Majjhima Nikaya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Majjhima Nikāya
III. Upari Paṇṇāsa
1. Devadaha Vagga

Sutta 104

Sāmagāma Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[243]

[1][chlm][pts][ntbb][upal] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sakkesu viharati sāmagāme.|| ||

Tena kho pana samayena Nigaṇṭho Nātaputto Pāvāyaṃ adhunā kāla-kato hoti.|| ||

Tassa kāla-kiriyāya bhinnā Nigaṇṭhā dvedhikajātā bhaṇḍanajātā kalaha-jātā vivādāpannā añña-maññaṃ mukha-sattīhi vitudantā viharanti.|| ||

'Na tvaṃ imaṃ Dhamma-Vinayaṃ ājānāsi,||
ahaṃ imaṃ Dhamma-Vinayaṃ ājānāmi,||
kiṃ tvaṃ imaṃ Dhamma-Vinayaṃ ājānissasi?|| ||

Micchā paṭipanno tvam asi,||
aham asmi sammā-paṭipanno.|| ||

Sahitaṃ me, asahitaṃ te.|| ||

Pure vacanīyaṃ pacchā [244] avaca pacchā vacanīyaṃ pure avaca.|| ||

Āviciṇṇan te viparāvattaṃ,||
āropito te vādo,||
niggahitosi,||
cara vāda-p-pamokkhāya,||
nibbeṭhehi vā sace pahosī' ti.|| ||

Vadho yeva kho maññe Nigaṇṭhesu Nātaputtiyesu vattati.|| ||

Ye pi Nigaṇṭhassa Nātaputtassa sāvakā gihī odāta-vasanā,||
te pi Nigaṇṭhesu Nātaputtiyesu nibbinnarūpā virattarūpā paṭivānarūpā,||
yathā taṃ du-rakkhāte Dhamma-Vinaye du-p-pavedite aniyyāṇike anupasamasaṃvaṭṭa-nike a-Sammā-Sambuddha-p-pavedite bhinnathūpe appaṭi-saraṇe' ti.|| ||

Atha kho Cundo samaṇ'uddeso Pāvāyaṃ vassaṃ vuttho yena sāmagāmo yen'āyasmā Ānando ten'upasaṅkami,||
upasaṅkamitvā āyasmantaṃ Ānandaṃ abhivādetvā eka-m-antaṃ nisīdi,||
eka-m-antaṃ nisinno kho Cundo samaṇ'uddeso āyasmantaṃ Ānandaṃ etad avoca:|| ||

Nigaṇṭho bhante, Nātaputto Pāvāyaṃ adhunā kāla-kato.|| ||

Tassa kāla-kiriyāya bhinnā Nigaṇṭhā dvedhikajātā bhaṇḍanajātā kalaha-jātā vivādāpantā añña-maññaṃ mukha-sattīhi vitudantā viharanti 'na tvaṃ imaṃ Dhamma-Vinayaṃ ājānāsi ahaṃ|| ||

Imaṃ Dhamma-Vinayaṃ ājānāmi,||
kiṃ tvaṃ imaṃ Dhamma-Vinayaṃ ājānissasi?|| ||

Micchā paṭipanno tvam asi,||
aham asmi sammā-paṭipanno.|| ||

Sahitaṃ me, asahitaṃ te.|| ||

Pure vacanīyaṃ pacchā avaca pacchā vacanīyaṃ pure avaca.|| ||

Āviciṇṇan te viparāvattaṃ,||
āropito te vādo,||
niggahitosi,||
cara vāda-p-pamokkhāya,||
nibbeṭhehi vā sace pahosī' ti.|| ||

Vadho yeva kho maññe Nigaṇṭhesu Nātaputtiyesu vattati.|| ||

Ye pi Nigaṇṭhassa Nātaputtassa sāvakā gihī odāta-vasanā,||
te pi Nigaṇṭhesu Nātaputtiyesu nibbinnarūpā vrattarūpā paṭivānarūpā,||
yathā taṃ du-rakkhāte Dhamma-Vinaye du-p-pavedite aniyyāṇike anupasamasaṃvaṭṭa-nike a-Sammā-Sambuddha-p-pavedite bhinnathūpe appaṭi-saraṇe' ti.|| ||

Evaṃ vutte āyasmā Ānando Cundaṃ samaṇ'uddesaṃ etad avoca: atthi kho idaṃ āvuso Cunda,||
kathā-pābhataṃ Bhagavantaṃ dassanāya.|| ||

Āyām-āvuso Cunda,||
yena Bhagavā ten'upasaṅkamissāma,||
upasaṅkamitvā etam atthaṃ Bhagavato ārocessāmā' ti.|| ||

"Evaṃ bhante" ti kho Cundo samaṇ'uddeso āyasmato Ānandassa paccassosi.|| ||

Atha kho āyassamā ca Ānando Cundo ca samaṇ'uddeso yena Bhagavā ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdiṃsu.|| ||

Eka-m-antaṃ nisinno kho [245] āyasmā Ānando Bhagavantaṃ etad avoca:||
ayaṃ bhante,||
Cundo samaṇ'uddeso evam āha:||
Nigaṇṭho bhante,||
Nātaputto Pāvāyaṃ adhunā kāla-kato.|| ||

Tassa kāla-kiriyāya bhinnā Nigaṇṭhā dvedhikajātā bhaṇḍanajātā kalaha-jātā vivādāpantā añña-maññaṃ mukha-sattīhi vitudantā viharanti 'na tvaṃ imaṃ Dhamma-Vinayaṃ ājānāsi ahaṃ imaṃ Dhamma-Vinayaṃ ājānāmi,||
kiṃ tvaṃ imaṃ Dhamma-Vinayaṃ ājānissasi? Micchā paṭipanno tvam asi,||
aham asmi sammā-paṭipanno.|| ||

Sahitaṃ me,||
asahitaṃ te.|| ||

Pure vacanīyaṃ pacchā avaca pacchā vacanīyaṃ pure avaca.|| ||

Āviciṇṇan te viparāvattaṃ,||
āropito te vādo,||
niggahitosi,||
cara vāda-p-pamokkhāya,||
nibbeṭhehi vā sace pahosī' ti.|| ||

Vadho yeva kho maññe Nigaṇṭhesu Nātaputtiyesu vattati.|| ||

Ye pi Nigaṇṭhassa Nātaputtassa sāvakā gihī odāta-vasanā,||
te pi Nigaṇṭhesu Nātaputtiyesu nibbinnarūpā virattarūpā paṭivānarūpā,||
yathā taṃ du-rakkhāte Dhamma-Vinaye du-p-pavedite aniyyāṇike anupasamasaṃvaṭṭa-nike a-Sammā-Sambuddha-p-pavedite bhinnathūpe appaṭi-saraṇe' ti.|| ||

Tassa mayhaṃ bhante,||
evaṃ hoti:||
māheva Bhagavato accayena saṅghe vivādo uppajji.|| ||

Sossa vivādo bahu jan'āhitāya bahu-janā-sukhāya bahuno janassa anatthāya ahitāya dukkhāya deva-manussānan' ti.|| ||

Taṃ kiṃ maññasi Ānanda,||
ye vo mayā dhammā abhiññā desitā seyyath'īdaṃ:||
cattāro sati-paṭṭhānā cattāro samma-p-padhānā cattāro iddhi-pādā pañc'indriyāni pañca balāni satta bojkaṅgā Ariyo Aṭṭhaṅgiko Maggo.|| ||

Passasi no tvaṃ Ānanda,||
imesu dhammesu dve pi bhikkhū nānāvāde' ti.|| ||

Ye'me bhante,||
dhammā Bhagavatā abhiññā desitā,||
seyyath'īdaṃ:||
cattāro sati-paṭṭhānā cattāro samma-p-padhānā cattāro iddhi-pādā pañc'indriyāni pañca balāni satta bojjh'aṅgā Ariyo Aṭṭhaṅgiko Maggo.|| ||

Nāhaṃ passāmi imesu dhammesu dve pi bhikkhū nānāvāde.|| ||

Ye ca kho bhante,||
puggalā Bhagavantaṃ patissayamānarūpā viharanti.|| ||

Te pi Bhagavato accayena saṅghe vivādaṃ janeyyuṃ ajjhājīve vā adhiPātimokkhe vā.|| ||

Sossa vivādo bahu-jan'āhitāya bahu-janā-sukhāya bahuno janassa anatthāya ahitāya dukkhāya deva-manussānanti.|| ||

Appamattako so Ānanda,||
vivādo yad idaṃ ajjhājīve vā adhiPātimokkhe vā magge vā pi Ānanda,||
paṭipadāya vā saṅghe vivādo uppajjamāno uppajjeyya.|| ||

Sossa vivādo bahu-jan'āhitāya bahu-janā-sukhāya bahuno janassa anatthāya ahitāya dukkhāya deva-manussānanti.|| ||

Cha yimāni Ānanda,||
vivāda-mūlāni.|| ||

Katamāni cha?|| ||

Idh'Ānanda,||
bhikkhu kodhano hoti upanāhī,||
yo so Ānanda bhikkhu kodhano hoti upanāhī,||
so sattharipi agāravo viharati appatisso.|| ||

Dhamme pi agāravo viharati appatisso.|| ||

Saṅghe pi agāravo [246] viharati appatisso.|| ||

Sikkhāya pi na paripūra-kāri hoti.|| ||

Yo so Ānanda,||
bhikkhu satthari agāravo viharati appatisso.|| ||

Dhamme agāravo viharati appatisso.|| ||

Saṅghe agāravo viharati appatisso.|| ||

Sikkhāya na paripūra-kāri hoti.|| ||

So saṅghe vivādaṃ janeti,||
yo hoti vivādo bahu-jan'āhitāya bahu-janā-sukhāya bahuno janassa anatthāya ahitāya dukkhāya deva-manussānaṃ.|| ||

Eva-rūpaṃ ce tumhe Ānanda,||
vivāda-mūlraṃ ajjhattaṃ vā bahiddhā vā samanupasseyyātha.|| ||

Tatra tumhe Ānanda,||
tass'eva pāpakassa vivāda-mūlassa pahānāya vāyameyyātha.|| ||

Eva-rūpaṃ ce tumhe Ānanda,||
vivāda-mūlaṃ ajjhattaṃ vā bahiddhā vā na samanupasseyyātha.|| ||

Tatra tumhe Ānanda,||
tass'eva pāpakassa vivāda-mūlassa āyatiṃ anavassavāya paṭipajjeyyātha.|| ||

Evam etassa pāpakassa vivāda-mūlassa pahānaṃ hoti,||
evam etassa pāpakassa vivāda-mūlassa āyatiṃ anavassavo hoti.|| ||

Puna ca paraṃ Ānanda,||
bhikkhu makkhī hoti palāsī.|| ||

Yo so Ānanda bhikkhu kodhano hoti upanāhī,||
so sattharipi agāravo viharati appatisso.|| ||

Dhamme pi agāravo viharati appatisso.|| ||

Saṅghe pi agāravo viharati appatisso.|| ||

Sikkhāya pi na paripūra-kāri hoti.|| ||

Yo so Ānanda,||
bhikkhu satthari agāravo viharati appatisso.|| ||

Dhamme agāravo viharati appatisso.|| ||

Saṅghe agāravo viharati appatisso.|| ||

Sikkhāya na paripurakāri hoti.|| ||

So saṅghe vivādaṃ janeti,||
yo hoti vivādo bahu-jan'āhitāya bahu-janā-sukhāya bahuno janassa anatthāya ahitāya dukkhāya deva-manussānaṃ.|| ||

Eva-rūpaṃ ce tumhe Ānanda,||
vivāda-mūlraṃ ajjhattaṃ vā bahiddhā vā samanupasseyyātha.|| ||

Tatra tumhe Ānanda,||
tass'eva pāpakassa vivāda-mūlassa pahānāya vāyameyyātha.|| ||

Eva-rūpaṃ ce tumhe Ānanda,||
vivāda-mūlaṃ ajjhattaṃ vā bahiddhā vā na samanupasseyyātha.|| ||

Tatra tumhe Ānanda,||
tass'eva pāpakassa vivāda-mūlassa āyatiṃ anavassavāya paṭipajjeyyātha.|| ||

Evam etassa pāpakassa vivāda-mūlassa pahānaṃ [247] hoti,||
evam etassa pāpakassa vivāda-mūlassa āyatiṃ anavassavo hoti.|| ||

Issukī hoti maccharī yo so Ānanda bhikkhu kodhano hoti upanāhī,||
so sattharipi agāravo viharati appatisso.|| ||

Dhamme pi agāravo viharati appatisso.|| ||

Saṅghe pi agāravo viharati appatisso.|| ||

Sikkhāya pi na paripūra-kāri hoti.|| ||

Yo so Ānanda,||
bhikkhu satthari agāravo viharati appatisso.|| ||

Dhamme agāravo viharati appatisso.|| ||

Saṅghe agāravo viharati appatisso.|| ||

Sikkhāya na paripurakāri hoti.|| ||

So saṅghe vivādaṃ janeti,||
yo hoti vivādo bahu-jan'āhitāya bahu-janā-sukhāya bahuno janassa anatthāya ahitāya dukkhāya deva-manussānaṃ.|| ||

Eva-rūpaṃ ce tumhe Ānanda,||
vivāda-mūlraṃ ajjhattaṃ vā bahiddhā vā samanupasseyyātha.|| ||

Tatra tumhe Ānanda,||
tass'eva pāpakassa vivāda-mūlassa pahānāya vāyameyyātha.|| ||

Eva-rūpaṃ ce tumhe Ānanda,||
vivāda-mūlaṃ ajjhattaṃ vā bahiddhā vā na samanupasseyyātha.|| ||

Tatra tumhe Ānanda,||
tass'eva pāpakassa vivāda-mūlassa āyatiṃ anavassavāya paṭipajjeyyātha.|| ||

Evam etassa pāpakassa vivāda-mūlassa pahānaṃ hoti,||
evam etassa pāpakassa vivāda-mūlassa āyatiṃ anavassavo hoti.|| ||

Saṭho hoti māyāvi yo so Ānanda bhikkhu kodhano hoti upanāhī,||
so sattharipi agāravo viharati appatisso.|| ||

Dhamme pi agāravo viharati appatisso.|| ||

Saṅghe pi agāravo viharati appatisso.|| ||

Sikkhāya pi na paripūra-kāri hoti.|| ||

Yo so Ānanda,||
bhikkhu satthari agāravo viharati appatisso.|| ||

Dhamme agāravo viharati appatisso.|| ||

Saṅghe agāravo viharati appatisso.|| ||

Sikkhāya na paripurakāri hoti.|| ||

So saṅghe vivādaṃ janeti,||
yo hoti vivādo bahu-jan'āhitāya bahu-janā-sukhāya bahuno janassa anatthāya ahitāya dukkhāya deva-manussānaṃ.|| ||

Eva-rūpaṃ ce tumhe Ānanda,||
vivāda-mūlraṃ ajjhattaṃ vā bahiddhā vā samanupasseyyātha.|| ||

Tatra tumhe Ānanda,||
tass'eva pāpakassa vivāda-mūlassa pahānāya vāyameyyātha.|| ||

Eva-rūpaṃ ce tumhe Ānanda,||
vivāda-mūlaṃ ajjhattaṃ vā bahiddhā vā na samanupasseyyātha.|| ||

Tatra tumhe Ānanda,||
tass'eva pāpakassa vivāda-mūlassa āyatiṃ anavassavāya paṭipajjeyyātha.|| ||

Evam etassa pāpakassa vivāda-mūlassa pahānaṃ hoti,||
evam etassa pāpakassa vivāda-mūlassa āyatiṃ anavassavo hoti.|| ||

Pāpiccho hoti micchā-diṭṭhi yo so Ānanda bhikkhu kodhano hoti upanāhī,||
so sattharipi agāravo viharati appatisso.|| ||

Dhamme pi agāravo viharati appatisso.|| ||

Saṅghe pi agāravo viharati appatisso.|| ||

Sikkhāya pi na paripūra-kāri hoti.|| ||

Yo so Ānanda,||
bhikkhu satthari agāravo viharati appatisso.|| ||

Dhamme agāravo viharati appatisso.|| ||

Saṅghe agāravo viharati appatisso.|| ||

Sikkhāya na paripurakāri hoti.|| ||

So saṅghe vivādaṃ janeti,||
yo hoti vivādo bahu-jan'āhitāya bahu-janā-sukhāya bahuno janassa anatthāya ahitāya dukkhāya deva-manussānaṃ.|| ||

Eva-rūpaṃ ce tumhe Ānanda,||
vivāda-mūlraṃ ajjhattaṃ vā bahiddhā vā samanupasseyyātha.|| ||

Tatra tumhe Ānanda,||
tass'eva pāpakassa vivāda-mūlassa pahānāya vāyameyyātha.|| ||

Eva-rūpaṃ ce tumhe Ānanda,||
vivāda-mūlaṃ ajjhattaṃ vā bahiddhā vā na samanupasseyyātha.|| ||

Tatra tumhe Ānanda,||
tass'eva pāpakassa vivāda-mūlassa āyatiṃ anavassavāya paṭipajjeyyātha.|| ||

Evam etassa pāpakassa vivāda-mūlassa pahānaṃ hoti,||
evam etassa pāpakassa vivāda-mūlassa āyatiṃ anavassavo hoti.|| ||

Sandiṭṭhiparāmāsī hoti ādhānagāhi1 du-p-paṭi-nissaggī.|| ||

Yo so Ānanda,||
bhikkhu sandiṭṭhi-parāmāsī hoti ādhānagāhī du-p-paṭi-nissaggī.|| ||

So sattharipi agāravo viharati appatisso.,||
Dhammepi agāravo viharati appatisso,||
saṅghepi agāravo viharati appatisso,||
sikkhāyapi na paripūra-kārī hoti.|| ||

Yo so Ānanda,||
bhikkhu satthari agāravo viharati appatisso.,||
Dhamme agāravo viharati appatisso.|| ||

Saṅghe agāravo viharati appatisso.|| ||

Sikkhāya na paripūra-kārī hoti.|| ||

So saṅghe vivādaṃ janeti.|| ||

Yo hoti vivādo bahu-jan'āhitāya bahu-janā-sukhāya bahuno janassa anatthāya ahitāya dukkhāya deva-manussānaṃ.|| ||

Eva-rūpaṃ ce tumhe Ānanda,||
vivāda-mūlaṃ ajjhattaṃ vā bahiddhā vā samanupasseyyātha.|| ||

Tatra tumhe Ānanda,||
tass'eva pāpakassa vivāda-mūlassa pahānāya vāyameyyātha.|| ||

Eva-rūpaṃ ce tumhe Ānanda,||
vivāda-mūlaṃ ajjhattaṃ vā na samanupasseyyātha.|| ||

Tatra tumhe Ānanda,||
tass'eva pāpakassa vivāda-mūlassa āyatiṃ anavassavāya paṭipajjeyyātha evam etassa pāpakassa vivāda-mūlassa pahānaṃ hoti.|| ||

Evam etassa pāpakassa vivāda-mūlassa āyatiṃ anavassavo hoti.|| ||

Imāni kho Ānanda,||
cha vivāda-mūlāni.|| ||

Cattār'imāni Ānanda,||
adhikaraṇāni.|| ||

Katamāni cattāri?|| ||

Vivādādhikaraṇaṃ anuvādādhikaraṇaṃ āpattādhikaraṇaṃ kiccādhikaraṇaṃ,||
imāni kho Ānanda cattāri adhikaraṇāni.|| ||

Satta kho panime Ānanda,||
adhikaraṇasamathā upannuppannānaṃ adhikaraṇānaṃ samathāya vūpasamāya,||
sammukhā vinayo dātabbo sativinayo dātabbo amū'ahavinayo dātabbo paṭiññāya kāretabbaṃ yebhuyyasikā tassapāpiyyasikā tiṇavatthārako' ti.|| ||

Kathañ ca Ānanda,||
sammukhā vinayo hoti?|| ||

Idh'Ānanda bhikkhu vivadanti dhammoti vā adhammoti vā vinayoti vā avinayo ti vā.|| ||

TehĀnanda bhikkhuhi sabbeh'eva samaggehi sanni-patitabbaṃ.|| ||

Sannipatitvā dhammanetti samanumajjitabbā.|| ||

Dhammanettiṃ samanumajjitvā yathā tattha sameti.|| ||

Tathā taṃ adhikaraṇaṃ vūpasametabbaṃ.|| ||

Evaṃ kho Ānanda,||
sammukhā vinayo hoti.|| ||

Evañ ca panidheka-c-cānaṃ adhikaraṇānaṃ vupasamo hoti,||
yad idaṃ sammukhāvinayena.|| ||

Kathañ ca Ānanda,||
yebhuyyasikā hoti?|| ||

Te ce Ānanda,||
bhikkhu na Sakkonti taṃ adhikaraṇaṃ tasmiṃ āvāse vūpasametuṃ.|| ||

TehĀnanda,||
bhikkhuhi yasmiṃ āvāse bahutarā bhikkhu,||
so āvāso gantabbo.|| ||

Tattha sabbeh'eva samaggehi sanni-patitabbaṃ.|| ||

Sannipatitvā dhammanetti samanumajjitabbā.|| ||

Dhammanettiṃ samanumajjitvā yathā tattha sameti, tathā taṃ adhikaraṇaṃ vūpasammetabbaṃ.|| ||

Evaṃ kho Ānanda,||
yebhuyyasikā hoti.|| ||

Evañ ca panidheka-c-cānaṃ adhikaraṇānaṃ vūpasamo hoti,||
yad idaṃ yebhuyyasikāya.|| ||

Katañ ca Ānanda,||
sativinayo hoti?|| ||

Idh'Ānanda,||
bhikkhu bhikkhuṃ eva-rūpāya garukāya āpattiyā codeti pārājikena vā pārājikasāmantena vā 'saratāyasmā eva-rūpiṃ1 garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā' ti.|| ||

So evam āha:||
'na kho ahaṃ āvuso,||
sarāmi eva-rūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ [248] vā' ti.|| ||

Tassa kho Ānanda,||
bhikkhuno sativinayo dātabbo.|| ||

Evaṃ kho Ānanda,||
sativinayo hoti.|| ||

Evañ ca panidheka-c-cānaṃ adhikaraṇānaṃ vūpasamo hoti,||
yad idaṃ sativinayena.|| ||

Kathañ ca Ānanda,||
amūlhavinayo hoti?|| ||

Idh'Ānanda,||
bhikkhu bhikkhuṃ eva-rūpāya garukāya āpattiyā codeti pārājikena vā pārājikasāmantena vā saratāyasmā eva-rūpiṃ1 garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vāti.|| ||

So evam āha:||
'na kho ahaṃ āvuso,||
sarāmi eva-rūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā' ti.|| ||

Tam enaṃ so nibbeṭhentaṃ ativeṭheti3 iṅghāyasmā sādhukameva jānāhi,||
yadi sarasi eva-rūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā' ti.|| ||

So evam āha:||
'ahaṃ kho āvuso,||
ummādaṃ pāpuṇiṃ cetaso vipariyesaṃ.|| ||

Tena me ummattakena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikantaṃ,||
n-ā-haṃ taṃ sarāmi.|| ||

Mūḷhena me etaṃ katanti.|| ||

Tassa kho Ānanda,||
bhikkhuno amūḷha-vinayo dātabbo.|| ||

Evaṃ kho Ānanda,||
amūḷha-vinayo hoti.|| ||

Evañ ca panidheka-c-cānaṃ adhikaraṇānaṃ vūpasamo hoti,||
yad idaṃ amūḷha-vinayena.|| ||

Kathañ ca Ānanda,||
paṭiññātakaraṇaṃ hoti?|| ||

Idh'Ānanda,||
bhikkhu codito vā acodito vā6 āpattiṃ sarati vivarati uttānīkaroti.|| ||

Ten'Ānanda,||
bhikkhunā buḍḍhataro bhikkhu upasaṅkamitvā ekaṃsaṃ cīvaraṃ katvā pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evam assa vacanīyo 'ahaṃ bhante,||
itthannāmaṃ āpattiṃ āpanno,||
taṃ paṭidesemī' ti.|| ||

So evam āha:||
'passasī'ti,||
'passāmī'ti.|| ||

Āyatiṃ saṃvaraṃ āpajjeyyāsīti saṃvaraṃ āpajjissāmīti10.|| ||

Evaṃ kho Ānanda,||
paṭiññātakaraṇaṃ hoti.|| ||

Evañ ca panidheka-c-cānaṃ adhikaraṇānaṃ vūpasamo hoti,||
yad idaṃ paṭiññātakaraṇena. [249]|| ||

Katañ ca Ānanda,||
tassapāpiyyasikā hoti?|| ||

Idh'Ānanda,||
bhikkhu bhikkhuṃ eva-rūpāya garukāya āpattiyā codeti pārājikena vā pārājikasāmantena vā,||
'saratāyasmā eva-rūpiṃ garukaṃ āpattiṃ|| ||

Āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā' ti.|| ||

So evamahā:||
'na kho ahaṃ āvuso,||
sarāmi eva-rūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā'ti tam enaṃ so nibbaṭhentaṃ ativeṭheti.|| ||

Iṅghāyasmā sādhukameva jānāhi,||
yadi sarasi eva-rūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā' ti.|| ||

So evam āha:||
'na kho ahaṃ āvuso,||
sarāmi eva-rūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā,||
sarāmi kho ahaṃ āvuso eva-rūpiṃ appamattikaṃ āpattiṃ āpajjitā'ti tam enaṃ so nibbeṭhentaṃ ativeṭheti,||
iṅghāyasmā sādhukameva jānāhi,||
yadi sarasi eva-rūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā' ti.|| ||

So evam āha:||
'imaṃ hi nāmāhaṃ āvuso,||
appamattikaṃ āpattiṃ āpajjitvā apuṭṭho paṭijānissāmi.|| ||

Kimpanāhaṃ eva-rūpiṃ garukaṃ āpattiṃ āpajjitvā pārājikaṃ vā pārājikasāmantaṃ vā puṭṭho na paṭijānissāmī' ti.|| ||

So evam āha:||
'imaṃ hi nāma tvaṃ āvuso,||
appamattikaṃ āpattiṃ āpajjitvā apuṭṭho na paṭijānissasi.|| ||

Kim pana tvaṃ eva-rūpiṃ garukaṃ āpattiṃ āpajjitvā pārājikaṃ vā pārājikasāmantaṃ vā puṭṭho paṭijānissasi,||
'iṅghāyasmā sādhukameva jānāhi,||
yadi sarasi eva-rūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā' ti.|| ||

So evam āha:||
'sarāmi kho ahaṃ āvuso ,||
eva-rūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā 'davā me evaṃ vuttaṃ,||
ravā me evaṃ vuttaṃ,||
'n-ā-haṃ taṃ sarāmi eva-rūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā' ti.|| ||

Evaṃ kho Ānanda,||
tassapāpiyyasikā hoti.|| ||

Evañ ca panidheka-c-cānaṃ adhikaraṇānaṃ vūpasamo hoti,||
yadidra tassapāpiyyasikāya.|| ||

[250] Kathañ ca Ānanda,||
tiṇavatthārako hoti:||
idh'Ānanda,||
bhikkhunaṃ bhaṇḍanajātānaṃ kalaha-jātānaṃ vivādāpannānaṃ viharataṃ bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ hoti bhāsitaparikantaṃ.|| ||

TehĀnanda,||
bhikkhuhi sabbeh'eva samaggehi sanni-patitabbaṃ.|| ||

Sannipatitvā ekato pakkhikānaṃ bhikkhunaṃ byattatarena1.|| ||

Bhikkhunā uṭṭhāy āsanā ekaṃsaṃ cīvaraṃ katvā añjalimpanāmetvā saṅgho ñāpetabbo.|| ||

'Suṇātu me bhante,||
saṅgho:||
idaṃ amhākaṃ bhaṇḍanajātānaṃ kalaha-jātānaṃ vivādāpannānaṃ viharataṃ bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsiparikantaṃ.|| ||

Yadi Saṅghassa pattakallaṃ,||
ahaṃ yā c'eva imesaṃ āyasmantānaṃ āpatti,||
yā ca attano āpatti,||
imesañc'eva āyasmantānaṃ atthāya attanoca atthāya Saṅgha-majjhe tiṇavatthārakena deseyyaṃ ṭhapetvā thullavajjaṃ ṭhapetvā gihīpaṭisaṃyuttan' ti.|| ||

Athāparesaṃ ekato pakkhikānaṃ bhikkhunaṃ byattatarena1 bhikkhunā uṭṭhāy āsanā ekaṃsaṃ cīvaraṃ katvā añjalimpanāmetvā saṅgho ñāpetabbo:|| ||

'Suṇātu me bhante,||
saṅgho:||
idaṃ amhākaṃ1 bhaṇḍanajātānaṃ kalaha-jātānaṃ vivādāpannānaṃ viharataṃ bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikantaṃ.|| ||

Yadi Saṅghassa pattakallaṃ,||
ahaṃ yā c'eva imesaṃ āyasmantānaṃ āpatti,||
yā ca attano āpatti,||
imesañc'eva āyasmantānaṃ atthāya attanoca atthāya Saṅgha-majjhe tiṇavatthārakena deseyyaṃ ṭhapetvā thullavajjaṃ ṭhapetvā gihīpaṭisaṃyuttan' ti.|| ||

Evaṃ kho Ānanda,||
tiṇavatthārako hoti.|| ||

Evañ ca panidheka-c-cānaṃ adhikaraṇānaṃ vūpasamo hoti,||
yad idaṃ tiṇavatthārakena.|| ||

Cha h'ime Ānanda,||
dhammā sārāṇīyā2 piya-karaṇā garu-karaṇā saṅgahāya avivādāya sāmaggiyā ekī-bhāvāya saṃvaṭṭanti.|| ||

Katame cha:||
idh'Ānanda,||
bhikkhuno mettaṃ kāya-kammaṃ paccu-ṭ-ṭhitaṃ hoti sabrahma-cārīsu āvīc'eva raho ca.|| ||

Ayam pi dhammo sārāṇīyo piya-karaṇo garu-karaṇo saṅgahāya avivādāya sāmaggiyā ekī-bhāvāya saṃvaṭṭati.|| ||

Puna ca paraṃ Ānanda,||
bhikkhuno mettaṃ vacī-kammaṃ pacc'upatthikaṃ hoti.|| ||

Sabrahma-cārisu āvī c'eva raho ca.|| ||

Ayam pi dhammo sārāṇīyo piya-karaṇo garu-karaṇo saṅgahāya avivādāya sāmaggiyā ekī-bhāvāya saṃvaṭṭati.|| ||

Puna ca paraṃ Ānanda,||
bhikkhuno mettaṃ mano-kammaṃ pacc'upatthikaṃ hoti.|| ||

Sabrahma-cārisu āvī c'eva raho ca.|| ||

Ayam pi dhammo sārāṇīyo piya-karaṇo garu-karaṇo [251] saṅgahāya avivādāya sāmaggiyā ekī-bhāvāya saṃvaṭṭati.|| ||

Puna ca paraṃ Ānanda,||
bhikkhu ye te lābhā dhammikā dhamma-laddhā antamaso patta-pariyāpanna-mattampi,||
tathā-rūpehi lābhehi appaṭivibhatta-bhogi hoti sīlavantehi sabrahma-cārīhi sā-dhāraṇa-bhogī.|| ||

Ayam pi dhammo sārāṇīyo piya-karaṇo garu-karaṇo saṅgahāya avivādāya sāmaggiyā ekī-bhāvāya saṃvaṭṭati.|| ||

Puna ca paraṃ Ānanda,||
bhikkhu yāni tāni sīlāni akhaṇḍāni acchiddāni asa-balāni akammā-sāni bhujissāni4 viññuppa-satthāni aparām-aṭṭhāni samādhi-saṃvaṭṭanikāni.|| ||

Tathārūpesu sīlesu sīla-sāmañña-gato viharati sabrahma-cārīhi āvī c'eva raho ca ayam pi dhammo sārāṇīyo piya-karaṇo garu-karaṇo saṅgahāya avivādāya sāmaggiyā ekī-bhāvāya saṃvaṭṭati.|| ||

Puna ca paraṃ Ānanda,||
bhikkhu yā'yaṃ diṭṭhi ariyā niyyāṇikā niyyāti takkarassa sammā dukkha-k-khayāya.|| ||

Tathārūpāya diṭṭhiyā diṭṭhi-sāmañña-gato viharati sabrahma-cārīhi āvī|| ||

Ceva raho ca.|| ||

Ayam pi dhammo sārāṇīyo piya-karaṇo garu-karaṇo saṅgahāya avivādāya sāmaggiyā ekī-bhāvāya saṃvaṭṭati.|| ||

Ime kho Ānanda,||
cha sārāṇīyā dhammā piya-karaṇā garu-karaṇā saṅgahāya avivādāya sāmaggiyā ekī-bhāvāya saṃvaṭṭanti.|| ||

Ime ce tumhe Ānanda,||
cha sārāṇīye dhamme samādāya saṃvatteyyātha.|| ||

Passatha no tumhe,||
Ānanda,||
taṃ vacana-pathaṃ aṇuṃ vā thulaṃ vā,||
yaṃ tumhe nādhivāseyyāthāti.|| ||

No h'etaṃ bhante,|| ||

Tasmā 'tihĀnanda,||
ime cha sārāṇīye dhamme samādāya vattatha1.|| ||

Taṃ vo bhavissati dīgha-rattaṃ hitāya sukhāyāti.|| ||

Idam avoca Bhagavā.|| ||

Attamano āyasmā Ānando Bhagavato bhāsitaṃ 'abhinandī' ti.|| ||

Sāmagāma Suttaṃ


 

Contact:
E-mail
Copyright Statement