Majjhima Nikaya



[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Majjhima Nikāya
III. Upari Paṇṇāsa
2. Anupada Vagga

Sutta 111

Anupada Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[25]

[1][chlm][pts][ntbb][than][upal][olds] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthīyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:||
Bhikkhavo ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca: —|| ||

[2][pts][ntbb][than][olds] Paṇḍito bhikkhave, Sāriputto,||
mahā-pañño bhikkhave, Sāriputto||
puthupañño bhikkhave, Sāriputto,||
hāsupañño bhikkhave, Sāriputto,||
javanapañño bhikkhave, Sāriputto,||
tikkhapañño bhikkhave, Sāriputto,||
nibbedhika-pañño bhikkhave, Sāriputto.|| ||

Sāriputto, bhikkhave, aḍḍhamāsaṁ anupadadhamma-vipassanaṁ vipassati.|| ||

Tatr'idaṁ bhikkhave, Sāriputtassa anupadadhamma-vipassanāya hoti.|| ||

[3][pts][ntbb][than][olds] Idha, bhikkhave, Sāriputto vivicc'eva kāmehi vivicca akusalehi dhammehi sa-vitakkaṁ sa-vicāraṁ viveka-jaṁ pīti-sukhaṁ paṭhamaṁ-jhānaṁ upasammajja viharati.|| ||

[4][pts][ntbb][than][olds] Ye ca paṭhamajjhāne dhammā vitakko ca vicāro ca pīti ca sukhañ ca cittek'aggatā ca phasso vedanā saññā cetanā cittaṁ chando adhimokkho viriyaṁ sati upekkhā mana-sikāro,||
tyāssa dhammā anupadavavatthitā honti,||
tyāssa dhammā viditā uppajjanti,||
viditā upaṭṭhahanti,||
viditā abbhatthaṁ gacchanti.|| ||

So evaṁ pajānāti:||
'Evaṁ kira me dhammā ahutvā sambhonti,||
hutvā pativedentī ti.|| ||

So tesu dhammesu anupayo anapāyo anissito apaṭibaddho vippamutto visaṁyutto vimariyādī-katena cetasā viharati.|| ||

So atthi uttariṁ nissaraṇan ti pajānāti.|| ||
Tabbahulī-kārā atthi t'ev'assa hoti.|| ||

[5][pts][ntbb][than][olds] Puna ca paraṁ bhikkhave,||
Sāriputto vitakka-vicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodi-bhāvaṁ [26] avitakkaṁ avicāraṁ samādhi-jaṁ pitisukhaṁ dutiyaṁ-jhānaṁ upasampajja viharati.|| ||

[6][pts][ntbb][than][olds] Ye ca dutiyajjhāne dhammā ajjhattaṁ sampasādo ca pīti ca sukhañ ca cittek'aggatā ca phasso vedanā saññā cetanā cittaṁ chando adhimokkho viriyaṁ sati upekkhā mana-sikāro,||
tyāssa dhammā anupadavavatthitā honti,||
tyāssa dhammā viditā uppajjanti,||
viditā upaṭṭhahanti,||
viditā abbhatthaṁ gacchanti.|| ||

So evaṁ pajānāti:||
'Evaṁ kira me dhammā ahutvā sambhonti,||
hutvā pativedentī ti.|| ||

So tesu dhammesu anupayo anapāyo anissito apaṭibaddho vippamutto visaṁyutto vimariyādī-katena cetasā viharati.|| ||

So atthi uttariṁ nissaraṇan ti pajānāti.|| ||
Tabbahulī-kārā atthi t'ev'assa hoti.|| ||

[7][pts][ntbb][than][olds] Puna ca paraṁ bhikkhave, Sāriputto pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañ ca kāyena paṭisaṁvedeti,||
yaṁ taṁ ariyā ācikkhanti:||
'Upekkhako satimā sukha-vihārī' ti||
tatiyaṁ-jhānaṁ upasampajja viharati.|| ||

[8][pts][ntbb][than][olds] Ye ca tatiyajjhāne dhammā sukhañ ca sati ca sampajaññañ ca cittek'aggatā ca phasso vedanā saññā cetanā cittaṁ chando adhimokkho viriyaṁ sati upekkhā mana-sikāro,||
tyāssa dhammā anupadavavatthitā honti,||
tyāssa dhammā viditā uppajjanti,||
viditā upaṭṭhahanti,||
viditā abbhatthaṁ gacchanti.|| ||

So evaṁ pajānāti:||
'Evaṁ kira me dhammā ahutvā sambhonti,||
hutvā pativedentī ti.|| ||

So tesu dhammesu anupayo anapāyo anissito apaṭibaddho vippamutto visaṁyutto vimariyādī-katena cetasā viharati.|| ||

So atthi uttariṁ nissaraṇan ti pajānāti.|| ||
Tabbahulī-kārā atthi t'ev'assa hoti.|| ||

[9][pts][ntbb][than][olds] Puna ca paraṁ bhikkhave, Sāriputto sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassa-domanassānaṁ atthaṅgamā adukkha-ṁ-asukhaṁ upekkhā-sati-pārisuddhiṁ catutthaṁ-jhānaṁ upasampajja viharati.|| ||

[10][pts][ntbb][than][olds] Ye ca catutthajjhāne dhammā upekkhā adukkha-m-asukhā vedanā [passi vedanā][1] cetaso anābhogo sati pārisuddhi cittek'aggatā||
ca phasso vedanā saññā cetanā cittaṁ chando adhimokkho viriyaṁ sati upekkhā mana-sikāro||
tyāssa dhammā anupadavavatthitā honti,||
tyāssa dhammā viditā uppajjanti,||
viditā upaṭṭhahanti,||
[27] viditā abbhatthaṁ gacchanti.|| ||

So evaṁ pajānāti:||
'Evaṁ kira me dhammā ahutvā sambhonti,||
hutvā pativedentī ti.|| ||

So tesu dhammesu anupayo anapāyo anissito apaṭibaddho vippamutto visaṁyutto vimariyādī-katena cetasā viharati.|| ||

So atthi uttariṁ nissaraṇan ti pajānāti.|| ||
Tabbahulī-kārā atthi t'ev'assa hoti.|| ||

[11][pts][ntbb][than][olds] Puna ca paraṁ bhikkhave, Sāriputto||
sabbaso rūpa-saññānaṁ samatikkamā paṭigha-saññānaṁ atthaṅgamā nānatta-saññānaṁ amanasikārā||
'Ananto ākāso' ti||
Ākāsanañ-c'āyatanaṁ upasampajja viharati.|| ||

[12][pts][ntbb][than][olds] Ye ca Ākāsānañ-c'āyatane dhammā Ākāsanañ-c'āyatanasaññā ca cittek'aggatā ca||
phasso vedanā saññā cetanā cittaṁ chando adhimokkho viriyaṁ sati upekkhā mana-sikāro,||
tyāssa dhammā anupadavavatthitā honti,||
tyāssa dhammā viditā uppajjanti,||
viditā upaṭṭhahanti,||
viditā abbhatthaṁ gacchanti.|| ||

So evaṁ pajānāti:||
'Evaṁ kira me dhammā ahutvā sambhonti,||
hutvā pativedentī ti.|| ||

So tesu dhammesu anupayo anapāyo anissito apaṭibaddho vippamutto visaṁyutto vimariyādī-katena cetasā viharati.|| ||

So atthi uttariṁ nissaraṇan ti pajānāti.|| ||
Tabbahulī-kārā atthi t'ev'assa hoti.|| ||

[13][pts][ntbb][than][olds] Puna ca paraṁ bhikkhave, Sāriputto||
sabbaso Ākāsanañ-c'āyatanaṁ samatikkamma:||
'Anantaṁ viññāṇaṁ ti||
Viññāṇañ-c'āyatanaṁ upasampajja viharati.|| ||

[14][pts][ntbb][than][olds] Ye ca Viññāṇañ-c'āyatane dhammā Viññāṇañ-c'āyatanasaññā ca cittek'aggatā ca phasso vedanā saññā cetanā cittaṁ chando adhimokkho viriyaṁ sati upekkhā mana-sikāro,||
tyāssa dhammā anupadavavatthitā honti,||
tyāssa dhammā viditā uppajjanti,||
viditā upaṭṭhahanti,||
viditā abbhatthaṁ gacchanti.|| ||

So evaṁ pajānāti:||
'Evaṁ kira me dhammā ahutvā sambhonti,||
hutvā pativedentī ti.|| ||

So tesu dhammesu anupayo anapāyo anissito apaṭibaddho vippamutto visaṁyutto vimariyādī-katena cetasā viharati.|| ||

So atthi uttariṁ nissaraṇan ti pajānāti.|| ||
Tabbahulī-kārā atthi t'ev'assa hoti.|| ||

[28] [15][pts][ntbb][than][olds] Puna ca paraṁ bhikkhave, Sāriputto sabbaso Viññāṇañ-c'āyatanaṁ samatikkamma:||
'Na'tthi kiñcī' ti||
Ākiñcaññ'āyatanaṁ upasampajja viharati.|| ||

[16][pts][ntbb][than][olds] Ye ca Ākiñ caññ'āyatane dhammā Ākiñ caññ'āyatanasaññā ca cittek'aggatā ca phasso vedanā saññā cetanā cittaṁ chando adhimokkhaṁ viriyaṁ sati upekkhā mana-sikāro,||
tyāssa dhammā anupadavavatthitā honti,||
tyāssa dhammā viditā uppajjanti,||
viditā upaṭṭhahanti,||
viditā abbhatthaṁ gacchanti.|| ||

So evaṁ pajānāti:||
'Evaṁ kira me dhammā ahutvā sambhonti,||
hutvā pativedentī ti.|| ||

So tesu dhammesu anupayo anapāyo anissito apaṭibaddho vippamutto visaṁyutto vimariyādī-katena cetasā viharati.|| ||

So atthi uttariṁ nissaraṇan ti pajānāti.|| ||
Tabbahulī-kārā atthi t'ev'assa hoti.|| ||

[17][pts][ntbb][than][olds] Puna ca paraṁ bhikkhave, Sāriputto sabbaso Ākiñcaññ'āyatanaṁ samatikkamma N'eva-saññā-nā-saññ'āyatanaṁ upasampajja viharati.|| ||

[18][pts][ntbb][than][olds] So tāya samāpattiyā sato vuṭṭhahati.|| ||

So tāya samāpattiyā sato vuṭṭha-hitvā||
ye dhammā atītā niruddhā vipariṇatā||
te dhamme samanupassati:||
'Evaṁ kira me dhammā ahutvā sambhonti,||
Hutvā pativedentī ti.|| ||

So tesu dhammesu anupayo anapāyo anissito appaṭibaddho vippamutto visaṁyutto vimariyādī-katena cetasā viharati.|| ||

So atthi uttariṁ nissaraṇan ti pajānāti.|| ||
Tabbahulī-kārā atthi t'ev'assa hoti.|| ||

[19][pts][ntbb][than][olds] Puna ca paraṁ bhikkhave,||
Sāriputto sabbaso N'eva-saññā-nā-saññ'āyatanaṁ samatikkamma saññā-vedayita-nirodhaṁ upasampajja viharati.|| ||

[20][pts][ntbb][than][olds] Paññāya c'assa disvā āsavā parikkhīṇā honti.|| ||

So tāya samāpattiyā sato vuṭṭha-hitvā ye te dhammā atītā niruddhā vipariṇatā,||
te dhamme samanupassati:||
'Evaṁ kira me dhammā ahutvā sambhonti,||
hutvā pativedentī ti.|| ||

So tesu dhammesu anupayo anapāyo anissito appaṭibaddho vippamutto visaṁyutto vimariyādī-katena cetasā viharati so n'atthi uttariṁ nissaraṇanti pajānāti.|| ||

Tabbahulī-kārā n'atthitv'evassa hoti.|| ||

[21][pts][ntbb][than][olds] Yaṁ kho taṁ bhikkhave, sammā vadamāno vadeyya:||
Vasippatto pāramippatto ariyasmiṁ sīlasmiṁ,||
vasi-p-patto [29] pāramippatto ariyasmiṁ samādhismiṁ,||
vasi-p-patto pāramippatto ariyāya paññāya,||
vasi-p-patto pāramippatto ariyāya vimuttiyā ti.||
Sāriputtam eva taṁ sammā vadamāno vadeyya:||
Vasippatto pāramippatto ariyasmiṁ sīlasmiṁ,||
vasi-p-patto [29] pāramippatto ariyasmiṁ samādhismiṁ,||
vasi-p-patto pāramippatto ariyāya paññāya,||
vasi-p-patto pāramippatto ariyāya vimuttiyā ti.|| ||

[22][pts][ntbb][than][olds] Yaṁ kho taṁ bhikkhave, sammā vadamāno vadeyya:||
'Bhagavato putto oraso mukhato jāto dhammajo ||
dhammanimmito dhamma-dāyādo no āmisa-dāyādo' ti||
Sāriputtam eva taṁ sammā vadamāno vadeyya:||
'Bhagavato putto oraso mukhato jāto dhammajo||
dhammanimmito dhamma-dāyādo no āmisa-dāyādo' ti|| ||

[23][pts][ntbb][than][olds] Sāriputto bhikkhave, Tathāgatena anuttaraṁ Dhamma-cakkaṁ pavattikaṁ samma-d-eva anuppavattetīti|| ||

Idam avoca Bhagavā,||
atta-manā te bhikkhū Bhagavato bhāsitaṁ abhinandunti.|| ||

Anupada Suttaṁ

 


[1] This reading from PTS edition. See Bhk. Thanissaro's notes at mn.111 n3


 

Contact:
E-mail
Copyright Statement