Majjhima Nikaya



[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Majjhima Nikāya
III. Upari Paṇṇāsa
2. Anupada Vagga

Sutta 114

Sevitabba-Asevitabba Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[45]

[1][chlm][pts][upal] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthīyaṁ viharati Jetavane anāthapiṅkassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi Bhikkhavo ti: bhadanteti te bhikkhu Bhagavato paccassosuṁ,||
Bhagavā etad avoca:|| ||

Sevitabbāsevitabbaṁ vo bhikkhave,||
dhamma-pariyā'yaṁ desissāmi.|| ||

Taṁ sunātha sādhukaṁ manasi karotha.|| ||

Bhāsissāmīti.|| ||

"Evaṁ bhante" ti kho te bhikkhū Bhagavato paccassosuṁ,||
Bhagavā etad avoca:|| ||

Kāyasamā-cāraṁ p'ahaṁ1 bhikkhave du-vidhena vadāmi: sevitabbam pi asevitabbam pi.|| ||

Tañ ca añña-maññaṁ kāya-samā-cāraṁ.|| ||

Vacī-samā-cāraṁ p'ahaṁ bhikkhave,||
du-vidhena vadāmi: sevitabbam pi asevitabbam pi.|| ||

Tañ ca añña-maññaṁ vacī-samā-cāraṁ.|| ||

Manosamā-cāraṁ p'ahaṁ bhikkhave,||
du-vidhena vadāmi:sevitabbam pi asevitabbam pi.|| ||

Tañ ca añña-maññaṁ manosamā-cāraṁ.|| ||

Cittuppādaṁ p'ahaṁ bhikkhave,||
du-vidhena vadāmi: sevitabbam pi asevitabbam pi.|| ||

Tañ ca [46] añña-maññaṁ cittuppādaṁ.|| ||

Saññāpaṭilābhaṁ p'ahaṁ bhikkhave,||
du-vidhena vadāmi: sevitabbam pi asevitabbam pi.|| ||

Tañ ca añña-maññaṁ saññāpaṭilābhaṁ.|| ||

Diṭṭhipaṭilābhaṁ p'ahaṁ bhikkhave du-vidhena vadāmi: sevitabbam pi asevitabbam pi.|| ||

Tañ ca añña-maññaṁ diṭṭhipaṭilābhaṁ.|| ||

Attabhāvapaṭilābhaṁ p'ahaṁ bhikkhave,||
du-vidhena vadāmi: sevitabbam pi asevitabbam pi.|| ||

Tañ ca añña-maññaṁ atta-bhāva-paṭilābhan' ti.|| ||

Evaṁ vutte āyasmā Sāriputto Bhagavantaṁ etad avoca: imassa kho ahaṁ bhante Bhagavatā saṅkhittena bhāsitassa vitthārena atthaṁ avibhattassa evaṁ vitthārena atthaṁ ājānāmi.

''Kāyasamā-cāraṁ p'ahaṁ bhikkhave,||
du-vidhena vadāmi: sevitabbam pi asevitabbam pi.|| ||

Tañ ca añña-maññaṁ kāya-samā-cāra'n' ti.|| ||

Iti kho pan'etaṁ vuttaṁ Bhagavatā.|| ||

Kiñ c'etaṁ paṭicca vuttaṁ: yathā-rūpaṁ bhante,||
kāya-samā-cāraṁ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti.|| ||

Eva-rūpo kāya-samā-cāro na sevitabbo.|| ||

Yathā-rūpañ ca kho bhante,||
kāya-samā-cāraṁ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti.|| ||

Eva-rūpo kāya-samā-cāro sevitabbo.|| ||

Kathaṁ-rūpaṁ bhante,||
kāya-samā-cāraṁ sevato akusalā dhammā abhivaḍḍhanti.|| ||

Kusalā dhammā parihāyanti.|| ||

Idha bhante,||
ekacco pāṇ-ā-tipātī hoti,||
luddo lohitapāṇī hatapahate niviṭṭho adayā-panno pāṇa-bhutesu.|| ||

Adinn'ādāyī kho pana hoti,||
yaṁ taṁ parassa paravittupakaraṇaṁ gāmagataṁ vā arañña-gataṁ vā taṁ adinnaṁ theyya-saṅkhātaṁ ādātā hoti.|| ||

Kāmesu micchā-cārī kho pana hoti,||
yā tā māturakkhitā piturakkhitā mātā-piturakkhitā bhāturakkhitā bhaginī rakkhitā ñātirakkhitā gottarakkhitā dhammarakkhitā sassāmikā saparidaṇḍā antamaso mālāgu'aparikkhittāpi.|| ||

Tathārūpāsu cārittaṁ āpajjitā hoti.|| ||

Eva-rūpaṁ bhante [47] kāya-samā-cāraṁ sevato akusalā dhammā abhivaḍḍhanti.|| ||

Kusalā dhammā parihāyanti.|| ||

Kathaṁ-rūpaṁ bhante,||
kāya-samā-cāraṁ sevato akusalā dhammā parihāyanti.|| ||

Kusalā dhammā abhivaḍḍhanti: idha bhante ekacco pāṇ-ā-tipātaṁ pahāya pāṇ-ā-tipātā paṭivirato hoti.|| ||

Nihitadaṇḍo nihita-sattho lajji dayā-panno sabba-pāṇa-bhūta-hit-ā-nukampī viharati.|| ||

Adinn'ādānaṁ pahāya adinn'ādānā paṭivirato hoti,||
yaṁ taṁ parassa paravittupakaraṇaṁ gāmagataṁ vā arañña-gataṁ vā,||
taṁ adinnaṁ theyya-saṅkhātaṁ na ādātā hoti kāmesu micchā-cāraṁ pahāya kāmesu micchā-cārā paṭivirato hoti,||
yā tā māturakkhitā piturakkhitā mātā-pitu rakkhitā bhāturakkhitā bhaginīrakkhitā ñātirakkhitā gottarakkhitā dhammarakkhitā sassāmikā saparidaṇḍā antamaso mālāgu'aparikkhittāpi.|| ||

Tathārūpāsu cārittaṁ na āpajjitā hoti.|| ||

Eva-rūpaṁ bhante kāya-samā-cāraṁ sevato akusalā dhammā parihāyanti.|| ||

Kusalā dhammā abhivaḍḍhanti.|| ||

''Kāyasamā-cāraṁ p'ahaṁ bhikkhave,||
du-vidhena vadāmi: sevitabbam pi asevitabbam pi.|| ||

Tañ ca añña-maññaṁ kāya-samā-cāra''nti iti yaṁ taṁ vuttaṁ Bhagavatā.|| ||

Idam etaṁ paṭicca vuttaṁ.|| ||

''Vacī-samā-cāraṁ p'ahaṁ bhikkhave,||
du-vidhena vadāmi: sevitabbam pi asevitabbam pi.|| ||

Tañ ca añña-maññaṁ vacī-samā-cāra''nti iti kho pan'etaṁ vuttaṁ Bhagavatā.|| ||

Kiñ c'etaṁ paṭicca vuttaṁ: yathā-rūpaṁ bhante,||
vacī-samā-cāraṁ sevato akusalā dhammā abhivaḍḍhanti,||
kusalā dhammā parihāyanti.|| ||

Eva-rūpo vacī-samā-cāro na sevitabbo.|| ||

Yathā-rūpañ ca kho bhante vacī-samā-cāraṁ sevato akusalā dhammā parihāyanti.|| ||

Kusalā dhammā abhivaḍḍhanti.|| ||

Eva-rūpo vacī-samā-cāro sevitabbo.|| ||

Kathaṁ-rūpaṁ bhante,||
vacī-samā-cāraṁ sevato akusalā dhammā abhivaḍḍhanti.|| ||

Kusalā dhammā parihāyanti.|| ||

Idha bhante ekacco musā-vādī hoti.|| ||

Sahaggato1 vā parisaggato [48] vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho 'ehambho purisa,||
yaṁ jānāsi taṁ vadehī' ti.|| ||

So ajānaṁ vā āha 'jānāmī'ti,||
jānaṁ vā āha 'na jānāmī'ti,||
apassaṁ vā āha 'passāmīti,||
passaṁ vā āha 'na passāmī' ti.|| ||

Iti attahetu vā parahetu vā āmisa-kiñcikkha-hetu vā sampajānamusā bhāsitā hoti.|| ||

Pisunā-vāco kho pana hoti ito sutvā amutra akkhātā imesaṁ bhedāya,||
amutra vā sutvā imesaṁ akkhātā amūsaṁ bhedāya,||
iti samaggānaṁ vā bhettā4,||
bhinnānaṁ vā anuppadātā,||
vaggārāmo vaggarato vagganadī vaggakaraṇiṁ vācaṁ bhāsitā hoti.|| ||

Pharusa-vāco kho pana hoti,||
yā sā vācā aṇḍakā6 kakkasā pharusā parakaṭukā parābhisajjanī kodha-sāmantā asamādhi-saṁvaṭṭanikā,||
tathā-rūpiṁ vācaṁ bhāsitā hoti.|| ||

Samphappalāpī kho pana hoti akāla-vādī abhūta-vādī anattha-vādī adhamma-vādī avinaya-vādī anidhāna-vatiṁ vācaṁ bhāsitā hoti akālena anapadesaṁ apariyanta-vatiṁ anattha-saṁhitaṁ.|| ||

Eva-rūpaṁ bhante,||
vacī-samā-cāraṁ sevato akusalā dhammā abhivaḍḍhanti,||
kusalā dhammā parihāyanti.|| ||

Kathaṁ-rūpa bhante,||
vacī-samācaraṁ sevato akusalā dhammā parihāyanti,||
kusalā dhammā abhivaḍḍhanti: idha bhante,||
ekacco musā-vādaṁ pahāya musā-vādā paṭivirato hoti.|| ||

Sahaggato vā parisaggato vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho 'ehambho purisa,||
yaṁ jānāsi taṁ 'vadehī'ti,||
so ajānaṁ vā āha 'na jānāmī'ti,||
apassaṁ vā āha [49] na passāmī'ti iti attahetu vā parahetu vā āmisa-kiñcikkha-hetu vā na sampajānamusā bhāsitā hoti.|| ||

Pisunaṁ vācaṁ pahāya pisunāya vācāya paṭivirato hoti ito sutvā na amutra akkhātā imesaṁ bhedāya amutra vā sutvā na imesaṁ akkhātā amūsaṁ bhedāya,||
iti bhinnānaṁ vā sandhātā sahitānaṁ vā anuppadātā,||
samagg'ārāmo samagga-rato samagganadī samagga-karaṇiṁ vācaṁ bhāsitā hoti.|| ||

Pharusaṁ vācaṁ pahāya pharusāya vācāya paṭivirato hoti.|| ||

Yā sā vācā neḷā kaṇṇa-sukhā pemaṇīyā hadayaṁ-gamā porī bahu-jana-kantā bahu-jana-manāpā,||
tathā-rūpiṁ vācaṁ bhāsitā hoti.|| ||

Sampha-p-palāpaṁ pahāya sampha-p-palāpā paṭivirato hoti.|| ||

Kālavādī bhūta-vādī attha-vādī dhamma-vādī vinaya-vādī nidhāna-vatiṁ vācaṁ bhāsitā hoti kālena sāpadesaṁ pariyanta-vatiṁ attha-saṁhitaṁ eva-rūpaṁ bhante,||
vacī-samā-cāraṁ sevato akusalā dhammā parihāyanti,||
kusalā dhammā abhivaḍḍhanti.|| ||

Vacī-samā-cāraṁ p'ahaṁ bhikkhave,||
du-vidhena vadāmi: sevitabbam pi asevitabbam pi.|| ||

Tañ ca añña-maññaṁ vacī-samā-cāra''nti iti yaṁ taṁ vuttaṁ Bhagavatā,||
idam etaṁ paṭicca vuttaṁ.|| ||

Manosamā-cāraṁ p'ahaṁ bhikkhave,||
du-vidhena vadāmi: sevitabbam pi asevitabbam pi.|| ||

Taṁ ca añña-maññaṁ manosamā-cāranti iti kho pan'etaṁ vuttaṁ Bhagavatā.|| ||

Kiñ c'etaṁ paṭicca vuttaṁ: yathā-rūpaṁ bhante,||
manosamā-cāraṁ sevato akusalā dhammā abhivaḍḍhanti,||
kusalā dhammā parihāyanti,||
eva-rūpo manosamācaro na sevitabbo.|| ||

Yathā-rūpañ ca kho bhante,||
manosamā-cāraṁ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti,||
eva-rūpo manosamācaro sevitabbo.|| ||

Kathaṁ-rūpaṁ bhante,||
manosamācaraṁ sevato akusalā dhammā abhivaḍḍhanti,||
kusalā dhammā parihāyanti: idha bhante ekacco abhijjhālu hoti,||
yaṁ taṁ parassa paravittupakaraṇaṁ,||
taṁ abhijjhātā1 hoti: 'aho vata yaṁ parassa,||
taṁ mama assā' ti.|| ||

Vyāpannavitto kho pana hoti paduṭṭhamanasaṅkappo: [50] ime sattā haññantu vā vajjhantu vā ucchijjantu vā,||
vinassantu vā,||
mā vā ahesunti.|| ||

Eva-rūpaṁ bhante,||
manosamā-cāraṁ sevato akusalā dhammā abhivaḍḍhanti,||
kusalā dhammā parihāyanti.|| ||

Kathaṁ-rūpaṁ bhante,||
manosamā-cāraṁ sevato akusalā dhammā parihāyanti,||
kusalā dhammā abhivaḍḍhanti: idha bhante,||
ekacco anabhijjhālu hoti: yaṁ taṁ parassa paravittupakaraṇaṁ,||
taṁ nābhijjhātā hoti: aho vata yaṁ parassa,||
taṁ mama assā' ti.|| ||

Avyāpanna-citto kho pana hoti.|| ||

Appaduṭṭhamanasaṅkappo 'ime sattā averā avyāpajjhā anīghā sukhino attāṇaṁ3 pariharantu' ti.|| ||

Eva-rūpaṁ bhante,||
manosamā-cāraṁ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti.|| ||

''Manosamā-cāraṁ p'ahaṁ bhikkhave,||
du-vidhena vadāmi: sevitabbam pi asevitabbam pi.|| ||

Tañ ca añña-maññaṁ manosamā-cāra''nti iti yaṁ taṁ vuttaṁ Bhagavatā,||
idam etaṁ paṭicca vuttaṁ.|| ||

Cittuppādaṁ p'ahaṁ bhikkhave,||
du-vidhena vadāmi: sevitabbam pi asevitabbam pi.|| ||

Tañ ca añña-maññaṁ cittuppādaḷ'nti iti kho pan'etaṁ vuttaṁ Bhagavatā,||
Kiñ c'etaṁ paṭicca vuttaṁ: yathā-rūpaṁ bhante,||
cittuppādaṁ sevato akusalā dhammā abhivaḍḍhanti,||
kusalā dhammā parihāyanti,||
eva-rūpo vittuppādo na sevitabbo.|| ||

Yathā-rūpañ ca kho bhante,||
cittuppādaṁ sevato akusalā dhammā parihāyanti.|| ||

Kusalā dhammā abhivaḍḍhanti,||
eva-rūpo cittuppādo sevitabbo.|| ||

Kathaṁ-rūpaṁ bhante,||
cittuppādaṁ sevato akusalā dhammā abhivaḍḍhanti.|| ||

Kusalā dhammā parihāyanti: idha bhante,||
ekacco abhijjhālu hoti,||
abhijjhāsaha-gatena cetasā viharati.|| ||

Vyāpādavā hoti,||
vyāpādasaha-gatena cetasā viharati.|| ||

Vihesavā hoti.|| ||

Vihesā saha-gatena cetasā viharati.|| ||

Eva-rūpaṁ bhante,||
cittuppādaṁ sevato akusalā dhammā abhivaḍḍhanti.|| ||

Kusalā dhammā parihāyanti.|| ||

Kathaṁ-rūpaṁ bhante,||
cittuppādaṁ sevato akusalā dhammā parihāyanti,||
[51] kusalā dhammā abhivaḍḍhanti: idha bhante ekacco anabhijjhālu hoti,||
abhijjhāsaha-gatena cetasā viharati.|| ||

Avyāpādavā hoti,||
avyādapādasaha-gatena cetasā viharati.|| ||

Avihesavā hoti,||
avihesāsaha-gatena cetasā viharati.|| ||

Eva-rūpaṁ bhante cittuppādaṁ sevato akusalā dhammā parihāyanti.|| ||

Kusalā dhammā abhivaḍḍhanti.|| ||

'Cittuppādaṁ p'ahaṁ bhikkhave,||
du-vidhena vadāmi: sevitabbam pi asevitabbam pi,||
tañ ca añña-maññaṁ cittupādaḷnti iti yaṁ taṁ vuttaṁ Bhagavatā,||
idam etaṁ paṭicca vuttaṁ.|| ||

'Saññāpaṭilābhaṁ p'ahaṁ bhikkhave,||
du-vidhena vadāmi: sevitabbam pi asevitabbam pi,||
tañ ca añña-maññaṁ saññāpaṭilābhan' ti.|| ||

iti kho pan'etaṁ vuttaṁ Bhagavatā,||
Kiñ c'etaṁ paṭicca vuttaṁ: yathā-rūpaṁ bhante,||
saññāpaṭilābhaṁ sevato akusalā dhammā abhivaḍḍhanti,||
kusalā dhammā parihāyanti,||
eva-rūpo saññāpaṭilābho na sevitabbo,||
yathā-rūpaṁ ca kho bhante saññāpaṭilābhaṁ sevato akusalā dhammā parihāyanti,||
kusalā dhammā abhivaḍḍhanti.|| ||

Eva-rūpo saññāpaṭilābho sevitabbo.|| ||

Kathaṁ-rūpaṁ bhante,||
saññāpaṭilābhaṁ sevato akusalā dhammā abhivaḍḍhanti,||
kusalā dhammā parihāyanti: idha bhante,||
ekacco abhijjhālu hoti.|| ||

Abhijjhāsahagatāya saññāya viharati.|| ||

Vyāpādavā hoti.|| ||

Vyāpādasahagatāya saññāya viharati.|| ||

Vihesavā hoti.|| ||

Vihesāsahagatāya saññāya viharati.|| ||

Eva-rūpaṁ bhante,||
saññāpaṭilābhaṁ sevato akusalā dhammā abhivaḍḍhanti,||
kusalā dhammā parihāyanti,||
kathaṁ-rūpaṁ bhante saññā paṭilābhaṁ sevato akusalā dhammā parihāyanti,||
kusalā dhammā abhivaḍḍhanti: idha bhante ekacco anabhijjhālū hoti,||
anabhijjhāsahagatāya saññāya viharati.|| ||

Avyāpādavā hoti,||
avyāpādasahagatāya saññāya viharati.|| ||

Avihesavā avihesāsahagatāya saññāya viharati.|| ||

Avihesavā hoti,||
avihesāsahagatāya saññāya viharati.|| ||

Eva-rūpaṁ bhante saññāpaṭilābhaṁ sevato akusalā dhammā parihāyanti,||
kusalā dhammā abhivaḍḍhanti.|| ||

''Saññāpaṭilābhaṁ p'ahaṁ bhikkhave,||
du-vidhena vadāmi: sevitabmpi asevitabbam pi,||
taṁ ca añña-maññaṁ saññāpaṭilābhan' ti.|| ||

iti yaṁ taṁ vuttaṁ Bhagavatā,||
idam etaṁ paṭicca vuttaṁ.|| ||

[52] 'Diṭṭhipaṭilābhaṁ p'ahaṁ bhikkhave,||
du-vidhena vadāmi: sevitabbam pi asevitabbam pi,||
taṁ ca añña-maññaṁ diṭṭhipaṭilābhan' ti.|| ||

iti kho pan'etaṁ vuttaṁ Bhagavatā,||
Kiñ c'etaṁ paṭicca vuttaṁ,||
yathā-rūpaṁ bhante diṭṭhipaṭilābhaṁ sevato akusalā dhammā abhivaḍḍhanti,||
kusalā dhammā parihāyanti.|| ||

Eva-rūpo diṭṭhipaṭilābho na sevitabbo,||
yathā-rūpañca kho bhante,||
diṭṭhipaṭilābhaṁ sevato akusalā dhammā parihāyanti,||
kusalā dhammā abhivaḍḍhanti eva-rūpo diṭṭhipaṭilābho sevitabbo.|| ||

Kathaṁ-rūpaṁ bhante,||
diṭṭhipaṭilābhaṁ sevato akusalā dhammā abhivaḍḍhanti,||
kusalā dhammā parihāyanti: idha bhante,||
ekacco evaṁ-diṭṭhiko hoti: 'n'atthi dinnaṁ,||
n'atthi yiṭṭhaṁ,||
n'atthi hutaṁ,||
n'atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipāko,||
n'atthi ayaṁ loko,||
n'atthi paro loko,||
n'atthi mātā ,||
n'atthi pitā,||
n'atthi sattā opapātikā,||
n'atthi loke samaṇa-brāhmaṇā samm'aggatā sammā-paṭipannā,||
ye imañ ca lokaṁ parañca lokaṁ sayaṁ abhiññā sacchi-katvā pavedentī' ti.|| ||

Eva-rūpaṁ bhante diṭṭhipaṭilābhaṁ sevato akusalā dhammā abhivaḍḍhanti,||
kusalā dhammā parihāyanti.|| ||

Kathaṁ-rūpaṁ bhante,||
diṭṭhipaṭilābhaṁ sevato akusalā dhammā parihāyanti,||
kusalā dhammā abhivaḍḍhanti?|| ||

Idha bhante,||
ekacco evaṁ diṭṭhiko hoti: 'atthi dinnaṁ.|| ||

Atthi yiṭṭhaṁ,||
atthi hutaṁ,||
atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipāko,||
atthi ayaṁ loko,||
atthi paro loko,||
atthi mātā,||
atthi pitā,||
atthi sattā opapātikā,||
atthi loke samaṇa-brāhmaṇā samm'aggatā sammā-paṭipannā,||
ye imañ ca lokaṁ parañca lokaṁ sayaṁ abhiññā sacchi-katvā pavedentī' ti.|| ||

Eva-rūpaṁ bhante,||
diṭṭhipaṭilābhaṁ sevato akusalā dhammā parihāyanti.|| ||

Kusalā dhammā abhivaḍḍhanti.|| ||

''Diṭṭhipaṭilābhaṁ p'ahaṁ bhikkhave,||
du-vidhena vadāmi: sevitabbpi asevitabbam pi.|| ||

Tañ ca añña-maññaṁ diṭṭhipaṭilābha'n' ti.|| ||

Iti yaṁ taṁ vuttaṁ Bhagavatā,idam etaṁ paṭicca vuttaṁ.|| ||

'Attabhāvapaṭilābhaṁ p'ahaṁ bhikkhave,||
du-vidhena vadāmi: sevitabbam pi asevitabbam pi.|| ||

Tañ ca añña-maññaṁ atta-bhāva-paṭilābha'nti iti kho pan'etaṁ vuttaṁ Bhagavatā Kiñ c'etaṁ paṭicca vuttaṁ: yathā-rūpaṁ bhante,||
[53] atta-bhāva-paṭilābhaṁ sevato akusalā dhammā abhivaḍḍhanti,||
kusalā dhammā parihāyanti eva-rūpo atta-bhāva-paṭilābho na sevitabbo.|| ||

Yathā-rūpaṁ ca kho bhante,||
atta-bhāva-paṭilābhaṁ sevato akusalā dhammā parihāyanti.|| ||

Kusalā dhammā abhivaḍḍhanti,||
eva-rūpo atta-bhāva-paṭilābho sevitabbo.|| ||

Kathaṁ-rūpaṁ bhante,||
atta-bhāva-paṭilābhaṁ sevato akusalā dhammā abhivaḍḍhanti,||
kusalā dhammā parihāyanti: savyāpajjhaṁ bhante,||
atta-bhāva-paṭilābhaṁ abhinibbattayato apariniṭṭhitabhāvāya akusalā dhammā abhivaḍḍhanti,||
kusalā dhammā parihāyanti.|| ||

Kathaṁ-rūpaṁ bhante,||
atta-bhāva-paṭilābhaṁ sevato akusalā dhammā parihāyanti,||
kusalā dhammā abhivaḍḍhanti.|| ||

Avyāpajjhaṁ bhante,||
atta-bhāva-paṭilābhaṁ abhinibbattayato pariniṭṭhitabhāvāya akusalā dhammā parihāyanti,||
kusalā dhammā abhivaḍḍhanti,|| ||

''Attabhāvapaṭilābhaṁ p'ahaṁ bhikkhave,||
du-vidhena vadāmi: sevitabbam pi asevitabbam pi.|| ||

Tañ ca añña-maññaṁ atta-bhāva-paṭilābha'nti iti yaṁ taṁ vuttaṁ Bhagavatā,||
idam etaṁ paṭicca vuttaṁ.|| ||

Imassa kho ahaṁ bhante Bhagavatā saṅkhittena bhāsitassa vitthārena atthaṁ avibhattassa evaṁ vitthārena atthaṁ ajānāmīti.|| ||

Sādhu sādhu Sāriputta,||
sādhu kho tvaṁ Sāriputta,||
imassa mayā saṅkhittena bhāsitassa vitthārena atthaṁ avibhattassa evaṁ vitthārena atthaṁ ājānāsi.|| ||

''Kāyasamā-cāraṁ p'ahaṁ bhikkhave,||
du-vidhena vadāmi: sevitabbam pi asevitabbam pi.|| ||

Tañ ca añña-maññaṁ kāya-samā-cāra'nti iti kho pan'etaṁ vuttaṁ mayā,||
Kiñ c'etaṁ paṭicca vuttaṁ.|| ||

Yathā-rūpaṁ Sāriputta,||
kāya-samā-cāraṁ sevato akusalā dhammā abhivaḍḍhanti,||
kusalā dhammā parihāyanti.|| ||

Eva-rūpo kāya-samā-cāro na sevitabbo.|| ||

Yathā-rūpañ ca kho sāritta,||
kāya-samā-cāraṁ sevato akusalā dhammā parihāyanti,||
kusalā dhammā abhivaḍḍhanti.|| ||

Eva-rūpo kāya-samā-cāro sevitabbo.|| ||

[54] Kathaṁ-rūpaṁ Sāriputta,||
kāya-samā-cāraṁ sevato akusalā dhammā abhivaḍḍhanti,||
kusalā dhammā parihāyanti: idha Sāriputta,||
ekacco pāṇ-ā-tipātī hoti luddo lohitapāṇī hatapahate niviṭṭho adayā-panno pāṇa-bhutesu.|| ||

Adinn'ādāyī kho pana hoti,||
yaṁ taṁ parassa paravittupakaraṇaṁ gāmagataṁ vā arañña-gataṁ vā taṁ adinnaṁ theyya-saṅkhātaṁ ādātā hoti.|| ||

Kāmesu micchā-cārī kho pana hoti,||
yā tā māturakkhitā piturakkhitā mātā-piturakkhitā bhāturakkhitā bhaginī rakkhitā ñātirakkhitā gottarakkhitā dhammarakkhitā sassāmikā saparidaṇḍā antamaso mālāgu'aparikkhittāpi.|| ||

Tathārūpāsu cārittaṁ āpajjitā hoti.|| ||

Eva-rūpaṁ Sāriputta,||
kāya-samā-cāraṁ sevato akusalā dhammā abhivaḍḍhanti.|| ||

Kusalā dhammā parihāyanti.|| ||

Kathaṁ-rūpaṁ Sāriputta,||
kāya-samā-cāraṁ sevato akusalā dhammā parihāyanti,||
kusalā dhammā abhivaḍḍhanti.|| ||

Idha Sāriputta,||
ekacco pāṇ-ā-tipātaṁ pahāya pāṇ-ā-tipātā paṭivirato hoti.|| ||

Nihitadaṇḍo nihita-sattho lajjī dayā-panno sabba-pāṇa-bhūta-hit-ā-nukampī viharati.|| ||

Adinn'ādānaṁ pahāya adinn'ādānā paṭivirato hoti,||
yaṁ taṁ parassa paravittupakaraṇaṁ gāmagataṁ vā arañña-gataṁ vā,||
taṁ adinnaṁ theyya-saṅkhātaṁ na ādātā hoti kāmesu micchā-cāraṁ pahāya kāmesu micchā-cārā paṭivirato hoti,||
yā tā māturakkhitā piturakkhitā mātā-piturakkhitā bhāturakkhitā bhaginīrakkhitā ñātirakkhitā gottarakkhitā dhammarakkhitā sassāmikā saparidaṇḍā antamaso mālāgu'aparikkhittāpi.|| ||

Tathārūpāsu cārittaṁ na āpajjitā hoti.|| ||

Eva-rūpaṁ Sāriputta kāya-samā-cāraṁ sevato akusalā dhammā parihāyanti,||
kusalā dhammā abhivaḍḍhanti.|| ||

''Kāyasamā-cāraṁ p'ahaṁ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbam pi,||
taṁ ca añña-maññaṁ kāya-samā-cāranti iti yaṁ taṁ vuttaṁ mayā,||
idam etaṁ paṭicca vuttaṁ.|| ||

'Vacī-samā-cāraṁ p'ahaṁ Sāriputta,||
du-vidhena [55] vadāmi: sevitabbam pi asevitabbam pi.|| ||

Taṁ ca añña-maññaṁ vacī-samā-cāra'nti iti kho pan'etaṁ vuttaṁ mayā.|| ||

Kiñ c'etaṁ paṭicca vuttaṁ.|| ||

Yathā-rūpaṁ Sāriputta,||
vacī samā-cāraṁ sevato akusalā dhammā abhivaḍḍhanti,||
kusalā dhammā parihāyanti.|| ||

Eva-rūpo vacī-samā-cāro na sevitabbo,||
yathā-rūpaṁ ca kho Sāriputta,||
vacī-samācaraṁ sevato akusalā dhammā parihāyanti.|| ||

Kusalā dhammā abhivaḍḍhanti.|| ||

Eva-rūpo vacī-samā-cāro sevitabbo.|| ||

Kathaṁ-rūpaṁ Sāriputta,||
vacī-samācaraṁ sevato akusalā dhammā abhivaḍḍhanti,||
kusalā dhammā parihāyanti.|| ||

Idha Sāriputta,||
ekacco musā-vādī hoti.|| ||

Sabhaggato1 vā parisaggato vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho 'ehambho purisa,||
yaṁ jānāsi taṁ vadehī' ti.|| ||

So ajānaṁ vā āha 'jānāmī' ti.|| ||

Jānaṁ vā āha 'na jānāmī'ti,||
apassaṁ vā āha 'passāmīti,||
passaṁ vā āha 'na passāmi' ti.|| ||

Iti attahetu vā parahetu vā āmisa-kiñcikkha-hetu vā sampajānamusā bhāsitā hoti.|| ||

Pisunā-vāco kho pana hoti ito sutvā amutra akkhātā imesaṁ bhedāya,||
amutra vā sutvā imesaṁ akkhātā amūsaṁ bhedāya,||
iti samaggānaṁ vā bhettā,||
bhinnānaṁ vā anuppadātā,||
vaggārāmo vaggarato vagganandī vaggakaraṇiṁ vācaṁ bhāsitā hoti.|| ||

Pharusa-vāco5 kho pana hoti,||
yā sā vācā aṇḍakā6 kakkasā pharusā parakaṭukā parābhisajjanī kodha-sāmantā asamādhisaṁvattikā,||
tathā-rūpiṁ vācaṁ bhāsitā hoti.|| ||

Samphappalāpī kho pana hoti akāla-vādī abhūta-vādī anattha-vādī adhamma-vādī avinaya-vādī anidhāna-vatiṁ vācaṁ bhāsitā hoti akālena anapadesaṁ apariyanta-vatiṁ anattha-saṁhitaṁ.|| ||

Evaṁrūpaṁ Sāriputta,||
vacī-samā-cāraṁ sevato akusalā dhammā abhivaḍḍhanti,||
kusalā dhammā parihāyanti.|| ||

Kathaṁ-rūpaṁ Sāriputta,||
vacī-samā-cāraṁ sevato akusalā dhammā parihāyanti,||
kusalā dhammā abhivaḍḍhanti.|| ||

Idha Sāriputta,||
ekacco musā-vādaṁ pahāya musā-vādā paṭivirato hoti sahaggato vā parisaggato vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinito sakkhipuṭṭho 'ehambho purisa,||
yaṁ jānāsi taṁ 'vadehī'ti,||
so ajānaṁ vā āha 'na jānāmī'ti,||
apassaṁ vā āha 'na passāmī'ti iti attahetu vā parahetu vā āmisa-kiñcikkha-hetu vā na sampajānamusā bhāsitā hoti.Pisunaṁ vācaṁ pahāya pisunāya vācāya paṭivirato hoti ito sutvā na imesaṁ akkhātā amūsaṁ bhedāya,||
iti bhinnānaṁ vā sandhātā sahitānaṁ vā anuppadātā,||
samagg'ārāmo samagga-rato samagga-nandī samagga-karaṇiṁ vācaṁ bhāsitā hoti.|| ||

Pharusaṁ vācaṁ pahāya pharusāya vācāya paṭivirato hoti.|| ||

Yā sā vācā neḷā kaṇṇa-sukhā pemaṇiyā hadayaṁ-gamā porī bahu-jana-kantā bahu-jana-manāpā,||
tathā-rūpiṁ vācaṁ bhāsitā hoti.|| ||

Sampha-p-palāpaṁ pahāya sampha-p-palāpā paṭivirato hoti.|| ||

Kālavādī bhūta-vādī attha-vādī dhamma-vādī vinaya-vādī nidhāna-vatiṁ vācaṁ bhāsitā hoti kālena sāpadesaṁ pariyanta-vatiṁ attha-saṁhitaṁ eva-rūpaṁ Sāriputta,||
vacī-samā-cāraṁ sevato akusalā dhammā parihāyanti.|| ||

Kusalā dhammā abhivaḍḍhanti.|| ||

''Vacī-samā-cāraṁ p'ahaṁ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbam pi.|| ||

Tañ ca añña-maññaṁ vacī-samā-cāra'nti iti yaṁ taṁ vuttaṁ mayā,||
idam etaṁ paṭicca vuttaṁ.|| ||

''Manosamā-cāraṁ p'ahaṁ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbam pi.|| ||

Taṁ ca añña-maññaṁ manosamā-cāra'nti iti kho pan'etaṁ vuttaṁ mayā,||
Kiñ c'etaṁ paṭicca vuttaṁ.|| ||

Yathā-rūpaṁ Sāriputta,||
manosamā-cāraṁ sevato akusalā dhammā abhivaḍḍhanti,||
kusalā dhammā parihāyanti.|| ||

Eva-rūpo manosamā-cāro na sevitabbo.|| ||

Yathā-rūpañ ca kho Sāriputta,||
manosamā-cāraṁ sevato akusalā dhammā parihāyanti,||
kusalā dhammā abhivaḍḍhanti,||
eva-rūpo manosamā-cāro sevitabbo.|| ||

Kathaṁ-rūpaṁ Sāriputta,||
manosamā-cāraṁ sevato akusalā dhammā abhivaḍḍhanti,||
kusalā dhammā parihāyanti: idha Sāriputta,||
ekacco abhijjhālū hoti yaṁ taṁ parassa paravittupakaraṇaṁ,||
taṁ abhijjhātā1 hoti: 'aho vata yaṁ parassa,||
taṁ mama assā' ti.|| ||

Vyāpanna-citto kho hoti paduṭṭhamanasaṅkappo: 'ime sattā haññantu vā vajjhantu vā ucchijjantu vā,||
vinassantu vā ,||
mā vā ahesunti.|| ||

Evaṁrūpaṁ Sāriputta,||
manosamā-cāraṁ sevato akusalā dhammā abhivaḍḍhanti,||
kusalā dhammā parihāyanti.|| ||

Kathaṁ-rūpaṁ Sāriputta,||
manosamā-cāraṁ sevato akusalā dhammā parihāyanti,||
kusalā dhammā abhivaḍḍhanti: idha Sāriputta,||
ekacco anabhijjhālū hoti yaṁ taṁ parassa paravittupakaraṇaṁ,||
taṁ nābhijjhātā1 hoti: 'aho vata yaṁ parassa,||
taṁ mama assā'' ti.|| ||

Avyāpanna-citto kho hoti appa-duṭṭhamana-saṅkappo: 'ime sattā averā anīghā sukhino attāṇaṁ pariharantū' ti.|| ||

Evaṁrūpaṁ Sāriputta,||
manosamā-cāraṁ sevato akusalā dhammā parihāyanti,||
kusalā dhammā abhivaḍḍhanti.|| ||

''Manosamā-cāraṁ p'ahaṁ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbam pi.|| ||

Tañ ca añña-maññaṁ manosamā-cāra''nti iti yaṁ taṁ vuttaṁ mayā idam etaṁ paṭicca vuttaṁ.|| ||

'Cittuppādaṁ p'ahaṁ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbam pi.|| ||

Tañ ca añña-maññaṁ cittuppādanti iti kho pan'etaṁ vuttaṁ mayā,||
Kiñ c'etaṁ paṭicca vuttaṁ: yathā-rūpaṁ Sāriputta,||
cittuppādaṁ sevato akusalā dhammā abhivaḍḍhanti.|| ||

Kusalā dhammā parihāyanti,||
eva-rūpo cittuppādo na sevitabbo.|| ||

Yathā-rūpañ ca kho Sāriputta,||
cittuppādaṁ sevato akusalā dhammā parihāyanti,||
kusalā dhammā abhivaḍḍhanti,||
eva-rūpo cittuppādo sevitabbo.|| ||

Kathaṁ-rūpaṁ Sāriputta,||
cittuppādaṁ sevato akusalā dhammā abhivaḍḍhanti,||
kusalā dhammā parihāyanti: idha Sāriputta,||
ekacco abhijjhālu hoti,||
abhijjhāsaha-gatena cetasā viharati.|| ||

Vyāpādavā hoti,||
vyāpādasaha-gatena cetasā viharati.|| ||

Vihesavā hoti,||
vihesā saha-gatena cetasā viharati.|| ||

Eva-rūpaṁ Sāriputta,||
cittuppādaṁ sevato akusalā dhammā abhivaḍḍhanti,||
kusalā dhammā parihāyanti.|| ||

Kathaṁ-rūpaṁ Sāriputta,||
cittuppādaṁ sevato akusalā dhammā parihāyanti,||
kusalā dhammā abhivaḍḍhanti: idha sāritta,||
ekacco anabhijjhālū hoti,||
anabhijjhāsaha-gatena cetasā viharati.|| ||

Avyāpādavā hoti,||
avyāpādasaha-gatena cetasā viharati.Avihesavā hoti,||
avihesāsaha-gatena cetasā viharati eva-rūpaṁ Sāriputta cittuppādaṁ sevato akusalā dhammā parihāyanti,||
kusalā dhammā abhivaḍḍhanti.|| ||

'Cittuppādaṁ p'ahaṁ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbam pi.|| ||

Taṁ ca añña-maññaṁ cittuppādaḷnti iti yaṁ taṁ vuttaṁ mayā,||
idam etaṁ paṭicca vuttaṁ.|| ||

'Saññāpaṭilābhaṁ p'ahaṁ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbam pi.|| ||

Tañ ca añña-maññaṁ saññā paṭilābhan' ti.|| ||

iti kho pan'etaṁ vuttaṁ mayā,||
Kiñ c'etaṁ paṭicca vuttaṁ: yathā-rūpaṁ Sāriputta,||
saññāpaṭilābhaṁ sevato akusalā dhammā abhivaḍḍhanti,||
kusalā dhammā parihāyanti,||
eva-rūpo saññāpaṭilābho na sevitabbo.|| ||

Yathā-rūpaṁ ca kho Sāriputta,||
saññāpaṭilābhaṁ sevato akusalā dhammā parihāyanti,||
kusalā dhammā abhivaḍḍhanti,||
eva-rūpo saññāpaṭilābho sevitabbo.|| ||

Kathaṁ-rūpaṁ Sāriputta,||
saññāpaṭilābhaṁ sevato akusalā dhammā abhivaḍḍhanti,||
kusalā dhammā parihāyanti: idha Sāriputta,||
ekacco abhijjhālū hoti,||
abhijjhāsahagatāya saññāya viharati.|| ||

Vyāpādavā hoti,||
vyāpādasahagatāya saññāya viharati.|| ||

Vihesavā hoti vihesā sahagatāya saññāya viharati.|| ||

Eva-rūpaṁ Sāriputta,||
saññāpaṭilābhaṁ sevato akusalā dhammā abhivaḍḍhanti.|| ||

Kusalā dhammā parihāyanti.|| ||

Kathaṁ-rūpaṁ Sāriputta,||
saññāpaṭilābhaṁ sevato akusalā dhammā parihāyanti,||
kusalā dhammā abhivaḍḍhanti: idha Sāriputta,||
ekacco anabhijjhālū hoti,||
anabhijjhā sahagatāya saññāya viharati.|| ||

Avyāpādavā hoti,||
avyāpādasahagatāya saññāya viharati.|| ||

Avihesavā hoti,||
avihesāsahagatāya saññāya viharati.|| ||

Eva-rūpaṁ Sāriputta,||
saññāpaṭilābhaṁ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti.|| ||

'Saññāpaṭilābhaṁ p'ahaṁ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbam pi,||
tañ ca añña-maññaṁ saññāpaṭilābhan' ti.|| ||

iti yaṁ taṁ vuttaṁ mayā,||
idam etaṁ paṭicca vuttaṁ.|| ||

'Diṭṭhipaṭilābhaṁ p'ahaṁ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbam pi.|| ||

Tañ ca añña-maññaṁ diṭṭhipaṭilābhan' ti.iti kho pan'etaṁ vuttaṁ mayā,||
Kiñ c'etaṁ vuttaṁ?|| ||

Yathā-rūpaṁ Sāriputta,||
diṭṭhipaṭilābhaṁ sevato akusalā dhammā abhivaḍḍhanti.|| ||

Kusalā dhammā parihāyanti.|| ||

Eva-rūpo diṭṭhipaṭilābho na sevitabbo.|| ||

Yathā-rūpañ ca kho Sāriputta,||
diṭṭhipaṭilābhaṁ sevato akusalā dhammā parihāyanti.|| ||

Kusalā dhammā abhivaḍḍhanti.|| ||

Eva-rūpo diṭṭhipaṭipalābho sevitabbo.|| ||

Kathaṁ-rūpaṁ Sāriputta,||
diṭṭhipaṭilābhaṁ sevato akusalā dhammā abhivaḍḍhanti,||
kusalā dhammā parihāyanti: idha Sāriputta,||
ekacco evaṁ-diṭṭhiko hoti: n'atthi dinnaṁ,||
n'atthi yiṭṭhaṁ,||
n'atthi hutaṁ,||
n'atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipāko,||
n'atthi ayaṁ loko,||
n'atthi paro loko,||
n'atthi mātā,||
n'atthi pitā,||
n'atthi sattā opapātikā,||
n'atthi loke samaṇa-brāhmaṇā samm'aggatā sammā-paṭipannā,||
ye imañ ca lokaṁ parañca lokaṁ sayaṁ abhiññā sacchi-katvā pavedentī ti.|| ||

Eva-rūpaṁ Sāriputta,||
diṭṭhipaṭilābhaṁ sevato akusalā dhammā abhivaḍḍhanti,||
kusalā dhammā parihāyanti.|| ||

Kathaṁ-rūpaṁ Sāriputta,||
diṭṭhipaṭilābhaṁ sevato akusalā dhammā parihāyanti,||
kusalā dhammā abhivaḍḍhanti: idha Sāriputta,||
ekacco evaṁ-diṭṭhiko hoti: atthi dinnaṁ,||
atthi yiṭṭhaṁ,||
atthi hutaṁ,||
atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipāko,||
atthi ayaṁ loko,||
atthi paro loko,||
atthi mātā,||
atthi pitā,||
atthi sattā opapātikā,||
atthi loke samaṇa-brāhmaṇā samm'aggatā sammā-paṭipannā,||
ye imañ ca lokaṁ parañca lokaṁ sayaṁ abhiññā sacchi-katvā pavedentī ti.|| ||

Eva-rūpaṁ Sāriputta,||
diṭṭhipaṭilābhaṁ sevato akusalā dhammā parihāyanti.|| ||

Kusalā dhammā abhivaḍḍhanti.|| ||

'Diṭṭhipaṭilābhaṁ p'ahaṁ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbam pi.|| ||

Tañ ca añña-maññaṁ diṭṭhipaṭilābhan' ti.|| ||

iti yaṁ taṁ vuttaṁ mayā,||
idam etaṁ paṭicca vuttaṁ.|| ||

Attabhāvapaṭilābhaṁ p'ahaṁ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbam pi,||
tañ ca añña-maññaṁ atta-bhāva-paṭilābha''nti iti kho pan'etaṁ vuttaṁ mayā,||
Kiñ c'etaṁ paṭicca vuttaṁ: yathā-rūpaṁ Sāriputta,||
atta-bhāva-paṭilābhaṁ sevato akusalā dhammā abhivaḍḍhanti,||
kusalā dhammā parihāyanti eva-rūpo atta-bhāva-paṭilābho na sevitabbo,||
yatharūpañca kho Sāriputta,||
atta-bhāva-paṭilābhaṁ sevato akusalā dhammā parihāyanti.|| ||

Kusalā dhammā abhivaḍḍhanti.|| ||

Eva-rūpo atta-bhāva-paṭilābho sevitabbo.|| ||

Kathaṁ-rūpaṁ Sāriputta,||
atta-bhāva-paṭilābhaṁ sevato akusalā dhammā abhivaḍḍhanti,||
kusalā dhammā parihāyanti: savyāpajjhaṁ Sāriputta,||
atta-bhāva-paṭilābhaṁ abhinibbattayato apariniṭṭhitabhāvāya akusalā dhammā abhivaḍḍhanti,||
kusalā dhammā parihāyanti.|| ||

Kathaṁ-rūpaṁ Sāriputta,||
atta-bhāva-paṭilābhaṁ sevato akusalā dhammā parihāyanti,||
kusalā dhammā abhivaḍḍhanti?|| ||

Avyāpajjhaṁ Sāriputta,||
atta-bhāva-paṭilābhaṁ abhinibbattayato parinatthikabhāvāya akusalā dhammā parihāyanti,||
kusalā dhammā abhivaḍḍhanti.|| ||

''Attabhāvapaṭilābhaṁ p'ahaṁ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbam pi,||
tañ ca añña-maññaṁ attābhāvapaṭilābhan' ti.|| ||

iti yaṁ taṁ vuttaṁ mayā,||
idam etaṁ paṭicca vuttaṁ.|| ||

Imassa kho Sāriputta,||
mayā saṅkhittena bhāsitassa evaṁ vitthārena attho daṭṭhabbo.|| ||

Cakkhu-viññeyyaṁ rūpaṁ p'ahaṁ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbam pi.|| ||

Sota-viññeyyaṁ saddaṁ p'ahaṁ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbam pi.|| ||

Ghāna-viññeyyaṁ gandhaṁ p'ahaṁ Sāriputta,||
du-vidhena vadāmi: sevitbampi asevitabbam pi.|| ||

Kāya-viññeyyaṁ phoṭṭhabbaṁ p'ahaṁ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbam pi.|| ||

Mano-viññeyyaṁ dhammaṁ p'ahaṁ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbam pi.|| ||

Evaṁ vutte āyasmā Sāriputto Bhagavantaṁ etad avoca: imassa kho ahaṁ bhante,||
Bhagavatā saṅkhittena bhāsitassa vitthārena atthaṁ avibhattassa evaṁ vitthārena atthaṁ ājānāmi:|| ||

'Cakkhu-viññeyyaṁ rūpaṁ p'ahaṁ Sāriputta,||
[56] du-vidhena vadāmi: sevitabbam pi asevitabbam pi' iti kho pan'etaṁ vuttaṁ Bhagavatā.|| ||

Kiñ c'etaṁ paṭicca vuttaṁ: yathā-rūpaṁ bhante,||
cakkhu-viññeyyaṁ rūpaṁ sevato akusalā dhammā abhivaḍḍhanti,||
kusalā dhammā parihāyanti.|| ||

Eva-rūpaṁ cakkhu-viññeyyaṁ rūpaṁ na sevitabbaṁ.|| ||

Yathā-rūpañ ca kho bhante,||
cakkhu-viññeyyaṁ rūpaṁ sevato akusalā dhammā parihāyanti.|| ||

Kusalā dhammā abhivaḍḍhanti.|| ||

Eva-rūpaṁ cakkhu-viññeyyaṁ rūpaṁ sevitabbaṁ.|| ||

Cakkhu-viññeyyaṁ rūpaṁ p'ahaṁ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbampī' ti.iti yaṁ taṁ vuttaṁ Bhagavatā,||
idam etaṁ paṭicca vuttaṁ.|| ||

'Sota-viññeyyaṁ saddaṁ p'ahaṁ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbampī'ti iti kho pan'etaṁ vuttaṁ Bhagavatā.|| ||

Kiñ c'etaṁ paṭicca vuttaṁ: yathā-rūpaṁ bhante,||
sota-viññeyyaṁ saddaṁ sevato akusalā dhammā abhivaḍḍhanti.|| ||

Kusalā dhammā parihāyanti.|| ||

Eva-rūpo sota-viññeyyo saddo na sevitabbo.|| ||

Yathā-rūpañ ca kho bhante,||
sota-viññeyyaṁ saddaṁ sevato akusalā dhammā parihāyanti,||
kusalā dhammā abhivaḍḍhanti eva-rūpo sota-viññeyyo saddo sevitabbo.|| ||

'Sota-viññeyyaṁ saddaṁ p'ahaṁ Sāriputta.|| ||

Duvidhena vadāmi: sevitabbam pi asevitabbampī'ti iti yaṁ taṁ vuttaṁ Bhagavatā,||
idam etaṁ paṭicca vuttaṁ.|| ||

'Ghāna-viññeyyaṁ gandhaṁ p'ahaṁ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbampī'ti iti kho pan'etaṁ vuttaṁ Bhagavatā.|| ||

Kiñce taṁ paṭicca vuttaṁ yathā-rūpaṁ bhante,||
ghāna-viññeyyaṁ gandhaṁ sevato akusalā dhammā abhivaḍḍhanti.|| ||

Kusalā dhammā parihāyanti.|| ||

[57] eva-rūpo ghāna-viññeyyo gandho na sevitabbo.|| ||

Yathā-rūpañ ca kho bhante,||
ghāna-viññeyyaṁ gandhaṁ sevato akusalā dhammā parihāyanti,||
kusalā dhammā abhivaḍḍhanti.|| ||

Eva-rūpo ghāna-viññeyyo gandho sevitabbo 'ghāna-viññeyyaṁ gandhaṁ p'ahaṁ Sāriputta.|| ||

Duvidhena vadāmi: sevitabbam pi asevitabbampī'ti iti yaṁ taṁ vuttaṁ Bhagavatā,||
idam etaṁ paṭicca vuttaṁ.|| ||

Jivhā-viññeyyaṁ rasaṁ p'ahaṁ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbampī'ti iti kho pan'etaṁ vuttaṁ Bhagavatā,||
Kiñ c'etaṁ paṭicca vuttaṁ.|| ||

Yathā-rūpaṁ bhante,||
jivhā-viññeyyaṁ rasaṁ sevato akusalā dhammā abhivaḍḍhanti,||
kusalā dhammā parihāyanti.|| ||

Eva-rūpo jivhā-viññeyyo raso na sevitabbo.|| ||

Yathā-rūpañ ca kho bhante,||
jivhā-viññeyyaṁ rasaṁ sevato akusalā dhammā parihāyanti.|| ||

Kusalā dhammā abhivaḍḍhanti.|| ||

Eva-rūpo jivhā-viññeyyo raso sevitabbo jivhā-viññeyyaṁ rasaṁ p'ahaṁ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbampī'ti iti yaṁ taṁ vuttaṁ Bhagavatā,idam etaṁ paṭicca vuttaṁ.|| ||

'Kāya-viññeyyaṁ phoṭṭhabbaṁ p'ahaṁ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbampī' ti piti kho pan'etaṁ vuttaṁ Bhagavatā Kiñ c'etaṁ paṭicca vuttaṁ: yathā-rūpaṁ bhante,||
kāya-viññeyyaṁ phoṭṭhabbaṁ sevato akusalā dhammā abhivaḍḍhanti,||
kusalā dhammā parihāyanti.|| ||

Eva-rūpo kāya-viññeyyo phoṭṭhabbo na sevitabbo yathā-rūpañca kho bhante,||
kāya-viññeyyaṁ phoṭṭhabbaṁ sevato akusalā dhammā parihāyanti,||
kusalā dhammā abhivaḍḍhanti,||
eva-rūpo kāya-viññeyyo phoṭṭhabbo sevitabbo.|| ||

'Kāya-viññeyyaṁ phoṭṭhabbaṁ p'ahaṁ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbampī'ti iti yaṁ taṁ vuttaṁ Bhagavatā,||
idam etaṁ paṭicca vuttaṁ.|| ||

'Mano-viññeyyaṁ dhammaṁ p'ahaṁ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbampī'ti iti kho pan'etaṁ vuttaṁ Bhagavatā,||
Kiñ c'etaṁ paṭicca vuttaṁ: yathā-rūpaṁ bhante,||
mano-viññeyyaṁ dhammaṁ sevato akusalā dhammā abhivaḍḍhanti,||
kusalā dhammā parihāyanti,||
[58] eva-rūpo mano-viññeyyo dhammo na sevitabbo.|| ||

Yathā-rūpañ ca kho bhante,||
mano-viññeyyaṁ dhammaṁ sevato akusalā dhammā parihāyanti,||
kusalā dhammā abhivaḍḍhanti.|| ||

Eva-rūpo mano-viññeyyo dhammo sevitabbo.|| ||

Mano-viññeyyaṁ dhammaṁ p'ahaṁ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbampī'ti iti yaṁ taṁ vuttaṁ Bhagavatā,||
idam etaṁ paṭicca vuttaṁ.|| ||

Imassa kho ahaṁ bhante,||
Bhagavatā saṅkhittena bhāsitassa vitthārena atthaṁ avibhattassa evaṁ vitthārena atthaṁ ājānāmīti|| ||

Sādhu sādhu Sāriputta,||
sādhu kho tvaṁ Sāriputta,||
imassa mayā saṅkhittena bhāsitatsa vitthārena atthaṁ avibhattassa evaṁ vitthārena atthaṁ ajānāsi.|| ||

'Cakkhu-viññeyyaṁ rūpaṁ p'ahaṁ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbampī'ti iti kho pan'etaṁ vuttaṁ mayā.|| ||

Kiñ c'etaṁ paṭicca vuttaṁ: yathā-rūpaṁ Sāriputta,||
cakkhu-viññayyaṁ rūpaṁ sevato akusalā dhammā abhivaḍḍhanti,||
kusalā dhammā parihāyanti.|| ||

Eva-rūpaṁ cakkhu-viññeyyaṁ rūpaṁ na sevitabbaṁ.|| ||

Yathā-rūpañ ca kho Sāriputta,||
cakkhu-viññeyyaṁ rūpaṁ sevato akusalā dhammā parihāyanti.|| ||

Kusalā dhammā abhivaḍḍhanti.|| ||

Eva-rūpaṁ cakkhu-viññeyyaṁ rūpaṁ sevitabbaṁ.|| ||

Cakkhuviññeyaṁ rūpaṁ p'ahaṁ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbampī'ti iti yaṁ taṁ vuttaṁ mayā,||
idam etaṁ paṭicca vuttanti.|| ||

'Sota-viññeyyaṁ saddaṁ p'ahaṁ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbampī'ti iti kho pan'etaṁ vuttaṁ mayā,||
Kiñ c'etaṁ paṭicca vuttaṁ.|| ||

Yathā-rūpaṁ Sāriputta,||
sota-viññeyyaṁ saddaṁ sevato akusalā dhammā abhivaḍḍhanti.|| ||

Kusalā dhammā parihāyanti.|| ||

Eva-rūpo sota-viñañeyyo saddo na sevitabbo.|| ||

Yathā-rūpañ ca kho bhante,||
sota-viññeyyā saddaṁ sevato akusalā dhammā parihāyanti,||
kusalā dhammā abhivaḍḍhanti,||
eva-rūpo sota-viññeyyo saddo sevitabbo.|| ||

Sota-viññeyyaṁ saddaṁ p'ahaṁ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbampī'ti iti yaṁ taṁ vuttaṁ mayā.|| ||

Idam etaṁ paṭicca vuttaṁ.|| ||

Eva-rūpo ghāna-viññeyyo gandho na sevitabbo yathā-rūpañca kho mayā,||
ghāna-viññeyyaṁ gandhaṁ sevato akusalā dhammā parihāyanti,kusalā dhammā abhivaḍḍhanti.|| ||

Eva-rūpo ghāna-viññeyyo gandho sevitabbo.|| ||

'Ghāna-viññeyyaṁ gandhaṁ p'ahaṁ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbampī'ti iti yaṁ taṁ vuttaṁ mayā,||
idam etaṁ paṭicca vuttaṁ.|| ||

Eva-rūpo jivhā-viññeyyo raso na sevitabbo.|| ||

Yathā-rūpañ ca kho mayā,||
jivhā-viññeyyaṁ rasaṁ sevato akusalā dhammā parihāyanti.|| ||

Kusalā dhammā abhivaḍḍhanti.|| ||

Eva-rūpo jivhā-viññeyyo raso sevitabbo.|| ||

Eva-rūpo kāya-viññeyyo phoṭṭhabbo na sevitabbo yathā-rūpañca kho mayā,||
kāya-viññyeṁ phoṭṭhabbaṁ sevato akusalā dhammā parihāyanti,||
kusalā dhammā abhivaḍḍhanti,||
eva-rūpo kāya-viññeyyo phoṭṭhabbo sevitabbo.|| ||

'Kāya-viññeyyaṁ phoṭṭhabbaṁ p'ahaṁ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbampī'ti iti yaṁ taṁ vuttaṁ mayā,||
idam etaṁ paṭicca vuttaṁ.|| ||

Mano-viññeyyaṁ dhammaṁ p'ahaṁ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbampī'ti iti kho pan'etaṁ vuttaṁ mayā,||
Kiñ c'etaṁ paṭicca vuttaṁ yathā-rūpaṁ bhante,||
mano-viññeyyaṁ dhammaṁ sevato akusalā dhammā abhivaḍḍhanti,||
kusalā dhammā parihāyanti,||
eva-rūpo mano-viññeyyo dhammo na sevitabbo.|| ||

Yathā-rūpañ ca kho mayā,||
mano-viññeyyaṁ dhammaṁ sevato akusalā dhammā parihāyanti,||
kusalā dhammā abhivaḍḍhanti.|| ||

Eva-rūpo mano-viññeyyo dhammo sevitabbo.|| ||

'Mano-viññeyyaṁ dhammaṁ p'ahaṁ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbampī'ti iti yaṁ taṁ vuttaṁ mayā idam etaṁ paṭicca vuttaṁ.|| ||

Imassa kho Sāriputta,||
mayā saṅkhittena bhāsitassa vitthārena atthaṁ avibhattassa evaṁ vitthārena attho daṭṭhabbo.|| ||

Cīvaraṁ p'ahaṁ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbam pi.|| ||

Piṇḍapātaṁ p'ahaṁ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbam pi.|| ||

Senāsanaṁ p'ahaṁ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbam pi.|| ||

Gāmaṁ p'ahaṁ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbam pi.|| ||

Nigamaṁ p'ahaṁ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbam pi.|| ||

Nagaraṁ p'ahaṁ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbam pi.|| ||

Janapadaṁ p'ahaṁ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbam pi.|| ||

Puggalaṁ p'ahaṁ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbampīti.|| ||

[59]

Evaṁ vutte āyasmā Sāriputto Bhagavantaṁ etad avoca: 'imassa kho ahaṁ bhante,||
Bhagavatā saṅkhittena bhāsitassa vitthārena atthaṁ avibhattassa evaṁ vitthārena atthaṁ ājānāmi:|| ||

Civaraṁ p'ahaṁ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbampī'ti iti kho pan'etaṁ vuttaṁ Bhagavatā.|| ||

Kiñ c'etaṁ paṭicca vuttaṁ.|| ||

Yathā-rūpaṁ bhante,||
cīvaraṁ sevato akusalā dhammā abhivaḍḍhanti.|| ||

Kusalā dhammā parihāyanti.|| ||

Eva-rūpaṁ cīvaraṁ na sevitabbaṁ.|| ||

Yathā-rūpañ ca kho bhante,||
cīvaraṁ sevato akusalā dhammā parihāyanti,||
kusalā dhammā abhivaḍḍhanti.|| ||

Eva-rūpaṁ cīvaraṁ sevitabbaṁ.|| ||

Cīvaraṁ p'ahaṁ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbampī'ti iti yaṁ taṁ vuttaṁ Bhagavatā idam etaṁ paṭicca vuttaṁ.|| ||

Piṇḍapātaṁ p'ahaṁ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbampī'ti iti kho pan'etaṁ vuttaṁ Bhagavatā.|| ||

Kiñ c'etaṁ paṭicca vuttaṁ.|| ||

Yathā-rūpaṁ bhante,||
cīvaraṁ sevato akusalā dhammā abhivaḍḍhanti.|| ||

Kusalā dhammā parihāyanti.|| ||

Eva-rūpaṁ piṇḍa-pātaṁ na sevitabbaṁ.|| ||

Yathā-rūpañ ca kho bhante,||
piṇḍa-pātaṁ sevato akusalā dhammā parihāyanti,||
kusalā Dhammā abhivaḍḍhanti.|| ||

Eva-rūpaṁ piṇḍa-pātaṁ sevitabbaṁ.|| ||

Piṇḍapātaṁ p'ahaṁ Sāriputta,||
du-vidhena vadāmi:sevitabbam pi asevitabbampī'ti iti yaṁ taṁ vuttaṁ Bhagavatā idam etaṁ paṭicca vuttaṁ.|| ||

Senāsanaṁ p'ahaṁ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbampī'ti iti kho pan'etaṁ vuttaṁ Bhagavatā.|| ||

Kiñ c'etaṁ paṭicca vuttaṁ.|| ||

Yathā-rūpaṁ bhante,||
sen'āsanaṁ sevato akusalā dhammā abhivaḍḍhanti.|| ||

Kusalā dhammā parihāyanti.|| ||

Eva-rūpaṁ sen'āsanaṁ na sevitabbaṁ.|| ||

Yathā-rūpañ ca kho bhante,||
sen'āsanaṁ sevato akusalā dhammā parihāyanti,||
kusalā dhammā abhivaḍḍhanti.|| ||

Eva-rūpaṁ sen'āsanaṁ sevitabbaṁ.|| ||

Senāsanaṁ p'ahaṁ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbampī'ti iti yaṁ taṁ vuttaṁ Bhagavatā idam etaṁ paṭicca vuttaṁ.|| ||

Gāmaṁ p'ahaṁ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbampī'ti iti kho pan'etaṁ vuttaṁ Bhagavatā.|| ||

Kiñ c'etaṁ paṭicca vuttaṁ.|| ||

Yathā-rūpaṁ bhante,||
gāmaṁ sevato akusalā dhammā abhivaḍḍhanti.|| ||

Kusalā dhammā parihāyanti.|| ||

Eva-rūpaṁ gāmaṁ na sevitabbaṁ.|| ||

Yathā-rūpañ ca kho bhante,||
gāmaṁ sevato akusalā dhammā parihāyanti,||
kusalā dhammā abhivaḍḍhanti.|| ||

Eva-rūpaṁ gāmaṁ sevitabbaṁ.|| ||

Gāmaṁ p'ahaṁ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbampī'ti iti yaṁ taṁ vuttaṁ Bhagavatā idam etaṁ paṭicca vuttaṁ.|| ||

Nigamaṁ p'ahaṁ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbampī'ti iti kho pan'etaṁ vuttaṁ Bhagavatā.|| ||

Kiñ c'etaṁ paṭicca vuttaṁ.|| ||

Yathā-rūpaṁ bhante,||
nigamaṁ sevato akusalā dhammā abhivaḍḍhanti.|| ||

Kusalā dhammā parihāyanti.|| ||

Eva-rūpaṁ nigamaṁ na sevitabbaṁ.|| ||

Yathā-rūpañ ca kho bhante,||
nigamaṁ sevato akusalā dhammā parihāyanti,||
kusalā dhammā abhivaḍḍhanti.|| ||

Eva-rūpaṁ nigamaṁ sevitabbaṁ.|| ||

Nigamaṁ p'ahaṁ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbampī'ti iti yaṁ taṁ vuttaṁ Bhagavatā idam etaṁ paṭicca vuttaṁ.|| ||

Nagaraṁ p'ahaṁ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbampī'ti iti kho pan'etaṁ vuttaṁ Bhagavatā.|| ||

Kiñ c'etaṁ paṭicca vuttaṁ.|| ||

Yathā-rūpaṁ bhante,||
nagaraṁ sevato akusalā dhammā abhivaḍḍhanti.|| ||

Kusalā dhammā parihāyanti.|| ||

Eva-rūpaṁ nagaraṁ na sevitabbaṁ.|| ||

Yathā-rūpañ ca kho bhante,||
nagaraṁ sevato akusalā dhammā parihāyanti,||
kusalā dhammā abhivaḍḍhanti.|| ||

Eva-rūpaṁ nagaraṁ sevitabbaṁ.|| ||

Nagaraṁ p'ahaṁ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbampī'ti iti yaṁ taṁ vuttaṁ Bhagavatā idam etaṁ paṭicca vuttaṁ.|| ||

Janapadaṁ p'ahaṁ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbampī'ti iti kho pan'etaṁ vuttaṁ Bhagavatā.|| ||

Kiñ c'etaṁ paṭicca vuttaṁ.|| ||

Yathā-rūpaṁ bhante,||
jana-padaṁ sevato akusalā dhammā abhivaḍḍhanti.|| ||

Kusalā dhammā parihāyanti.|| ||

Eva-rūpaṁ jana-padaṁ na sevitabbaṁ.|| ||

Yathā-rūpañ ca kho bhante,||
jana-padaṁ sevato akusalā dhammā parihāyanti,||
kusalā dhammā abhivaḍḍhanti.|| ||

Eva-rūpaṁ jana-padaṁ sevitabbaṁ.|| ||

Janapadaṁ p'ahaṁ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbampī'ti iti yaṁ taṁ vuttaṁ Bhagavatā idam etaṁ paṭicca vuttaṁ.|| ||

Puggalaṁ p'ahaṁ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbampī'ti iti kho pan'etaṁ vuttaṁ Bhagavatā.|| ||

Kiñ c'etaṁ paṭicca vuttaṁ.|| ||

Yathā-rūpaṁ bhante,||
puggalaṁ sevato akusalā dhammā abhivaḍḍhanti.|| ||

Kusalā dhammā parihāyanti.|| ||

Eva-rūpaṁ puggalaṁ na sevitabbaṁ.|| ||

Yathā-rūpañ ca kho bhante,||
puggalaṁ sevato akusalā dhammā parihāyanti,||
kusalā dhammā abhivaḍḍhanti.|| ||

Eva-rūpaṁ puggalaṁ sevitabbaṁ.|| ||

Puggalaṁ p'ahaṁ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbampī'ti iti yaṁ taṁ vuttaṁ Bhagavatā idam etaṁ paṭicca vuttaṁ.|| ||

Imassa kho ahaṁ bhante,||
Bhagavatā saṅkhittena bhāsitassa vitthārena atthaṁ avibhattassa evaṁ atthaṁ ājānāmīti.|| ||

Sādhu sādhu Sāriputta,||
sādhu kho tvaṁ Sāriputta,||
imassa mayā saṅkhittena bhāsitassa vitthārena atthaṁ avibhattassa evaṁ vitthārena atthaṁ ājānāsi.|| ||

'Cīvaraṁ p'ahaṁ Sāriputta,||
du-vidhena vadāmi: [60] sevitabbam pi asevitabbampī' ti iti kho pan'etaṁ vuttaṁ mayā,||
kiñ c'etaṁ paṭicca vuttaṁ: yathā-rūpaṁ Sāriputta,||
cīvaraṁ sevato akusalā dhammā abhivaḍḍhanti eva-rūpaṁ cīvaraṁ na sevitabbaṁ.|| ||

Cīvaraṁ p'ahaṁ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbampī'ti iti yaṁ taṁ vuttaṁ Bhagavatā idam etaṁ paṭicca vuttaṁ.|| ||

Piṇḍapātaṁ p'ahaṁ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbampī'ti iti kho pan'etaṁ vuttaṁ mayā,||
Kiñ c'etaṁ paṭicca vuttaṁ.|| ||

Yathā-rūpañ ca Sāriputta,||
piṇḍa-pātaṁ sevato akusalā dhammā abhivaḍḍhanti.|| ||

Eva-rūpaṁ piṇḍa-pātaṁ na sevitabbaṁ.|| ||

Piṇḍapātaṁ p'ahaṁ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbapī'ti iti yaṁ taṁ vuttaṁ Bhagavatā idam etaṁ paṭicca vuttaṁ.|| ||

Senāsanaṁ p'ahaṁ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbampī'ti iti kho pan'etaṁ vuttaṁ mayā,||
Kiñ c'etaṁ paṭicca vuttaṁ.|| ||

Yathā-rūpaṁ Sāriputta,||
sen'āsanaṁ sevato akusalā dhammā abhivaḍḍhanti.|| ||

Eva-rūpaṁ sen'āsanaṁ na sevitabbaṁ yathā-rūpañ ca kho bhante,||
sen'āsanaṁ sevato akusalā dhammā parihāyanti,||
kusalā dhammā abhivaḍḍhanti.|| ||

Eva-rūpaṁ sen'āsanaṁ sevitabbaṁ.|| ||

Senāsanaṁ p'ahaṁ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbampī'ti iti yaṁ taṁ vuttaṁ Bhagavatā idam etaṁ paṭicca vuttaṁ.|| ||

Yathā-rūpañ ca kho Sāriputta,||
gāmaṁ sevato akusalā dhammā parihāyanti.|| ||

Kusalā dhammā abhivaḍḍhanti.|| ||

Eva-rūpo gāmo sevitabbo.|| ||

Gāmaṁ p'ahaṁ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbampī' ti iti yaṁ taṁ vuttaṁ Bhagavatā idam etaṁ paṭicca vuttaṁ.|| ||

Yathā-rūpañ ca kho Sāriputta,||
nigamaṁ sevato akusalā dhammā parihāyanti.|| ||

Kusalā dhammā abhivaḍḍhanti.|| ||

Eva-rūpo nigamo sevitabbo.|| ||

Nagaraṁ p'ahaṁ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbampī'ti iti yaṁ taṁ vuttaṁ Bhagavatā idam etaṁ paṭicca vuttaṁ.|| ||

Eva-rūpaṁ nagaraṁ na sevitabbaṁ.|| ||

Yathā-rūpañ ca kho bhante,||
nagaraṁ sevato akusalā dhammā parihāyanti,||
kusalā dhammā abhivaḍḍhanti.|| ||

Eva-rūpaṁ nagaraṁ sevitabbaṁ.|| ||

Nagaraṁ p'ahaṁ Sāriputta,du-vidhena vadāmi: sevitabbam pi asevitabbampī'ti iti yaṁ taṁ vuttaṁ Bhagavatā idam etaṁ paṭicca vuttaṁ.|| ||

Eva-rūpo janapado sevitabbo.|| ||

Yathā-rūpañ ca kho bhante,||
jana-padaṁ sevato akusalā dhammā parihāyanti,||
kusalā dhammā abhivaḍḍhanti.|| ||

Eva-rūpo janapado sevitabbo.|| ||

Janapadaṁ p'ahaṁ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbampī'ti iti yaṁ taṁ vuttaṁ Bhagavatā idam etaṁ paṭicca vuttaṁ.|| ||

'Puggalaṁ p'ahaṁ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbampī'ti iti kho pan'etaṁ vuttaṁ mayā,||
Kiñ c'etaṁ paṭicca vuttaṁ.|| ||

Yathā-rūpaṁ Sāriputta,||
puggalaṁ sevato akusalā dhammā abhivaḍḍhanti.|| ||

Eva-rūpo puggalaṁ sevitabbo.|| ||

Puggalaṁ p'ahaṁ Sāriputta,||
du-vidhena vadāmi: sevitabbam pi asevitabbampī'ti iti yaṁ taṁ vuttaṁ Bhagavatā idam etaṁ paṭicca vuttaṁ.|| ||

Imassa kho Sāriputta,||
mayā saṅkhittena bhāsitassa vitthārena atthaṁ avibhattassa1 evaṁ vitthārena attho daṭṭhabbo.|| ||

Sabbe pi ce Sāriputta,||
khattiyā imassa mayā saṅkhittena bhāsitassa evaṁ vitthārena atthaṁ ājāneyyuṁ sabbesānampa'ssa khattiyānaṁ dīgha-rattaṁ hitāya sukhāya.|| ||

Sabbe pi ce Sāriputta,||
brāhmaṇā imassa mayā saṅkhittena bhāsitassa evaṁ vitthārena atthaṁ ājāneyyuṁ sabbesānampa'ssa brāhmaṇāṇaṁ dīgha-rattaṁ hitāya sukhāya.|| ||

Sabbe pi ce Sāriputta,||
vessā imassa mayā saṅkhittena bhāsitassa evaṁ vitthārena atthaṁ ājāneyyuṁ sabbesānampa'ssa vessānaṁ dīgha-rattaṁ hitāya sukhāya.|| ||

Sabbe pi ce Sāriputta,||
suddā imassa mayā saṅkhittena bhāsitassa evaṁ vitthārena atthaṁ ājāneyyuṁ.|| ||

Sabbe sānampa'ssa suddānaṁ dīgha-rattaṁ hitāya sukhāya sa-devako pi ce Sāriputta,||
loko sa-Mārako sabrahmako sa-s-samaṇa-brāhmaṇi pajā sadeva-manussā imassa mayā saṅkhittena bhāsitassa evaṁ vitthārena atthaṁ ājāneyya.|| ||

SadevaKassapissa lokassa sa-Mārakassa sabrahmakassa sa-s-samaṇa-brāhmaṇīyā pajāya sadeva-manussāya dīgha-rattaṁ hitāya sukhāyāti.|| ||

[61] Idam avoca Bhagavā atta-mano āyasmā Sāriputto Bhagavato bhāsitaṁ 'abhinandī' ti.|| ||

Sevitabba-Asevitabba Suttaṁ


 

Contact:
E-mail
Copyright Statement