Majjhima Nikāya
III. Upari Paṇṇāsa
1. Devadaha Vagga
Sutta 110
Cūḷa Puṇṇama Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][chlm][pts][than][upal] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthīyaṁ viharati Pubbārāme Migāra-mātu pāsāde.|| ||
Tena kho pana samayena Bhagavā tadah'uposathe paṇṇarase puṇṇāya [21] puṇṇamāya rattiyā bhikkhuSaṅghassaparivuto abbhokāse nisinno hoti.|| ||
Atha kho Bhagavā tuṇhī-bhūtaṁ tuṇhī bhūtaṁ bhikkhu-saṅghaṁ anuviloketvā bhikkhū āmantesi:|| ||
Jāneyya nu kho bhikkhave,||
a-sappuriso a-sappurisaṁ,||
'a-sappuriso ayaṁ bhavan' ti.|| ||
No h'etaṁ bhante.|| ||
Sādhu bhikkhave,||
aṭṭhāname taṁ bhikkhave,||
anavakāso yaṁ a-sappuriso a-sappurisaṁ jāneyya,||
'a-sappuriso ayaṁ bhavan' ti.|| ||
Jāneyya pana bhikkhave,||
a-sappuriso sappurisaṁ,||
'sappuriso ayaṁ bhavan' ti.|| ||
No h'etaṁ bhante.|| ||
Sādhu bhikkhave,||
etampi kho bhikkhave,||
aṭṭhānaṁ anavakaso,||
yaṁ a-sappuriso sappurisaṁ jāneyya 'sappuriso ayaṁ bhavan' ti.|| ||
Asappuriso bhikkhave,||
asad'dhammasamannāgato hoti,||
a-sappurisabhattī hoti,||
a-sappurisacintī hoti,||
a-sappurisamantī hoti,||
a-sappurisavāco hoti,||
a-sappurisakammanto hoti,||
a-sappurisadiṭṭhī hoti,||
a-sappurisa-dānaṁ deti.|| ||
Kathañ ca bhikkhave.|| ||
Asappuriso asad'dhammasamannāgato1 hoti:||
idha bhikkhave,||
a-sappuriso asaddho hoti,||
ahiriko hoti,||
anottapī hoti,||
appassuto hoti,||
kusīto hoti,||
muṭṭha-s-sati hoti,||
duppañño hoti.|| ||
'Evaṁ kho bhikkhave a-sappuriso asad'dhammasamannāgato1 hoti.|| ||
Kathañ ca bhikkhave,||
a-sappuriso a-sappurisabhattī hoti:||
idha bhikkhave,||
a-sappurisassa ye te samaṇa-brāhmaṇā assaddhā ahirikā an-ottāpino appassutā kusītā muṭṭha-s-satino duppaññā,||
tyāssa mittā honti te sahāyā.|| ||
Evaṁ kho bhikkhave,||
a-sappuriso a-sappurisabhattī hoti.|| ||
Kathañ ca bhikkhave,||
a-sappuriso a-sappurisacintī hoti:||
idha bhikkhave,||
a-sappuriso attavyābādhāya pi ceteti,||
paravyābādhāya pi ceteti,||
ubhayavyābādhāya pi ceteti,||
evaṁ kho bhikkhave a-sappuriso a-sappurisacintī hoti.|| ||
Kathañ ca bhikkhave,||
a-sappuriso a-sappurisamantī hoti:||
idha bhikkhave,||
a-sappuriso attavyābādhāya pi manteti,||
paravyābādhāya pi manteti,||
ubhayavyābādhāya pi [22] manteti,||
evaṁ kho bhikkhave,||
a-sappuriso a-sappurisamantī hoti.|| ||
Kathañ ca bhikkhave,||
a-sappuriso a-sappurisavāco hoti:||
idha bhikkhave,||
a-sappuriso
Musā-vādī hoti.|| ||
Pisunavāco hoti.|| ||
Parusavāco hoti.|| ||
Samphappalāpī hoti.|| ||
Evaṁ kho bhikkhave,||
a-sappuriso a-sappurisavāco hoti.|| ||
Kathañ ca bhikkhave,||
a-sappuriso a-sappurisakammanto hoti:||
idha bhikkhave,||
a-sappuriso pāṇ-ā-tipātī hoti,||
adinn'ādāyī hoti,||
kāmesu micchā-cārī hoti.|| ||
Evaṁ kho bhikkhave a-sappuriso a-sappurisakammanto hoti.|| ||
Kathañ ca bhikkhave,||
a-sappuriso a-sappurisadiṭṭhī hoti:||
idha bhikkhave,||
a-sappuriso evaṁ diṭṭhī hoti:||
'n'atthi dinnaṁ,||
n'atthi yiṭṭhaṁ,||
n'atthi hutaṁ,||
n'atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipāko,||
n'atthi ayaṁ loko,||
n'atthi paro loko,||
n'atthi mātā,||
n'atthi pitā,||
n'atthi sattā opapātikā,||
n'atthi loke samaṇa-brāhmaṇā samm'aggatā sammā paṭipannā ye imañ ca lokaṁ parañca lokaṁ sayaṁ abhiññā sacchi-katvā pavedentī' ti.|| ||
Evaṁ kho bhikkhave a-sappuriso a-sappurisadiṭṭhī hoti.|| ||
Kathañ ca bhikkhave,||
a-sappuriso,||
a-sappurisa-dānaṁ deti:||
idha bhikkhave,||
a-sappuriso asakkaccaṁ dānaṁ deti,||
asahatthā dānaṁ deti,||
acittīkatvā dānaṁ deti,||
apaviddhaṁ dānaṁ deti,anāgamana-diṭṭhiko dānaṁ deti.|| ||
Evaṁ kho bhikkhave a-sappuriso a-sappurisa-dānaṁ deti.|| ||
Sa kho so bhikkhave,||
a-sappuriso evaṁ asad'dhammasamannāgato,||
evaṁ a-sappurisabhattī,||
evaṁ a-sappurisacintī,||
evaṁ a-sappurisamantī,||
evaṁ a-sappurisavāco,||
evaṁ a-sappurisakammanto,||
evaṁ a-sappurisadiṭṭhī,||
evaṁ a-sappurisa-dānaṁ datvā kāyassa bhedā param maraṇā yā a-sappurisānaṁ gati,||
tattha uppajjati.|| ||
Kā ca bhikkhave,||
a-sappurisānaṁ gati,||
Nirayo vā tiracchāna-yoni vā.|| ||
Jāneyya nu kho bhikkhave,||
sappuriso sappurisaṁ 'sappuriso ayaṁ bhavan' ti.|| ||
[23] Evaṁ bhante.|| ||
Sādhu bhikkhave,||
ṭhāname taṁ bhikkhave,||
vijjati yaṁ sappuriso sappurisaṁ jāneyya 'sappuriso ayaṁ bhavan' ti.|| ||
Jāneyya pana bhikkhave,||
sappuriso a-sappurisaṁ 'a-sappuriso ayaṁ bhavan' ti.|| ||
"Evaṁ bhante" ti.|| ||
Sādhu bhikkhave,||
etampi kho bhikkhave,||
ṭhānaṁ vijjati yaṁ sappuriso a-sappurisaṁ jāneyya 'a-sappuriso ayaṁ bhavan' ti.|| ||
Sappuriso bhikkhave,||
Sad'Dhammasamannāgato hoti,||
sappurisabhattī hoti,||
sappurisacintī hoti,||
sappurisamantī hoti,||
sappurisavāco hoti,||
sappurisakammanto hoti,||
sappurisadiṭṭhī hoti,||
sappurisa-dānaṁ deti.|| ||
Kathañ ca bhikkhave,||
sappuriso Sad'Dhammasamannāgato hoti:||
idha bhikkhave,||
sappuriso saddho hoti,||
hirimā hoti,||
ottapī hoti,||
bahu-s-suto hoti,||
āraddha-viriyo hoti,||
upatthikasatī hoti,||
paññavā hoti.|| ||
Evaṁ kho bhikkhave,||
sappuriso Sad'Dhammasamannāgato hoti.|| ||
Kathañ ca bhikkhave,||
sappuriso sappurisabhattī hoti:||
idha bhikkhave,||
sappurisassa ye te samaṇa-brāhmaṇā saddhā hirimanto ottappino bahu-s-sutā āraddha-viriyā upatthika-satino paññavanto,||
tyāssa mittā honti te sahāyā.1 Evaṁ kho bhikkhave,||
sappuriso sappurisabhattī hoti.|| ||
Kathañ ca bhikkhave,||
sappuriso sappurisacintī hoti:||
idha bhikkhave,||
sappuriso n'eva attavyābādhāya ceteti,||
na paravyābādhāya ceteti,||
na ubhayavyābādhāya ceteti,||
evaṁ kho bhikkhave,||
sappuriso sappurisacintī hoti.|| ||
Kathañ ca bhikkhave,||
sappuriso sappurisamantī hoti:||
idha bhikkhave,||
sappuriso n'eva attavyābādhāya manteti,||
na paravyābādhāya manteti,||
na ubhayavyābādhāya manteti.|| ||
Evaṁ kho bhikkhave,||
sappuriso sappurisamantī hoti.|| ||
Kathañ ca bhikkhave,||
sappuriso sappurisavāco hoti:||
idha bhikkhave,||
sappuriso musā-vādā paṭivirato hoti,||
pisunāya vācāya paṭivirato hoti,||
pharusāya vācāya paṭivirato hoti.|| ||
Samphappalāpā paṭivirato hoti.|| ||
Evaṁ kho bhikkhave,||
sappuriso sappurisavāco hoti.|| ||
Kathañ ca bhikkhave,||
sappuriso sappurisakammanto hoti,||
idha bhikkhave,||
sappuriso pāṇ-ā-tipātāpaṭivirato hoti,||
adinn'ādānā [24] paṭivirato hoti,||
kāmesu micchā-cārā paṭivirato hoti.|| ||
Evaṁ kho bhikkhave,||
sappuriso sappurisakammanto hoti.|| ||
Kathañ ca bhikkhave,||
sappuriso sappurisadiṭṭhī hoti:||
idha bhikkhave,||
sappuriso evaṁ-diṭṭhi hoti:||
atthi dinnaṁ,||
atthi yiṭṭhaṁ,||
atthi hutaṁ,||
atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipāko,||
atthi ayaṁ loko,||
atthi paro loko,||
atthi mātā,||
atthi pitā,||
atthi sattā opapātikā,||
atthi loke samaṇa-brāhmaṇā samm'aggatā sammā-paṭipannā ye imañ ca lokaṁ paraṁ ca lokaṁ sayaṁ abhiññā sacchi-katvā pavedentī' ti.|| ||
Evaṁ kho bhikkhave,||
sappuriso sappurisadiṭṭhi hoti.|| ||
Kathañ ca bhikkhave,||
sappuriso sappurisa-dānaṁ deti:||
idha bhikkhave,||
sappuriso sakkaccaṁ dānaṁ1 deti,||
sahatthā dānaṁ deti,||
cittīkatvā2 dānaṁ deti,||
parisuddhaṁ3 dānaṁ deti,||
āgamana-diṭṭhiko dānaṁ deti.|| ||
Evaṁ kho bhikkhave,||
sappuriso sappurisa-dānaṁ deti.|| ||
Sa kho so bhikkhave,||
sappuriso evaṁ Sad'Dhammasamannāgato,||
evaṁ sappurisabhattī,||
evaṁ sappurisamantī,||
evaṁ sappurisavāco,||
evaṁ sappurisakammanto,||
evaṁ sappurisadiṭṭhi,||
evaṁ sappurisa-dānaṁ datvā kāyassa bhedā param maraṇā yā sappurisānaṁ gati,||
tattha uppajjati.|| ||
Kā ca bhikkhave,||
sappurisānaṁ gati,||
devamahattatā vā manussamahattatā vāti.|| ||
Idam avoca Bhagavā ,||
atta-manā te bhikkhu Bhagavato bhāsitaṁ abhinandunti.|| ||
Cūḷa Puṇṇama Suttaṁ