Majjhima Nikaya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Majjhima Nikāya
III. Upari Paṇṇāsa
2. Anupada Vagga

Sutta 114

Sevitabba-Asevitabba Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[45]

[1][chlm][pts][upal] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthīyaṃ viharati Jetavane anāthapiṇkassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi Bhikkhavo ti: bhadanteti te bhikkhu Bhagavato paccassosuṃ,||
Bhagavā etad avoca:|| ||

Sevitabbāsevitabbaṃ vo bhikkhave,||
dhamma-pariyā'yaṃ desissāmi.|| ||

Taṃ sunātha sādhukaṃ manasi karotha.|| ||

Bhāsissāmīti.|| ||

"Evaṃ bhante" ti kho te bhikkhū Bhagavato paccassosuṃ,||
Bhagavā etad avoca:|| ||

Kāyasamā-cāraṃ p'ahaṃ1 bhikkhave du-vidhena vadāmi: sevitabbam pi asevitabbam pi.|| ||

Tañ ca añña-maññaṃ kāya-samā-cāraṃ.|| ||

Vacī-samā-cāraṃ p'ahaṃ bhikkhave,||
du-vidhena vadāmi: sevitabbam pi asevitabbam pi.|| ||

Tañ ca añña-maññaṃ vacī-samā-cāraṃ.|| ||

Manosamā-cāraṃ p'ahaṃ bhikkhave,||
du-vidhena vadāmi:sevitabbam pi asevitabbam pi.|| ||

Tañ ca añña-maññaṃ manosamā-cāraṃ.|| ||

Cittuppādaṃ p'ahaṃ bhikkhave,||
du-vidhena vadāmi: sevitabbam pi asevitabbam pi.|| ||

Tañ ca [46] añña-maññaṃ cittuppādaṃ.|| ||

Saññāpaṭilābhaṃ p'ahaṃ bhikkhave,||
du-vidhena vadāmi: sevitabbam pi asevitabbam pi.|| ||

Tañ ca añña-maññaṃ saññāpaṭilābhaṃ.|| ||

Diṭṭhipaṭilābhaṃ p'ahaṃ bhikkhave du-vidhena vadāmi: sevitabbam pi asevitabbam pi.|| ||

Tañ ca añña-maññaṃ diṭṭhipaṭilābhaṃ.|| ||

Attabhāvapaṭilābhaṃ p'ahaṃ bhikkhave,||
du-vidhena vadāmi: sevitabbam pi asevitabbam pi.|| ||

Tañ ca añña-maññaṃ atta-bhāva-paṭilābhan' ti.|| ||

Evaṃ vutte āyasmā Sāriputto Bhagavantaṃ etad avoca: imassa kho ahaṃ bhante Bhagavatā saṅkhittena bhāsitassa vitthārena atthaṃ avibhattassa evaṃ vitthārena atthaṃ ājānāmi.

''Kāyasamā-cāraṃ p'ahaṃ bhikkhave,||
du-vidhena vadāmi: sevitabbam pi asevitabbam pi.|| ||

Tañ ca añña-maññaṃ kāya-samā-cāra'n' ti.|| ||

Iti kho pan'etaṃ vuttaṃ Bhagavatā.|| ||

Kiñ c'etaṃ paṭicca vuttaṃ: yathā-rūpaṃ bhante,||
kāya-samā-cāraṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti.|| ||

Eva-rūpo kāya-samā-cāro na sevitabbo.|| ||

Yathā-rūpañ ca kho bhante,||
kāya-samā-cāraṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti.|| ||

Eva-rūpo kāya-samā-cāro sevitabbo.|| ||

Kathaṃ-rūpaṃ bhante,||
kāya-samā-cāraṃ sevato akusalā dhammā abhivaḍḍhanti.|| ||

Kusalā dhammā parihāyanti.|| ||

Idha bhante,||
ekacco pāṇ-ā-tipātī hoti,||
luddo lohitapāṇī hatapahate niviṭṭho adayā-panno pāṇa-bhutesu.|| ||

Adinn'ādāyī kho pana hoti,||
yaṃ taṃ parassa paravittupakaraṇaṃ gāmagataṃ vā arañña-gataṃ vā taṃ adinnaṃ theyya-saṅkhātaṃ ādātā hoti.|| ||

Kāmesu micchā-cārī kho pana hoti,||
yā tā māturakkhitā piturakkhitā mātā-piturakkhitā bhāturakkhitā bhaginī rakkhitā ñātirakkhitā gottarakkhitā dhammarakkhitā sassāmikā saparidaṇḍā antamaso mālāgu'aparikkhittāpi.|| ||

Tathārūpāsu cārittaṃ āpajjitā hoti.|| ||

Eva-rūpaṃ bhante [47] kāya-samā-cāraṃ sevato akusalā dhammā abhivaḍḍhanti.|| ||

Kusalā dhammā parihāyanti.|| ||

Kathaṃ-rūpaṃ bhante,||
kāya-samā-cāraṃ sevato akusalā dhammā parihāyanti.|| ||

Kusalā dhammā abhivaḍḍhanti: idha bhante ekacco pāṇ-ā-tipātaṃ pahāya pāṇ-ā-tipātā paṭivirato hoti.|| ||

Nihitadaṇḍo nihita-sattho lajji dayā-panno sabba-pāṇa-bhūta-hit-ā-nukampī viharati.|| ||

Adinn'ādānaṃ pahāya adinn'ādānā paṭivirato hoti,||
yaṃ taṃ parassa paravittupakaraṇaṃ gāmagataṃ vā arañña-gataṃ vā,||
taṃ adinnaṃ theyya-saṅkhātaṃ na ādātā hoti kāmesu micchā-cāraṃ pahāya kāmesu micchā-cārā paṭivirato hoti,||
yā tā māturakkhitā piturakkhitā mātā-pitu rakkhitā bhāturakkhitā bhaginīrakkhitā ñātirakkhitā gottarakkhitā dhammarakkhitā sassāmikā saparidaṇḍā antamaso mālāgu'aparikkhittāpi.|| ||

Tathārūpāsu cārittaṃ na āpajjitā hoti.|| ||

Eva-rūpaṃ bhante kāya-samā-cāraṃ sevato akusalā dhammā parihāyanti.|| ||

Kusalā dhammā abhivaḍḍhanti.|| ||

''Kāyasamā-cāraṃ p'ahaṃ bhikkhave,||
du-vidhena vadāmi: sevitabbam pi asevitabbam pi.|| ||

Tañ ca añña-maññaṃ kāya-samā-cāra''nti iti yaṃ taṃ vuttaṃ Bhagavatā.|| ||

Idam etaṃ paṭicca vuttaṃ.|| ||

''Vacī-samā-cāraṃ p'ahaṃ bhikkhave,||
du-vidhena vadāmi: sevitabbam pi asevitabbam pi.|| ||

Tañ ca añña-maññaṃ vacī-samā-cāra''nti iti kho pan'etaṃ vuttaṃ Bhagavatā.|| ||

Kiñ c'etaṃ paṭicca vuttaṃ: yathā-rūpaṃ bhante,||
vacī-samā-cāraṃ sevato akusalā dhammā abhivaḍḍhanti,||
kusalā dhammā parihāyanti.|| ||

Eva-rūpo vacī-samā-cāro na sevitabbo.|| ||

Yathā-rūpañ ca kho bhante vacī-samā-cāraṃ sevato akusalā dhammā parihāyanti.|| ||

Kusalā dhammā abhivaḍḍhanti.|| ||

Eva-rūpo vacī-samā-cāro sevitabbo.|| ||

Kathaṃ-rūpaṃ bhante,||
vacī-samā-cāraṃ sevato akusalā dhammā abhivaḍḍhanti.|| ||

Kusalā dhammā parihāyanti.|| ||

Idha bhante ekacco musā-vādī hoti.|| ||

Sahaggato1 vā parisaggato [48] vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho 'ehambho purisa,||
yaṃ jānāsi taṃ vadehī' ti.|| ||

So ajānaṃ vā āha 'jānāmī'ti,||
jānaṃ vā āha 'na jānāmī'ti,||
apassaṃ vā āha 'passāmīti,||
passaṃ vā āha 'na passāmī' ti.|| ||

Iti attahetu vā parahetu vā āmisa-kiñcikkha-hetu vā sampajānamusā bhāsitā hoti.|| ||

Pisunā-vāco kho pana hoti ito sutvā amutra akkhātā imesaṃ bhedāya,||
amutra vā sutvā imesaṃ akkhātā amūsaṃ bhedāya,||
iti samaggānaṃ vā bhettā4,||
bhinnānaṃ vā anuppadātā,||
vaggārāmo vaggarato vagganadī vaggakaraṇiṃ vācaṃ bhāsitā hoti.|| ||

Pharusa-vāco kho pana hoti,||
yā sā vācā aṇḍakā6 kakkasā pharusā parakaṭukā parābhisajjanī kodha-sāmantā asamādhi-saṃvaṭṭanikā,||
tathā-rūpiṃ vācaṃ bhāsitā hoti.|| ||

Samphappalāpī kho pana hoti akāla-vādī abhūta-vādī anattha-vādī adhamma-vādī avinaya-vādī anidhāna-vatiṃ vācaṃ bhāsitā hoti akālena anapadesaṃ apariyanta-vatiṃ anattha-saṃhitaṃ.|| ||

Eva-rūpaṃ bhante,||
vacī-samā-cāraṃ sevato akusalā dhammā abhivaḍḍhanti,||
kusalā dhammā parihāyanti.|| ||

Kathaṃ-rūpa bhante,||
vacī-samācaraṃ sevato akusalā dhammā parihāyanti,||
kusalā dhammā abhivaḍḍhanti: idha bhante,||
ekacco musā-vādaṃ pahāya musā-vādā paṭivirato hoti.|| ||

Sahaggato vā parisaggato vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho 'ehambho purisa,||
yaṃ jānāsi taṃ 'vadehī'ti,||
so ajānaṃ vā āha 'na jānāmī'ti,||
apassaṃ vā āha [49] na passāmī'ti iti attahetu vā parahetu vā āmisa-kiñcikkha-hetu vā na sampajānamusā bhāsitā hoti.|| ||

Pisunaṃ vācaṃ pahāya pisunāya vācāya paṭivirato hoti ito sutvā na amutra akkhātā imesaṃ bhedāya amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya,||
iti bhinnānaṃ vā sandhātā sahitānaṃ vā anuppadātā,||
samagg'ārāmo samagga-rato samagganadī samagga-karaṇiṃ vācaṃ bhāsitā hoti.|| ||

Pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti.|| ||

Yā sā vācā neḷā kaṇṇa-sukhā pemaṇīyā hadayaṃ-gamā porī bahu-jana-kantā bahu-jana-manāpā,||
tathā-rūpiṃ vācaṃ bhāsitā hoti.|| ||

Sampha-p-palāpaṃ pahāya sampha-p-palāpā paṭivirato hoti.|| ||

Kālavādī bhūta-vādī attha-vādī dhamma-vādī vinaya-vādī nidhāna-vatiṃ vācaṃ bhāsitā hoti kālena sāpadesaṃ pariyanta-vatiṃ attha-saṃhitaṃ eva-rūpaṃ bhante,||
vacī-samā-cāraṃ sevato akusalā dhammā parihāyanti,||
kusalā dhammā abhivaḍḍhanti.|| ||

Vacī-samā-cāraṃ p'ahaṃ bhikkhave,||
du-vidhena vadāmi: sevitabbam pi asevitabbam pi.|| ||

Tañ ca añña-maññaṃ vacī-samā-cāra''nti iti yaṃ taṃ vuttaṃ Bhagavatā,||
idam etaṃ paṭicca vuttaṃ.|| ||

Manosamā-cāraṃ p'ahaṃ bhikkhave,||
du-vidhena vadāmi: sevitabbam pi asevitabbam pi.|| ||

Taṃ ca añña-maññaṃ manosamā-cāranti iti kho pan'etaṃ vuttaṃ Bhagavatā.|| ||

Kiñ c'etaṃ paṭicca vuttaṃ: yathā-rūpaṃ bhante,||
manosamā-cāraṃ sevato akusalā dhammā abhivaḍḍhanti,||
kusalā dhammā parihāyanti,||
eva-rūpo manosamācaro na sevitabbo.|| ||

Yathā-rūpañ ca kho bhante,||
manosamā-cāraṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti,||
eva-rūpo manosamācaro sevitabbo.|| ||

Kathaṃ-rūpaṃ bhante,||
manosamācaraṃ sevato akusalā dhammā abhivaḍḍhanti,||
kusalā dhammā parihāyanti: idha bhante ekacco abhijjhālu hoti,||
yaṃ taṃ parassa paravittupakaraṇaṃ,||
taṃ abhijjhātā1 hoti: 'aho vata yaṃ parassa,||
taṃ mama assā' ti.|| ||

Vyāpannavitto kho pana hoti paduṭṭhamanasaṃkappo: [50] ime sattā haññantu vā vajjhantu vā ucchijjantu vā,||
vinassantu vā,||
mā vā ahesunti.|| ||

Eva-rūpaṃ bhante,||
manosamā-cāraṃ sevato akusalā dhammā abhivaḍḍhanti,||
kusalā dhammā parihāyanti.|| ||

Kathaṃ-rūpaṃ bhante,||
manosamā-cāraṃ sevato akusalā dhammā parihāyanti,||
kusalā dhammā abhivaḍḍhanti: idha bhante,||
ekacco anabhijjhālu hoti: yaṃ taṃ parassa paravittupakaraṇaṃ,||
taṃ nābhijjhātā hoti: aho vata yaṃ parassa,||
taṃ mama assā' ti.|| ||

Avyāpanna-citto kho pana hoti.|| ||

Appaduṭṭhamanasaṃkappo 'ime sattā averā avyāpajjhā anīghā sukhino attāṇaṃ3 pariharantu' ti.|| ||

Eva-rūpaṃ bhante,||
manosamā-cāraṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti.|| ||

''Manosamā-cāraṃ p'ahaṃ bhikkhave,||
du-vidhena vadāmi: sevitabbam pi asevitabbam pi.|| ||

Tañ ca añña-maññaṃ manosamā-cāra''nti iti yaṃ taṃ vuttaṃ Bhagavatā,||
idam etaṃ paṭicca vuttaṃ.|| ||

Cittuppādaṃ p'ahaṃ bhikkhave,||
du-vidhena vadāmi: sevitabbam pi asevitabbam pi.|| ||

Tañ ca añña-maññaṃ cittuppādaḷ'nti iti kho pan'etaṃ vuttaṃ Bhagavatā,||
Kiñ c'etaṃ paṭicca vuttaṃ: yathā-rūpaṃ bhante,||
cittuppādaṃ sevato akusalā dhammā abhivaḍḍhanti,||
kusalā dhammā parihāyanti,||
eva-rūpo vittuppādo na sevitabbo.|| ||

Yathā-rūpañ ca kho bhante,||
cittuppādaṃ sevato akusalā dhammā parihāyanti.|| ||

Kusalā dhammā abhivaḍḍhanti,||
eva-rūpo cittuppādo sevitabbo.|| ||

Kathaṃ-rūpaṃ bhante,||
cittuppādaṃ sevato akusalā dhammā abhivaḍḍhanti.|| ||

Kusalā dhammā parihāyanti: idha bhante,||
ekacco abhijjhālu hoti,||
abhijjhāsaha-gatena cetasā viharati.|| ||

Vyāpādavā hoti,||
vyāpādasaha-gatena cetasā viharati.|| ||

Vihesavā hoti.|| ||

Vihesā saha-gatena cetasā viharati.|| ||

Eva-rūpaṃ bhante,||
cittuppādaṃ sevato akusalā dhammā abhivaḍḍhanti.|| ||

Kusalā dhammā parihāyanti.|| ||

Kathaṃ-rūpaṃ bhante,||
cittuppādaṃ sevato akusalā dhammā parihāyanti,||
[51] kusalā dhammā abhivaḍḍhanti: idha bhante ekacco anabhijjhālu hoti,||
abhijjhāsaha-gatena cetasā viharati.|| ||

Avyāpādavā hoti,||
avyādapādasaha-gatena cetasā viharati.|| ||

Avihesavā hoti,||
avihesāsaha-gatena cetasā viharati.|| ||

Eva-rūpaṃ bhante cittuppādaṃ sevato akusalā dhammā parihāyanti.|| ||

Kusalā dhammā abhivaḍḍhanti.|| ||

'Cittuppādaṃ p'ahaṃ bhikkhave,||
du-vidhena vadāmi: sevitabbam pi asevitabbam pi,||
tañ ca añña-maññaṃ cittupādaḷnti iti yaṃ taṃ vuttaṃ Bhagavatā,||
idam etaṃ paṭicca vuttaṃ.|| ||

'Saññāpaṭilābhaṃ p'ahaṃ bhikkhave,||
du-vidhena vadāmi: sevitabbam pi asevitabbam pi,||
tañ ca añña-maññaṃ saññāpaṭilābhan' ti.|| ||

iti kho pan'etaṃ vuttaṃ Bhagavatā,||
Kiñ c'etaṃ paṭicca vuttaṃ: yathā-rūpaṃ bhante,||
saññāpaṭilābhaṃ sevato akusalā dhammā abhivaḍḍhanti,||
kusalā dhammā parihāyanti,||
eva-rūpo saññāpaṭilābho na sevitabbo,||
yathā-rūpaṃ ca kho bhante saññāpaṭilābhaṃ sevato akusalā dhammā parihāyanti,||
kusalā dhammā abhivaḍḍhanti.|| ||

Eva-rūpo saññāpaṭilābho sevitabbo.|| ||

Kathaṃ-rūpaṃ bhante,||
saññāpaṭilābhaṃ sevato akusalā dhammā abhivaḍḍhanti,||
kusalā dhammā parihāyanti: idha bhante,||
ekacco abhijjhālu hoti.|| ||

Abhijjhāsahagatāya saññāya viharati.|| ||

Vyāpādavā hoti.|| ||

Vyāpādasahagatāya saññāya viharati.|| ||

Vihesavā hoti.|| ||

Vihesāsahagatāya saññāya viharati.|| ||

Eva-rūpaṃ bhante,||
saññāpaṭilābhaṃ sevato akusalā dhammā abhivaḍḍhanti,||
kusalā dhammā parihāyanti,||
kathaṃ-rūpaṃ bhante saññā paṭilābhaṃ sevato akusalā dhammā parihāyanti,||
kusalā dhammā abhivaḍḍhanti: idha bhante ekacco anabhijjhālū hoti,||
anabhijjhāsahagatāya saññāya viharati.|| ||

Avyāpādavā hoti,||
avyāpādasahagatāya saññāya viharati.|| ||

Avihesavā avihesāsahagatāya saññāya viharati.|| ||

Avihesavā hoti,||
avihesāsahagatāya saññāya viharati.|| ||

Eva-rūpaṃ bhante saññāpaṭilābhaṃ sevato akusalā dhammā parihāyanti,||
kusalā dhammā abhivaḍḍhanti.|| ||

''Saññāpaṭilābhaṃ p'ahaṃ bhikkhave,||
du-vidhena vadāmi: sevitabmpi asevitabbam pi,||
taṃ ca añña-maññaṃ saññāpaṭilābhan' ti.|| ||

iti yaṃ taṃ vuttaṃ Bhagavatā,||
idam etaṃ paṭicca vuttaṃ.|| ||

[52] 'Diṭṭhipaṭilābhaṃ p'ahaṃ bhikkhave,||
du-vidhena vadāmi: sevitabbam pi asevitabbam pi,||
taṃ ca añña-maññaṃ diṭṭhipaṭilābhan' ti.|| ||

iti kho pan'etaṃ vuttaṃ Bhagavatā,||
Kiñ c'etaṃ paṭicca vuttaṃ,||
yathā-rūpaṃ bhante diṭṭhipaṭilābhaṃ sevato akusalā dhammā abhivaḍḍhanti,||
kusalā dhammā parihāyanti.|| ||

Eva-rūpo diṭṭhipaṭilābho na sevitabbo,||
yathā-rūpañca kho bhante,||
diṭṭhipaṭilābhaṃ sevato akusalā dhammā parihāyanti,||
kusalā dhammā abhivaḍḍhanti eva-rūpo diṭṭhipaṭilābho sevitabbo.|| ||

Kathaṃ-rūpaṃ bhante,||
diṭṭhipaṭilābhaṃ sevato akusalā dhammā abhivaḍḍhanti,||
kusalā dhammā parihāyanti: idha bhante,||
ekacco evaṃ-diṭṭhiko hoti: 'n'atthi dinnaṃ,||
n'atthi yiṭṭhaṃ,||
n'atthi hutaṃ,||
n'atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko,||
n'atthi ayaṃ loko,||
n'atthi paro loko,||
n'atthi mātā ,||
n'atthi pitā,||
n'atthi sattā opapātikā,||
n'atthi loke samaṇa-brāhmaṇā samm'aggatā sammā-paṭipannā,||
ye imañ ca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchi-katvā pavedentī' ti.|| ||

Eva-rūpaṃ bhante diṭṭhipaṭilābhaṃ sevato akusalā dhammā abhivaḍḍhanti,||
kusalā dhammā parihāyanti.|| ||

Kathaṃ-rūpaṃ bhante,||
diṭṭhipaṭilābhaṃ sevato akusalā dhammā parihāyanti,||
kusalā dhammā abhivaḍḍhanti?|| ||

Idha bhante,||
ekacco evaṃ diṭṭhiko hoti: 'atthi dinnaṃ.|| ||

Atthi yiṭṭhaṃ,||
atthi hutaṃ,||
atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko,||
atthi ayaṃ loko,||
atthi paro loko,||
atthi mātā,||
atthi pitā,||
atthi sattā opapātikā,||
atthi loke samaṇa-brāhmaṇā samm'aggatā sammā-paṭipannā,||
ye imañ ca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchi-katvā pavedentī' ti.|| ||

Eva-rūpaṃ bhante,||
diṭṭhipaṭilābhaṃ sevato akusalā dhammā parihāyanti.|| ||

Kusalā dhammā abhivaḍḍhanti.|| ||

''Diṭṭhipaṭilābhaṃ p'ahaṃ bhikkhave,||
du-vidhena vadāmi: sevitabbpi asevitabbam pi.|| ||

Tañ ca añña-maññaṃ diṭṭhipaṭilābha'n' ti.|| ||

Iti yaṃ taṃ vuttaṃ Bhagavatā,idam etaṃ paṭicca vuttaṃ.|| ||

'Attabhāvapaṭilābhaṃ p'ahaṃ bhikkhave,||
du-vidhena vadāmi: sevitabbam pi asevitabbam pi.|| ||

Tañ ca añña-maññaṃ atta-bhāva-paṭilābha'nti iti kho pan'etaṃ vuttaṃ Bhagavatā Kiñ c'etaṃ paṭicca vuttaṃ: yathā-rūpaṃ bhante,||
[53] atta-bhāva-paṭilābhaṃ sevato akusalā dhammā abhivaḍḍhanti,||
kusalā dhammā parihāyanti eva-rūpo atta-bhāva-paṭilābho na sevitabbo.|| ||

Yathā-rūpaṃ ca kho bhante,||
atta-bhāva-paṭilābhaṃ sevato akusalā dhammā parihāyanti.|| ||

Kusalā dhammā abhivaḍḍhanti,||
eva-rūpo atta-bhāva-paṭilābho sevitabbo.|| ||

Kathaṃ-rūpaṃ bhante,||
atta-bhāva-paṭilābhaṃ sevato akusalā dhammā abhivaḍḍhanti,||
kusalā dhammā parihāyanti: savyāpajjhaṃ bhante,||
atta-bhāva-paṭilābhaṃ abhinibbattayato apariniṭṭhitabhāvāya akusalā dhammā abhivaḍḍhanti,||
kusalā dhammā parihāyanti.|| ||

Kathaṃ-rūpaṃ bhante,||
atta-bhāva-paṭilābhaṃ sevato akusalā dhammā parihāyanti,||
kusalā dhammā abhivaḍḍhanti.|| ||

Avyāpajjhaṃ bhante,||
atta-bhāva-paṭilābhaṃ abhinibbattayato pariniṭṭhitabhāvāya akusalā dhammā parihāyanti,||
kusalā dhammā abhivaḍḍhanti,|| ||

''Attabhāvapaṭilābhaṃ p'ahaṃ bhikkhave,||
du-vidhena vadāmi: sevitabbam pi asevitabbam pi.|| ||

Tañ ca añña-maññaṃ atta-bhāva-paṭilābha'nti iti yaṃ taṃ vuttaṃ Bhagavatā,||
idam etaṃ paṭicca vuttaṃ.|| ||

Imassa kho ahaṃ bhante Bhagavatā saṅkhittena bhāsitassa vitthārena atthaṃ avibhattassa evaṃ vitthārena atthaṃ ajānāmīti.|| ||

Sādhu sādhu Sāriputta,||
sādhu kho tvaṃ Sāriputta,||
imassa mayā saṅkhittena bhāsitassa vitthārena atthaṃ avibhattassa evaṃ vitthārena atthaṃ ājānāsi.|| ||

''Kāyasamā-cāraṃ p'ahaṃ bhikkhave,||
du-vidhena vadāmi: sevitabbam pi asevitabbam pi.|| ||

Tañ ca añña-maññaṃ kāya-samā-cāra'nti iti kho pan'etaṃ vuttaṃ mayā,||
Kiñ c'etaṃ paṭicca vuttaṃ.|| ||

Yathā-rūpaṃ Sāriputta,||
kāya-samā-cāraṃ sevato akusalā dhammā abhivaḍḍhanti,||
kusalā dhammā parihāyanti.|| ||

Eva-rūpo kāya-samā-cāro na sevitabbo.|| ||

Yathā-rūpañ ca kho sāritta,||
kāya-samā-cāraṃ sevato akusalā dhammā parihāyanti,||
kusalā dhammā abhivaḍḍhanti.|| ||

Eva-rūpo kāya-samā-cāro sevitabbo.|| ||

[54] Kathaṃ-rūpaṃ Sāriputta,||
kāya-samā-cāraṃ sevato akusalā dhammā abhivaḍḍhanti,||
kusalā dhammā parihāyanti: idha Sāriputta,||
ekacco pāṇ-ā-tipātī hoti luddo lohitapāṇī hatapahate niviṭṭho adayā-panno pāṇa-bhutesu.|| ||

Adinn'ādāyī kho pana hoti,||
yaṃ taṃ parassa paravittupakaraṇaṃ gāmagataṃ vā arañña-gataṃ vā taṃ adinnaṃ theyya-saṅkhātaṃ ādātā hoti.|| ||

Kāmesu micchā-cārī kho pana hoti,||
yā tā māturakkhitā piturakkhitā mātā-piturakkhitā bhāturakkhitā bhaginī rakkhitā ñātirakkhitā gottarakkhitā dhammarakkhitā sassāmikā saparidaṇḍā antamaso mālāgu'aparikkhittāpi.|| ||

Tathārūpāsu cārittaṃ āpajjitā hoti.|| ||

Eva-rūpaṃ Sāriputta,||
kāya-samā-cāraṃ sevato akusalā dhammā abhivaḍḍhanti.|| ||

Kusalā dhammā parihāyanti.|| ||

Kathaṃ-rūpaṃ Sāriputta,||
kāya-samā-cāraṃ sevato akusalā dhammā parihāyanti,||
kusalā dhammā abhivaḍḍhanti.|| ||

Idha Sāriputta,||
ekacco pāṇ-ā-tipātaṃ pahāya pāṇ-ā-tipātā paṭivirato hoti.|| ||

Nihitadaṇḍo nihita-sattho lajjī dayā-panno sabba-pāṇa-bhūta-hit-ā-nukampī viharati.|| ||

Adinn'ādānaṃ pahāya adinn'ādānā paṭivirato hoti,||
yaṃ taṃ parassa paravittupakaraṇaṃ gāmagataṃ vā arañña-gataṃ vā,||
taṃ adinnaṃ theyya-saṅkhātaṃ na ādātā hoti kāmesu micchā-cāraṃ pahāya kāmesu micchā-cārā paṭivirato hoti,||
yā tā māturakkhitā piturakkhitā mātā-piturakkhitā bhāturakkhitā bhaginīrakkhitā ñātirakkhitā gottarakkhitā dhammarakkhitā sassāmikā saparidaṇḍā antamaso mālāgu'aparikkhittāpi.|| ||

Tathārūpāsu cārittaṃ na āpajjitā hoti.|| ||

Eva-rūpaṃ Sāriputta kāya-samā-cāraṃ sevato akusalā dhammā parihāyanti,||
kusalā dhammā abhivaḍḍhanti.|| ||

''Kāyasamā-cāraṃ p'ahaṃ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbam pi,||
taṃ ca añña-maññaṃ kāya-samā-cāranti iti yaṃ taṃ vuttaṃ mayā,||
idam etaṃ paṭicca vuttaṃ.|| ||

'Vacī-samā-cāraṃ p'ahaṃ Sāriputta,||
du-vidhena [55] vadāmi: sevitabbam pi asevitabbam pi.|| ||

Taṃ ca añña-maññaṃ vacī-samā-cāra'nti iti kho pan'etaṃ vuttaṃ mayā.|| ||

Kiñ c'etaṃ paṭicca vuttaṃ.|| ||

Yathā-rūpaṃ Sāriputta,||
vacī samā-cāraṃ sevato akusalā dhammā abhivaḍḍhanti,||
kusalā dhammā parihāyanti.|| ||

Eva-rūpo vacī-samā-cāro na sevitabbo,||
yathā-rūpaṃ ca kho Sāriputta,||
vacī-samācaraṃ sevato akusalā dhammā parihāyanti.|| ||

Kusalā dhammā abhivaḍḍhanti.|| ||

Eva-rūpo vacī-samā-cāro sevitabbo.|| ||

Kathaṃ-rūpaṃ Sāriputta,||
vacī-samācaraṃ sevato akusalā dhammā abhivaḍḍhanti,||
kusalā dhammā parihāyanti.|| ||

Idha Sāriputta,||
ekacco musā-vādī hoti.|| ||

Sabhaggato1 vā parisaggato vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho 'ehambho purisa,||
yaṃ jānāsi taṃ vadehī' ti.|| ||

So ajānaṃ vā āha 'jānāmī' ti.|| ||

Jānaṃ vā āha 'na jānāmī'ti,||
apassaṃ vā āha 'passāmīti,||
passaṃ vā āha 'na passāmi' ti.|| ||

Iti attahetu vā parahetu vā āmisa-kiñcikkha-hetu vā sampajānamusā bhāsitā hoti.|| ||

Pisunā-vāco kho pana hoti ito sutvā amutra akkhātā imesaṃ bhedāya,||
amutra vā sutvā imesaṃ akkhātā amūsaṃ bhedāya,||
iti samaggānaṃ vā bhettā,||
bhinnānaṃ vā anuppadātā,||
vaggārāmo vaggarato vagganandī vaggakaraṇiṃ vācaṃ bhāsitā hoti.|| ||

Pharusa-vāco5 kho pana hoti,||
yā sā vācā aṇḍakā6 kakkasā pharusā parakaṭukā parābhisajjanī kodha-sāmantā asamādhisaṃvattikā,||
tathā-rūpiṃ vācaṃ bhāsitā hoti.|| ||

Samphappalāpī kho pana hoti akāla-vādī abhūta-vādī anattha-vādī adhamma-vādī avinaya-vādī anidhāna-vatiṃ vācaṃ bhāsitā hoti akālena anapadesaṃ apariyanta-vatiṃ anattha-saṃhitaṃ.|| ||

Evaṃrūpaṃ Sāriputta,||
vacī-samā-cāraṃ sevato akusalā dhammā abhivaḍḍhanti,||
kusalā dhammā parihāyanti.|| ||

Kathaṃ-rūpaṃ Sāriputta,||
vacī-samā-cāraṃ sevato akusalā dhammā parihāyanti,||
kusalā dhammā abhivaḍḍhanti.|| ||

Idha Sāriputta,||
ekacco musā-vādaṃ pahāya musā-vādā paṭivirato hoti sahaggato vā parisaggato vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinito sakkhipuṭṭho 'ehambho purisa,||
yaṃ jānāsi taṃ 'vadehī'ti,||
so ajānaṃ vā āha 'na jānāmī'ti,||
apassaṃ vā āha 'na passāmī'ti iti attahetu vā parahetu vā āmisa-kiñcikkha-hetu vā na sampajānamusā bhāsitā hoti.Pisunaṃ vācaṃ pahāya pisunāya vācāya paṭivirato hoti ito sutvā na imesaṃ akkhātā amūsaṃ bhedāya,||
iti bhinnānaṃ vā sandhātā sahitānaṃ vā anuppadātā,||
samagg'ārāmo samagga-rato samagga-nandī samagga-karaṇiṃ vācaṃ bhāsitā hoti.|| ||

Pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti.|| ||

Yā sā vācā neḷā kaṇṇa-sukhā pemaṇiyā hadayaṃ-gamā porī bahu-jana-kantā bahu-jana-manāpā,||
tathā-rūpiṃ vācaṃ bhāsitā hoti.|| ||

Sampha-p-palāpaṃ pahāya sampha-p-palāpā paṭivirato hoti.|| ||

Kālavādī bhūta-vādī attha-vādī dhamma-vādī vinaya-vādī nidhāna-vatiṃ vācaṃ bhāsitā hoti kālena sāpadesaṃ pariyanta-vatiṃ attha-saṃhitaṃ eva-rūpaṃ Sāriputta,||
vacī-samā-cāraṃ sevato akusalā dhammā parihāyanti.|| ||

Kusalā dhammā abhivaḍḍhanti.|| ||

''Vacī-samā-cāraṃ p'ahaṃ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbam pi.|| ||

Tañ ca añña-maññaṃ vacī-samā-cāra'nti iti yaṃ taṃ vuttaṃ mayā,||
idam etaṃ paṭicca vuttaṃ.|| ||

''Manosamā-cāraṃ p'ahaṃ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbam pi.|| ||

Taṃ ca añña-maññaṃ manosamā-cāra'nti iti kho pan'etaṃ vuttaṃ mayā,||
Kiñ c'etaṃ paṭicca vuttaṃ.|| ||

Yathā-rūpaṃ Sāriputta,||
manosamā-cāraṃ sevato akusalā dhammā abhivaḍḍhanti,||
kusalā dhammā parihāyanti.|| ||

Eva-rūpo manosamā-cāro na sevitabbo.|| ||

Yathā-rūpañ ca kho Sāriputta,||
manosamā-cāraṃ sevato akusalā dhammā parihāyanti,||
kusalā dhammā abhivaḍḍhanti,||
eva-rūpo manosamā-cāro sevitabbo.|| ||

Kathaṃ-rūpaṃ Sāriputta,||
manosamā-cāraṃ sevato akusalā dhammā abhivaḍḍhanti,||
kusalā dhammā parihāyanti: idha Sāriputta,||
ekacco abhijjhālū hoti yaṃ taṃ parassa paravittupakaraṇaṃ,||
taṃ abhijjhātā1 hoti: 'aho vata yaṃ parassa,||
taṃ mama assā' ti.|| ||

Vyāpanna-citto kho hoti paduṭṭhamanasaṃkappo: 'ime sattā haññantu vā vajjhantu vā ucchijjantu vā,||
vinassantu vā ,||
mā vā ahesunti.|| ||

Evaṃrūpaṃ Sāriputta,||
manosamā-cāraṃ sevato akusalā dhammā abhivaḍḍhanti,||
kusalā dhammā parihāyanti.|| ||

Kathaṃ-rūpaṃ Sāriputta,||
manosamā-cāraṃ sevato akusalā dhammā parihāyanti,||
kusalā dhammā abhivaḍḍhanti: idha Sāriputta,||
ekacco anabhijjhālū hoti yaṃ taṃ parassa paravittupakaraṇaṃ,||
taṃ nābhijjhātā1 hoti: 'aho vata yaṃ parassa,||
taṃ mama assā'' ti.|| ||

Avyāpanna-citto kho hoti appa-duṭṭhamana-saṃkappo: 'ime sattā averā anīghā sukhino attāṇaṃ pariharantū' ti.|| ||

Evaṃrūpaṃ Sāriputta,||
manosamā-cāraṃ sevato akusalā dhammā parihāyanti,||
kusalā dhammā abhivaḍḍhanti.|| ||

''Manosamā-cāraṃ p'ahaṃ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbam pi.|| ||

Tañ ca añña-maññaṃ manosamā-cāra''nti iti yaṃ taṃ vuttaṃ mayā idam etaṃ paṭicca vuttaṃ.|| ||

'Cittuppādaṃ p'ahaṃ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbam pi.|| ||

Tañ ca añña-maññaṃ cittuppādanti iti kho pan'etaṃ vuttaṃ mayā,||
Kiñ c'etaṃ paṭicca vuttaṃ: yathā-rūpaṃ Sāriputta,||
cittuppādaṃ sevato akusalā dhammā abhivaḍḍhanti.|| ||

Kusalā dhammā parihāyanti,||
eva-rūpo cittuppādo na sevitabbo.|| ||

Yathā-rūpañ ca kho Sāriputta,||
cittuppādaṃ sevato akusalā dhammā parihāyanti,||
kusalā dhammā abhivaḍḍhanti,||
eva-rūpo cittuppādo sevitabbo.|| ||

Kathaṃ-rūpaṃ Sāriputta,||
cittuppādaṃ sevato akusalā dhammā abhivaḍḍhanti,||
kusalā dhammā parihāyanti: idha Sāriputta,||
ekacco abhijjhālu hoti,||
abhijjhāsaha-gatena cetasā viharati.|| ||

Vyāpādavā hoti,||
vyāpādasaha-gatena cetasā viharati.|| ||

Vihesavā hoti,||
vihesā saha-gatena cetasā viharati.|| ||

Eva-rūpaṃ Sāriputta,||
cittuppādaṃ sevato akusalā dhammā abhivaḍḍhanti,||
kusalā dhammā parihāyanti.|| ||

Kathaṃ-rūpaṃ Sāriputta,||
cittuppādaṃ sevato akusalā dhammā parihāyanti,||
kusalā dhammā abhivaḍḍhanti: idha sāritta,||
ekacco anabhijjhālū hoti,||
anabhijjhāsaha-gatena cetasā viharati.|| ||

Avyāpādavā hoti,||
avyāpādasaha-gatena cetasā viharati.Avihesavā hoti,||
avihesāsaha-gatena cetasā viharati eva-rūpaṃ Sāriputta cittuppādaṃ sevato akusalā dhammā parihāyanti,||
kusalā dhammā abhivaḍḍhanti.|| ||

'Cittuppādaṃ p'ahaṃ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbam pi.|| ||

Taṃ ca añña-maññaṃ cittuppādaḷnti iti yaṃ taṃ vuttaṃ mayā,||
idam etaṃ paṭicca vuttaṃ.|| ||

'Saññāpaṭilābhaṃ p'ahaṃ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbam pi.|| ||

Tañ ca añña-maññaṃ saññā paṭilābhan' ti.|| ||

iti kho pan'etaṃ vuttaṃ mayā,||
Kiñ c'etaṃ paṭicca vuttaṃ: yathā-rūpaṃ Sāriputta,||
saññāpaṭilābhaṃ sevato akusalā dhammā abhivaḍḍhanti,||
kusalā dhammā parihāyanti,||
eva-rūpo saññāpaṭilābho na sevitabbo.|| ||

Yathā-rūpaṃ ca kho Sāriputta,||
saññāpaṭilābhaṃ sevato akusalā dhammā parihāyanti,||
kusalā dhammā abhivaḍḍhanti,||
eva-rūpo saññāpaṭilābho sevitabbo.|| ||

Kathaṃ-rūpaṃ Sāriputta,||
saññāpaṭilābhaṃ sevato akusalā dhammā abhivaḍḍhanti,||
kusalā dhammā parihāyanti: idha Sāriputta,||
ekacco abhijjhālū hoti,||
abhijjhāsahagatāya saññāya viharati.|| ||

Vyāpādavā hoti,||
vyāpādasahagatāya saññāya viharati.|| ||

Vihesavā hoti vihesā sahagatāya saññāya viharati.|| ||

Eva-rūpaṃ Sāriputta,||
saññāpaṭilābhaṃ sevato akusalā dhammā abhivaḍḍhanti.|| ||

Kusalā dhammā parihāyanti.|| ||

Kathaṃ-rūpaṃ Sāriputta,||
saññāpaṭilābhaṃ sevato akusalā dhammā parihāyanti,||
kusalā dhammā abhivaḍḍhanti: idha Sāriputta,||
ekacco anabhijjhālū hoti,||
anabhijjhā sahagatāya saññāya viharati.|| ||

Avyāpādavā hoti,||
avyāpādasahagatāya saññāya viharati.|| ||

Avihesavā hoti,||
avihesāsahagatāya saññāya viharati.|| ||

Eva-rūpaṃ Sāriputta,||
saññāpaṭilābhaṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti.|| ||

'Saññāpaṭilābhaṃ p'ahaṃ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbam pi,||
tañ ca añña-maññaṃ saññāpaṭilābhan' ti.|| ||

iti yaṃ taṃ vuttaṃ mayā,||
idam etaṃ paṭicca vuttaṃ.|| ||

'Diṭṭhipaṭilābhaṃ p'ahaṃ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbam pi.|| ||

Tañ ca añña-maññaṃ diṭṭhipaṭilābhan' ti.iti kho pan'etaṃ vuttaṃ mayā,||
Kiñ c'etaṃ vuttaṃ?|| ||

Yathā-rūpaṃ Sāriputta,||
diṭṭhipaṭilābhaṃ sevato akusalā dhammā abhivaḍḍhanti.|| ||

Kusalā dhammā parihāyanti.|| ||

Eva-rūpo diṭṭhipaṭilābho na sevitabbo.|| ||

Yathā-rūpañ ca kho Sāriputta,||
diṭṭhipaṭilābhaṃ sevato akusalā dhammā parihāyanti.|| ||

Kusalā dhammā abhivaḍḍhanti.|| ||

Eva-rūpo diṭṭhipaṭipalābho sevitabbo.|| ||

Kathaṃ-rūpaṃ Sāriputta,||
diṭṭhipaṭilābhaṃ sevato akusalā dhammā abhivaḍḍhanti,||
kusalā dhammā parihāyanti: idha Sāriputta,||
ekacco evaṃ-diṭṭhiko hoti: n'atthi dinnaṃ,||
n'atthi yiṭṭhaṃ,||
n'atthi hutaṃ,||
n'atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko,||
n'atthi ayaṃ loko,||
n'atthi paro loko,||
n'atthi mātā,||
n'atthi pitā,||
n'atthi sattā opapātikā,||
n'atthi loke samaṇa-brāhmaṇā samm'aggatā sammā-paṭipannā,||
ye imañ ca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchi-katvā pavedentī ti.|| ||

Eva-rūpaṃ Sāriputta,||
diṭṭhipaṭilābhaṃ sevato akusalā dhammā abhivaḍḍhanti,||
kusalā dhammā parihāyanti.|| ||

Kathaṃ-rūpaṃ Sāriputta,||
diṭṭhipaṭilābhaṃ sevato akusalā dhammā parihāyanti,||
kusalā dhammā abhivaḍḍhanti: idha Sāriputta,||
ekacco evaṃ-diṭṭhiko hoti: atthi dinnaṃ,||
atthi yiṭṭhaṃ,||
atthi hutaṃ,||
atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko,||
atthi ayaṃ loko,||
atthi paro loko,||
atthi mātā,||
atthi pitā,||
atthi sattā opapātikā,||
atthi loke samaṇa-brāhmaṇā samm'aggatā sammā-paṭipannā,||
ye imañ ca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchi-katvā pavedentī ti.|| ||

Eva-rūpaṃ Sāriputta,||
diṭṭhipaṭilābhaṃ sevato akusalā dhammā parihāyanti.|| ||

Kusalā dhammā abhivaḍḍhanti.|| ||

'Diṭṭhipaṭilābhaṃ p'ahaṃ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbam pi.|| ||

Tañ ca añña-maññaṃ diṭṭhipaṭilābhan' ti.|| ||

iti yaṃ taṃ vuttaṃ mayā,||
idam etaṃ paṭicca vuttaṃ.|| ||

Attabhāvapaṭilābhaṃ p'ahaṃ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbam pi,||
tañ ca añña-maññaṃ atta-bhāva-paṭilābha''nti iti kho pan'etaṃ vuttaṃ mayā,||
Kiñ c'etaṃ paṭicca vuttaṃ: yathā-rūpaṃ Sāriputta,||
atta-bhāva-paṭilābhaṃ sevato akusalā dhammā abhivaḍḍhanti,||
kusalā dhammā parihāyanti eva-rūpo atta-bhāva-paṭilābho na sevitabbo,||
yatharūpañca kho Sāriputta,||
atta-bhāva-paṭilābhaṃ sevato akusalā dhammā parihāyanti.|| ||

Kusalā dhammā abhivaḍḍhanti.|| ||

Eva-rūpo atta-bhāva-paṭilābho sevitabbo.|| ||

Kathaṃ-rūpaṃ Sāriputta,||
atta-bhāva-paṭilābhaṃ sevato akusalā dhammā abhivaḍḍhanti,||
kusalā dhammā parihāyanti: savyāpajjhaṃ Sāriputta,||
atta-bhāva-paṭilābhaṃ abhinibbattayato apariniṭṭhitabhāvāya akusalā dhammā abhivaḍḍhanti,||
kusalā dhammā parihāyanti.|| ||

Kathaṃ-rūpaṃ Sāriputta,||
atta-bhāva-paṭilābhaṃ sevato akusalā dhammā parihāyanti,||
kusalā dhammā abhivaḍḍhanti?|| ||

Avyāpajjhaṃ Sāriputta,||
atta-bhāva-paṭilābhaṃ abhinibbattayato parinatthikabhāvāya akusalā dhammā parihāyanti,||
kusalā dhammā abhivaḍḍhanti.|| ||

''Attabhāvapaṭilābhaṃ p'ahaṃ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbam pi,||
tañ ca añña-maññaṃ attābhāvapaṭilābhan' ti.|| ||

iti yaṃ taṃ vuttaṃ mayā,||
idam etaṃ paṭicca vuttaṃ.|| ||

Imassa kho Sāriputta,||
mayā saṅkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabbo.|| ||

Cakkhu-viññeyyaṃ rūpaṃ p'ahaṃ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbam pi.|| ||

Sota-viññeyyaṃ saddaṃ p'ahaṃ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbam pi.|| ||

Ghāna-viññeyyaṃ gandhaṃ p'ahaṃ Sāriputta,||
du-vidhena vadāmi: sevitbampi asevitabbam pi.|| ||

Kāya-viññeyyaṃ phoṭṭhabbaṃ p'ahaṃ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbam pi.|| ||

Mano-viññeyyaṃ dhammaṃ p'ahaṃ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbam pi.|| ||

Evaṃ vutte āyasmā Sāriputto Bhagavantaṃ etad avoca: imassa kho ahaṃ bhante,||
Bhagavatā saṅkhittena bhāsitassa vitthārena atthaṃ avibhattassa evaṃ vitthārena atthaṃ ājānāmi:|| ||

'Cakkhu-viññeyyaṃ rūpaṃ p'ahaṃ Sāriputta,||
[56] du-vidhena vadāmi: sevitabbam pi asevitabbam pi' iti kho pan'etaṃ vuttaṃ Bhagavatā.|| ||

Kiñ c'etaṃ paṭicca vuttaṃ: yathā-rūpaṃ bhante,||
cakkhu-viññeyyaṃ rūpaṃ sevato akusalā dhammā abhivaḍḍhanti,||
kusalā dhammā parihāyanti.|| ||

Eva-rūpaṃ cakkhu-viññeyyaṃ rūpaṃ na sevitabbaṃ.|| ||

Yathā-rūpañ ca kho bhante,||
cakkhu-viññeyyaṃ rūpaṃ sevato akusalā dhammā parihāyanti.|| ||

Kusalā dhammā abhivaḍḍhanti.|| ||

Eva-rūpaṃ cakkhu-viññeyyaṃ rūpaṃ sevitabbaṃ.|| ||

Cakkhu-viññeyyaṃ rūpaṃ p'ahaṃ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbampī' ti.iti yaṃ taṃ vuttaṃ Bhagavatā,||
idam etaṃ paṭicca vuttaṃ.|| ||

'Sota-viññeyyaṃ saddaṃ p'ahaṃ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbampī'ti iti kho pan'etaṃ vuttaṃ Bhagavatā.|| ||

Kiñ c'etaṃ paṭicca vuttaṃ: yathā-rūpaṃ bhante,||
sota-viññeyyaṃ saddaṃ sevato akusalā dhammā abhivaḍḍhanti.|| ||

Kusalā dhammā parihāyanti.|| ||

Eva-rūpo sota-viññeyyo saddo na sevitabbo.|| ||

Yathā-rūpañ ca kho bhante,||
sota-viññeyyaṃ saddaṃ sevato akusalā dhammā parihāyanti,||
kusalā dhammā abhivaḍḍhanti eva-rūpo sota-viññeyyo saddo sevitabbo.|| ||

'Sota-viññeyyaṃ saddaṃ p'ahaṃ Sāriputta.|| ||

Duvidhena vadāmi: sevitabbam pi asevitabbampī'ti iti yaṃ taṃ vuttaṃ Bhagavatā,||
idam etaṃ paṭicca vuttaṃ.|| ||

'Ghāna-viññeyyaṃ gandhaṃ p'ahaṃ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbampī'ti iti kho pan'etaṃ vuttaṃ Bhagavatā.|| ||

Kiñce taṃ paṭicca vuttaṃ yathā-rūpaṃ bhante,||
ghāna-viññeyyaṃ gandhaṃ sevato akusalā dhammā abhivaḍḍhanti.|| ||

Kusalā dhammā parihāyanti.|| ||

[57] eva-rūpo ghāna-viññeyyo gandho na sevitabbo.|| ||

Yathā-rūpañ ca kho bhante,||
ghāna-viññeyyaṃ gandhaṃ sevato akusalā dhammā parihāyanti,||
kusalā dhammā abhivaḍḍhanti.|| ||

Eva-rūpo ghāna-viññeyyo gandho sevitabbo 'ghāna-viññeyyaṃ gandhaṃ p'ahaṃ Sāriputta.|| ||

Duvidhena vadāmi: sevitabbam pi asevitabbampī'ti iti yaṃ taṃ vuttaṃ Bhagavatā,||
idam etaṃ paṭicca vuttaṃ.|| ||

Jivhā-viññeyyaṃ rasaṃ p'ahaṃ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbampī'ti iti kho pan'etaṃ vuttaṃ Bhagavatā,||
Kiñ c'etaṃ paṭicca vuttaṃ.|| ||

Yathā-rūpaṃ bhante,||
jivhā-viññeyyaṃ rasaṃ sevato akusalā dhammā abhivaḍḍhanti,||
kusalā dhammā parihāyanti.|| ||

Eva-rūpo jivhā-viññeyyo raso na sevitabbo.|| ||

Yathā-rūpañ ca kho bhante,||
jivhā-viññeyyaṃ rasaṃ sevato akusalā dhammā parihāyanti.|| ||

Kusalā dhammā abhivaḍḍhanti.|| ||

Eva-rūpo jivhā-viññeyyo raso sevitabbo jivhā-viññeyyaṃ rasaṃ p'ahaṃ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbampī'ti iti yaṃ taṃ vuttaṃ Bhagavatā,idam etaṃ paṭicca vuttaṃ.|| ||

'Kāya-viññeyyaṃ phoṭṭhabbaṃ p'ahaṃ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbampī' ti piti kho pan'etaṃ vuttaṃ Bhagavatā Kiñ c'etaṃ paṭicca vuttaṃ: yathā-rūpaṃ bhante,||
kāya-viññeyyaṃ phoṭṭhabbaṃ sevato akusalā dhammā abhivaḍḍhanti,||
kusalā dhammā parihāyanti.|| ||

Eva-rūpo kāya-viññeyyo phoṭṭhabbo na sevitabbo yathā-rūpañca kho bhante,||
kāya-viññeyyaṃ phoṭṭhabbaṃ sevato akusalā dhammā parihāyanti,||
kusalā dhammā abhivaḍḍhanti,||
eva-rūpo kāya-viññeyyo phoṭṭhabbo sevitabbo.|| ||

'Kāya-viññeyyaṃ phoṭṭhabbaṃ p'ahaṃ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbampī'ti iti yaṃ taṃ vuttaṃ Bhagavatā,||
idam etaṃ paṭicca vuttaṃ.|| ||

'Mano-viññeyyaṃ dhammaṃ p'ahaṃ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbampī'ti iti kho pan'etaṃ vuttaṃ Bhagavatā,||
Kiñ c'etaṃ paṭicca vuttaṃ: yathā-rūpaṃ bhante,||
mano-viññeyyaṃ dhammaṃ sevato akusalā dhammā abhivaḍḍhanti,||
kusalā dhammā parihāyanti,||
[58] eva-rūpo mano-viññeyyo dhammo na sevitabbo.|| ||

Yathā-rūpañ ca kho bhante,||
mano-viññeyyaṃ dhammaṃ sevato akusalā dhammā parihāyanti,||
kusalā dhammā abhivaḍḍhanti.|| ||

Eva-rūpo mano-viññeyyo dhammo sevitabbo.|| ||

Mano-viññeyyaṃ dhammaṃ p'ahaṃ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbampī'ti iti yaṃ taṃ vuttaṃ Bhagavatā,||
idam etaṃ paṭicca vuttaṃ.|| ||

Imassa kho ahaṃ bhante,||
Bhagavatā saṅkhittena bhāsitassa vitthārena atthaṃ avibhattassa evaṃ vitthārena atthaṃ ājānāmīti|| ||

Sādhu sādhu Sāriputta,||
sādhu kho tvaṃ Sāriputta,||
imassa mayā saṅkhittena bhāsitatsa vitthārena atthaṃ avibhattassa evaṃ vitthārena atthaṃ ajānāsi.|| ||

'Cakkhu-viññeyyaṃ rūpaṃ p'ahaṃ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbampī'ti iti kho pan'etaṃ vuttaṃ mayā.|| ||

Kiñ c'etaṃ paṭicca vuttaṃ: yathā-rūpaṃ Sāriputta,||
cakkhu-viññayyaṃ rūpaṃ sevato akusalā dhammā abhivaḍḍhanti,||
kusalā dhammā parihāyanti.|| ||

Eva-rūpaṃ cakkhu-viññeyyaṃ rūpaṃ na sevitabbaṃ.|| ||

Yathā-rūpañ ca kho Sāriputta,||
cakkhu-viññeyyaṃ rūpaṃ sevato akusalā dhammā parihāyanti.|| ||

Kusalā dhammā abhivaḍḍhanti.|| ||

Eva-rūpaṃ cakkhu-viññeyyaṃ rūpaṃ sevitabbaṃ.|| ||

Cakkhuviññeyaṃ rūpaṃ p'ahaṃ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbampī'ti iti yaṃ taṃ vuttaṃ mayā,||
idam etaṃ paṭicca vuttanti.|| ||

'Sota-viññeyyaṃ saddaṃ p'ahaṃ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbampī'ti iti kho pan'etaṃ vuttaṃ mayā,||
Kiñ c'etaṃ paṭicca vuttaṃ.|| ||

Yathā-rūpaṃ Sāriputta,||
sota-viññeyyaṃ saddaṃ sevato akusalā dhammā abhivaḍḍhanti.|| ||

Kusalā dhammā parihāyanti.|| ||

Eva-rūpo sota-viñañeyyo saddo na sevitabbo.|| ||

Yathā-rūpañ ca kho bhante,||
sota-viññeyyā saddaṃ sevato akusalā dhammā parihāyanti,||
kusalā dhammā abhivaḍḍhanti,||
eva-rūpo sota-viññeyyo saddo sevitabbo.|| ||

Sota-viññeyyaṃ saddaṃ p'ahaṃ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbampī'ti iti yaṃ taṃ vuttaṃ mayā.|| ||

Idam etaṃ paṭicca vuttaṃ.|| ||

Eva-rūpo ghāna-viññeyyo gandho na sevitabbo yathā-rūpañca kho mayā,||
ghāna-viññeyyaṃ gandhaṃ sevato akusalā dhammā parihāyanti,kusalā dhammā abhivaḍḍhanti.|| ||

Eva-rūpo ghāna-viññeyyo gandho sevitabbo.|| ||

'Ghāna-viññeyyaṃ gandhaṃ p'ahaṃ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbampī'ti iti yaṃ taṃ vuttaṃ mayā,||
idam etaṃ paṭicca vuttaṃ.|| ||

Eva-rūpo jivhā-viññeyyo raso na sevitabbo.|| ||

Yathā-rūpañ ca kho mayā,||
jivhā-viññeyyaṃ rasaṃ sevato akusalā dhammā parihāyanti.|| ||

Kusalā dhammā abhivaḍḍhanti.|| ||

Eva-rūpo jivhā-viññeyyo raso sevitabbo.|| ||

Eva-rūpo kāya-viññeyyo phoṭṭhabbo na sevitabbo yathā-rūpañca kho mayā,||
kāya-viññyeṃ phoṭṭhabbaṃ sevato akusalā dhammā parihāyanti,||
kusalā dhammā abhivaḍḍhanti,||
eva-rūpo kāya-viññeyyo phoṭṭhabbo sevitabbo.|| ||

'Kāya-viññeyyaṃ phoṭṭhabbaṃ p'ahaṃ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbampī'ti iti yaṃ taṃ vuttaṃ mayā,||
idam etaṃ paṭicca vuttaṃ.|| ||

Mano-viññeyyaṃ dhammaṃ p'ahaṃ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbampī'ti iti kho pan'etaṃ vuttaṃ mayā,||
Kiñ c'etaṃ paṭicca vuttaṃ yathā-rūpaṃ bhante,||
mano-viññeyyaṃ dhammaṃ sevato akusalā dhammā abhivaḍḍhanti,||
kusalā dhammā parihāyanti,||
eva-rūpo mano-viññeyyo dhammo na sevitabbo.|| ||

Yathā-rūpañ ca kho mayā,||
mano-viññeyyaṃ dhammaṃ sevato akusalā dhammā parihāyanti,||
kusalā dhammā abhivaḍḍhanti.|| ||

Eva-rūpo mano-viññeyyo dhammo sevitabbo.|| ||

'Mano-viññeyyaṃ dhammaṃ p'ahaṃ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbampī'ti iti yaṃ taṃ vuttaṃ mayā idam etaṃ paṭicca vuttaṃ.|| ||

Imassa kho Sāriputta,||
mayā saṅkhittena bhāsitassa vitthārena atthaṃ avibhattassa evaṃ vitthārena attho daṭṭhabbo.|| ||

Cīvaraṃ p'ahaṃ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbam pi.|| ||

Piṇḍapātaṃ p'ahaṃ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbam pi.|| ||

Senāsanaṃ p'ahaṃ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbam pi.|| ||

Gāmaṃ p'ahaṃ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbam pi.|| ||

Nigamaṃ p'ahaṃ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbam pi.|| ||

Nagaraṃ p'ahaṃ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbam pi.|| ||

Janapadaṃ p'ahaṃ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbam pi.|| ||

Puggalaṃ p'ahaṃ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbampīti.|| ||

[59]

Evaṃ vutte āyasmā Sāriputto Bhagavantaṃ etad avoca: 'imassa kho ahaṃ bhante,||
Bhagavatā saṅkhittena bhāsitassa vitthārena atthaṃ avibhattassa evaṃ vitthārena atthaṃ ājānāmi:|| ||

Civaraṃ p'ahaṃ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbampī'ti iti kho pan'etaṃ vuttaṃ Bhagavatā.|| ||

Kiñ c'etaṃ paṭicca vuttaṃ.|| ||

Yathā-rūpaṃ bhante,||
cīvaraṃ sevato akusalā dhammā abhivaḍḍhanti.|| ||

Kusalā dhammā parihāyanti.|| ||

Eva-rūpaṃ cīvaraṃ na sevitabbaṃ.|| ||

Yathā-rūpañ ca kho bhante,||
cīvaraṃ sevato akusalā dhammā parihāyanti,||
kusalā dhammā abhivaḍḍhanti.|| ||

Eva-rūpaṃ cīvaraṃ sevitabbaṃ.|| ||

Cīvaraṃ p'ahaṃ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbampī'ti iti yaṃ taṃ vuttaṃ Bhagavatā idam etaṃ paṭicca vuttaṃ.|| ||

Piṇḍapātaṃ p'ahaṃ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbampī'ti iti kho pan'etaṃ vuttaṃ Bhagavatā.|| ||

Kiñ c'etaṃ paṭicca vuttaṃ.|| ||

Yathā-rūpaṃ bhante,||
cīvaraṃ sevato akusalā dhammā abhivaḍḍhanti.|| ||

Kusalā dhammā parihāyanti.|| ||

Eva-rūpaṃ piṇḍa-pātaṃ na sevitabbaṃ.|| ||

Yathā-rūpañ ca kho bhante,||
piṇḍa-pātaṃ sevato akusalā dhammā parihāyanti,||
kusalā Dhammā abhivaḍḍhanti.|| ||

Eva-rūpaṃ piṇḍa-pātaṃ sevitabbaṃ.|| ||

Piṇḍapātaṃ p'ahaṃ Sāriputta,||
du-vidhena vadāmi:sevitabbam pi asevitabbampī'ti iti yaṃ taṃ vuttaṃ Bhagavatā idam etaṃ paṭicca vuttaṃ.|| ||

Senāsanaṃ p'ahaṃ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbampī'ti iti kho pan'etaṃ vuttaṃ Bhagavatā.|| ||

Kiñ c'etaṃ paṭicca vuttaṃ.|| ||

Yathā-rūpaṃ bhante,||
sen'āsanaṃ sevato akusalā dhammā abhivaḍḍhanti.|| ||

Kusalā dhammā parihāyanti.|| ||

Eva-rūpaṃ sen'āsanaṃ na sevitabbaṃ.|| ||

Yathā-rūpañ ca kho bhante,||
sen'āsanaṃ sevato akusalā dhammā parihāyanti,||
kusalā dhammā abhivaḍḍhanti.|| ||

Eva-rūpaṃ sen'āsanaṃ sevitabbaṃ.|| ||

Senāsanaṃ p'ahaṃ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbampī'ti iti yaṃ taṃ vuttaṃ Bhagavatā idam etaṃ paṭicca vuttaṃ.|| ||

Gāmaṃ p'ahaṃ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbampī'ti iti kho pan'etaṃ vuttaṃ Bhagavatā.|| ||

Kiñ c'etaṃ paṭicca vuttaṃ.|| ||

Yathā-rūpaṃ bhante,||
gāmaṃ sevato akusalā dhammā abhivaḍḍhanti.|| ||

Kusalā dhammā parihāyanti.|| ||

Eva-rūpaṃ gāmaṃ na sevitabbaṃ.|| ||

Yathā-rūpañ ca kho bhante,||
gāmaṃ sevato akusalā dhammā parihāyanti,||
kusalā dhammā abhivaḍḍhanti.|| ||

Eva-rūpaṃ gāmaṃ sevitabbaṃ.|| ||

Gāmaṃ p'ahaṃ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbampī'ti iti yaṃ taṃ vuttaṃ Bhagavatā idam etaṃ paṭicca vuttaṃ.|| ||

Nigamaṃ p'ahaṃ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbampī'ti iti kho pan'etaṃ vuttaṃ Bhagavatā.|| ||

Kiñ c'etaṃ paṭicca vuttaṃ.|| ||

Yathā-rūpaṃ bhante,||
nigamaṃ sevato akusalā dhammā abhivaḍḍhanti.|| ||

Kusalā dhammā parihāyanti.|| ||

Eva-rūpaṃ nigamaṃ na sevitabbaṃ.|| ||

Yathā-rūpañ ca kho bhante,||
nigamaṃ sevato akusalā dhammā parihāyanti,||
kusalā dhammā abhivaḍḍhanti.|| ||

Eva-rūpaṃ nigamaṃ sevitabbaṃ.|| ||

Nigamaṃ p'ahaṃ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbampī'ti iti yaṃ taṃ vuttaṃ Bhagavatā idam etaṃ paṭicca vuttaṃ.|| ||

Nagaraṃ p'ahaṃ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbampī'ti iti kho pan'etaṃ vuttaṃ Bhagavatā.|| ||

Kiñ c'etaṃ paṭicca vuttaṃ.|| ||

Yathā-rūpaṃ bhante,||
nagaraṃ sevato akusalā dhammā abhivaḍḍhanti.|| ||

Kusalā dhammā parihāyanti.|| ||

Eva-rūpaṃ nagaraṃ na sevitabbaṃ.|| ||

Yathā-rūpañ ca kho bhante,||
nagaraṃ sevato akusalā dhammā parihāyanti,||
kusalā dhammā abhivaḍḍhanti.|| ||

Eva-rūpaṃ nagaraṃ sevitabbaṃ.|| ||

Nagaraṃ p'ahaṃ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbampī'ti iti yaṃ taṃ vuttaṃ Bhagavatā idam etaṃ paṭicca vuttaṃ.|| ||

Janapadaṃ p'ahaṃ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbampī'ti iti kho pan'etaṃ vuttaṃ Bhagavatā.|| ||

Kiñ c'etaṃ paṭicca vuttaṃ.|| ||

Yathā-rūpaṃ bhante,||
jana-padaṃ sevato akusalā dhammā abhivaḍḍhanti.|| ||

Kusalā dhammā parihāyanti.|| ||

Eva-rūpaṃ jana-padaṃ na sevitabbaṃ.|| ||

Yathā-rūpañ ca kho bhante,||
jana-padaṃ sevato akusalā dhammā parihāyanti,||
kusalā dhammā abhivaḍḍhanti.|| ||

Eva-rūpaṃ jana-padaṃ sevitabbaṃ.|| ||

Janapadaṃ p'ahaṃ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbampī'ti iti yaṃ taṃ vuttaṃ Bhagavatā idam etaṃ paṭicca vuttaṃ.|| ||

Puggalaṃ p'ahaṃ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbampī'ti iti kho pan'etaṃ vuttaṃ Bhagavatā.|| ||

Kiñ c'etaṃ paṭicca vuttaṃ.|| ||

Yathā-rūpaṃ bhante,||
puggalaṃ sevato akusalā dhammā abhivaḍḍhanti.|| ||

Kusalā dhammā parihāyanti.|| ||

Eva-rūpaṃ puggalaṃ na sevitabbaṃ.|| ||

Yathā-rūpañ ca kho bhante,||
puggalaṃ sevato akusalā dhammā parihāyanti,||
kusalā dhammā abhivaḍḍhanti.|| ||

Eva-rūpaṃ puggalaṃ sevitabbaṃ.|| ||

Puggalaṃ p'ahaṃ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbampī'ti iti yaṃ taṃ vuttaṃ Bhagavatā idam etaṃ paṭicca vuttaṃ.|| ||

Imassa kho ahaṃ bhante,||
Bhagavatā saṅkhittena bhāsitassa vitthārena atthaṃ avibhattassa evaṃ atthaṃ ājānāmīti.|| ||

Sādhu sādhu Sāriputta,||
sādhu kho tvaṃ Sāriputta,||
imassa mayā saṅkhittena bhāsitassa vitthārena atthaṃ avibhattassa evaṃ vitthārena atthaṃ ājānāsi.|| ||

'Cīvaraṃ p'ahaṃ Sāriputta,||
du-vidhena vadāmi: [60] sevitabbam pi asevitabbampī' ti iti kho pan'etaṃ vuttaṃ mayā,||
kiñ c'etaṃ paṭicca vuttaṃ: yathā-rūpaṃ Sāriputta,||
cīvaraṃ sevato akusalā dhammā abhivaḍḍhanti eva-rūpaṃ cīvaraṃ na sevitabbaṃ.|| ||

Cīvaraṃ p'ahaṃ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbampī'ti iti yaṃ taṃ vuttaṃ Bhagavatā idam etaṃ paṭicca vuttaṃ.|| ||

Piṇḍapātaṃ p'ahaṃ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbampī'ti iti kho pan'etaṃ vuttaṃ mayā,||
Kiñ c'etaṃ paṭicca vuttaṃ.|| ||

Yathā-rūpañ ca Sāriputta,||
piṇḍa-pātaṃ sevato akusalā dhammā abhivaḍḍhanti.|| ||

Eva-rūpaṃ piṇḍa-pātaṃ na sevitabbaṃ.|| ||

Piṇḍapātaṃ p'ahaṃ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbapī'ti iti yaṃ taṃ vuttaṃ Bhagavatā idam etaṃ paṭicca vuttaṃ.|| ||

Senāsanaṃ p'ahaṃ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbampī'ti iti kho pan'etaṃ vuttaṃ mayā,||
Kiñ c'etaṃ paṭicca vuttaṃ.|| ||

Yathā-rūpaṃ Sāriputta,||
sen'āsanaṃ sevato akusalā dhammā abhivaḍḍhanti.|| ||

Eva-rūpaṃ sen'āsanaṃ na sevitabbaṃ yathā-rūpañ ca kho bhante,||
sen'āsanaṃ sevato akusalā dhammā parihāyanti,||
kusalā dhammā abhivaḍḍhanti.|| ||

Eva-rūpaṃ sen'āsanaṃ sevitabbaṃ.|| ||

Senāsanaṃ p'ahaṃ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbampī'ti iti yaṃ taṃ vuttaṃ Bhagavatā idam etaṃ paṭicca vuttaṃ.|| ||

Yathā-rūpañ ca kho Sāriputta,||
gāmaṃ sevato akusalā dhammā parihāyanti.|| ||

Kusalā dhammā abhivaḍḍhanti.|| ||

Eva-rūpo gāmo sevitabbo.|| ||

Gāmaṃ p'ahaṃ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbampī' ti iti yaṃ taṃ vuttaṃ Bhagavatā idam etaṃ paṭicca vuttaṃ.|| ||

Yathā-rūpañ ca kho Sāriputta,||
nigamaṃ sevato akusalā dhammā parihāyanti.|| ||

Kusalā dhammā abhivaḍḍhanti.|| ||

Eva-rūpo nigamo sevitabbo.|| ||

Nagaraṃ p'ahaṃ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbampī'ti iti yaṃ taṃ vuttaṃ Bhagavatā idam etaṃ paṭicca vuttaṃ.|| ||

Eva-rūpaṃ nagaraṃ na sevitabbaṃ.|| ||

Yathā-rūpañ ca kho bhante,||
nagaraṃ sevato akusalā dhammā parihāyanti,||
kusalā dhammā abhivaḍḍhanti.|| ||

Eva-rūpaṃ nagaraṃ sevitabbaṃ.|| ||

Nagaraṃ p'ahaṃ Sāriputta,du-vidhena vadāmi: sevitabbam pi asevitabbampī'ti iti yaṃ taṃ vuttaṃ Bhagavatā idam etaṃ paṭicca vuttaṃ.|| ||

Eva-rūpo janapado sevitabbo.|| ||

Yathā-rūpañ ca kho bhante,||
jana-padaṃ sevato akusalā dhammā parihāyanti,||
kusalā dhammā abhivaḍḍhanti.|| ||

Eva-rūpo janapado sevitabbo.|| ||

Janapadaṃ p'ahaṃ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbampī'ti iti yaṃ taṃ vuttaṃ Bhagavatā idam etaṃ paṭicca vuttaṃ.|| ||

'Puggalaṃ p'ahaṃ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbampī'ti iti kho pan'etaṃ vuttaṃ mayā,||
Kiñ c'etaṃ paṭicca vuttaṃ.|| ||

Yathā-rūpaṃ Sāriputta,||
puggalaṃ sevato akusalā dhammā abhivaḍḍhanti.|| ||

Eva-rūpo puggalaṃ sevitabbo.|| ||

Puggalaṃ p'ahaṃ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbampī'ti iti yaṃ taṃ vuttaṃ Bhagavatā idam etaṃ paṭicca vuttaṃ.|| ||

Imassa kho Sāriputta,||
mayā saṅkhittena bhāsitassa vitthārena atthaṃ avibhattassa1 evaṃ vitthārena attho daṭṭhabbo.|| ||

Sabbe pi ce Sāriputta,||
khattiyā imassa mayā saṅkhittena bhāsitassa evaṃ vitthārena atthaṃ ājāneyyuṃ sabbesānampa'ssa khattiyānaṃ dīgha-rattaṃ hitāya sukhāya.|| ||

Sabbe pi ce Sāriputta,||
brāhmaṇā imassa mayā saṅkhittena bhāsitassa evaṃ vitthārena atthaṃ ājāneyyuṃ sabbesānampa'ssa brāhmaṇāṇaṃ dīgha-rattaṃ hitāya sukhāya.|| ||

Sabbe pi ce Sāriputta,||
vessā imassa mayā saṅkhittena bhāsitassa evaṃ vitthārena atthaṃ ājāneyyuṃ sabbesānampa'ssa vessānaṃ dīgha-rattaṃ hitāya sukhāya.|| ||

Sabbe pi ce Sāriputta,||
suddā imassa mayā saṅkhittena bhāsitassa evaṃ vitthārena atthaṃ ājāneyyuṃ.|| ||

Sabbe sānampa'ssa suddānaṃ dīgha-rattaṃ hitāya sukhāya sa-devako pi ce Sāriputta,||
loko sa-Mārako sabrahmako sa-s-samaṇa-brāhmaṇi pajā sadeva-manussā imassa mayā saṅkhittena bhāsitassa evaṃ vitthārena atthaṃ ājāneyya.|| ||

SadevaKassapissa lokassa sa-Mārakassa sabrahmakassa sa-s-samaṇa-brāhmaṇīyā pajāya sadeva-manussāya dīgha-rattaṃ hitāya sukhāyāti.|| ||

[61] Idam avoca Bhagavā atta-mano āyasmā Sāriputto Bhagavato bhāsitaṃ 'abhinandī' ti.|| ||

Sevitabba-Asevitabba Suttaṃ


 

Contact:
E-mail
Copyright Statement