Majjhima Nikaya



[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Majjhima Nikāya
III. Upari Paṇṇāsa
1. Devadaha Vagga

Sutta 105

Sunakkhatta Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[252]

[1][chlm][pts][than][upal] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Vesāliyaṁ viharati Mahāvane Kūṭāgāra-sālāyaṁ.|| ||

Tena kho pana samayena sambahulehi bhikkhūhi Bhagavato santike aññā vyākatā hoti 'khīṇā jāti, vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ,||
nāparaṁ itthattāyā ti pajānāmā' ti.|| ||

Assosi kho sunakkhatto Licchavi-putto 'sambahulehi kira bhikkhūhi Bhagavato santike aññā vyākatā hoti 'khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ,||
nāparaṁ itthattāyā'ti pajānāmā' ti.|| ||

Atha kho sunakkhatto Licchavi-putto yena Bhagavā ten'upasaṅkami,||
upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi,||
eka-m-antaṁ nisinno kho sunakkhatto Licchavi-putto Bhagavantaṁ etad avoca:|| ||

'Sutaṁ me taṁ bhante sambhahulehi kira bhikkhūhi Bhagavato santike aññā vyākatā 'khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ,||
nāparaṁ itthattayā'ti pajānāmā' ti.|| ||

Ye te bhante,||
bhikkhū Bhagavato santike aññaṁ vyākaṁsu 'khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ,||
nāparaṁ itthattayā'ti pajānāmā' ti.|| ||

Kacci te bhante,||
bhikkhū samma-d-eva aññaṁ vyākaṁsu udāhu santetthekacce bhikkhū adhimānena aññaṁ byākaṁsū' ti?|| ||

Ye te sunakkhatta,||
bhikkhū mama santike aññaṁ vyākaṁsu 'khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ,||
nāparaṁ itthattāyā ti pajānāmā' ti.|| ||

Santetthekacce bhikkhū samma-d-eva aññaṁ vyākaṁsu,santi panidh'ekacce bhikkhū adhimānena pi aññaṁ vyākaṁsu.|| ||

Tatra sunakkhatta,||
ye te bhikkhū samma-d-eva aññaṁ vyākaṁsu tesaṁ taṁ tath'eva hoti.|| ||

Ye pana te bhikkhū adhimānena aññaṁ vyākaṁsu,||
tatra sunakkhatta,||
Tathāgatassa evaṁ hoti: 'dhammaṁ n'esaṁ desessan' ti.|| ||

Evañc'ettha sunakkhatta,||
Tathāgatassa hoti: 'dhammaṁ n'esaṁ desessan' ti.|| ||

Atha ca panidh'ekacce mogha-purisā pañhaṁ abhisaṅkhāritvā abhisaṅkhāritvā Tathāgataṁ upasaṅkamitvā pucchanti.|| ||

Tatra sunakkhatta,||
[253] yampi Tathāgatassa evaṁ hoti: 'dhammaṁ n'esaṁ desessan' ti.|| ||

Tassapi hoti aññathattanti.|| ||

Etassa Bhagavā kālo,||
etassa Sugata kālo.|| ||

'Yaṁ Bhagavā dhammaṁ deseyya,||
Bhagavato sutvā bhikkhū dhāressantī' ti.|| ||

Tena hi sunakkhatta,||
suṇohi sādhukaṁ manasi karohi bhāsissāmīti.|| ||

Evaṁ bhantehi kho sunakkhatto Licchavi-putto Bhagavato paccassosi.|| ||

Bhagavā etad avoca:|| ||

Pañca kho ime sunakkhatta,||
kāma-guṇā.|| ||

Katame pañca? cakkhu-viññeyyā rūpā iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṁ-hitā rajanīyā,||
sota-viññeyyā saddā iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṁ-hitā rajanīyā,||
ime kho sunakkhatta pañca kāma-guṇā.|| ||

Ghāna-viññeyyā gandhā iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṁ-hitā rajanīyā,||
ime kho sunakkhatta pañca kāma-guṇā.|| ||

Jvhāviññeyyā rasā iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṁ-hitā rajanīyā,||
ime kho sunakkhatta pañca kāma-guṇā.|| ||

Kāya-viññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṁ-hitā rajanīyā,||
ime kho sunakkhatta pañca kāma-guṇā.|| ||

Ṭhānaṁ kho pan'etaṁ sunakkhatta,||
vijjati yaṁ idh'ekacco purisa-puggalo lokāmisādhimutto assa,||
lokāmisādhimuttassa kho sunakkhatta,||
purisa-puggalassa tappatirūpī c'eva kathā saṇṭhāti,||
tadanuDhammañ ca anuvitakketi,||
anuvicāreti,||
tañ ca purisaṁ bhajati,||
tena ca vittiṁ āpajjati.|| ||

Āneñjapaṭisaṁyuttāya ca pana kathāya kaccha-mānāya na sussūsati,||
na sotaṁ odahati,||
na aññā-cittaṁ upaṭṭhapeti1,||
na ca taṁ purisaṁ bhajati,||
na ca tena vittiṁ āpajjati.|| ||

Seyyathā pi sunakkhatta,||
puriso sakammā gāmā vā nigamā vā ciravippavutto assa,||
so aññataraṁ purisaṁ passeyya tamhā gāmā vā nigamā vā acira-pakkantaṁ,||
so taṁ purisaṁ tassa gāmassa vā nigamassa vā khematañ ca subhikkhatañ ca app'ābādhatañ ca puccheyya,||
tassa so puriso tassa gāmassa vā nigamassa vā khematañ ca subhikkhatañ ca [254] app'ābādhatañ ca puccheyya,||
tassa so puriso tassa gāmassa vā nigamassa vā khematañ ca subhikkhatañ ca app'ābādhatañ ca saṁseyya.|| ||

Taṁ kiṁ maññasi sunakkhatta,||
api nu so puriso tassa pūrisassa sussūseyyā, sotaṁ odaheyya,||
aññā-cittaṁ upaṭṭhapeyya,||
tañ ca purisaṁ bhajeyya,||
tena ca vittiṁ āpajjeyyā' ti?|| ||

"Evaṁ bhante" ti.|| ||

Evam eva kho,||
sunakkhatta,||
ṭhāname taṁ vijjati: yaṁ idh'ekacco purisa-puggalo lokāmisādhimutto assa,||
lokāmisādhimuttassa kho sunakkhatta,||
purisa-puggalassa tappatirūpi c'eva kathā saṇṭhāti.|| ||

Tadanudhamamañ ca anuvitakketi,||
anuvicāreti,||
tañ ca purisaṁ bhajati,||
tena ca vittiṁ āpajjati.|| ||

Āneñjapaṭisaññuttāya ca pana kathāya kaccha-mānāya na sussūsati,||
na sotaṁ odahati,||
na aññā-cittaṁ upaṭṭhapeti,1 na ca taṁ purisaṁ bhajati,||
na ca tena vittiṁ āpajjati.|| ||

So evam assa veditabbo: āneñjasaṁyojanena hi kho visaṁyutto lokāmisādhimutto purisa-puggaloti.|| ||

Ṭhānaṁ kho pan'etaṁ sunakkhatta,||
vijjati: yaṁ idh'ekacco purisa-puggalo āneñjādhimutto assa,||
āneñjādhimuttassa kho sunakkhatta,||
purisa-puggalassa tappatirūpī c'eva kathā saṇṭhāti,||
tadanuDhammañ ca anuvitakketi,||
anuvicāreti,||
tañ ca purisaṁ bhajati,||
tena ca vittiṁ āpajjati.|| ||

Lokāmisapaṭisaññuttāya ca pana kathāya kaccha-mānāya na sussūsati,||
na sotaṁ odahati,||
na aññā-cittaṁ upaṭṭhapeti1,||
na ca taṁ purisaṁ bhajati,||
na ca tena vittiṁ āpajjati.|| ||

Seyyathā pi sunakkhatta,||
pāṇḍupalāso bandhanā pavutto abhabbo haritattāya.|| ||

Evam eva kho sunakkhatta,||
āneñjādhimuttassa purisa-puggalassa ye lokāmisasaṁyojane se pavutte.|| ||

So evam assa veditabbo: lokāmisasaṁyojanena hi kho visaññātto āneñjādhimutto purisa-puggalo' ti.|| ||

Ṭhānaṁ kho pan'etaṁ sunakkhatta,||
vijjati: yaṁ idh'ekacco purisa-puggalo Ākiñ caññ'āyatanādhimutto assa,||
Ākiñ caññ'āyatanādhimuttassa kho sunakkhatta,||
purisa-puggalassa tappatirūpī c'eva kathā saṇṭhāti,||
tadanuDhammañ ca anuvitakketi,||
anuvicāreti,||
tañ ca purisaṁ bhajati,||
tena ca vittiṁ [255] āpajjati.|| ||

Āneñjapaṭisaññuttāya ca pana kathāya kaccha-mānāya na sussūsati,||
na sotaṁ odahati,||
na aññā-cittaṁ upaṭṭhapeti,||
na ca taṁ purisaṁ bhajati,||
na ca tena vittiṁ āpajjati.|| ||

Seyyathā pi sunakkhatta,||
puthu-sīlā dvedhā bhinnā appaṭisandhikā hoti.|| ||

Evam eva kho sunakkhatta,||
Ākiñ caññ'āyatanādhimuttassa purisa-puggalassa ye āneñjasaṁyojane se bhinne.|| ||

So evam assa veditabbo: āneñjasaṁyojanena hi kho visaññutto Ākiñ caññ'āyatanādhimutto purisa-puggalo' ti.|| ||

Ṭhānaṁ kho pan'etaṁ sunakkhatta,||
vijjati: yaṁ idh'ekacco purisa-puggalo N'eva-saññā-nāsaññāyatanādhimutto assa,||
N'eva-saññā-nāsaññāyatanādhimuttassa kho sunakkhatta,||
purisa-puggalassa tappatirūpī c'eva kathā saṇṭhāti,||
tadanuDhammañ ca anuvitakketi,||
anuvicāreti,||
tañ ca purisaṁ bhajati,||
tena ca vittiṁ āpajjati.|| ||

Ākiñ caññ'āyatanapaṭisaññuttāya ca pana kathāya kaccha-mānāya na sussūsati,||
na sotaṁ odahati,||
na aññā-cittaṁ upaṭṭhapeti,||
na ca taṁ purisaṁ bhajati,||
na ca tena vittiṁ āpajjati.|| ||

Seyyathā pi sunakkhatta,||
puriso manuññabhojanaṁ bhuttāvi chaḍḍeyya.|| ||

Taṁ kiṁ maññasi sunakkhatta,||
api nu tassa purisassa tasmiṁ bhante puna bhottu-kamyatā1 assā' ti?|| ||

No h'etaṁ bhante,||
taṁ kissa hetu: aduṁ hi bhante,||
bhattaṁ paṭikkulasammatanti.|| ||

Evam eva kho sunakkhatta,||
N'eva-saññā-nāsaññāyatanādhimuttassa purisa-puggalassa ye Ākiñ caññ'āyatanasaṁyojane se vante.|| ||

So evam assa veditabbo: Ākiñ caññ'āyatanasaṁyojanena hi kho visaññutto N'eva-saññā-nāsaññāyatanādhimutto purisa-puggalo' ti.|| ||

Ṭhānaṁ kho pan'etaṁ sunakkhatta,||
vijjati: yaṁ idh'ekacco purisa-puggalo sammāNibbān-ā-dhimutto assa,||
sammāNibbān-ā-dhimuttassa kho sunakkhatta,||
purisa-puggalassa tappatirūpī c'eva kathā saṇṭhāti,||
tadanuDhammañ ca anuvitakketi,||
anuvicāreti,||
tañ ca purisaṁ bhajati,||
tena ca vittiṁ āpajjati.|| ||

N'eva-saññā-nā-saññ'āyatanapaṭisaññāttāya ca pana kathāya [256] kaccha-mānāya na sussūsati,||
na sotaṁ odahati,||
na aññā-cittaṁ upaṭṭhapeti,||
na ca taṁ purisaṁ bhajati,||
na ca tena vittiṁ āpajjati.|| ||

Seyyathā pi sunakkhatta,||
tālo matthakacchinno abhabbo puna virūḷhiyā.|| ||

Evam eva kho sunakkhatta,||
sammāNibbān-ā-dhimuttassa purisa-puggalassa ye N'eva-saññā-nā-saññ'āyatanasaṁyojane se ucchinna-mūle tālā-vatthu-kate anabhāva-kate1 āyatiṁ anuppāda-dhamme.|| ||

So evam assa veditabbo: 'N'eva-saññā-nā-saññ'āyatanasaṁyojanena hi kho visaññātto sammā Nibbān-ā-dhimutto purisa-puggalo' ti.|| ||

Ṭhānaṁ kho pan'etaṁ sunakkhatta vijjati.|| ||

Yaṁ idh'ekaccassa bhikkhuno evam assa: taṇhā kho sallaṁ samaṇena vuttaṁ avijjāvisadoso chanda-rāgavyāpādena ruppati.|| ||

Taṁ me taṇhāsallaṁ pahīnaṁ,||
apanīto avijjāvisadoso,||
sammāNibbān-ā-dhimuttohamasmī' ti.|| ||

Evaṁ mānī2 assa atathaṁ 'sa mānaṁ.|| ||

So yāni sammā Nibbān-ā-dhimuttassa asappāyāni,||
tāni anuyuñjeyya: asappāyaṁ cakkhunā rūpa-dassanaṁ anuyuñjeyya,||
asappāyaṁ sotena saddaṁ anuyuñjeyya,||
asappāyaṁ ghānena gandhaṁ anuyuñjeyya,||
asappāyaṁ jivhāya rasaṁ anuyuñjeyya,||
asappāyaṁ kāyena phoṭṭhabbaṁ anuyuñjeyya,||
asappāyaṁ manasā dhammaṁ anuyuñjeyya.|| ||

Tassa asappāyaṁ cakkhunā rūpa-dassanaṁ anuyuttassa,||
asappāyaṁ sotena saddaṁ anuyuttassa,||
asappāyaṁ ghāneta gandhaṁ anuyuttassa,||
asappāyaṁ jivhāya rasaṁ anuyuttassa,||
asappāyaṁ kāyena phoṭṭhabbaṁ anuyuttassa,||
asappāyaṁ manasā dhammaṁ anuyuttassa rāgo cittaṁ anuddhaṁseyya.|| ||

So rāg'ānuddhaṁ-sitena cittena maraṇaṁ vā niga-c-cheyya maraṇa-mattaṁ vā dukkhaṁ.|| ||

Seyyathā pi sunakkhatta,||
puriso sallena viddho assa savisena gā'hupalepanena.|| ||

Tassa mitt-ā-maccā ñātisā-lohitā bhisakkaṁ salla-kattaṁ upaṭṭh-ā-peyyuṁ tassa so bhisakko salla-katto satthena vaṇa-mukhaṁ parikanteyya,||
satthena vaṇa-mukhaṁ parikantetvā esaniyā sallaṁ eseyya,||
esaniyā sallaṁ esetvā [257] sallaṁ abbaheyya apaneyya visadosaṁ saupādisesaṁ saupādisesoti mañña-māno so evaṁ vadeyya: 'Ambho purisa,||
ubbhataṁ kho te sallaṁ,||
apanīto|| ||

Visadoso saupādiseso,||
analañca te antarāyāya.|| ||

Sappāyāni c'eva bhojanāni bhuñjeyyāsi,||
mā te asappāyāni bhojanāni bhuñjato vaṇo assāvi assa.|| ||

Kālena ca kālaṁ vaṇaṁ dhoveyyāsi,||
kālena ca kālaṁ vaṇa-mukhaṁ ālimpeyyāsi,||
mā te na kālena kālaṁ vaṇaṁ dhovato na kālena kālaṁ vaṇa-mukhaṁ ālimpato pubbalohitaṁ vaṇa-mukhaṁ pariyonandhi,||
mā ca vāt'ātape cārittaṁ anuyuñji,||
mā te vāt'ātape cārittaṁ anuyuttassa rājosūkaṁ3 vaṇa-mukhaṁ anuddhaṁsesi,||
vaṇānurakkhī ca ambho purisa vihareyyāsi vaṇasāropī' ti.|| ||

Tassa evam assa: 'ubbhataṁ kho me sallaṁ,||
apanīto visadoso anupādiseso,||
analañca me antarāyāyā' ti.|| ||

So asappayāni c'eva bhojanāni bhuñjeyya.|| ||

Tassa asappāyāni bhojanāni bhuñjato vaṇo assāvi assa.|| ||

Na ca kālena kālaṁ vaṇaṁ dhoveyya.|| ||

Na ca kālena kālaṁ vaṇa-mukhaṁ ālimpeyya.|| ||

Tassa na kālena kālaṁ vaṇaṁ dhovato na kālena kālaṁ vaṇa-mukhaṁ ālimpato pubbalohitaṁ vaṇa-mukhaṁ pariyonandheyya.|| ||

Vātātape ca cārittaṁ anuyuñjeyya.|| ||

Tassa vāt'ātape cārittaṁ anuyuttassa rajosūkaṁ vaṇa-mukhaṁ anuddhaṁseyya na ca vaṇānurakkhī vihareyya na vaṇasāropī.|| ||

Tassa imissā ca asappāya-kiriyāya,||
asu ca visa-dosā apanīto saupādiseso,||
tadubhayena vaṇo puthuttaṁ gaccheyya,||
so puthuttaṁ gatena vaṇena maraṇaṁ vā niga-c-cheyya maraṇa-mattaṁ vā dukkhaṁ.|| ||

Evam eva kho sunakkhatta,||
ṭhāname taṁ vijjati yaṁ idh'ekaccassa bhikkhuno evam assa: taṇhā kho sallaṁ samaṇena vuttaṁ,||
avijjāvisadoso chanda-rāgavyāpādena ruppati,||
taṁ me taṇhāsallaṁ pahīnaṁ,||
[258] apanīto avijjāvisadoso,||
sammā Nibbān-ā-dhimuttohama'smī'ti evaṁ māni assa.|| ||

Atathaṁ'sa mānaṁ.|| ||

So yāni sammāNibbān-ā-dhimuttassa asappāyāni tāni anuyuñjeyya: asappāyaṁ cakkhunā rūpa-dassanaṁ anuyuñjeyya,||
asappāyaṁ sotena saddaṁ anuyuñjeyya,||
asappāyaṁ ghānena gandhaṁ anuyuñjeyya,||
asappāyaṁ jivhāya rasaṁ anuyuñjeyya,||
asappāyaṁ kāyena phoṭṭhabbaṁ anuyuñjeyya,||
asappāyaṁ manasā dhammaṁ anuyuñjeyya.|| ||

Tassa asappāyaṁ cakkhunā rūpa-dassanaṁ anuyuttassa,||
asappāyaṁ sotena saddaṁ anuyuttassa,||
asappāyaṁ ghānena gandhaṁ anuyuttassa,||
asappāyaṁ jivhāya rasaṁ anuyuttassa,||
asappāyaṁ kāyena voṭṭhabbaṁ anuyuttassa,||
asappāyaṁ manasā dhammaṁ anuyuttassa rāgo cittaṁ anuddhaṁseyya.|| ||

So rāg'ānuddhaṁ-sitena cittena maraṇaṁ vā niga-c-cheyya,||
maraṇa mattaṁ vā dukkhaṁ.|| ||

Maraṇaṁ h'etaṁ sunakkhatta,||
ariyassa vinaye yo sikkhaṁ paccakkhāya hīnāy-āvattati.|| ||

Maraṇamattaṁ h'etaṁ sunakkhatta,||
dukkhaṁ yo aññataraṁ saṅkiliṭṭhaṁ āpattiṁ āpajjati.|| ||

Ṭhānaṁ kho pan'etaṁ,||
sunakkhatta,||
vijjati yaṁ idh'ekaccassa bhikkhuno evam assa: 'taṇhā kho sallaṁ samaṇena vuttaṁ,||
avijjāvisadoso chanda-rāgavyāpādena ruppati.|| ||

Taṁ me taṇhāsallaṁ pahīnaṁ apanīto avijjāvisadoso.|| ||

Sammā Nibbān-ā-dhimuttohamasmī'ti sammā Nibbān-ā-dhimuttass'eva sato.|| ||

So yāni sammāNibbān-ā-dhimuttassa asappāyāni,||
tāni nānuyuñjeyya,||
asappāyaṁ cakkhunā rūpa-dassanaṁ nānuyuñjeyya,||
asappāyaṁ sotena saddaṁ nānuyuñjeyya,||
asappāyaṁ ghānena gandhaṁ nānuyuñjeyya,||
asappāyaṁ jivhāya rasaṁ nānuyuñejayya,||
asappāyaṁ kāyena phoṭṭhabbaṁ nānuyuñjeyya: asappāyaṁ manasā dhammaṁ nānuyuñjeyya.|| ||

Tassa asappāyaṁ cakkhunā rūpa-dassanaṁ nānuyuttassa,||
asappāyaṁ sotena saddaṁ nānuyuttassa,||
asappāyaṁ ghānena gandhaṁ nānuyuttassa,||
asappāyaṁ jivhāya rasaṁ nānuyuttassa,||
asappāyaṁ kāyena phoṭṭhabbaṁ nānuyuttassa rāgo cittaṁ nānuddhaṁseyya.|| ||

So na [259] rāg'ānuddhaṁ-sitena cittena n'eva maraṇaṁ vā niga-c-cheyya,||
na maraṇa-mattaṁ vā dukkhaṁ.|| ||

Seyyathā pi sunakkhatta,||
puriso sallena viddho assa savisena gā'hūpalepanena.|| ||

Tassa mitt-ā-maccā ñātisā-lohitā bhisakkaṁ salla-kattaṁ upaṭṭh-ā-peyyuṁ.|| ||

Tassa so bhisakko salla-katto satthena vaṇa-mukhaṁ parikanteyya.|| ||

Satthena vaṇa-mukhaṁ parikantetvā esaniyā sallaṁ eseyya.|| ||

Esaniyā sallaṁ esetvā sallaṁ abbaheyya1 apaneyya visadosaṁ anupādisesaṁ.|| ||

Anupādisesoti jānamāno.|| ||

So evaṁ vadeyya: amho purisa,||
ubbhataṁ kho te sallaṁ apanīto visadoso anupādiseso,||
analañca te antarāyāya.|| ||

Sappayāni c'eva bhojanāni bhuñjeyyāsi.|| ||

Mā te asappāyāni bhojanāni bhuñjato vaṇo assāvī assa.|| ||

Kālena ca kālaṁ vaṇaṁ dhoveyyāsi.|| ||

Kālena ca kālaṁ vaṇa-mukhaṁ ālimpeyyāsi.|| ||

Mā te na kālena kālaṁ vaṇaṁ dhevato na kālena kālaṁ vaṇa-mukhaṁ ālimpato pubbalohitaṁ vaṇa-mukhaṁ pariyonandhi.|| ||

Mā ca vātā tape cārittaṁ anuyuñji.|| ||

Mā te vāt'ātape cārittaṁ ananuyuttassa rajosūkaṁ vaṇa-mukhaṁ anuddhaṁsesi.|| ||

Vaṇānurakkhī ca ambho purisa,||
vihareyyāsi vaṇasāropi' ti.|| ||

Tassa evam assa: ubbhataṁ kho me sallaṁ apanīto visadoso anupādiseso,||
analañca me antarāyāyā' ti.|| ||

So sappāyāni c'eva bhojanāni bhuñjeyya,||
tassa sappāyāni bhojanāni bhuñjato vaṇo na assāvī assa.|| ||

Kālena ca kālaṁ vaṇaṁ dhoveyya,||
kālena ca kālaṁ vaṇa-mukhaṁ ālimpeyya,||
tassa kālena kālaṁ vaṇaṁ dhovato kālena kālaṁ vaṇa-mukhaṁ ālimpato pubbalohitaṁ vaṇa-mukhaṁ na pariyonandheyya,||
na ca vāt'ātape cārittaṁ anuyuñjeyya,||
tassa vāt'ātape cārittaṁ ananuyuttassa rajosūkaṁ vaṇa-mukhaṁ nānuddhaṁseyya,||
vaṇānurakkhī ca vihareyya vaṇasāropī.|| ||

Tassa imissā ca sappāya kiriyāya asu ca visadoso apanīto anupādiseso.|| ||

Tadūbhayena vaṇo virūheyya3 so rūḷhena vaṇena sañchavinā n'eva maraṇaṁ vā niga-c-cheyya,||
na maraṇa-mattaṁ vā dukkhaṁ.|| ||

Evam eva kho sunakkhatta,||
ṭhāname taṁ vijjati yaṁ idh'ekaccassa bhikkhuno evam assa: taṇhā kho sallaṁ samaṇena [260] vuttaṁ.|| ||

Avijjā visadoso chanda-rāgavyāpādena ruppati.|| ||

Taṁ me taṇhāsallaṁ pahīnaṁ,||
apanīto avijjāvisadoso.|| ||

Sammā Nibbān-ā-dhimuttohamasmī'ti sammā Nibbān-ā-dhimuttass'eva sato so yāni sammā Nibbān-ā-dhimuttassa asappāyāni,||
tāni nānuyuñjeyya: asappāyaṁ cakkhunā rūpa-dassanaṁ nānuyuñjeyya,||
asappāyaṁ sotena saddaṁ nānuyuñjeyya,||
asappāyaṁ ghānena gandhaṁ nānuyuñjeyya,||
asappāyaṁ jivhāya rasaṁ nānuyuñjeyya,||
asappāyaṁ kāyena phoṭṭhabbaṁ nānuyuñjeyya,||
asappāyaṁ manasā dhammaṁ nānuyuñjeyya.|| ||

Tassa asappāyaṁ cakkhunā rūpa-dassanaṁ nānuyuttassa asappāyaṁ sotena saddaṁ nānuyuttassa asappāyaṁ ghānena gandhaṁ nānuyuttassa asappāyaṁ jivhāya rasaṁ nānuyuttassa asappāyaṁ kāyena phoṭṭhabbaṁ nānuyuttassa asappāyaṁ manasā dhammaṁ nānuyuttassa rāgo cittaṁ nānuddhaṁseyya,||
so na rāg'ānuddhaṁ-sitena cīttena n'eva maraṇaṁ vā niga-c-cheyya,||
na maraṇa-mattaṁ vā dukkhaṁ.|| ||

Upamā kho me ayaṁ sunakkhatta,||
katā atthassa viññāpanāya.|| ||

Ayamevettha attho: vaṇoti kho sunakkhatta,||
chann'etaṁ ajjhattikānaṁ āyatanānaṁ adhivacanaṁ.|| ||

Visadosoti kho sunakkhatta,||
avijjāyetaṁ adhivacanaṁ.|| ||

Sallanti kho sunakkhatta,||
taṇhāyetaṁ adhivacanaṁ.|| ||

Esanīti kho sunakkhatta,||
satiyāyetaṁ adhivacanaṁ.|| ||

Satthanti kho sunakkhatta,||
ariyāyetaṁ paññāya adhivacanaṁ.BhiSakko salla-kattoti kho sunakkhatta,||
Tathāgatass'etaṁ adhivacanaṁ arahato Sammā Sambuddhassa.|| ||

So vata sunakkhatta,||
bhikkhu chasu essāyatanesu saṁvutakārī.|| ||

Upadhi dukkhassa mūlanti1 iti vidatvā nirupadhi,||
upadhi-saṅkhaye vimutto upadhismiṁ vā kāyaṁ upasaṁharissati cittaṁ vā uppādessatī'ti n'etaṁ ṭhānaṁ vijjati.|| ||

|| ||

Seyyathā pi sunakkhatta,||
āpāniyakaṁso vaṇṇa-sampanno gandha-sampanno rasa-sampanno,||
so ca kho visena saṁsaṭṭho.|| ||

Atha puriso āgaccheyya jīvit-u-kāmo amarit-u-kāmo sukha-kāmo dukkha-paṭikkūlo.|| ||

Taṁ kiṁ maññasi sunakkhatta,||
api nu so puriso amuṁ āpāniyakaṁsa piveyya.|| ||

Yaṁ jaññā imāhaṁ pivitvā maraṇaṁ vā nigacchāmi,||
maraṇa-mattaṁ vā dukkha'nti?|| ||

No h'etaṁ bhante.|| ||

[261] Evam eva kho sunakkhatta,||
so vata bhikkhu chasu phass'āyatanesu saṁvutakārī upadhi dukkhassa mūlanti iti viditvā nirupadhi,||
upadhi-saṅkhaye vimutto upadhismiṁ vā kāyaṁ upasaṁharissati,||
cittaṁ vā uppādessatī ti n'etaṁ ṭhānaṁ vijjati.|| ||

Seyyathā pi sunakkhatta,||
āsīviso ghora-viso,||
atha puriso āgaccheyya jīvit-u-kāmo amarit-u-kāmo sukha-kāmo dukkha-paṭikkulo.|| ||

Taṁ kiṁ maññasi sunakkhatta,||
api nu so puriso amussa āsīvisassa ghora-visassa hatthaṁ aṅguṭṭhaṁ vā yuñjeyya yaṁ jaññā imin-ā-haṁ daṭṭho maraṇaṁ vā nigacchāmi,||
maraṇa-mattaṁ vā dukkha'nti?|| ||

No h'etaṁ bhante.|| ||

Evam eva kho sunakkhatta,||
so vata bhikkhu chasu phass'āyatanesu saṁvutakārī,||
upadhi dukkhassa mūlanti iti viditvā nirupadhi,||
upadhi saṅkhaye vimutto upadhismiṁ vā kāyaṁ upasaṁharissati,||
cittaṁ vā uppādessatī' ti n'etaṁ ṭhānaṁ vijjatī ti.|| ||

Idam avoca Bhagavā atta-mano sunakkhatto Licchavi-putto Bhagavato bhāsitaṁ abhinandī' ti.|| ||

Sunakkhatta Suttaṁ


 

Contact:
E-mail
Copyright Statement