Majjhima Nikāya
III. Upari Paṇṇāsa
1. Devadaha Vagga
Sutta 107
Gaṇaka-Moggallāna Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][chlm][pts][upal][pnji][than] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthīyaṁ viharati Pubbārāme Migāra-mātu pāsāde.|| ||
Atha kho gaṇakaMoggallāno brāhmaṇo yena Bhagavā ten'upasaṅkami,||
upasaṅkamitvā Bhagavatā saddhiṁ sammodi.|| ||
Sammodanīyaṁ kathaṁ sārāṇīyaṁ1 vīti-sāretvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho gaṇakaMoggallāno brāhmaṇo Bhagavantaṁ etad avoca:|| ||
Seyyathā pi bho Gotama,||
imassa Migāra-mātu pāsādassa dissati anupubbasikkhā anupubbakiriyā anupubbapaṭipadā,||
yad idaṁ yā ca pacchimā sopānaka'ebarā imesampi hi bho Gotama brāhmaṇānaṁ dissati anupubbasikkhā anupubbakiriyā anupubbapaṭipadā,||
yad idaṁ ajjhene.|| ||
Imesam pi hi bho Gotama,||
issāsānaṁ dissati anupubbasikkhā anupubbakiriyā anupubbapaṭipadā yad idaṁ issatthe.|| ||
Ambhākampi hi bho Gotama,||
gaṇakānaṁ gaṇanajīvānaṁ dissati anupubbasikkhā anupubbakiriyā anupubbapaṭipadā,||
yad idaṁ saṅkhāne.|| ||
Mayaṁ hi bho Gotama,||
antevāsī labhitvā paṭhamaṁ evaṁ gaṇāpema: ekaṁ ekakaṁ,||
dve dukā,||
tīṇī tikā,||
cattāri catukkā,||
pañca pañcakā,||
cha chakkā,||
satta sattakā,||
aṭṭha aṭṭhakā,||
nava navakā,||
dasa dasakāti; satam pi mayaṁ bho Gotama,||
gaṇāpema.|| ||
Bhiyyopi gaṇāpema sakkānu kho bho Gotama,||
imasamimpi Dhamma-Vinaye evam eva anupubbasikkhā anupubbakiriyā anupubbapaṭipadā paññāpetun' ti.|| ||
[2] Sakkā brāhmaṇa,||
imasamimpi Dhamma-Vinaye anupubbasikkhā anupubbakiriyā anupubbapaṭipadā paññāpetuṁ.|| ||
Seyyathā pi brāhmaṇa,||
dakkho assadamako bhadraṁ ass-ā-jānīyaṁ labhitvā paṭhamen'eva mukhādhāne kāraṇaṁ kāreti.|| ||
Atha uttariṁ kāraṇaṁ kāreti.|| ||
Evam eva kho brāhmaṇa,||
Tathāgato purisa-dammaṁ labhitvā paṭhamaṁ evaṁ vineti: 'ehi tvaṁ bhikkhu,sīlavā hoti Pātimokkha-saṁvara-saṁvutā viharāhi ācāra-gocara-sampanno,||
aṇumattesu vajjesu bhaya-dassāvi samādāya sikkhassu sikkhā-padesu' ti.|| ||
Yato kho brāhmaṇa,||
bhikkhu sīlavā hoti,||
Pātimokkha-saṁvara-saṁvuto viharati ācāra-gocara-sampanno aṇumattesu vajjesu bhaya-dassāvi samādāya sikkhati sikkhā-padesu.|| ||
Tam enaṁ Tathāgato uttariṁ vineti: 'ehi tvaṁ bhikkhu,||
indriyesu gutta-dvāro hohi,||
cakkhunā rūpaṁ disvā mā nimitta-g-gāhī hohi mānubyañjanaggāhī yatvādhi-karaṇame taṁ cakkhu'ndriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ,||
tassa saṁvarāya paṭipajjāhi.|| ||
Rakkhāhi cakkhu'ndriyaṁ.|| ||
Cakkhundriye saṁvaraṁ āpajjāhi.|| ||
Sotena saddaṁ sutvā mā nimitta-g-gāhī hohi mānubyāñjanaggāhī yatvādhi-karaṇamenaṁ sot'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ,||
tassa saṁvarāya paṭipajjāhi.|| ||
Rakkhāhi sot'indriyaṁ.|| ||
Sotindriye saṁvaraṁ āpajjāhi.|| ||
Ghānena ghandhaṁ ghāyitvā mā nimitta-g-gāhī hohi mānubyañjanaggāhī yatvādhi-karaṇamenaṁ ghān'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ,||
tassa saṁvarāya paṭipajjāhi.|| ||
Rakkhāhi ghān'indriyaṁ.|| ||
Ghānindriye saṁvaraṁ āpajjāhi.|| ||
Jīvhāya rasaṁ sāyitvā mā nimitta-g-gāhī hohi mānubyañjanaggāhī yatvādhi-karaṇamenaṁ jīvhindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ,||
tassa saṁvarāya paṭipajjāhi.|| ||
Rakkhāhi jīvhindriyaṁ.|| ||
Jīvhindriye saṁvaraṁ āpajjāhi.|| ||
Kāyena phoṭṭhabbaṁ phusitvā mā nimitta-g-gāhī hohi mānubyañjanaggāhī yatvādhi-karaṇamenaṁ kāy'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ,||
tassa saṁvarāya paṭipajjāhi.|| ||
Rakkhāhi kāy'indriyaṁ.|| ||
Kāyindriye saṁvaraṁ āpajjāhi.|| ||
Manasā dhammaṁ viññāya mā nimitta-g-gāhī hohi mānubyañjanaggāhī.|| ||
Yatvādhi-karaṇamenaṁ man'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ,||
tassa saṁvarāya paṭipajjāhi.|| ||
Rakkhāhi man'indriyaṁ.|| ||
Man'indriye saṁvaraṁ āpajjihī' ti.|| ||
Yato kho brāhmaṇa,||
bhikkhu indriyesu gutta-dvāro hoti.|| ||
Tam enaṁ Tathāgato uttariṁ vineti: 'ehi tvaṁ bhikkhu,||
bhojane mattaññā hohi.|| ||
Paṭisaṅkhā yoniso āhāraṁ āhāreyyāsi.|| ||
N'eva davāya na madāya na maṇḍanāya na vibhusanāya yāva-d-eva imassa kāyassa ṭhitiyā yāpanāya vihiṁs'ūparatiyā brahma-cariyānuggahāya,||
iti purāṇañ ca vedanaṁ paṭihaṅkhāmi,||
navañ ca vedanaṁ na uppādessāmi,||
yātrā ca me bhavissati anavajjatā ca phāsu vihāro cā' ti.|| ||
Yato kho [3] brāhmaṇa,||
bhikkhu bhojane mattañuñā hoti.|| ||
Tam enaṁ Tathāgato uttariṁ vineti: 'ehi tvaṁ bhikkhu,||
jāgariyaṁ anuyutto viharāhi,||
divasaṁ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṁ parisodhehi.|| ||
Rattiyā paṭhamaṁ yāmaṁ caṅkamena nisajjāya āvaraṇīye hi dhamme hi cittaṁ parisodhehi,||
rattiyā majjhimaṁ yāmaṁ dakkhiṇena passena sīhaseyyaṁ kappeyyāsi pāde pādaṁ accādhāya sato sampajāno uṭṭhāna-saññaṁ mana-sikaritvā,||
rattiyā pacchimaṁ yāmaṁ paccu-ṭṭhāya caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṁ parisodhehī' ti.|| ||
Yato kho brāhmaṇa,||
bhikkhu jāgariyaṁ anuyutto hoti tam enaṁ Tathāgato uttariṁ vineti 'ehi tvaṁ bhikkhu,||
sati-sampajjaññena samannāgato hohi 'abhikkante paṭikkante sampajāna-kārī,||
ālokite vilokite sampajāna-kārī,||
sammiñjite pasārite samapajānakārī,||
saṅghāṭipatta-cīvaradhāraṇe sampajāna-kārī,||
asite pīte khāyite sāyite sampajāna-kārī,||
uccāra-passāvakamme sampajāna-kārī,||
gate ṭhite nisinne sutte jagārite bhāsite tuṇhīgāve sampajāna-kārī' ti.|| ||
Yato kho brāhmaṇa,||
bhikkhu sati-sampajaññena samannāgato hoti.|| ||
Tam enaṁ Tathāgato uttariṁ vineti: 'ehi tvaṁ bhikkhu,||
vivittaṁ sen'āsanaṁ bhaja1 araññaṁ rukkha-mūlaṁ pabbataṁ kandaraṁ giri-guhaṁ susānaṁ vana-patthaṁ abbhokāsaṁ palālapuñjan' ti.|| ||
So vivittaṁ sen'āsanaṁ bhajati araññaṁ rukkha-mūlraṁ pabbataṁ kandaraṁ giri-guhaṁ susānaṁ vana-patthaṁ abbhokāsaṁ palālapuñjaṁ.|| ||
So pacchā-bhattaṁ piṇḍa-pāta-paṭikkanto nisīdati pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭha-petvā,||
so abhijjhaṁ loke pahāya vigat-ā-bhijjhena cetasā viharati.|| ||
Abhijjhāya cittaṁ parisodheti,||
vyāpāda-padosaṁ pahāya avyāpanna-citto viharati sabba-pāṇa-bhūta-hit-ā-nukampī.|| ||
vyāpāda-padosā cittaṁ parisodheti thīna-middhaṁ pahāya vigata thīna-middho viharati āloka-saññī sato sampajāno,||
thīna-middhā cittaṁ parisodheti uddhacca-kukkuccaṁ pahāya anuddhato viharati ajjhattaṁ vūpasanta-citto.|| ||
Uddhacca-kukkuccā cittaṁ parisodheti.|| ||
Vici-kicchaṁ pahāya tiṇṇa-vici-kiccho viharati.|| ||
Akathaṁ-kathi kusalesu dhammesu.|| ||
Vicikicchāya cittaṁ parisodheti.|| ||
[4] So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalī-karaṇe civicc'eva kāmehi vivicca akusalehi dhammehi sa-vitakkaṁ sa-vicāraṁ viveka-jaṁ pīti-sukhaṁ paṭhamaṁ-jhānaṁ1 upasampajja viharati vitakka-vicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodi-bhāvaṁ avitakkaṁ avicāraṁ samādhi-jaṁ pīti-sukhaṁ dutiyaṁ-jhānaṁ2 upasampajja viharati.|| ||
Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paṭisaṁvedeti.|| ||
Yaṁ taṁ ariyā ācikkhanti,||
'Upekkhako satimā sukha-vihārī' ti.|| ||
Taṁ tatiyaṁ-jhānaṁ upasampajja viharati.|| ||
Sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassa-domanassānaṁ atthaṅgamā adukkha-m-asukhaṁ upekkhā-sati-pārisuddhiṁ catutthaṁ-jhānaṁ upasasampajja viharati.|| ||
Ye kho te brāhmaṇa,||
bhikkhū sekhā appattamānasā6 anuttaraṁ yoga-k-khemaṁ patthayamānā viharanti.|| ||
Tesu me ayaṁ eva-rūpī anusāsanī hoti: 'ye pana te bhikkhu Arahanto bīṇāsavā vusitavanto kata-karaṇīyā ohita-bhārā anuppatta-sadatthā parikkhīṇa-bhava-saṁyojanā samma-d-aññā vimuttā.|| ||
Tesaṁ ime dhammā diṭṭha-dhamma-sukha-vihārāya c'eva saṁvaṭṭanti sati-sampajaññāya cā' ti.|| ||
Evaṁ vutte gaṇakaMoggallāno brāhmaṇo Bhagavantaṁ etad avoca: 'kin nu kho bhoto Gotamassa sāvakā bhotā Gotamena evaṁ ovadiyamānā evaṁ anusāsiyamānā sabb'eva accantaniṭṭhaṁ Nibbānaṁ ārādhenti,||
udāhu ekacce nārādhentī' ti?|| ||
App'ekacce kho brāhmaṇa,||
mama sāvakā mayā evaṁ ovadiyamānā evaṁ anusāsiyamānā accantaniṭṭhaṁ Nibbānaṁ ārādhenti,||
ekacce nārādhentī' ti.|| ||
Ko nu kho bhante,||
hetu,||
ko paccayo,||
yaṁ tiṭṭhateva Nibbānaṁ,||
tiṭṭhati Nibbāna-gāmiMaggo,||
tiṭṭhati bhavaṁ Gotamo sam-ā-dapetā,||
atha ca pana bhoto Gotamassa sāvakā bhotā Gotamena evaṁ ovadiyamānā evaṁ anusāsiyamānā app'ekacce accantaniṭṭhaṁ Nibbānaṁ ārādhenti,||
ekac'eva nārādhentī' ti.|| ||
Tena hi brāhmaṇa,||
taṁ yeva ettha paṭipucchissāmi. Yathā te khameyya,||
tathā naṁ vyākareyyāsi.|| ||
'Taṁ kiṁ [5] maññasi brāhmaṇa,||
kusalo tvaṁ Rājagahagāmissa Maggassā' ti?|| ||
Evaṁ bho,||
kusalo ahaṁ Rājagahagāmissa Maggassā' ti.|| ||
Evaṁ bho,||
kusalo ahaṁ Rājagahagāmissa Maggassā' ti.|| ||
Taṁ kiṁ maññasi brāhmaṇa,||
idha puriso āgaccheyya Rājagahaṁ gantukāmo,||
so taṁ upasaṅkamitvā evaṁ vadeyya: 'icchām'ahaṁ bhante,||
Rājagahaṁ gantuṁ,||
tassa me Rājagahassa Maggaṁ upadisāti.|| ||
Tam enaṁ tvaṁ evaṁ vadeyyāsi: 'ehambho purisa,||
ayaṁ Maggo Rājagahaṁ gacchati,||
tena muhuttaṁ gaccha,||
tena muhuttaṁ ganatvā dakkhi'ssasi amukaṁ nāma gāmaṁ,||
tena muhuttaṁ gaccha,||
tena muhuttaṁ ganatvā dakkhi'ssasi amukaṁ nāma nigamaṁ,||
tena muhuttaṁ gaccha,||
tena muhuttaṁ gantvā dakkhi'ssasi Rājagahassa ārāma-rāmaṇeyyakaṁ vana-rāmaṇeyyakaṁ bhūmi-rāmaṇeyyakaṁ pokkharaṇīrāmaṇeyyakan' ti.|| ||
So tayā evaṁ ovadiyamāno evaṁ anusāsiyamāno ummaggaṁ gahetvā pacchāmukho gaccheyya.|| ||
Atha dutiyo puriso āgaccheyyaRājagahaṁ gantukāmo.|| ||
So taṁ upasaṅkamitvā evaṁ vadeyya: 'icchām'ahaṁ bhante,||
Rājagahaṁ gantuṁ.|| ||
Tassa me Rājagahassa Maggaṁ upadisā' ti.|| ||
Tam enaṁ tvaṁ evaṁ vadeyyāsi: ehambho purisa,||
ayaṁ Maggo Rājagahaṁ gacchati,||
tena muhuttaṁ gaccha,||
tena muhuttaṁ gantavā dakkhi'ssasi amukaṁ nāma gāmaṁ,||
tena muhuttaṁ gaccha,||
tena muhuttaṁ gantvā dakkhi'ssasi amukaṁ nāma nigamaṁ,||
tena muhuttaṁ gaccha,||
tena muhuttaṁ gantvā dakkhi'ssasi Rājagahassa ārāma-rāmaṇeyyakaṁ vana-rāmaṇeyyakaṁ bhūmi-rāmaṇeyyakaṁ pokkharaṇīrāmaṇeyyakan' ti.|| ||
So tayā evaṁ ovadiyamāno evaṁ anusāsiyamāno sotthinā Rājagahaṁ gaccheyya.|| ||
[6] Ko nu kho brāhmaṇa,||
hetu,||
ko paccayo,||
yaṁ tiṭṭhateva Rājagahaṁ tiṭṭhati Rājagahagāmī Maggo,||
tiṭṭhati tvaṁ sam-ā-dapetā.|| ||
Atha ca pana tayā evaṁ ovadiyamāno evaṁ anusāsiyamāno eko puriso ummaggaṁ gahetvā pacchāmukho gaccheyya.|| ||
Eko sotthinā Rājagahaṁ gaccheyyā' ti?|| ||
Ettha kyāhaṁ bho Gotama karomi,||
Maggakkhāyīhaṁ bho Gotamā' ti.|| ||
Evam eva kho brāhmaṇa,||
tiṭṭhateva Nibbānaṁ,||
tiṭṭhati Nibbāna-gāmiMaggo,||
tiṭṭhāmahaṁ sam-ā-dapetā,||
atha ca pana mama sāvakā mayā evaṁ ovadiyamānā evaṁ anusāsiyamānā app'ekacce accantaniṭṭhaṁ Nibbānaṁ ārādhenti,||
ekacce nārādhenti.|| ||
Ettha kyāhaṁ brāhmaṇa,||
karomi?|| ||
Maggakkhāyīhaṁ,||
brāhmaṇa,||
Tathāgato' ti.|| ||
Evaṁ vutte gaṇakaMoggallāno brāhmaṇo Bhagavantaṁ etad avoca: 'yeme bho Gotama,||
puggalā assaddhā jīvikatthā agārasmā anagāriyaṁ pabba-jitā saṭhā māyāvino keṭubhino uddhatā uṇṇaḷā capalā mukharā vikiṇṇa-vācā indriyesu agutta-dvārā bhojane amattaññuno jāgariyaṁ ananuyuttā sāmaññe anapekkhavanto sikkhāya na tibba-gāravā bāhulikā sāthalikā okkamane pubbaṅgamā paviveke nikkhitta-dhurā kusītā hīna-viriyā muṭṭha-s-satino asampajānā asamāhitā vibbhanta-cittā duppaññā eḷa-mugā,||
na tehi bhavaṁ Gotamo saddhiṁ saṁvasati.|| ||
Ye paname kula-puttā saddhā agārasmā anagāriyaṁ pabba-jitā asaṭhā amāyāvino akeṭubhino anuddhatā anuṇṇaḷā acapalā amukharā avikiṇṇa-vācā indriyesu gutta-dvārā bhojane mattaññuno jāgariyaṁ anuyuttā sāmaññe apekkhavanto sikkhāya tibba-gāravā na bāhulikā na sāthalikā okkamane nikkhitta-dhurā paviveke pubbaṅgamā āraddha-viriyā pahit'attā upatthika-satino sampajānā samāhitā ek'agga-cittā paññavanto aneḷa-mūgā,||
tehi bhavaṁ Gotamo saddhiṁ saṁvasati.|| ||
Seyyathā pi bho Gotama,||
ye keci mūla-gandhā,||
kālānusārikaṁ1 tesaṁ aggam akkhāyati.|| ||
Ye keci sāra-gandhā,||
lohita-candanaṁ tesaṁ aggam akkhāyati.|| ||
Ye keci puppha-gandhā,||
[7] vassikaṁ tesaṁ aggam akkhāyati.|| ||
Evam eva kho bhoto Gotamassa ovādo paramajjadhammesu.|| ||
'Abhikkantaṁ bho Gotama,||
abhikkantaṁ bho Gotama,||
seyyathā pi bho Gotama,||
nikkujjitaṁ vā ukkujjeyya,||
paṭi-c-channaṁ vā vivareyya,||
mū'ahassa vā Maggaṁ ācikkheyya,||
andha-kāre vā tela-pajjotaṁ dhāreyya cakkhu-manto rūpāni dakkhintī'ti evam evaṁ bhotā Gotamena aneka-pariyāyena dhammo pakāsito.|| ||
Es'āhaṁ bhavantaṁ Gotamaṁ saraṇaṁ gacchāmi Dhammañ ca bhikkhu-saṅghañ ca.|| ||
Upāsakaṁ maṁ bhavaṁ Gotamo dhāretu ajja-t-agge pāṇupetaṁ saraṇaṁ gatanti.|| ||
Gaṇaka-Moggallāna Suttaṁ