Majjhima Nikaya



[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Majjhima Nikāya
III. Upari Paṇṇāsa
2. Anupada Vagga

Sutta 113

Sappurisa Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[37]

[1][chlm][pts][upal][than] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthīyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi||
"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhu Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Sappurisa-dhamañ ca vo bhikkhave, desessāmi||
a-sappurisa-dhammañ ca.|| ||

Taṁ suṇātha||
sādhukaṁ manasi karotha||
bhāsissāmī" ti.|| ||

"Evaṁ bhante" ti kho te bhikkhu Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Katamo ca bhikkhave,
a-sappurisa-dhammo?|| ||

Idha bhikkhave, a-sappuriso uccākulā pabba-jito hoti.|| ||

So iti paṭisañcikkhati:|| ||

'Ahaṁ kho'mhi uccākulā pabba-jito||
ime pan'aññe bhikkhū||
na uccākulā pabba-jitāti.|| ||

So tāya uccākulīnatāya||
attān'ukkaṁseti,
paraṁ vambheti.|| ||

Ayam pi bhikkhave, a-sappurisa-dhammo.|| ||

Sappuriso ca kho bhikkhave,
iti paṭisañcikkhati:|| ||

'Na kho uccākulīnatāya||
lobha-dhammā vā parikkhayaṁ gacchanti||
dosa-dhammā vā parikkhayaṁ gacchanti||
moha-dhammā vā parikkhayaṁ gacchanti.|| ||

No ce pi uccākulā pabba-jito hoti,
so ca hoti Dhammānudhamma-paṭipanno sāmicipaṭipanno [38] anuDhamma-cārī.|| ||

So tattha pujjo,
so tattha pāsaṁsoti.|| ||

So paṭipadaṁ yeva antaraṁ karitvā tāya uccākulīnatāya n'evattān'ukkaṁseti.|| ||

Na paraṁ vambheti.|| ||

Ayaṁ bhikkhave, sappurisa-Dhammo.|| ||

Puna ca paraṁ bhikkhave,
a-sappuriso mahākulā pabba-jito hoti||
so iti paṭisañcikkhati:|| ||

'Ahaṁ kho'mhi mahā-bhogakulā pabba-jito||
ime pan'aññe bhikkhū||
na mahā-bhogakulā pabba-jitāti.|| ||

So tāya mahā-bhogakulīnatāya attān'ukkaṁseti,
paraṁ vambheti.|| ||

Ayam pi bhikkhave, a-sappurisa-dhammo.|| ||

Sappuriso ca kho bhikkhave,
iti paṭisañcikkhati:|| ||

'Na kho mahā-bhogakulīnatāya||
lobha-dhammā vā parikkhayaṁ gacchanti||
dosa-dhammā vā parikkhayaṁ gacchanti||
moha-dhammā vā parikkhayaṁ gacchanti.|| ||

No ce pi mahābhotakulā pabba-jito hoti,
so ca hoti Dhammānudhamma-paṭipanno sāmicipaṭipanno anuDhamma-cārī.|| ||

So tattha pujjo,
so tattha pāsaṁsoti.|| ||

So paṭipadaṁ yeva antaraṁ karitvā tāya mahā-bhogakulīnatāya n'evattān'ukkaṁseti.|| ||

Na paraṁ vambheti.|| ||

Ayaṁ bhikkhave, sappurisa-Dhammo.|| ||

Uḷārabhogakulā pabba-jito hoti.|| ||

So iti paṭisañcikkhati:|| ||

'Ahaṁ kho'mhi uḷārabhogakulā pabba-jito,
ime pan'aññe bhikkhū||
na uḷārabhogakulā pabba-jitā' ti.|| ||

So tāya uḷārabhogatāya attān'ukkaṁseti,
paraṁ vambheti.|| ||

Ayam pi bhikkhave, a-sappurisa-dhammo.|| ||

Sappuriso ca kho bhikkhave,
iti paṭisañcikkhati:|| ||

'Na kho uḷārabhogatāya||
lobha-dhammā vā parikkhayaṁ gacchanti||
dosa-dhammā vā parikkhayaṁ gacchanti||
moha-dhammā vā parikkhayaṁ gacchanti.|| ||

No ce pi uḷārabhogakulā pabba-jito hoti,
so ca hoti Dhammānudhamma-paṭipanno sāmicipaṭipanno anuDhamma-cārī.|| ||

So tattha pujjo,
so tattha pāsaṁso' ti.|| ||

So paṭipadaṁ yeva antaraṁ karitvā tāya uḷārabhogatāya n'evattān'ukkaṁseti,
na paraṁ vambheti.|| ||

Ayaṁ bhikkhave, sappurisa-Dhammo.|| ||

[39] Puna ca paraṁ bhikkhave,
a-sappuriso ñāto hoti yasassasī.|| ||

So iti paṭisañcikkhati:|| ||

'Ahaṁ kho'mhi ñāto yasassasī.|| ||

Ime pan'aññe bhikkhū appaññātā appesakkhā' ti.|| ||

So tena ñātattena attān'ukkaṁseti,
paraṁ vambheti.|| ||

Ayam pi bhikkhave, a-sappurisa-dhammo.|| ||

Sappuriso ca bhikkhave,
itipaṭisañcikkhati:|| ||

'Na kho ñātattena||
lobha-dhammā vā parikkhayaṁ gacchanti,
dosa-dhammā vā parikkhayaṁ gacchanti,
moha-dhammā vā parikkhayaṁ gacchanti.|| ||

No ce pi ñāto hoti yasassasī,
so ca hoti Dhammānudhamma-paṭipanno sāmicipaṭipanno anuDhamma-cārī.|| ||

So tattha pujjo,
so tattha pāsaṁso' ti.|| ||

So paṭipadaṁ yeva antaraṁ karitvā tena ñātattena.|| ||

N'evattān'ukkaṁseti,
na paraṁ vambhoti.|| ||

Ayam pi bhikkhave, sappurisa-Dhammo.|| ||

Puna ca paraṁ bhikkhave,
a-sappuriso lābhī hoti cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārānaṁ.|| ||

So iti paṭisañcikkhati: 'ahaṁ kho'mhi lābhī cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārānaṁ.|| ||

Ime pan'aññe bhikkhū na lābhino cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārānan' ti.|| ||

So tena lābhena attān'ukkaṁseti,
paraṁ vambheti.|| ||

Ayam pi bhikkhave, a-sappurisa-dhammo.|| ||

Sappuriso ca kho bhikkhave,
iti paṭisañcikkhati: 'na kho lābhena lobha-dhammā vā parikkhayaṁ gacchanti,
dosadhammā vā parikkhayaṁ gacchanti,
moha-dhammā vā parikkhayaṁ gacchanti.|| ||

No ce pi lābhi hoti cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārānaṁ so ca hoti Dhammānudhamma-paṭipanno sāmicipaṭipanno anuDhamma-cārī,
so tattha pujjo,
so tattha pāsaṁso' ti.|| ||

Paṭipadaṁ yeva antaraṁ karitvā tena lābhena n'evattān'ukkaṁseti,
na paraṁ vambheti.|| ||

Ayam pi bhikkhave, sappurisa-Dhammo.|| ||

Puna ca paraṁ bhikkhave,
a-sappuriso bahu-s-suto hoti.|| ||

So iti paṭisañcikkhati: 'ahaṁ kho'mhi bahu-s-suto,
ime pan'aññe bhikkhū na bahu-s-sutā' ti.|| ||

So tena bāhu-saccena attān'ukkaṁseti,
paraṁ vambheti.|| ||

Ayam pi bhikkhave, a-sappurisa-dhammo.|| ||

Sappuriso ca kho bhikkhave,
iti paṭisañcikkhati: 'na kho bāhu-saccena lobha-dhammā vā parikkhayaṁ gacchanti,
dosadhammā vā parikkhayaṁ gacchanti,
moha-dhammā vā parikkhayaṁ gacchanti.|| ||

No ce pi bahu-s-suto hoti,
so ca hoti Dhammānudhamma-paṭipanno sāmīci-paṭipanno anuDhamma-cārī,
so tattha pujjo,
so tattha pāsaṁsoti.|| ||

So paṭipadaṁ yeva antaraṁ karitvā tena bāhu-saccena n'eva attān'ukkaṁseti,
na paraṁ vambheti.|| ||

Ayam pi bhikkhave, sappurisa-Dhammo.|| ||

Puna ca paraṁ bhikkhave,
a-sappuriso vinaya-dharo hoti.|| ||

So iti paṭisañcikkhati: 'ahaṁ kho'mhi vinaya-dharo,
ime pan'aññe bhikkhū na vinaya-dharā' ti.|| ||

So tena vinaya-dharattena attān'ukkaṁseti,
paraṁ vambheti.|| ||

Ayam pi bhikkhave, a-sappurisa-dhammo.|| ||

Sappuriso ca kho bhikkhave,
iti paṭisañcikkhati: 'na kho vinaya-dharattena [40] lobha-dhammā vā parikkhayaṁ gacchanti,
dosadhammā vā parikkhayaṁ gacchanti,
moha-dhammā vā parikkhayaṁ gacchanti.|| ||

No ce pi vinaya-dharā hoti,
so ca hoti Dhammānudhamma-paṭipanno sāmīci-paṭipanno anuDhamma-cārī,
so tattha pujjo,
so ttatha pāsaṁso' ti.|| ||

So paṭipadaṁ yeva antaraṁ karitvā tena vinaya-dharattena n'eva attān'ukkaṁseti,
na paraṁ vambheti.|| ||

Ayam pi bhikkhave, sappurisa-Dhammo.|| ||

Puna ca paraṁ bhikkhave,
a-sappuriso Dhamma-kathiko hoti.|| ||

So iti paṭisañcikkhati: 'ahaṁ kho'mhi dhemmakathiko,
ime pan'aññe bhikkhū na Dhamma-kathikā' ti.|| ||

So tena Dhamma-kathikattena attān'ukkaṁseti,
paraṁ vambheti.|| ||

Ayam pi bhikkhave, a-sappurisa-dhammo.|| ||

Sappuriso ca kho bhikkhave,
iti paṭisañcikkhati: 'na kho Dhamma-kathikattena lobha-dhammā vā parikkhayaṁ gacchanti,
dosadhammā vā parikkhayaṁ gacchanti,
moha-dhammā vā parikkhayaṁ gacchanti.|| ||

No ce pi Dhamma-kathiko hoti,
so ca hoti Dhammānudhamma-paṭipanno sāmīci-paṭipanno anuDhamma-cārī,
so tattha pujjo,
so ttatha pāsaṁso' ti.|| ||

So paṭipadaṁ yeva antaraṁ karitvā tena Dhamma-kathikattena n'eva attān'ukkaṁseti,
na paraṁ vambheti.|| ||

Ayam pi bhikkhave, sappurisa-Dhammo.|| ||

Puna ca paraṁ bhikkhave,
a-sappuriso āraññiko hoti.|| ||

So iti paṭisañcikkhati: 'ahaṁ kho'mhi āraññiko ime pan'aññe bhikkhū na āraññikā' ti.|| ||

So tena āraññikattena attān'ukkaṁseti,
paraṁ vambheti.|| ||

Ayam pi bhikkhave, a-sappurisa-dhammo.|| ||

Sappuriso ca kho bhikkhave,
iti paṭisañcikkhati: na kho āraññikattena lobha-dhammā vā parikkhayaṁ gacchanti,
dosadhammā vā parikkhayaṁ gacchanti,
moha-dhammā vā parikkhayaṁ gacchanti.|| ||

No ce pi āraññiko hoti,
so ca hoti Dhammānudhamma-paṭipanno sāmīci-paṭipanno anuDhamma-cārī,
so tattha pujjo,
so ttatha pāsaṁso' ti.|| ||

So paṭipadaṁ yeva antaraṁ karitvā tena āraññikattena n'eva attān'ukkaṁseti,
na paraṁ vambheti.|| ||

Ayam pi bhikkhave, sappurisa-Dhammo.|| ||

|| ||

Puna ca paraṁ bhikkhave,
a-sappuriso paṁsu-kūliko hoti.|| ||

[41] so iti paṭisañcikkhati: 'ahaṁ kho'mhi paṁsu-kūliko,
ime pan'aññe bhikkhū na paṁsu-kūlikā' ti.|| ||

So tena paṁsu-kūli-kattena attān'ukkaṁseti,
paraṁ vambheti.|| ||

Ayam pi bhikkhave, a-sappurisa-dhammo.|| ||

Sappuriso ca kho bhikkhave,
iti paṭisañcikkhati: 'na kho paṁsu-kūli-kattena lobha-dhammā vā parikkhayaṁ gacchanti,
dosadhammā vā parikkhayaṁ gacchanti,
moha-dhammā vā parikkhayaṁ gacchanti.|| ||

No ce pi paṁsu-kūliko hoti,
so ca hoti Dhammānudhamma-paṭipanno sāmīci-paṭipanno anuDhamma-cārī,
so tattha pujjo,
so ttatha pāsaṁso' ti.|| ||

So paṭipadaṁ yeva antaraṁ karitvā tena paṁsu-kūli-kattena n'evattān'ukkaṁseti,
na paraṁ vambheti.|| ||

Ayam pi bhikkhave, sappurisa-Dhammo.|| ||

Puna ca paraṁ bhikkhave,
a-sappuriso piṇḍa-pātiko hoti.|| ||

So iti paṭisañcikkhati: 'ahaṁ kho'mhi piṇḍa-pātiko,
ime pan'aññe bhikkhū na piṇḍa-pātikā' ti.|| ||

So tena piṇḍa-pātikattena attān'ukkaṁseti,
paraṁ vambheti.|| ||

Ayam pi bhikkhave, a-sappurisa-dhammo.|| ||

Sappuriso ca kho bhikkhave,
iti paṭisañcikkhati: 'na kho piṇḍa-pātikattena lobha-dhammā vā parikkhayaṁ gacchanti,
dosadhammā vā parikkhayaṁ gacchanti,
moha-dhammā vā parikkhayaṁ gacchanti.|| ||

No ce pi piṇḍa-pātiko hoti,
so ca hoti.|| ||

Dhammānudhamma-paṭipanno sāmīci-paṭipanno anuDhamma-cārī.|| ||

So tattha pujjo,
so tattha pāsaṁso' ti.|| ||

So paṭipadaṁ yeva antaraṁ karitvā tena piṇḍa-pātikattena n'evattān'ukkaṁseti.|| ||

Na paraṁ vambheti.|| ||

Ayam pi bhikkhave, sappurisa-Dhammo.|| ||

Puna ca paraṁ bhikkhave,
a-sappuriso rukkha-mūliko hoti.|| ||

So iti paṭisañcikkhati: 'ahaṁ kho'mhi rukkha-mūliko ime pan'aññe bhikkhū na rukkha-mūlikā' ti.|| ||

So tena rukkha-mūlikattena attān'ukkaṁseti,
paraṁ vambheti.|| ||

Ayam pi bhikkhave, a-sappurisa-dhammo.|| ||

Sappuriso ca kho bhikkhave,
iti paṭisañcikkhati: 'na kho rukkha-mūlikattena lobha-dhammā vā parikkhayaṁ gacchanti,
dosadhammā vā parikkhayaṁ gacchanti,
moha-dhammā vā parikkhayaṁ gacchanti.|| ||

No ce pi rukkha-mūliko hoti,
so ca hoti Dhammānudhamma-paṭipanno sāmīci-paṭipanno anuDhamma-cārī,
so tattha pujjo,
so tattha pāsaṁso' ti.|| ||

So [42] paṭipadaṁ yeva antaraṁ karitvā tena rukkha-mūlikattena n'evattān'ukkaṁseti,
na paraṁ vambheti.|| ||

Ayam pi bhikkhave, sappurisa-Dhammo.|| ||

Puna ca paraṁ bhikkhave,

Asappuriso sosāniko hoti.|| ||

So iti paṭisañcikkhati: 'ahaṁ kho'mhi sosāniko,
ime pan'aññe bhikkhū na sosānikā' ti.|| ||

So tena sosānikattena attān'ukkaṁseti,
paraṁ vambheti.|| ||

Ayam pi bhikkhave, a-sappurisa-dhammo.|| ||

Sappuriso ca kho bhikkhave,
iti paṭisañcikkhati: 'na kho sosānikattena lobha-dhammā vā parikkhayaṁ gacchanti,
dosadhammā vā parikkhayaṁ gacchanti,
moha-dhammā vā parikkhayaṁ gacchanti.|| ||

No ce pi sosāniko hoti,
so ca hoti Dhammānudhamma-paṭipanno sāmīci-paṭipanno anuDhamma-cārī,
so tattha pujjo,
so tattha pāsaṁso' ti.|| ||

So paṭipadaṁ yeva antaraṁ karitvā tena sosānikattena n'evattān'ukkaṁseti,
na paraṁ vambheti.|| ||

Ayam pi bhikkhave, sappurisa-Dhammo.|| ||

|| ||

Puna ca paraṁ bhikkhave,
a-sappuriso abbhokāsiko hoti.|| ||

So iti paṭisañcikkhati: 'ahaṁ kho'mhi abbhokāsiko ime pan'aññe bhikkhū na abbhokāsikā' ti.|| ||

So tena abbhokāsikattena attān'ukkaṁseti,
paraṁ vambheti.|| ||

Ayam pi bhikkhave, a-sappurisa-dhammo.|| ||

Sappuriso ca kho bhikkhave,
iti paṭisañcikkhati: 'na kho abbhokāsikattena lobha-dhammā vā parikkhayaṁ gacchanti,
dosadhammā vā parikkhayaṁ gacchanti,
moha-dhammā vā parikkhayaṁ gacchanti.|| ||

No ce pi abbhokāsiko hoti,
so ca hoti Dhammānudhamma-paṭipanno sāmīci-paṭipanno anuDhamma-cārī,
so tattha pujjo,
so tattha pāsaṁso' ti.|| ||

So paṭipadaṁ yeva antaraṁ karitvā tena abbhokāsikattena n'evattān'ukkaṁseti,
na paraṁ vambheti.|| ||

Ayam pi bhikkhave, sappurisa-Dhammo.|| ||

Puna ca paraṁ bhikkhave,
a-sappuriso nesajjiko hoti.|| ||

So iti paṭisañcikkhati: 'ahaṁ kho'mhi nesajjiko,
ime pan'aññe bhikkhū na nesajjikā' ti.|| ||

So tena nesajjikattena attān'ukkaṁseti,
paraṁ vambheti.|| ||

Ayam pi bhikkhave, a-sappurisa-dhammo.|| ||

Sappuriso ca kho bhikkhave,
iti paṭisañcikkhati: 'na kho nesajjikattena lobha-dhammā vā parikkhayaṁ gacchanti,
dosadhammā vā parikkhayaṁ gacchanti,
moha-dhammā vā parikkhayaṁ gacchanti.|| ||

No ce pi nesajjiko hoti,
so ca hoti Dhammānudhamma-paṭipanno sāmīci-paṭipanno anuDhamma-cārī,
so tattha pujjo,
so tattha pāsaṁso' ti.|| ||

So paṭipadaṁ yeva antaraṁ karitvā tena nesajjikattena n'evattān'ukkaṁseti,
na paraṁ vambheti.|| ||

Ayam pi bhikkhave, sappurisa-Dhammo.|| ||

Puna ca paraṁ bhikkhave,
a-sappuriso yathāsanthatiko hoti.|| ||

So iti paṭisañcikkhati: 'ahaṁ kho'mhi yathāsanthatiko,
ime pan'aññe bhikkhū na yathāsanthatikā' ti.|| ||

So tena yathāsanthanikattena attān'ukkaṁseti,
paraṁ vambheti.|| ||

Ayam pi bhikkhave, a-sappurisa-dhammo.|| ||

Sappuriso ca kho bhikkhave,
iti paṭisañcikkhati: 'na kho yathā-santhatikattena lobha-dhammā vā parikkhayaṁ gacchanti,
dosadhammā vā parikkhayaṁ gacchanti,
moha-dhammā vā parikkhayaṁ gacchanti.|| ||

No ce pi yathāsanthatiko hoti,
so ca hoti Dhammānudhamma-paṭipanno sāmīci-paṭipanno anuDhamma-cārī,
so tattha pujjo,
so tattha pāsaṁso' ti.|| ||

So paṭipadaṁ yeva antaraṁ karitvā tena yathā-santhatikattena n'evattān'ukkaṁseti,
na paraṁ vambheti.|| ||

Ayam pi bhikkhave, sappurisa-Dhammo.|| ||

Puna ca paraṁ bhikkhave,
ekāsaniko hoti so iti paṭisañcikkhati: 'ahaṁ kho'mhi ekāsaniko,
ime pan'aññe bhikkhū na ekāsanikā' ti.|| ||

So tena ekā-sanikattena attān'ukkaṁseti,
paraṁ vambheti.|| ||

Ayam pi bhikkhave, a-sappurisa-dhammo.|| ||

Sappuriso ca kho bhikkhave,
itipaṭisañcikkhati: 'na kho ekā-sanikattena lobha-dhammā vā parikkhayaṁ gacchanti,
dosadhammā vā parikkhayaṁ gacchanti,
moha-dhammā vā parikkhayaṁ gacchanti.|| ||

No ce pi ekāsaniko hoti,
so ca hoti Dhammānudhamma-paṭipanno sāmīci-paṭipanno anuDhamma-cārī,
so tattha pujjo,
so ttatha pāsaṁso' ti.|| ||

So paṭipadaṁ yeva antaraṁ karitvā tena ekā-sanikattena n'evattān'ukkaṁseti,
na paraṁ vambheti.|| ||

Ayam pi bhikkhave, sappurisa-Dhammo.|| ||

Puna ca paraṁ bhikkhave,
a-sappuriso vivicc'eva kāmehi vivicca akusalehi dhammehi sa-vitakkaṁ sa-vicāraṁ viveka-jaṁ pitisukhaṁ paṭhamaṁ-jhānaṁ upasampajja viharati.|| ||

So iti paṭisañcikkhati: 'ahaṁ kho'mhi paṭhama-j-jhānasamāpattiyā lābhī,
ime pan'aññe bhikkhū na paṭhama-j-jhānasamāpattiyā lābhino' ti.|| ||

So tāya paṭhama-j-jhānasamāpattiyā attān'ukkaṁseti,
paraṁ vambheti.|| ||

Ayam pi bhikkhave, a-sappurisa-dhammo.|| ||

Sappuriso ca kho bhikkhave,
iti paṭisañcikkhati:|| ||

'Paṭhama-j-jhāna-samāpattiyā pi kho atammayatā vuttā Bhagavatā:|| ||

'Yena yena hi maññanti,
tato taṁ hoti aññathā' ti.|| ||

So [43] atammayataṁ yeva antaraṁ karitvā tāya paṭhama-j-jhāna-samāpattiyā n'eva attān'ukkaṁseti,
na paraṁ vambheti.|| ||

Ayam pi bhikkhave, sappurisa-Dhammo.|| ||

Puna ca paraṁ bhikkhave,
a-sappuriso vitakka-vicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodi-bhāvaṁ avitakkaṁ avicāraṁ samādhi-jaṁ pīti-sukhaṁ dutiyaṁ-jhānaṁ upasampajja viharati.|| ||

Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno,
sukhañca kāyena paṭisaṁvedeti.|| ||

Yaṁ taṁ ariyā ācikkhanti: 'Upekkhako satimā sukha-vihārī' ti,
tatiyaṁ-jhānaṁ upasampajja viharati.|| ||

Sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassa-domanassānaṁ atthaṅgamā adukkha-ṁ-asukhaṁ upekkhā-sati-pārisuddhiṁ catutthaṁ-jhānaṁ upasampajja viharati.|| ||

So iti paṭisañcikkhati: 'ahaṁ kho'mhi catutthajjhānasamāpattiyā lābhī,
ime pan'aññe bhikkhū catutthajjhānasamāpattiyā na lābhino' ti.|| ||

So tāya catutthajjhānasamāpattiyā attān'ukkaṁseti,
paraṁ vambheti.|| ||

Ayam pi bhikkhave, a-sappurisa-dhammo.|| ||

Sappuriso ca kho bhikkhave,
iti paṭisañcikkhati: 'catutthajjhānasamāpattiyāpi kho atammayatā vuttā Bhagavatā.|| ||

Yena yena hi maññanti tato taṁ hoti aññathā' ti.|| ||

So atammayataṁ yeva antaraṁ karitvā tāya catutthajadhānasamāpattiyā n'eva attān'ukkaṁseti,
na paraṁ vambheti.|| ||

Ayam pi bhikkhave, sappurisa-Dhammo.|| ||

Puna ca paraṁ bhikkhave,
a-sappuriso sabbaso rūpa-saññānaṁ samatikkamā paṭigha-saññānaṁ atthaṅgamā nānatta-saññānaṁ amanasikārā ananto ākāsoti Ākāsanañ-c'āyatanaṁ upasampajja viharati.|| ||

So iti paṭisañcikkhati: 'ahaṁ kho'mhi Ākāsanañ-c'āyatanasamāpattiyā lābhī.|| ||

Ime pan'aññe bhikkhū Ākāsanañ-c'āyatanasamāpattiyā na lābhino' ti.|| ||

So tāya Ākāsanañ-c'āyatanasamāpattiyā attān'ukkaṁseti,
paraṁvambheti.|| ||

Ayam pi bhikkhave, a-sappurisa-dhammo.|| ||

|| ||

Sappuriso ca kho bhikkhave,
iti paṭisañcikkhati:|| ||

Ākāsanañ-c'āyatanasamāpattiyā'pi atammayatā vuttā Bhagavatā.|| ||

Yena yena hi maññanti,
tato taṁ hoti aññathā' ti.|| ||

So atammayataṁ yeva antaraṁ karitvā tāya Ākāsanañ-c'āyatanasamāpattiyā n'eva attān'ukkaṁseti,
na paraṁ vambheti.|| ||

Ayam pi bhikkhave, sappurisa-Dhammo.|| ||

Puna ca paraṁ bhikkhave,
a-sappuriso sabbaso Ākāsanañ-c'āyatanaṁ samatikkamma anattaṁ viññāṇanati Viññāṇañ-c'āyatanaṁ upasampajja viharati.|| ||

So iti paṭisañcikkhati: 'ahaṁ kho'mhi Viññāṇañ-c'āyatanasamāpattiyā lābhī,
ime pan'aññe [44] bhikkhū Viññāṇañ-c'āyatanasamāpattiyā na lābhino' ti.|| ||

So tāya Viññāṇañ-c'āyatanasamāpattiyā attān'ukkaṁseti,
paraṁ vambheti.|| ||

Ayam pi bhikkhave, a-sappurisa-dhammo.|| ||

Sappuriso ca kho bhikkhave,
iti paṭisañcikkhati: 'Viññāṇañ-c'āyatanasamāpattiyāpi kho atammayatā vuttā Bhagavatā,
yena yena hi maññanti tato taṁ hoti aññathā' ti.|| ||

So atammayataṁ yeva antaraṁ karitvā tāya Viññāṇañ-c'āyatanasamāpattiyā n'eva attān'ukkaṁseti,
na paraṁ vambheti.|| ||

Ayam pi bhikkhave, sappurisa-Dhammo.|| ||

Puna ca paraṁ bhikkhave,
a-sappuriso sabbaso Viññāṇañ-c'āyatanaṁ samatikkamma1 'N'atthi kiñcī' ti Ākiñcaññ'āyatanaṁ upasampajja viharati.|| ||

So iti paṭisañcikkhati: 'ahaṁ kho'mhi Ākiñ caññ'āyatanasamāpattiyā lābhī,
ime pan'aññe bhikkhū Ākiñ caññ'āyatanasamāpattiyā na lābhino' ti.|| ||

So tāya Ākiñ caññ'āyatanasamāpattiyā attān'ukkaṁseti,
paraṁ vambheti.|| ||

Ayam pi bhikkhave, a-sappurisa-dhammo.|| ||

Sappuriso ca kho bhikkhave,
iti paṭisañcikkhati: 'Ākiñ caññ'āyatanasamāpattiyā pi kho atammayatā vuttā Bhagavatā.|| ||

Yena yena hi maññanti tato taṁ hoti aññathā' ti.|| ||

So atammayataṁ yeva antaraṁ karitvā tāya Ākiñ caññ'āyatanasamāpattiyā n'eva attān'ukkaṁseti,
na paraṁ vambheti.|| ||

Ayam pi bhikkhave, sappurisa-Dhammo.|| ||

Puna ca paraṁ bhikkhave,
a-sappuriso sabbaso Ākiñcaññ'āyatanaṁ samatikkamma N'eva-saññā-nā-saññ'āyatanaṁ upasampajja viharati.|| ||

So iti paṭisañcikkhati: 'ahaṁ kho'mhi N'eva-saññā-nā-saññ'āyatanasamāpattiyā lābhī,
ime pan'aññe bhikkhū N'eva-saññā-nā-saññ'āyatanasamāpattiyā na lābhino' ti.|| ||

So tāya N'eva-saññā-nā-saññ'āyatanasamāpattiyā attān'ukkaṁseti,
paraṁ vambheti.|| ||

Ayam pi bhikkhave, a-sappurisa-dhammo.|| ||

Sappuriso ca kho bhikkhave,
iti paṭisañcikkhati: 'N'eva-saññā-nā-saññ'āyatanasamāpattiyāpi kho atammayatā vuttā Bhagavatā.|| ||

Yena yena hi maññanti,
tato taṁ hoti aññathā' ti.|| ||

So atammayataṁ yeva antaraṁ karitvā tāya N'eva-saññā-nā-saññ'āyatanasamāpattiyā n'eva attān'ukkaṁseti,
na paraṁ vambheti.|| ||

Ayam pi bhikkhave, sappurisa-Dhammo.|| ||

[45] Puna ca paraṁ bhikkhave,
sappuriso sabbaso N'eva-saññā-nā-saññ'āyatanaṁ samatikkamma1 saññā-vedayita-nirodhaṁ upasampajja viharati.|| ||

Paññāya c'assa disvā āsavā parikkhīṇā honti ayaṁ kho bhikkhave,
bhikkhu na kiñci maññati,
na kuhiñci maññati,
na kenaci maññatī' ti.|| ||

Idam avoca Bhagavā,
atta-manā te bhikkhu Bhagavato bhāsitaṁ abhinandunti.|| ||

Sappurisa Suttaṁ


 

Contact:
E-mail
Copyright Statement