Majjhima Nikāya
III. Upari Paṇṇāsa
1. Devadaha Vagga
Sutta 108
Gopaka-Moggallāna Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][chlm][pts][than][ntbb][upal] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ āyasmā Ānando Rājagahe viharati Veḷuvane Kalandakanivāpe aciraparinibbute Bhagavati.|| ||
Tena kho pana samayena rājā Māgadho Ajātasattu Vedehi-putto Rājagahaṁ paṭisaṅkhārāpeti rañño pajjotassa āsaṅkamāno.|| ||
Atha kho āyasmā Ānando pubbaṇha-samayaṁ nivāsetvā patta-cīvaraṁ ādāya Rājagahaṁ piṇḍāya pāvisi.|| ||
Atha kho āyasmato Ānandassa etad ahosi: 'atippago kho tāva Rājagahaṁ piṇḍāya carituṁ,||
yannun-ā-haṁ yena gopakaMoggallānassa brāhmaṇassa tammanto,||
yena Gopaka Moggallāno brāhmaṇo,||
ten'upasaṅkameyyan' ti.|| ||
Atha kho āyasmā Ānando yena gopakaMoggallānassa brāhmaṇassa kammanto,||
yena Gopaka Moggallāno brāhmaṇo,||
ten'upasaṅkami.|| ||
Addasā kho Gopaka Moggallāno brāhmaṇo āyasmantaṁ Ānandaṁ dūrato va āga-c-chantaṁ.|| ||
Disvāna āyasmantaṁ Ānandaṁ etad avoca:|| ||
'Etu kho bhavaṁ Ānando,||
svāgataṁ bhoto Ānandassa,||
cirassaṁ kho bhavaṁ Ānando imaṁ pariyāyamkāsi yad idaṁ idh'āgamanāya.|| ||
Nisīdatu bhavaṁ Ānando,||
idam āsanaṁ paññattan' ti.|| ||
Nisīdi kho āyasmā Ānando paññatte āsane.|| ||
Gopaka Moggallāno pi [8] kho brāhmaṇo aññataraṁ nīcaṁ āsanaṁ gahetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho Gopaka Moggallāno brāhmaṇo āyasmantaṁ Ānandaṁ etad avoca:|| ||
Atthi nu kho bho Ānanda,||
eka bhikkhū pi tehi dhammehi sabbena sabbaṁ sabbathā sabbaṁ samannāgato,||
yehi dhammehi samannāgato so bhavaṁ Gotamo ahosi arahaṁ Sammā Sambuddho' ti.|| ||
N'atthi kho brāhmaṇa,||
eka bhikkhū pi tehi dhammehi sabbena sabbaṁ sabbathā sabbaṁ samannāgato,||
yehi dhammehi samannāgato so Bhagavā ahosi arahaṁ Sammā Sambuddho.|| ||
So hi brāhmaṇa,||
Bhagavā anuppannassa Maggassa uppādetā,||
asañjātassa Maggassa sañjanetā anakkhātassa Maggassa akkhātā,||
Maggaññu Maggavidū Maggakovido.|| ||
Maggānugā ca pana etarahi sāvakā viharanti pacchā samannāgatā' ti.|| ||
Ayañ ca h'idaṁ āyasmato Ānandassa gopakaMoggallānena brāhmaṇena saddhiṁ antarā kathā vippakatā hoti1.|| ||
Atha kho vassakāro brāhmaṇo magadhamahāmatto Rājagahe kammante anusaññāyamāno yena gopakaMoggallānassa brāhmaṇassa kammanto yen'āyasmā Ānando ten'upasaṅkami,||
upasaṅkamitvā āyasmatā Ānandena saddhiṁ sammodi,||
sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho vassakāro brāhmaṇo magadhamahāmatto āyasmantaṁ Ānandaṁ etad avoca: kāya nu'ttha bho Ānanda,||
etarahi kathāya sanni-sinnā,||
kā ca pana vo antarā kathā vippakatā' ti?|| ||
Idha maṁ brāhmaṇa,||
Gopaka Moggallāno brāhmaṇo evam āha: 'atthi nu kho bho Ānanda,||
eka bhikkhū pi tehi dhammehi sabbena sabbaṁ sabbathā sabbaṁ samannāgato,||
yehi dhammehi samannāgato so bhavaṁ Gotamo ahosi arahaṁ Sammā Sambuddho' ti.|| ||
Evaṁ vutte ahaṁ brāhmaṇa,||
gopakaMoggallānaṁ brāhmaṇaṁ etad avocaṁ: 'n'atthi kho brāhmaṇa,||
eka bhikkhū pi tehi dhammehi sabbena sabbaṁ sabbathā sabbaṁ samannāgato,||
yehi dhammehi samannāgato so Bhagavā ahosi arahaṁ Sammā Sambuddho so hi brāhmaṇa,||
Bhagavā anuppannassa Maggassa uppādetā,||
[9] asañjātassa Maggassa sañjanetā,||
anakkhātassa Maggassa akkhātā,||
Maggaññu Maggavidū Maggakovido,||
maggānugā ca pana etarahi sāvakā viharanti pacchā samannāgatā' ti.|| ||
Ayaṁ kho no brāhmaṇa,||
gopakaMoggallānena brāhmaṇena saddhiṁ antarā kathā vippakatā.|| ||
Atha tvaṁ anuppatto' ti.|| ||
Atthi nu kho bho Ānanda,||
eka bhikkhū pi tena bhotā Gotamena ṭhapito: ayaṁ vo mamaccayena paṭisaraṇaṁ bhavissatī'ti yaṁ tumhe etarahi paṭidhāveyyāthāti4?|| ||
N'atthi kho brāhmaṇa,||
eka bhikkhū pi tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena ṭhapito: 'ayaṁ vo mamaccayena paṭisaraṇaṁ bhavissatī'ti yaṁ mayaṁ etarahi paṭidhāveyyāmā' ti.|| ||
Atthi pana kho bho Ānanda,||
eka bhikkhū pi saṅghena sammato sambahulehi therehi bhikkhūhi ṭhapito: 'ayaṁ no Bhagavato accayena paṭisaraṇaṁ bhavissatī'ti,||
yaṁ tumhe etarahi paṭidhāveyyāthā'ti4?|| ||
N'atthi kho brāhmaṇa,||
eka bhikkhū pi saṅghena sammato sambahulehi therehi bhikkhuhi ṭhapito,||
ayaṁ no Bhagavato accayena paṭisaraṇaṁ bhavissatī'ti,||
yaṁ mayaṁ etarahi paṭidhāveyyāmā'ti4.|| ||
Evaṁ appaṭi-saraṇe ca pana bho Ānanda,||
ko hetu sāmaggiyā' ti?|| ||
Na kho mayaṁ brāhmaṇa,||
appaṭi-saraṇā,||
sappaṭi-saraṇā mayaṁ brāhmaṇa dhammapaṭisaraṇā' ti.|| ||
'Atthi nu kho bho Ānanda,||
eka bhikkhū pi tena bhotā Gotamena ṭhapito: 'ayaṁ vo mamaccayena paṭisaraṇaṁ bhavissatī'ti yaṁ tumhe etarahi paṭidhāveyyāthā' ti.|| ||
Iti puṭṭho samāno: 'n'atthi kho brāhmaṇa,||
eka bhikkhū pi tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena ṭhapito: 'ayaṁ vo mamaccayena paṭisaraṇaṁ bhavissatī'ti yaṁ mayaṁ etarahi paṭidhāveyyāmā'ti vadesi.|| ||
'Atthi pana bho Ānanda,||
eka bhikkhū pi saṅghena sammato sambahulehi therehi [10] bhikkhūhi ṭhapito: ayaṁ no Bhagavato accayena paṭisaraṇaṁ bhavissatī'ti yaṁ tumhe etarahi paṭidhāveyyāthā' ti.|| ||
Iti puṭṭho samāno: 'n'atthi kho brāhmaṇa,||
eka bhikkhū pi saṅghena sammato sambahulehi therehi bhikkhuhi ṭhapito: 'ayaṁ no Bhagavato accayena paṭisaraṇaṁ bhavissatī'ti yaṁ mayaṁ etarahi paṭidhāveyyāmā'ti vadesi.|| ||
'Evaṁ appaṭi-saraṇe ca pana bho Ānanda,||
ko hetu sāmaggiyā' ti.|| ||
Iti puṭṭho samāno: "na kho mayaṁ brāhmaṇa,||
appaṭi-saraṇā sappaṭi-saraṇā mayaṁ brāhmaṇa,||
dhammapaṭisaraṇā'ti vadesi.|| ||
Imassa pana bho Ānanda,||
bhāsitassa kathaṁ attho daṭṭhabbo' ti?|| ||
Atthi kho brāhmaṇa,||
tena Bhagavā jānatā passatā arahatā Sammā-SamBuddhena bhikkhūnaṁ sikkhāpadaṁ paññattaṁ,||
Pātimokkhaṁ uddiṭṭhaṁ.|| ||
Te mayaṁ tadah'uposathe yāvatikā ekaṁ gāmakkhettaṁ upanissāya viharāma.|| ||
Te sabbe ekajjhaṁ sannipatāma,||
sanni-patitvā yassa taṁ pavattati.|| ||
Taṁ ajjhasāma.|| ||
Tasmiṁ ce bhaññamāne hoti bhikkhussa āpatti,||
hoti vītikkamo,||
taṁ mayaṁ yathā-dhammaṁ yath'ānusiṭṭhaṁ kāremā' ti.|| ||
Na kira no bhavanto kārenti.|| ||
Dhammo no kāretī ti.|| ||
Atthi nu kho bho Ānanda,||
eka bhikkhū pi yaṁ tumhe etarahi sakkarotha,||
garukarotha1,||
mānetha,||
pūjetha,||
sakkatvā garukatvā upanissāya viharathā' ti?|| ||
'N'atthi kho brāhmaṇa,||
eka bhikkhū pi yaṁ mayaṁ etarahi sakkaroma,||
garukaroma,||
mānema,||
pūjema,||
sakkatvā garukatvā upanissāya viharāmā' ti.|| ||
'Atthi nu kho bho Ānanda,||
eka bhikkhū pi tena bhotā Gotamena ṭhapito: 'ayaṁ vo mamaccayena paṭisaraṇaṁ bhavissatīti yaṁ tumhe etarahi paṭidhāveyyāthā' ti.|| ||
Iti puṭṭho samāno: 'n'atthi kho brāhmaṇa,||
eka bhikkhū pi tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena ṭhapito: 'ayaṁ vo mamaccayena paṭisaraṇaṁ bhavissatī'ti yaṁ mayaṁ etarahi paṭidhāveyyāmā'ti vadesi.|| ||
'Atthi pana bho Ānanda,||
eka bhikkhūpi saṅghena sammato sambahulehi therehi bhikkhūhi ṭhapito:|| ||
'Ayaṁ no Bhagavato accayena paṭisaraṇaṁ bhavissatī'ti yaṁ tumhe etarahi paṭidhāveyyāthāti.|| ||
[11] iti puṭṭho samāno: 'n'atthi kho brāhmaṇa,||
eka bhikkhū pi saṅghena sammato sambahulehi therehi bhikkhuhi ṭhapito: ayaṁ no Bhagavato accayena paṭisaraṇaṁ bhavissatī'ti,||
yaṁ mayaṁ etarahi paṭidhāveyyāmā'ti vadesi.|| ||
Atthi nu kho bho Ānanda,||
eka bhikkhū pi yaṁ tumhe etarahi sakkarotha.|| ||
Garukarotha,||
mānetha,||
pūjetha,||
sakkatvā garukatvā upanissāya viharathā'ti iti puṭṭho samāno: 'n'atthi kho brāhmaṇa,||
eka bhikkhū pi yaṁ mayaṁ etarahi sakkaroma garukaroma mānema pūjema.|| ||
Sakkatvā garukatvā upanissāya viharāmā'ti vadesi.|| ||
Imassa pana bho Ānanda,||
bhāsitassa kathaṁ attho daṭṭhabboti.|| ||
Atthi kho brāhmaṇa,||
tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena dasa pasādanīyā dhammā akkhātā,||
yasmiṁ no ime dhammā saṁvijjanti.|| ||
Taṁ mayaṁ etarahi sakkaroma garukaroma mānema pūjema.|| ||
Sakkatvā garukatvā upanissāya viharāma.|| ||
Katame dasa?|| ||
Idha brāhmaṇa,||
bhikkhu sīlavā hoti Pātimokkha-saṁvara-saṁvuto viharati ācāra-gocara-sampanno aṇumattesu vajjesu bhaya-dassāvī samādāya sikkhati sikkhā-padesu.|| ||
Bahu-s-suto hoti suta-dharo suta-sannicayo,||
ye te dhammā ādi-kalyāṇā majjhe-kalyāṇā pariyosāna-kalyāṇā sātthā savyañjanā1 kevala-paripuṇṇaṁ parisuddhaṁ Brahma-cariyaṁ abhivadanti,||
tathā-rūpāssa dhammā bahusutā honti,||
dhatā2 vacasā parivitā manas-ā-nupekkhitā diṭṭhiyā suppaṭi-viddhā.|| ||
Santuṭṭho hoti itarītarehi cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārehi.|| ||
Catuṇṇaṁ jhānānaṁ ābhiceta-sikānaṁ diṭṭha-dhamma-sukha-vihārānaṁ nikāma-lābhī hoti akiccha-lābhī akasira-lābhī.|| ||
Akenavihitaṁ iddhi-vidhaṁ pacc'anubhoti: ekopi hutvā bahudhā hoti,||
bahudhāpi hutvā eko hoti,||
āvibhāvaṁ tiro-bhāvaṁ tiro-kuḍḍaṁ tiro-pākāraṁ tiro-pabbataṁ asajja-māno gacchati seyyathā pi ākāse.|| ||
Paṭhaviyāpi ummujjanimmujjaṁ karoti seyyathā pi udake.|| ||
Udakepi abhijja-māne4 gacchati seyyathā pi paṭhaviyaṁ.|| ||
Ākāsepi [12] pallaṅkena caṅkamati5 seyyathā pi pakkhī sakuṇo.|| ||
Imepi candima-suriye evaṁ mahiddhike evaṁmah-ā-nubhāve pāṇinā parimasati,||
parimajjati.|| ||
Yāva Brahma-lokāpi kāyena vasaṁ vatteti.|| ||
Dibbāya sota-dhātuyā visuddhāya atikkanta mānusa-kāya1 ubho sadde suṇāti dibbe ca manuse ca ye dūre santike ca.|| ||
Parasattāṇaṁ para-puggalānaṁ cetasā ceto paricca pajānāti: sarāgaṁ vā cittaṁ sarāgaṁ cittanti pajānāti.|| ||
Vīta-rāgaṁ vā cittaṁ vīta-rāgaṁ cittanti pajānāti.|| ||
Sadosaṁ vā cittaṁ sadosaṁ cittanti pajānāti.|| ||
Vīta-dosaṁ vā cittaṁ vīta-dosaṁ cittanti pajānāti.|| ||
Samohaṁ vā cittaṁ samohaṁ cittanti pajānāti.|| ||
Vīta-mohaṁ vā cittaṁ vīta-mohaṁ cittanti pajānāti.|| ||
Saṅkhittaṁ vā cittaṁ saṅkhittaṁ cittanti pajānāti.|| ||
Vikkhittaṁ vā cittaṁ vikkhittaṁ cittanti pajānāti.|| ||
Mahaggataṁ vā cittaṁ mahaggataṁ cittanti pajānāti.|| ||
Amahaggataṁ vā cittaṁ amahaggataṁ cittanti pajānāti sa-uttaraṁ vā cittaṁ sa-uttaraṁ cittanti pajānāti.|| ||
Anuttaraṁ vā cittaṁ anuttaraṁ cittanti pajānāti.|| ||
Samāhitaṁ vā cittaṁ samāhitaṁ cittanti pajānāti.|| ||
Asamāhitaṁ vā cittaṁ asamāhitaṁ cittanti pajānāti.|| ||
Vimuttaṁ vā cittaṁ vimuttaṁ cittanti pajānāti.|| ||
Avimuttaṁ vā cittaṁ avimuttaṁ cittanti pajānāti.|| ||
Anekavihitaṁ pubbe-nivāsaṁ anussarati seyyath'īdaṁ: ekam pi jātiṁ dve pi jātiyo Tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo dasa pi jātiyo vīsampi jātiyo tiṁsam pi jātiyo cattārīsam pi jātiyo paññāsam pi jātiyo jāti-satam pi jāti-sahassam pi jāti-sata-sahassam pi anekepi saṁvaṭṭa-kappe anekepi vivaṭṭa-kappe anekepi saṁvaṭṭa-vivaṭṭa-kappe,||
amutrāsiṁ evaṁ-nāmo evaṁ-gotto evaṁ-vaṇṇo evam-āhāro evaṁ sukha-dukkha-paṭisaṁvedī evam-āyu-pariyanto.|| ||
So tato cuto amutra udapādiṁ2,||
tatrāpāsiṁ evaṁ nāmo evaṁ-gotto evaṁ vaṇṇo evam-āhāro evaṁ-sukha-dukkha-paṭisaṁvedī evam-āyu-pariyanto.|| ||
So tato cuto idh'ūpapanno'ti,||
iti sākāraṁ sa-uddesaṁ aneka-vihitaṁ pubbe-nivāsaṁ anussarati.|| ||
Dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāti.|| ||
Āsavānaṁ khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharati.|| ||
Ime kho brāhmaṇa,||
tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena dasa pasādanīyā dhammā akkhātā.|| ||
Yasmiṁ no ime dhammā saṁvijjanti,||
taṁ mayaṁ etarahi sakkaroma garukaroma3 mānema pūjema,||
sakkatvā garukatvā upanissāya viharāmāti.|| ||
[13]Evaṁ vutte vassakāro brāhmaṇo magadhamahāmatto upĀnandaṁ senāpatiṁ āmantesi.|| ||
Taṁ kiṁ maññasi bhavaṁ senāpati1,||
yadime evaṁ bhonto2 sakkātabbaṁ sakkaronti,||
garukātabbaṁ garu-karonti.|| ||
Mānetabbaṁ mānenti,||
pūjetabbaṁ pūjenti.|| ||
Tagghime bhonto sakkātabbaṁ sakkaronti,||
garukātabbaṁ garu-karonti,||
mānetabbaṁ mānenti,||
pūjetabbaṁ pūjenti.|| ||
Imañ ca hi te bhonto na sakkareyyuṁ,||
na garu-kareyyuṁ,||
na māneyyuṁ,||
na pūjeyyuṁ,||
atha kiñ carahi te bhonto sakkareyyuṁ,||
garu-kareyyuṁ,||
māneyyuṁ,||
pūjeyyuṁ,||
sakkatvā garukatvā upanissāya vihareyyunti.|| ||
Atha kho vassakāro brāhmaṇo magadhamahāmatto āyasmantaṁ Ānandaṁ etad avoca: 'kahaṁ pana bhavaṁ Ānando etarahi viharatī' ti.|| ||
Veluvane kho ahaṁ brāhmaṇa etarahi viharāmīti.|| ||
Kacci pana bho Ānanda,||
veluvanaṁ ramaṇīyañc'eva appa-saddañca appa-nigghosañca vijanavātaṁ manussarāhaseyyakaṁ3 paṭisallānasāruppanti.|| ||
Taggha brāhmaṇa,||
veluvanaṁ ramaṇīyañc'eva appa-saddañca appa-nigghosañca vijanavātaṁ manussarāhaseyyakaṁ paṭisallānasāruppaṁ yathā taṁ tumhādisehi rakkhakehi gopakehīti.|| ||
Taggha bho Ānanda,||
veluvanaṁ ramaṇīyañc'eva appa-saddañca appa-nigghosañca vijanavātaṁ manussarāhaseyyakaṁ paṭisallānasāruppaṁ yathā taṁ bhavantehi jhānasīlīhi.|| ||
Jhāyino c'eva bhavanto jhānasilinoca.|| ||
Ekam idāhaṁ bho Ānanda,||
samayaṁ so bhavaṁ Gotamo Vesāliyaṁ viharati Mahāvane Kūṭāgāra-sālāyaṁ.|| ||
Atha kho ahaṁ bho Ānanda,||
yena Mahāvanaṁ kūṭā-gārasālā,||
yena so bhavaṁ Gotamo,||
ten'upasaṅkamiṁ.|| ||
Tatra ca pana so bhavaṁ Gotamo aneka-pariyāyena jhānakathaṁ kathesi.|| ||
Jhāyī c'eva so bhavaṁ Gotamo ahosi jhānasīlī ca sabbañ ca pana so bhavaṁ Gotamo jhānaṁ vaṇṇesīti.|| ||
Na kho brāhmaṇa,||
so Bhagavā sabbaṁ jhānaṁ vaṇṇesi.|| ||
Nāpi so Bhagavā sabbaṁ jhānaṁ na vaṇṇesīti.|| ||
Kathaṁ-rūpañca [14] brāhmaṇa,||
so Bhagavā jhānaṁ na vaṇṇesi.|| ||
Idha brāhmaṇa,||
ekacco kāma-rāga-pariyuṭṭhitena cetasā viharati kāma-rāgaparetena.|| ||
Uppannassa ca kāma-rāgassa nissaraṇaṁ yathā-bhūtaṁ na-p-pajānāti.|| ||
So kāma-rāgaṁ yeva antaraṁ karitvā jhāyati pajjhāyati nijjhāyati apajjhāyati.|| ||
vyāpāda-pariyuṭṭhitena cetasā viharati byapādaparetena.|| ||
Uppannassa ca vyāpādassa nissaraṇaṁ yathā-bhūtaṁ na-p-pajānāti.|| ||
So vyāpādaṁ yeva antaraṁ karitvā jhāyati pajjhāyati nijjhāyati apajjhāyati.|| ||
Thīna-middhapariyuṭṭhitena cetasā viharati thīna-middhaparetena.|| ||
Uppannassa ca thīna-middhassa nissaraṇaṁ yathā-bhūtaṁ na-p-pajānāti.|| ||
So thīna-middhaṁ yeva antaraṁ karitvā jhāyati pajjhāyati nijjhāyati apajjhāyati.|| ||
Uddhacca-kukkuccapariyuṭṭhitena cetasā viharati uddhacca-kukkuccaparetena.|| ||
Uppannassa ca uddhacca-kukkuccassa nissaraṇaṁ yathā-bhūtaṁ na-p-pajānāti.So uddhacca-kukkuccaṁ yeva antaraṁ karitvā jhāyati pajjhāyati nijjhāyati apajjhāyati.|| ||
Vicikicchā-pariyuṭṭhitena cetasā viharati vicikicchāparetena.|| ||
Uppannāya ca vicikicchāya nissaraṇaṁ yathā-bhūtaṁ na-p-pajānāti so vici-kicchaṁ yeva antaraṁ karitvā jhāyati pajjhāyati nijjhāyati apajjhāyati.|| ||
Eva-rūpaṁ kho brāhmaṇa,||
so Bhagavā jhānaṁ na vaṇṇesi.|| ||
Kathaṁ-rūpañca brāhmaṇa,||
so Bhagavā jhānaṁ vaṇṇesi.|| ||
Idha brāhmaṇa,||
bhikkhu vivicc'eva kāmehi vivicca akusalehi dhammehi sa-vitakkaṁ sa-vicāraṁ viveka-jaṁ pīti-sukhaṁ paṭhamaṁ-jhānaṁ upasampajja viharati.|| ||
Vitakka-vicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodi-bhāvaṁ avitakkaṁ avicāraṁ samādhi-jaṁ pītsukhaṁ dutiyaṁ-jhānaṁ upasampajja viharati.|| ||
Pitiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paṭisaṁvedeti,||
yaṁ taṁ ariyā ācikkhanti upekkhako satimā sukha-vihārī'ti taṁ tatiyaṁ-jhānaṁ upasampajja viharati.|| ||
Sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassa-domanassānaṁ atthaṅgamā adukkha-ṁ-asukhaṁ upekkhā-sati-pārisuddhiṁ catutthaṁ-jhānaṁ upasampajja viharati.|| ||
Eva-rūpaṁ kho brāhmaṇa so Bhagavā jhānaṁ vaṇṇesīti.|| ||
Gārayhaṁ kira bho Ānanda,||
so bhavaṁ Gotamo jhānaṁ garahi.|| ||
Pāsaṁsaṁ pasaṁsi.|| ||
Handa ca'dāni mayaṁ bho Ānanda gacchāma bahu-kiccā mayaṁ bahu-karaṇiyāti.|| ||
Yassa dāni tvaṁ brāhmaṇa kālaṁ maññasīti.|| ||
[15] Atha kho vassakāro brāhmaṇo magadhamahāmatto āyasmato Ānandassa bhāsitaṁ abhinan'ditvā anumo-ditvā uṭṭhāy āsanā pakkāmi.|| ||
Atha kho gopakaMoggallano brāhmaṇo acīrapakkante vassakāre brāhmaṇe magadhamahāmatte āyasmantaṁ Ānandaṁ etad avoca: 'yaṁ no mayaṁ bhavantaṁ Ānandaṁ apucchimha1 taṁ no bhavaṁ Ānando na vyākāsīti.|| ||
Api nu te1 brāhmaṇa,||
avocumha: n'atthi kho brāhmaṇa eka bhikkhū pi tehi dhammehi sabbena sabbaṁ sabbathā sabbaṁ samannāgato,||
yehi dhammehi samannāgato so Bhagavā ahosi arahaṁ samāsambuddho.|| ||
So hi brāhmaṇa,||
Bhagavā anuppannassa Maggassa uppādetā,||
asañjātassa Maggassa sañjanetā,||
anakkhātassa Maggassa akkhātā,||
Maggaññu Maggavidu Maggakovido maggānugā ca pana etarahi sāvakā viharanti pacchā samannāgatāti.|| ||
Gopaka-Moggallāna Suttaṁ