Majjhima Nikāya
III. Upari Paṇṇāsa
2. Anupada Vagga
Sutta 112
Chabbisodhana Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][chlm][pts][upal][olds][ntbb] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthīyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
Bhikkhavo ti.|| ||
Bhadante ti te bhikkhu Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
Idha, bhikkhave, bhikkhu aññaṁ vyākaroti:|| ||
Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ,||
nāparaṁ itthattāyā ti pajānāmi' ti.|| ||
Tassa, bhikkhave, bhikkhuno bhāsitaṁ n'eva abhinanditabbaṁ na-p-paṭikkositabbaṁ.|| ||
Anabhinan'ditvā a-p-paṭikkositvā pañho pucchitabbo:|| ||
Cattāro'me, āvuso, vohārā tena Bhagavatā jānatā passatā arahatā Sammā-Saṁ-Buddhena sammad akkhātā.|| ||
Katame cattāro?|| ||
Diṭṭhe diṭṭha-vāditā,||
sute suta-vāditā,||
mute muta-vāditā,||
viññāte [30] viññāta-vāditā.|| ||
Ime kho āvuso, cattāro vohārā tena Bhagavatā jānatā passatā arahatā Sammā-Saṁ-Buddhena sammad akkhato.|| ||
Kathaṁ jānato pan'āyasmato kathaṁ passato imesu catusu vohāresu anupādāya āsavehi cittaṁ vimuttan ti?|| ||
Khīṇ'āsavassa, bhikkhave, bhikkhuno||
vusitavato||
kata-karaṇīyassa||
ohita-bhārassa||
anuppattasadatthassa||
parikkhīṇa-bhava-saṁyojanassa||
samma-d-aññā vimuttassa||
ayam anu-Dhammo hoti veyyākaraṇāya:|| ||
Diṭṭhe kho ahaṁ, āvuso,||
anupayo anapāyo anissito appaṭibaddho vippamutto visaṁyutto vimariyādī-katena cetasā vihārāmi.|| ||
Sute kho ahaṁ, āvuso,||
anupayo anapāyo anissito appaṭibaddho vippamutto visaṁyutto vimariyādī-katena cetasā viharāmi.|| ||
Mute kho ahaṁ, āvuso,||
anupayo anapāyo anissito appaṭibaddho vippamutto visaṁyutto vimariyādī-katena cetasā viharāmi.|| ||
Viññāte kho ahaṁ, āvuso,||
anupayo anapāyo anissito appaṭibaddho vippamutato visaṁyutto vimariyādī-katena cetasā viharāmī.|| ||
Evaṁ kho me āvuso,||
jānato evaṁ passato imesu catusu vohāresu anupādāya āsavehi cittaṁ vimuttan ti.|| ||
Tassa, bhikkhave, bhikkhuno Sādhūti bhāsitaṁ abhinanditabbaṁ, anumoditabbaṁ.|| ||
Sādhūti bhāsitaṁ abhinan'ditvā anumo-ditvā uttariṁ pañho pucchitabbo:|| ||
Pañca kho ime, āvuso,||
upādāna-k-khandhā tena Bhagavatā jānatā passatā arahatā Sammā-Saṁ-Buddhena sammad akkhatā.|| ||
Katame pañca?|| ||
Seyyathīdam:||
rūp'ūpādāna-k-khandho||
vedan'ūpādāna-k-khandho||
saññ'ūpādāna-k-khandho||
saṅkhār'ūpādāna-k-khandho||
viññāṇ'ūpādāna-k-khandho.|| ||
Ime kho āvuso, pañc'upādāna-k-khandhā tena Bhagavatā jānatā passatā arahatā Sammā-Saṁ-Buddhena sammad akkhātā.|| ||
Kathaṁ jānato pan'āyasmato||
kathaṁ passato imesu pañcasū'pādāna-k-khandhesu anupādāya āsavehi cittaṁ vimuttan ti?|| ||
Khīṇ'āsavassa, bhikkhave, bhikkhuno vusitavato kata-karaṇīyassa ohita-bhārassa anuppattasadatthassa parikkhīṇa-bhava-saṁyojanassa samma-d-aññā vimuttassa ayam anu-Dhammo hoti veyyākaraṇāya:|| ||
— Rūpaṁ kho ahaṁ, āvuso,||
abalaṁ virāgaṁ anassāsikan viditvā ye rūpe upāyūpādānā [31] cetaso adhiṭṭh-ā-nābhinives-ā-nusayā,||
tesaṁ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṁ me cittan ti pajānāmi.|| ||
Vedanaṁ kho ahaṁ, āvuso,||
abalaṁ virāgaṁ anassāsikan viditvā ye vedanā upāyūpādānā cetaso adhiṭṭh-ā-nābhinives-ā-nusayā,||
tesaṁ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṁ me cittan ti pajānāmi.|| ||
Saññaṁ kho ahaṁ, āvuso,||
abalaṁ virāgaṁ anassāsikan viditvā ye saññā upāyūpādānā cetaso adhiṭṭh-ā-nābhinives-ā-nusayā,||
tesaṁ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṁ me cittan ti pajānāmi.|| ||
Saṅkhāre kho ahaṁ, āvuso,||
abalaṁ virāgaṁ anassāsikan viditvā ye saṅkhārā upāyūpādānā cetaso adhiṭṭh-ā-nābhinives-ā-nusayā,||
tesaṁ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṁ me cittan ti pajānāmi.
Viññāṇaṁ kho ahaṁ, āvuso,||
abalaṁ virāgaṁ anassāsikan viditvā ye viññāṇe upāyūpādānā cetaso adhiṭṭh-ā-nābhinives-ā-nusayā,||
tesaṁ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṁ me cittan ti pajānāmi.|| ||
Evaṁ kho me āvuso,||
jānato evaṁ passato imesu pañcasū'pādāna-k-khandhesu anupādāya āsavehi cittaṁ vimuttan ti.|| ||
Tassa bhikkhave, bhikkhuno Sādhūti bhāsitaṁ abhinanditabbaṁ anumoditabbaṁ.|| ||
Sādhūti bhāsitaṁ abhinan'ditvā anumo-ditvā uttariṁ pañho pucchitabbo:|| ||
Chaḷ-y'imā āvuso,||
dhātuyo tena Bhagavatā jānatā passatā arahatā Sammā-Saṁ-Buddhena sammad akkhatā.|| ||
Katamā cha?|| ||
Paṭhavī-dhātu||
āpo-dhātu||
tejo-dhātu||
vāyo-dhātu||
ākāsa-dhātu||
viññāṇa-dhātu.|| ||
Imā kho, āvuso, cha dhātuyo tena Bhagavatā jānatā passatā arahatā Sammā-Saṁ-Buddhena sammad akkhatā.|| ||
Kathaṁ jānato pan'āyasmato kathaṁ passato imāsu chasu dhātusu anupādāya āsavehi cittaṁ vimuttanti?|| ||
Khīṇ'āsavassa, bhikkhave, bhikkhuno vusitavato kata-karaṇīyassa ohita-bhārassa anupattasadatthassa parikkhīṇa-bhava-saṁyojanassa samma-d-aññā vimutassa ayam anu-Dhammo hoti veyyākaraṇāya:|| ||
Paṭhavī-dhātuṁ kho ahaṁ, āvuso,||
na attato upagacchiṁ,||
na ca paṭhavī-dhātunissitaṁ attāṇaṁ.|| ||
Ye ca paṭhavī-dhātunissitā upay-ū-pādānā cetaso adhiṭṭh-ā-nābhinives-ā-nusayā tesaṁ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṁ me cittan ti pajānāmi.|| ||
Āpo-dhātuṁ kho ahaṁ, āvuso,||
na attato upagacchiṁ,||
na ca āpo-dhātunissitaṁ attāṇaṁ.|| ||
Ye ca āpo-dhātuunissitā upay-ū-pādānā cetaso adhiṭṭh-ā-nābhinives-ā-nusayā tesaṁ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṁ me cittanti pajānāmi.|| ||
Tejo-dhātuṁ kho ahaṁ, āvuso,||
na attato upagacchiṁ,||
na ca tejo-dhātunissitaṁ attāṇaṁ.|| ||
Ye ca tejo-dhātunissitā upay-ū-pādānā cetaso adhiṭṭh-ā-nābhinives-ā-nusayā tesaṁ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṁ me cittanti pajānāmi.|| ||
Vāyo-dhātuṁ kho ahaṁ, āvuso,||
na attato upagacchiṁ,||
na ca vāyo-dhātunissitaṁ attāṇaṁ.|| ||
Ye ca vāyo-dhātunissitā upay-ū-pādānā cetaso adhiṭṭh-ā-nābhinives-ā-nusayā tesaṁ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṁ me cittanti pajānāmi.|| ||
Ākāsadhātuṁ kho ahaṁ, āvuso,||
na attato upagacchiṁ,||
na ca ākāsa-dhātunissitaṁ attāṇaṁ.|| ||
Ye ca ākāsa-dhātunissitā upay-ū-pādānā cetaso adhiṭṭh-ā-nābhinives-ā-nusayā tesaṁ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṁ me cittanti pajānāmi.|| ||
Viññāṇadhātuṁ kho ahaṁ, āvuso,||
na attato upagacchiṁ,||
na ca viññāṇadhātunissitaṁ attāṇaṁ.|| ||
Ye ca viññāṇadhātunissitā upay-ū-pādānā cetaso adhiṭṭh-ā-nābhinives-ā-nusayā tesaṁ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṁ me cittanti pajānāmi.|| ||
Evaṁ kho me āvuso,||
jānato evaṁ passato imāsu chasu dhātusu anupādāya āsavehi cittaṁ vimuttan ti.|| ||
Tassa, bhikkhave, bhikkhuno Sādhūti bhā- [32] sitaṁ abhinanditabbaṁ anumoditabbaṁ.|| ||
Sādhūti bhāsitaṁ abhinan'ditvā anumo-ditvā uttariṁ pañho pucchitabbo:|| ||
Cha kho pan'imāni āvuso,
ajjhattikāni bāhirāni āyatanāni tena Bhagavatā jānatā passatā arahatā Sammā-Saṁ-Buddhena sammad akkhātāni.|| ||
Katamāni cha?|| ||
Cakkhuṁ c'eva rūpā ca,||
sotaṁ ca saddā ca,||
ghānaṁ ca ghandhā ca,||
jivhā ca rasā ca,||
kāyo ca phoṭṭhabbā ca,||
mano ca dhammā ca.|| ||
Imāni kho, āvuso,||
cha ajjhattikāni bāhirāni āyatanāni tena Bhagavatā jānatā passatā arahatā Sammā-Saṁ-Buddhena sammad akkhātāni.|| ||
Kathaṁ jānato pan'āyasmato kathaṁ passato imesu chasu ajjhattikāni bāhirāni āyatanesu anupādāya āsavehi cittaṁ vimuttan ti?|| ||
Khīṇ'āsavassa, bhikkhave,||
bhikkhuno vusitavato kata-karaṇīyassa ohita-bhārassa ||
anupattasadatthassa parikkhīṇa-bhava-saṁyojanassa||
samma-d-aññā vimuttassa ayam anu-Dhammo hoti veyyākaraṇāya:|| ||
Cakkhusmiṁ āvuso,||
rūpe cakkhu-viññāṇe||
cakkhu-viññāṇaviññātabbesu dhammesu||
yo chando,||
yo rāgo,||
yā nandi,||
yā taṇhā,||
ye ca upay-ū-pādānā cetaso adhiṭṭh-ā-nābhinives-ā-nusayā,||
tesaṁ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṁ me cittan ti pajānāmi.|| ||
Sotasmiṁ āvuso,||
sadde sota-viññāṇe||
sota-viññāṇaviññātabbesu dhammesu||
yo chando,||
yo rāgo,||
yā nandi,||
yā taṇhā,||
ye ca upay-ū-pādānā cetaso adhiṭṭh-ā-nābhinives-ā-nusayā,||
tesaṁ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṁ me cittan ti pajānāmi.|| ||
Ghānasmiṁ āvuso,||
gandhe ghāna-viññāṇe||
ghāna-viññāṇaviññātabbesu dhammesu||
yo chando,||
yo rāgo,||
yā nandi,||
yā taṇhā,||
ye ca upay-ū-pādānā cetaso adhiṭṭh-ā-nābhinives-ā-nusayā,||
tesaṁ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṁ me cittan ti pajānāmi.|| ||
Jivhāya āvuso,||
rase jivhā-viññāṇe||
jivhā-viññāṇaviññātabbesu dhammesu||
yo chando,||
yo rāgo,||
yā nandi,||
yā taṇhā,||
ye ca upay-ū-pādānā cetaso adhiṭṭh-ā-nābhinives-ā-nusayā,||
tesaṁ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṁ me cittan ti pajānāmi.|| ||
Kāyasmiṁ āvuso,||
phoṭṭhabbe kāya-viññāṇe||
kāya-viññāṇaviññātabbesu dhammesu||
yo chando,||
yo rāgo,||
yā nandi,||
yā taṇhā,||
ye ca upay-ū-pādānā cetaso adhiṭṭh-ā-nābhinives-ā-nusayā,||
tesaṁ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṁ me cittan ti pajānāmi.|| ||
Manasmiṁ āvuso,||
dhamme mano-viññāṇe||
mano-viññāṇaviññātabbesu dhammesu||
yo chando,||
yo rāgo,||
yā nandi,||
yā taṇhā,||
ye ca upay-ū-pādānā cetaso adhiṭṭh-ā-nābhinives-ā-nusayā,||
tesaṁ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṁ me cittan ti pajānāmi.|| ||
Evaṁ kho me, āvuso,||
jānato evaṁ passato imesu chasu ajjhattikāni bāhirāni āyatanesu anupādāya āsavehi cittaṁ vimuttan ti.|| ||
Tassa bhikkhave, bhikkhuno Sādhūti bhāsitaṁ abhinanditabbaṁ anumoditabbaṁ.|| ||
Sādhūti bhāsitaṁ abhinan'ditvā anumo-ditvā uttariṁ pañho pucchitabbo:|| ||
Kathaṁ jānato pan'āyasmato kathaṁ passato imasmiṁ ca saviññāṇake kāye bahiddhā ca sabba-nimittesu ahiṅkāramamiṅkāramān-ā-nusayā susamūhatā ti?|| ||
[33] Khīṇ'āsavassa bhikkhave, bhikkhuno vusitavato kata-karaṇīyassa ohita-bhārassa anuppattasadatthassa parikkhīṇa-bhava-saṁyojanassa samma-d-aññā vimuttassa ayam anu-Dhammo hoti veyyākaraṇāya:|| ||
'Pubbe kho ahaṁ, āvuso, agāriya-bhūto samāno aviddasu ahosiṁ.|| ||
Tassa me Tathāgato vā Tathāgata-sāvako vā dhammaṁ desesi.|| ||
Tāhaṁ dhammaṁ sutvā Tathāgate saddhaṁ paṭilabhiṁ.|| ||
So tena saddhā-paṭilābhena samannāgato iti paṭisañcikkhiṁ:|| ||
Sambādho ghārāvāso rajo-patho,||
abbhokāso pabbajjā,||
na-y-idaṁ sukaraṁ agāraṁ ajjhāvasatā||
ekanta-paripuṇṇaṁ||
ekanta-parisuddhaṁ||
saṅkhalikhitaṁ Brahma-cariyaṁ carituṁ.|| ||
Yan'nūn-ā-haṁ kesa-massuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyan ti.|| ||
So kho ahaṁ, āvuso,||
aparena samayena appaṁ vā bhoga-k-khandhaṁ pahāya mahantaṁ vā bhoga-k-khandhaṁ pahāya,||
appaṁ vā ñāti-parivaṭṭaṁ pahāya mahantaṁ vā ñāti-parivaṭṭaṁ pahāya,||
kesa-massuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajiṁ.|| ||
So evaṁ pabba-jito samāno bhikkhūnaṁ sikkhāsājivasamāpanno pāṇ-ā-tipātaṁ pahāya pāṇ-ā-tipātā paṭivirato ahosiṁ,||
nihita-daṇḍo nihita-sattho lajjī dayā-panno sabba-pāṇa-bhūta-hit-ā-nukampī vihāsiṁ.|| ||
Adinn'ādānaṁ pahāya adinn'ādānā paṭivirato ahosiṁ.||
Dinnādāyī dinna-pāṭikaṅkhī athenena sucibhūtena attanā vihāsiṁ.|| ||
Abrahma-cariyaṁ pahāya brahma-cārī ahosiṁ ārā-cārī||
virato methunā gāma-dhammā.|| ||
Musā-vādaṁ pahāya musā-vādā paṭivirato ahosiṁ,||
sacca-vādī sacca-sandho theto paccayiko avisaṁvādako lokassa.|| ||
Pisunaṁ vācaṁ pahāya pisunāya vācāya paṭivirato ahosiṁ,||
ito sutvā na amutra akkhātā imesaṁ bhedāya,||
amutra vā sutvā na imesaṁ akkhātā amūsaṁ bhedāya,||
iti bhinnānaṁ vā sandhātā||
sahitānaṁ vā anuppadātā||
samagg'ārāmo samaggarato samagganandī samaggakaraṇiṁ vācaṁ bhāsitā ahosiṁ.|| ||
Pharusaṁ vācaṁ pahāya pharusāya vācāya paṭivirato ahosiṁ,||
yā sā vācā neḷā kaṇṇasukhā [34] pemaṇīyā hadayaṅgamā porī bahu-jana-kantā bahu-jana-manāpā tathā-rūpiṁ vācaṁ bhāsitā ahosiṁ.|| ||
Sampha-p-palāpaṁ pahāya sampha-p-palāpā paṭivirato ahosiṁ,||
kāla-vādī bhūta-vādī attha-vādī dhamma-vādī vinaya-vādī ,||
nidhāna-vatiṁ vācaṁ bhāsitā ahosiṁ kālena sāpadesaṁ pariyanta-vatiṁ attha-saṁhitaṁ.|| ||
So bījagāmabhūta-gāmasamāramhā paṭivirato ahosiṁ.|| ||
Ekabbhattiko ahosiṁ ratt'ūparato,||
paṭivirato vikāla-bhojanā.|| ||
Naccagītavādita visukadassanā paṭivirato ahosiṁ.|| ||
Mālāgandhavilepanadhāraṇamaṇḍana vibhusanaṭṭhānā paṭivirato ahosiṁ.|| ||
Uccā-sayana-mahā-sayanā paṭivirato ahosiṁ.|| ||
Jātarūpa-rajata-paṭi-g-gahaṇā paṭivirato ahosiṁ.|| ||
Āmakadhañña paṭi-g-gahaṇā paṭivirato ahosiṁ.|| ||
Āmaka-maṁsa-paṭi-g-gahaṇā paṭivirato ahosiṁ.|| ||
Itthi-kumārika-paṭi-g-gahaṇā paṭivirato ahosiṁ.|| ||
Dāsi-dāsa-paṭi-g-gahaṇā paṭivirato ahosiṁ.|| ||
Ajeḷaka-paṭi-g-gahaṇā paṭivirato ahosiṁ.|| ||
Kukkuṭa-sūkara-paṭi-g-gahaṇā paṭivirato ahosiṁ.|| ||
Hatthigavāssa vaḷavapaṭi-g-gahaṇā paṭivirato ahosiṁ.|| ||
Khetta-vatthu-paṭi-g-gahaṇā paṭivirato ahosiṁ.|| ||
Dūteyya pahinagaman-ā-nuyogā paṭivirato ahosiṁ.|| ||
Kaya-vikkayā paṭivirato ahosiṁ.|| ||
Tulā-kūṭakaṁsakuṭamānakuṭā paṭivirato ahosiṁ.|| ||
Ukkoṭanavañ cananikatisāciyogo paṭivirato ahosiṁ.|| ||
Chedana-vadha-bandhana-viparāmosa-ālopa-sahasākārā paṭivirato ahosiṁ.|| ||
So santuṭṭho ahosiṁ kāya-parihārikena cīvarena kucchi-parihārikena piṇḍa-pātena.|| ||
So yena yen'eva pakkamiṁ,||
samādāyeva pakkamiṁ.|| ||
Seyyathā pi nāma pakkhī sakuṇo yena yen'eva ḍeti,||
sapattabhārova ḍeti.|| ||
Evam eva kho ahaṁ āvuso,||
santuṭṭho ahosiṁ,||
kāya-parihārikena cīvarena kucchi-parihārikena piṇḍa-pātena.|| ||
So yena yen'eva pakkamiṁ,||
samādāyeva pakkamiṁ.|| ||
So iminā ariyena sila-k-khandhena samannāgato ajjhattaṁ anavajja-sukhaṁ paṭisaṁvedesiṁ.|| ||
So cakkhunā rūpaṁ disvā na nimitta-g-gāhī ahosiṁ n-ā-nu-vyañjana-g-gāhī.|| ||
Yato'dhikaraṇam enaṁ cakkhu'ndriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ,||
tassa saṁvarāya [35] paṭipajjiṁ,||
rakkhiṁ cakkhū'ndriyaṁ,||
cakkhu'ndriye saṁvaraṁ āpajjiṁ.|| ||
Sotena saddaṁ sutvā na nimitta-g-gāhī ahosiṁ n-ā-nu-vyañjana-g-gāhī.|| ||
Yato'dhikaraṇam enaṁ sot'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā-domanassā pāpakā akusalā dhammā anvāssaveyyuṁ,||
tassa saṁvarāya paṭipajjiṁ,||
rakkhiṁ sot'indriyaṁ,||
sot'indriye saṁvaraṁ āpajjiṁ.|| ||
Ghānena gandhaṁ ghāyitvā na nimitta-g-gāhī ahosiṁ n-ā-nu-vyañjana-g-gāhī.|| ||
Yato'dhikaraṇam enaṁ ghān'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ,||
tassa saṁvarāya paṭipajjiṁ,||
rakkhiṁ ghān'indriyaṁ,||
ghān'indriye saṁvaraṁ āpajjiṁ.|| ||
Jivhāya rasaṁ sāyitvā na nimitta-g-gāhī ahosiṁ n-ā-nu-vyañjana-g-gāhī.|| ||
Yato'dhikaraṇam enaṁ jivh'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ,||
tassa saṁvarāya paṭipajjiṁ,||
rakkhiṁ jivh'indriyaṁ,||
jivh'indriye saṁvaraṁ āpajjiṁ.|| ||
Kāyena phoṭṭhabbaṁ phusitvā na nimitta-g-gāhī ahosiṁ n-ā-nu-vyañjana-g-gāhī.|| ||
Yato'dhikaraṇam enaṁ kāy'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ,||
tassa saṁvarāya paṭipajjiṁ,||
rakkhiṁ kāy'indriyaṁ,||
kāy'indriye saṁvaraṁ āpajjiṁ.|| ||
Manasā dhammaṁ viññāya na nimitta-g-gāhī ahosiṁ n-ā-nu-vyañjana-g-gāhī.|| ||
Yato'dhikaraṇam enaṁ man'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā-domanassā pāpakā akusalā dhammā anvāssaveyyuṁ,||
tassa saṁvarāya paṭipajjiṁ,||
rakkhiṁ man'indriyaṁ,||
man'indriye saṁvaraṁ āpajjiṁ.|| ||
So iminā ariyena indriya-saṁvarena samannāgato ajjhattaṁ avyāsekasukhaṁ paṭisaṁvedesiṁ.|| ||
So abhikkante paṭikkante sampajāna-kārī ahosiṁ.|| ||
Ālokite vilokite sampajāna-kārī ahosiṁ.|| ||
Sammiñjite pasārite sampajāna-kārī ahosiṁ.|| ||
Saṅghāṭīpattacīvaradhāraṇe sampajāna-kārī ahosiṁ.|| ||
Asite pīte khāyite sāyite sampajāna-kārī ahosiṁ.|| ||
Uccāra-passā-vakamme sampajākārī ahosiṁ.|| ||
Gate ṭhite nisinne sutte jāgarite bhāsite tuṇhī-bhāve sampajāna-kārī ahosi.|| ||
So iminā ca ariyena sīla-k-khandhena samannāgato iminā ca ariyena indriya-saṁvarena samannāgato iminā ca ariyena sati-sampajaññena samannāgato vivittaṁ sen'āsanaṁ bhajiṁ araññaṁ rukkha-mūlaṁ pabbataṁ kandaraṁ giri-guhaṁ susānaṁ vana-patthaṁ abbhokāsaṁ palālapuñjaṁ.|| ||
So pacchā-bhattaṁ piṇḍa-pāta-paṭikkanto
nisīdiṁ pallaṅkaṁ ābhujitvā,||
ujuṁ kāyaṁ paṇidhāya,||
parimukhaṁ satiṁ upaṭṭha-petvā.|| ||
So abhijjhaṁ loke pahāya||
vigātābhijjhena cetasā vihāsiṁ,||
abhijjhāya cittaṁ parisodhesiṁ.|| ||
vyāpāda-padosaṁ pahāya||
avyāpanna-citto vihāsiṁ sabbapānabhūtahit-ā-nukampī,||
vyāpāda-padosā cittaṁ parisodhesiṁ.|| ||
Thīna-middhaṁ pahāya||
vigata-thīna-middho vihāsiṁ āloka-saññī sato sampajāno,||
thīna-middhā cittaṁ parisodhesiṁ.|| ||
Uddhacca-kukkuccaṁ pahāya||
anuddhato vihāsiṁ ajjhattaṁ vūpasanta-citto,||
uddhacca-kukkuccā cittaṁ parisodhesiṁ.|| ||
Vici-kicchaṁ pahāya||
tiṇṇa-vici-kiccho vihāsiṁ akathaṁ-kathī kusalesu dhammesu,||
vicikicchāya cittaṁ parisodhesiṁ.|| ||
[36] So ime pañca nīvaraṇe pahāya||
cetaso upakkilese paññāya dubbalī-karaṇe||
vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṁ sa-vicāraṁ||
viveka-jaṁ pīti-sukhaṁ||
paṭhamaṁ-jhānaṁ upasampajja vihāsiṁ.|| ||
Vitakka-vicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodi-bhāvaṁ||
avitakkaṁ avicāraṁ samādhi-jaṁ pitisukhaṁ dutiyaṁ-jhānaṁ upasampajja vihāsiṁ.|| ||
Pītiyā ca virāgā upekkhako ca vihāsiṁ sato ca sampajāno sukhañca kāyena paṭisaṁvedesiṁ.|| ||
Yaṁ taṁ ariyā ācikkhanti:|| ||
'Upekkhako satimā sukha-vihārī' ti taṁ tatiyaṁ-jhānaṁ upasampajja vihāsiṁ.|| ||
Sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassa-domanassānaṁ atthaṅgamā adukkha-m-asukhaṁ upekkhā-sati-pārisuddhiṁ catutthaṁ-jhānaṁ upasampajja vihāsiṁ.|| ||
So evaṁ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigatupakkilese mudu-bhute kammanīye ṭhite āṇañjappatte āsavānaṁ khaya-ñāṇāya cittaṁ abhininnāmesiṁ.|| ||
So idaṁ dukkhan ti yathā-bhūtaṁ abbhaññāsiṁ,||
ayaṁ dukkha-samudayo ti yathā-bhūtaṁ abbhaññāsiṁ,||
ayaṁ dukkha-nirodho ti yathā-bhūtaṁ abbhaññāsiṁ,||
ayaṁdukkha-nirodha-gāminī-paṭipadā ti yathā-bhūtaṁ abbhaññāsiṁ.|| ||
Ime āsavā ti yathā-bhūtaṁ abbhaññāsiṁ,||
ayaṁ āsava-samudayo ti yathā-bhūtaṁ abbhaññāsiṁ,||
ayaṁ āsava-nirodho ti yathā-bhūtaṁ abbhaññāsiṁ,||
ayaṁ āsava-nirodha-gāminī-paṭipadā ti yathā-bhūtaṁ abbhaññāsiṁ.|| ||
Tassa me evaṁ jānato evaṁ passato kām'āsavā pi cittaṁ vimuccittha,||
bhav'āsavā pi cittaṁ vimuccittha,||
avijj-ā-savā pi cittaṁ vimuccittha.|| ||
Vimuttasmiṁ vimuttamiti ñāṇaṁ ahosi:|| ||
'Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ,||
nāparaṁ itthattāyā'ti abbhaññāsiṁ.|| ||
Evaṁ kho me āvuso,||
jānato evaṁ passato imasmiṁ ca saviññāṇake kāye bahiddhā ca sabba-nimittesu ahaṁ-kāra-mamaṅkāra-mān-ā-nusayā susamūhatāti.|| ||
Tassa bhikkhave, bhikkhuno Sādhūti bhāsitaṁ abhinanditabbaṁ anumoditabbaṁ.|| ||
Sādhūti bhāsitaṁ abhinan'ditvā anumo-ditvā evam assa vacanīyo:|| ||
'Lābhā no āvuso,||
su-laddhaṁ [37] no, āvuso,||
ye mayaṁ āyasmantaṁ tādisaṁ brahma-cāriṁ passāmā' ti.|| ||
Idam avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaṁ 'abhinandun' ti.|| ||
Chabbisodhana Suttaṁ