṁ katvā añjalimpanāmetvā saṅgho ñāpetabbo:|| ||

'Suṇātu me bhante,||
saṅgho:||
idaṁ amhākaṁ1 bhaṇḍanajātānaṁ kalaha-jātānaṁ vivādāpannānaṁ viharataṁ bahuṁ assāmaṇakaṁ ajjhāciṇṇaṁ bhāsitaparikantaṁ.|| ||

Yadi Saṅghassa pattakallaṁ,||
ahaṁ yā c'eva imesaṁ āyasmantānaṁ āpatti,||
yā ca attano āpatti,||
imesañc'eva āyasmantānaṁ atthāya attanoca atthāya Saṅgha-majjhe tiṇavatthārakena deseyyaṁ ṭhapetvā thullavajjaṁ ṭhapetvā gihīpaṭisaṁyuttan' ti.|| ||

Evaṁ kho Ānanda,||
tiṇavatthārako hoti.|| ||

Evañ ca panidheka-c-cānaṁ adhikaraṇānaṁ vūpasamo hoti,||
yad idaṁ tiṇavatthārakena.|| ||

Cha h'ime Ānanda,||
dhammā sārāṇīyā2 piya-karaṇā garu-karaṇā saṅgahāya avivādāya sāmaggiyā ekī-bhāvāya saṁvaṭṭanti.|| ||

Katame cha:||
idh'Ānanda,||
bhikkhuno mettaṁ kāya-kammaṁ paccu-ṭ-ṭhitaṁ hoti sabrahma-cārīsu āvīc'eva raho ca.|| ||

Ayam pi dhammo sārāṇīyo piya-karaṇo garu-karaṇo saṅgahāya avivādāya sāmaggiyā ekī-bhāvāya saṁvaṭṭati.|| ||

Puna ca paraṁ Ānanda,||
bhikkhuno mettaṁ vacī-kammaṁ pacc'upatthikaṁ hoti.|| ||

Sabrahma-cārisu āvī c'eva raho ca.|| ||

Ayam pi dhammo sārāṇīyo piya-karaṇo garu-karaṇo saṅgahāya avivādāya sāmaggiyā ekī-bhāvāya saṁvaṭṭati.|| ||

Puna ca paraṁ Ānanda,||
bhikkhuno mettaṁ mano-kammaṁ pacc'upatthikaṁ hoti.|| ||

Sabrahma-cārisu āvī c'eva raho ca.|| ||

Ayam pi dhammo sārāṇīyo piya-karaṇo garu-karaṇo [251] saṅgahāya avivādāya sāmaggiyā ekī-bhāvāya saṁvaṭṭati.|| ||

Puna ca paraṁ Ānanda,||
bhikkhu ye te lābhā dhammikā dhamma-laddhā antamaso patta-pariyāpanna-mattampi,||
tathā-rūpehi lābhehi appaṭivibhatta-bhogi hoti sīlavantehi sabrahma-cārīhi sā-dhāraṇa-bhogī.|| ||

Ayam pi dhammo sārāṇīyo piya-karaṇo garu-karaṇo saṅgahāya avivādāya sāmaggiyā ekī-bhāvāya saṁvaṭṭati.|| ||

Puna ca paraṁ Ānanda,||
bhikkhu yāni tāni sīlāni akhaṇḍāni acchiddāni asa-balāni akammā-sāni bhujissāni4 viññuppa-satthāni aparām-aṭṭhāni samādhi-saṁvaṭṭanikāni.|| ||

Tathārūpesu sīlesu sīla-sāmañña-gato viharati sabrahma-cārīhi āvī c'eva raho ca ayam pi dhammo sārāṇīyo piya-karaṇo garu-karaṇo saṅgahāya avivādāya sāmaggiyā ekī-bhāvāya saṁvaṭṭati.|| ||

Puna ca paraṁ Ānanda,||
bhikkhu yā'yaṁ diṭṭhi ariyā niyyāṇikā niyyāti takkarassa sammā dukkha-k-khayāya.|| ||

Tathārūpāya diṭṭhiyā diṭṭhi-sāmañña-gato viharati sabrahma-cārīhi āvī|| ||

Ceva raho ca.|| ||

Ayam pi dhammo sārāṇīyo piya-karaṇo garu-karaṇo saṅgahāya avivādāya sāmaggiyā ekī-bhāvāya saṁvaṭṭati.|| ||

Ime kho Ānanda,||
cha sārāṇīyā dhammā piya-karaṇā garu-karaṇā saṅgahāya avivādāya sāmaggiyā ekī-bhāvāya saṁvaṭṭanti.|| ||

Ime ce tumhe Ānanda,||
cha sārāṇīye dhamme samādāya saṁvatteyyātha.|| ||

Passatha no tumhe,||
Ānanda,||
taṁ vacana-pathaṁ aṇuṁ vā thulaṁ vā,||
yaṁ tumhe nādhivāseyyāthāti.|| ||

No h'etaṁ bhante,|| ||

Tasmā 'tihĀnanda,||
ime cha sārāṇīye dhamme samādāya vattatha1.|| ||

Taṁ vo bhavissati dīgha-rattaṁ hitāya sukhāyāti.|| ||

Idam avoca Bhagavā.|| ||

Attamano āyasmā Ānando Bhagavato bhāsitaṁ 'abhinandī' ti.|| ||

Sāmagāma Suttaṁ


 

Contact:
E-mail
Copyright Statement