Majjhima Nikāya
III. Upari Paṇṇāsa
1. Devadaha Vagga
Sutta 106
Āneñja-Sappāya Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][chlm][pts][than][upal] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Kurūsu viharati||
Kammāsadammaṁ nāma Kurūnaṁ nigamo.|| ||
Tatra kho Bhagavā bhikkhu āmantesi|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhu Bhagavato paccassosuṁ
Bhagavā etad avoca:|| ||
Aniccā bhikkhave,||
kāmā tucchā mosadhammā.|| ||
Māyākatame taṁ bhikkhave,||
bālalāpanaṁ.|| ||
Ye ca diṭṭha-dhammikā kāmā,||
ye ca samparāyikā kāmā,||
yā ca diṭṭha-dhammikā [262] kāma-saññā,||
yā ca samparāyikā kāma-saññā,||
ubhayam etaṁ māradheyyaṁ,||
mārassesavisayo,||
marassesanivāpo,||
mārassesagocaro.|| ||
Etth'ete pāpakā akusalā mānasā abhijjhāpi vyāpādāpi sārambhāpi saṁvaṭṭanti.|| ||
Teva ariya-sāvakassa idhamanusikkhato antarāyāya sambhavanti.|| ||
Tatra, bhikkhave, ariya-sāvako iti paṭisañcikkhati: ye ca diṭṭha-dhammikā kāmā ye ca samparāyikā kāmā,||
yā ca diṭṭha-dhammikā kāma-saññā yā ca samparāyikā kāma-saññā,||
ubhayam etaṁ māradheyyaṁ.|| ||
Mārassesavisayo,||
mārassesanivāpo,||
mārassesagocaro.|| ||
Etth'ete pāpakā akusalā mānasā abhijjhāpi vyāpādāpi sārambhāpi saṁvaṭṭanti.|| ||
Teva ariya-sāvakassa idhamanusikkhato antarāyāya sambhavanti.|| ||
Yan'nūn-ā-haṁ vipulena mahaggatena cetasā vihareyyaṁ abhibhuyya lokaṁ adhiṭṭhāya manasā.|| ||
Vipulena hi me mahaggatena cetasā viharato abhibhuyya lokaṁ adhiṭṭhāya manasā.|| ||
Ye pāpakā akusalā manasā abhijjhāpi sārambhāpi,||
te na bhavissanti.|| ||
Tesaṁ pahānā aparittañ ca me cittaṁ bhavissati,||
appamāṇaṁ subhāvitan' ti.|| ||
Tassa evaṁ paṭipannassa tabbahulavihārino āyatane cittaṁ pasīdati.
Sampasāde sati etarahi vā āneñjaṁ1 samāpajjati,||
paññāya vā adhimuccati.|| ||
Kāyassa bhedā param maraṇā ṭhāname taṁ vijjati: yaṁ taṁ saṁvaṭṭa-nikaṁ viññāṇaṁ assa āneñjupagaṁ.|| ||
Ayaṁ bhikkhave, paṭhamā āneñjasappāyā paṭipadā akkhāyati.|| ||
Puna ca paraṁ bhikkhave,||
ariya-sāvako iti paṭisañcikkhati,||
ye ca diṭṭha-dhammikā kāmā ye ca samparāyikā kāmā,||
yā ca diṭṭha-dhammikā kāma-saññā yā ca samparāyikā kāma-saññā,||
yaṁ kiñci rūpaṁ1 cattāri ca mahā-bhūtāni catunnañca mahā-bhūtānaṁ rūpa'nti.|| ||
Tassa evaṁ paṭipannassa tabbahulavihārino āyatane cittaṁ pasīdati.|| ||
Sampasāde sati etarahi vā āneñjaṁ samāpajjati,||
paññāya vā adhimuccati.|| ||
Kāyassa bhedā param maraṇā ṭhāname taṁ vijjati: yaṁ taṁ saṁvaṭṭa-nikaṁ viññāṇaṁ assa āneñjupagaṁ.|| ||
Ayaṁ bhikkhave, dutiyā āneñjasappāyā paṭipadā akkhāyati.|| ||
[263] Puna ca paraṁ bhikkhave,||
ariya-sāvako iti paṭisañcikkhati,||
ye ca diṭṭha-dhammikā kāmā ye ca samparāyikā kāmā,||
yā ca diṭṭha-dhammikā kāma-saññā yā ca samparāyikā kāma-saññā,||
yeca diṭṭha-dhammikā rūpā,||
ye ca samparāyikā rūpā,||
yā ca diṭṭha-dhammikā rūpa-saññā yā ca samparāyikā rūpa-saññā ubhayam etaṁ aniccaṁ yad aniccaṁ taṁ nālaṁ abhinandituṁ,||
nālaṁ abhivadituṁ,||
nālaṁ ajjhositu'nti.|| ||
Tassa evaṁ paṭipannassa tabbahulavihārino āyatane cittaṁ pasīdati.|| ||
Sampasāde sati etarahi vā āneñjaṁ samāpajjati,||
paññāya vā adhimuccati.|| ||
Kāyassa bhedā param maraṇā ṭhāname taṁ vijjati: yaṁ taṁ saṁvaṭṭa-nikaṁ viññāṇaṁ assa āneñjupagaṁ.|| ||
Ayaṁ bhikkhave, tatiyā āneñjasappāyā paṭipadā akkhāyati.|| ||
Puna ca paraṁ bhikkhave,||
ariya-sāvako iti paṭisañcikkhati.|| ||
Ye ca diṭṭha-dhammikā kāmā ye ca samparāyikā kāmā,||
yā ca diṭṭha-dhammikā kāma-saññā yā ca samparāyikā kāma-saññā,||
ye ca diṭṭha-dhammikā rūpā ye ca samparāyikā rūpā,||
yā ca diṭṭha-dhammikā rūpa-saññā yā ca samparāyikā rūpa-saññā yā ca āneñjasaññā,||
sabbā saññā yatthetā aparisesā nirujjhanti.|| ||
Etaṁ santaṁ etaṁ paṇītaṁ yad idaṁ Ākiñ caññ'āyatana'nti.|| ||
Tassa evaṁ paṭipannassa tabbahulavihārino āyatane cittaṁ pasīdati.|| ||
Sampasāde sati etarahi vā Ākiñcaññ'āyatanaṁ samāpajjati.|| ||
Paññāya vā adhimuccati.|| ||
Kāyassa bhedā param maraṇā ṭhāname taṁ vijjati: yaṁ taṁ saṁvaṭṭa-nikaṁ viññāṇaṁ assa Ākiñ caññ'āyatanūpagaṁ.|| ||
Ayaṁ bhikkhave, paṭhamā Ākiñ caññ'āyatanasappāyā paṭipadā akkhāyati.|| ||
Puna ca paraṁ bhikkhave,||
ariya-sāvako arañña-gato vā rukkha-mūla-gato vā suññ-ā-gāra-gato vā iti paṭisañcikkhati: suññamidaṁ attena vā attaniyena vā' ti.|| ||
Tassa evaṁ paṭipannassa tabbahulavihārino āyatane cittaṁ pasīdati.|| ||
Sampasāde sati etarahi vā Ākiñcaññ'āyatanaṁ samāpajjati.|| ||
Paññāya vā adhimuccati.|| ||
Kāyassa bhedā param maraṇā ṭhāname taṁ vijjati: yaṁ taṁ saṁvaṭṭa-nikaṁ viññāṇaṁ assa Ākiñ caññ'āyatanūpagaṁ.|| ||
Ayaṁ bhikkhave, dutiyā Ākiñ caññ'āyatanasappāyā paṭipadā akkhāyati.|| ||
Puna ca paraṁ bhikkhave,||
ariya-sāvako iti paṭisañcikkhati:||
n-ā-haṁ kvacani kassacī kiñ canattasmiṁ,||
na ca [264] mama kvacani kismici kiñ canatatthi' ti||
tassa evaṁ paṭipannassa tabbahulavihārino āyatane cittaṁ pasīdati.|| ||
Sampasāde sati etarahi vā Ākiñcaññ'āyatanaṁ samāpajjati.|| ||
Paññāya vā adhimuccati.|| ||
Kāyassa bhedā param maraṇā ṭhāname taṁ vijjati: yaṁ taṁ saṁvaṭṭa-nikaṁ viññāṇaṁ assa Ākiñ caññ'āyatanūpagaṁ.|| ||
Ayaṁ bhikkhave, tatiyā Ākiñ caññ'āyatanasappāyā paṭipadā akkhāyati.|| ||
Puna ca paraṁ bhikkhave,||
ariya-sāvako iti paṭisañcikkhati:||
ye ca diṭṭha-dhammikā kāmā ye ca samparāyikā kāmā,||
yā ca diṭṭha-dhammikā kāma-saññā yā ca samparāyikā kāma-saññā,||
ye ca diṭṭha-dhammikā rūpā ye ca samparāyikā rūpā,||
yā ca diṭṭha-dhammikā rūpa-saññā yā ca samparāyikā rūpa-saññā,||
yā ca āneñjasaññā,||
yā ca Ākiñ caññ'āyatanasaññā,||
sabbā saññā yatthetā aparisesā nirujjhanti.|| ||
Etaṁ santaṁ etaṁ paṇītaṁ yad idaṁ N'eva-saññā-nā-saññ'āyatana'nti.|| ||
Tassa evaṁ paṭipannassa tabbahulavihārino āyatane cittaṁ pasīdati.|| ||
Sampasāde sati etarahi vā N'eva-saññā-nā-saññ'āyatanaṁ samāpajjati,||
paññāya vā adhimuccati.|| ||
Kāyassa bhedā param maraṇā ṭhāname taṁ vijjati: yaṁ taṁ saṁvaṭṭa-nikaṁ viññāṇaṁ assa N'eva-saññā-nāsaññāyatanūpagaṁ,||
ayaṁ bhikkhave,||
N'eva-saññā-nā-saññ'āyatanasappāyā paṭipadā akkhāyatī ti.|| ||
Evaṁ vutte āyasmā Ānando bhavantaṁ etad avoca: 'idha bhante.|| ||
Bhikkhu evaṁ paṭipanno hoti,||
no c'assa,||
no ca me siyā na bhavissati,||
na me bhavissati.|| ||
Yadatthi yaṁ bhūtaṁ taṁ pajāhāmī'ti evaṁ upekkhaṁ paṭilabhati.|| ||
Parinibbāyeyya nu kho so bhante.|| ||
Bhikkhu na vā parinibbāyeyyā' ti.|| ||
Apetthekacco Ānanda, bhikkhu parinibbāyeyya,||
apetthekacco bhikkhu na parinibbāyeyyā' ti.|| ||
Ko nu kho bhante, hetu,||
ko paccayo,||
yenapetthekacco bhikkhu parinibbāyeyya,||
apetthekacco bhikkhu na parinibbāyeyyāti.|| ||
Idh'Ānanda bhikkhu evaṁ paṭipanno hoti:|| ||
'No c'assa,||
no ca me siyā.|| ||
Na bhavissati.|| ||
Yadatthi [265] yaṁ bhūtaṁ taṁ pajāhāmī' ti||
evaṁ upekkhaṁ paṭilabhati.|| ||
So taṁ upekkhaṁ abhinandati,||
abhivadati,||
ajjhosāya tiṭṭhati.|| ||
Tassa taṁ upekkhaṁ abhinandato abhivadato ajjhosāya tiṭṭhato taṁ nissitaṁ hoti viññāṇaṁ,||
tad'upādānaṁ saupādāno Ānanda,||
bhikkhu na parinibbāyatī' ti.|| ||
'Kahampana so bhante,||
bhikkhu upādiyamāno upādiyatī' ti.|| ||
N'eva-saññā-nā-saññ'āyatanaṁ ānandāti.|| ||
Upādānaseṭṭhaṁ kira so bhante,||
bhikkhu upādiyamāno upādiyatī ti.|| ||
Upādānaseṭṭhaṁ hi so Ānanda,||
bhikkhu upādiyamāno upādiyati.|| ||
Upādānaseṭṭhaṁ h'etaṁ Ānanda,||
yad idaṁ N'eva-saññā-nā-saññ'āyatanaṁ.|| ||
Idh'Ānanda bhikkhu evaṁ paṭipanno hoti: no c'assa,||
no ca me siyā.|| ||
Na bhavissati.|| ||
Na me bhavissati.|| ||
Yadatthi yaṁ bhūtaṁ taṁ pajahāmī' ti.|| ||
Evaṁ upekkhaṁ paṭilabhati.|| ||
So taṁ upekkhaṁ n'ābhinandati,||
n'ābhivadati,||
nājjhosāya tiṭṭhati.|| ||
Tassa taṁ upekkhaṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato na taṁ nissitaṁ hoti viññāṇaṁ,||
na tad'upādānaṁ anupādāno Ānanda,||
bhikkhu parinibbāyatī ti.|| ||
Acchariyaṁ bhante! Abbhutaṁ bhante! Nissāya nissāya kira no bhante,||
Bhagavatā oghassa nittharaṇā akkhātā.|| ||
Katamo pana bhante,||
ariyo vimokkhoti|| ||
Idh'Ānanda, ariya-sāvako bhikkhu itipaṭisañcikkhati:||
ye ca diṭṭha-dhammikā kāmā,||
ye ca samparāyikā kāmā,||
yā ca diṭṭha-dhammikā kāma-saññā,||
yā ca samparāyikā kāma-saññā,||
ye ca diṭṭha-dhammikā rūpā,||
ye ca samparāyikā rūpā,||
yā ca diṭṭha-dhammikā rūpa-saññā,||
yā ca samparāyikā rūpa-saññā,||
yā ca āneñjasaññā,||
yā ca Ākiñ caññ'āyatanasaññā,||
yā ca N'eva-saññā-nā-saññ'āyatanasaññā,||
esa sakkāyo,||
yāvatā sakkāyo,||
etaṁ amataṁ yad idaṁ anupādā cittassa vimokkho.|| ||
Iti kho Ānanda,||
desitā mayā aneñjasappayā paṭipadā,||
desitā Ākiñ caññ'āyatanasappāyā paṭipadā,||
desitā N'eva-saññā-nā-saññ'āyatanasappāyā paṭipadā,||
desitā nissāya nissāya oghassa nittharaṇā,||
desito ariyo vimokkho.|| ||
Yaṁ kho Ānanda, Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya.|| ||
[266] Kataṁ vo taṁ mayā.|| ||
Etāni Ānanda,||
rukkha-mūlāni,||
etāni suññ-ā-gārāni,||
jhāyatha Ānanda,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṁ vo amhākaṁ anusāsanīti.|| ||
Idam avoca Bhagavā,||
atta-mano āyasmā Ānando Bhagavato bhāsitaṁ 'abhinandī' ti.|| ||
Āneñja-Sappāya Suttaṁ