Majjhima Nikaya



[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Majjhima Nikāya
III. Upari Paṇṇāsa
2. Anupada Vagga

Sutta 115

Bahu-Dhātuka Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[61]

[1][chlm][pts][upal] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthīyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:||
"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ Bhagavā etad avoca:|| ||

"Yāni kānici bhikkhave,||
bhayāni uppajjanti,||
sabbāni tāni bālato uppajjanti no paṇḍitato.|| ||

Ye keci upaddavā uppajjanti,||
sabbe te bālato uppajjanti no paṇḍitato.|| ||

Ye keci upasaggā uppajjanti.|| ||

Sabbe te bālato uppajjanti no paṇḍitato.|| ||

Seyyathā pi, bhikkhave,||
na'āgāro vā tiṇāgāro vā aggi-mukko kūṭāgārā pi dahati ullittāvalittāni nivātāni phussitagga'āni pihitavātapānāni.|| ||

Evam eva kho bhikkhave,||
yāni kānici bhayāni uppajjanti,||
sabbāni tāni bālato uppajjanti no paṇḍitato.|| ||

Ye keci upasaggā uppajjanti,||
sabbe te bālato uppajjanti no paṇḍitato.|| ||

Iti kho bhikkhave,||
sappaṭi-bhayo bālo appaṭibhayo paṇḍito.|| ||

Saupaddavo bālo anupaddavo paṇḍito.|| ||

Saupasaggo bālo anupasaggo paṇḍito.|| ||

N'atthi bhikkhave,||
paṇḍitato bhayaṁ.|| ||

N'atthi paṇḍitato upaddavo.|| ||

N'atthi paṇḍitato upasaggo.|| ||

Tasmātiha bhikkhave,||
*evaṁ sikkhitabbaṁ:||
paṇḍitā bhavissāma vīmaṁsakāti,||
evaṁ hi vo bhikkhave sikkhitabban" ti.|| ||

[62] Evaṁ vutte āyasmā Ānando Bhagavantaṁ etad avoca:|| ||

"Kittāvatā nu kho bhante,||
paṇḍito bhikkhu vimaṁsakoti alaṁ vacanāyā" ti?|| ||

"Yato kho Ānanda,||
bhikkhu dhātukusalo ca hoti,||
āyatanakusalo ca hoti,||
paṭicca-samuppādakusalo ca hoti,||
ṭhānaṭhāna-kusalo ca hoti,||
ettāvatā kho Ānanda,||
paṇḍito bhikkhu vimaṁsakoti alaṁ vacanāyā" ti.|| ||

"Kittāvatā pana bhante,||
dhātukusalo bhikkhuti alaṁ vacanāyā" ti?|| ||

"Aṭṭhārasa kho imā Ānanda,||
dhātuyo:||
cakkhu-dhātu rūpa-dhātu cakkhu-viññāṇa-dhātu,||
sota-dhātu sadda-dhātu sota-viññāṇa-dhātu,||
ghānadhātu gandha-dhātu ghāna-viññāṇa-dhātu,||
jīvhādhātu rasa-dhātu jivhā-viññāṇa-dhātu kāya-dhātu phoṭṭhabba-dhātu kāya-viññāṇa-dhātu mano-dhātu dhamma-dhātu mano-viññāṇadhātuti.|| ||

Imā kho Ānanda,||
aṭṭhārasa dhātuyo yato jānāti passati,||
ettāvatāpi kho Ānanda,||
dhātukusalo bhikkhūti alaṁ vacanāyā" ti.|| ||

"Siyā pana bhante,||
añño pi pariyāyo yathā dhātukusalo bhikkhūti alaṁ vacanāyā" ti?|| ||

"Siyā Ānanda,||
chayimā Ānanda,||
dhātuyo:||
paṭhavī-dhātu āpo-dhātu tejo-dhātu vāyodhotu ākāsa-dhātu viññāṇa-dhātu.|| ||

Imā kho Ānanda,||
cha dhātuyo yato jānāti passati.|| ||

Ettāvatā pi kho Ānanda dhātukusalo bhikkhūti alaṁ vacanāyā" ti.|| ||

"Siyā pana bhante,||
añño pi pariyāyo yathā dhātukusalo bhikkhūti alaṁ vacanāyā" ti?|| ||

"Siyā Ānanda,||
chayimā Ānanda,||
dhātuyo:||
sukhadhātu dukkhadhātu somanassadhātu domanassadhātu upekkhādhātu avijjā-dhātu.|| ||

Imā kho Ānanda,||
cha dhātuyo yato jānāti passati.|| ||

Ettāvatā pi kho Ānanda,||
dhātukusalo bhikkhūti alaṁ vacanāyā" ti.|| ||

"Siyā pana bhante,||
añño pi pariyāyo yathā dhātukusalo bhikkhūti alaṁ vacanāyā" ti?|| ||

"Siyā Ānanda,||
chayimā Ānanda,||
dhātuyo:||
kāma-dhātu nekkhamma-dhātu vyāpāda-dhātu avyāpāda-dhātu [63] vihiṁsādhātu avihiṁsā-dhātu1 imā kho Ānanda,||
cha dhātuyo yato jānāti passati.|| ||

Ettāvatā pi kho Ānanda,||
dhātukusalo bhikkhūti alaṁ vacanāyā" ti.|| ||

"Siyā pana bhante,||
añño pi pariyāyo yathā dhātukusalo bhikkhūti alaṁ vacanāyā" ti?|| ||

"Siyā Ānanda,||
tisso imā Ānanda,||
dhātuyo:||
kāma-dhātu rūpa-dhātu arūpadhātu.|| ||

Imā kho Ānanda,||
tisso dhātuyo yato jānāti passati.|| ||

Ettāvatā pi kho Ānanda,||
dhātukusalo bhikkhūti alaṁ vacanāyā" ti.|| ||

"Siyā pana bhante,||
añño pi pariyāyo yathā dhātukusalo bhikkhūti alaṁ vacanāyā" ti?|| ||

"Siyā Ānanda,||
dve imā Ānanda,||
dhātuyo:||
saṅkhatā ca dhātu||
asaṅkhatā ca dhātu.|| ||

Imā kho Ānanda,||
dve dhātuyo yato jānāti passati.|| ||

Ettāvatā pi kho Ānanda,||
dhātukusalo bhikkhūti alaṁ vacanāyā" ti.|| ||

"Kittāvatā pana bhante,||
āyatanakusalo bhikkhūti alaṁ vacanāyā" ti.|| ||

"Cha kho panimāni Ānanda,||
ajjhattika-bāhirāni āyatanāni:||
cakkhuṁ c'eva rūpā ca,||
sotañ ca saddā ca,||
ghānañca gandhā ca,||
jivhā ca rasā ca,||
kāyo ca phoṭṭhabbā ca6,||
mano ca dhammā ca.|| ||

Imāni kho Ānanda,||
cha ajjhattika-bāhirāni āyatanāni yato jānāti passati.|| ||

Ettāvatā kho Ānanda,||
āyatanakusalo bhikkhūti alaṁ vacanāyā" ti.|| ||

"Kittāvatā pana bhante,||
paṭicca-samuppādakusalo bhikkhūti alaṁ vacanāyā" ti?|| ||

"Idh'Ānanda,||
bhikkhū evaṁ pajānāti:||
imasmiṁ sati idaṁ hoti.|| ||

Imass'uppādā idaṁ uppajjati.|| ||

Imasmiṁ asati idaṁ na hoti.|| ||

Imassa nirodhā idhaṁ nirujjhati,||
yad idaṁ avijjā paccayā saṅkhārā,||
saṅkhāra-paccayā viññāṇaṁ,||
viññāṇa-paccayā nāma-rūpaṁ,||
nāma-rūpa-paccayā saḷāyatanaṁ,||
saḷāyatana-paccayā phasso,||
phassa-paccayā vedanā,||
vedanā-paccayā taṇhā,||
taṇhā-paccayā upādānaṁ,||
upādāna-paccayā [64] bhavo,||
bhava-paccayā jāti,||
jāti-paccayā jarā-maraṇaṁ,||
soka-parideva-dukkha-domanassupāsāyā sambhavanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa samudayo hoti.|| ||

Avijjayatth'eva asesa-virāga-nirodhā saṅkhāra-nirodho,||
saṅkhāra-nirodhā viññāṇa-nirodho,||
viññāṇa-nirodhā nāma-rūpa-nirodho,||
nāma-rūpa-nirodhā saḷāyatana-nirodho,||
saḷāyatana-nirodhā phassa-nirodho,||
phassa-nirodhā vedanā-nirodho,||
vedanā-nirodhā taṇhā-nirodho,||
taṇhā-nirodhā upādāna-nirodho,||
upādāna-nirodhā bhava-nirodho,||
bhava-nirodhā jāti-nirodho,||
jāti-nirodhā jarā-maraṇaṁ soka-parideva-dukkha-domanass'upāyāsā nirujjhanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa nirodho hoti.|| ||

Ettāvatā kho Ānanda,||
paṭicca-samuppādakusalo bhikkhūti alaṁ vacanāyā" ti.|| ||

"Kittāvatā pana bhante,||
ṭhānaṭhāna-kusalo bhikkhūti alaṁ vacanāyā" ti?|| ||

"Idh'Ānanda, bhikkhū:||
'aṭṭhāname taṁ anavakāso,||
yaṁ diṭṭhi-sampanno puggalo kañci saṅkhāraṁ niccato upagaccheyya,||
n'etaṁ ṭhānaṁ vijjatī' ti pajānāti.|| ||

'Ṭhānaṁ ca kho etaṁ vijjati yaṁ puthujjano kañci saṅkhāraṁ niccato upagaccheyya,||
ṭhāname taṁ vijjatī' ti pajānāti.|| ||

'Aṭṭhāname taṁ anavakāso yaṁ diṭṭhi-sampanno puggalo kañci saṅkhāraṁ sukhato upagaccheyya,||
n'etaṁ ṭhānaṁ vijjati yaṁ puthujjano kañci saṅkhāraṁ sukhato upagaccheyya,||
ṭhāname taṁ vijjatī' ti pajānāti.|| ||

'Aṭṭhāname taṁ anavakāso yaṁ diṭṭhi-sampanno puggalo kañci dhammaṁ attato sukhato upagaccheyya,||
n'etaṁ ṭhānaṁ vijjati yaṁ puthujjano kañci dhammaṁ attato upagaccheyya,||
ṭhāname taṁ vijjatī' ti pajānāti.|| ||

'Aṭṭhāname taṁ anavakāso yaṁ diṭṭhi-sampanno puggalo mātaraṁ jīvitā voropeyya,||
n'etaṁ ṭhānaṁ vijjatī' ti pajānāti.|| ||

'Ṭhānaṁ ca kho etaṁ vijjati yaṁ puthujjano mātaraṁ jīvitā voropeyya,||
ṭhāname taṁ vijjatī' ti pajānāti.|| ||

'Aṭṭhāname taṁ anavakāso,||
[65] yaṁ diṭṭhi-sampanno puggalo pitaraṁ jīvitā voropeyya,||
n'etaṁ ṭhānaṁ vijjatī' ti pajānāti.|| ||

Ṭhānañ ca kho etaṁ vijjati:||
yaṁ puthujjano pitaraṁ jīvitā voropeyya,||
ṭhāname taṁ vijjatī' ti pajānāti.|| ||

'Aṭṭhāname taṁ anavakāso yaṁ diṭṭhi-sampanno puggalo Arahantaṁ jīvitā voropeyya,||
n'etaṁ ṭhānaṁ vijjatī' ti pajānāti.|| ||

Ṭhānañ ca kho etaṁ vijjati:||
yaṁ puthujjano Arahantaṁ jīvitā voropeyya,||
ṭhāname taṁ vijjatī' ti pajānāti.|| ||

'Aṭṭhāname taṁ anavakāso:||
yaṁ diṭṭhi-sampanno puggalo duṭṭhacitto Tathāgatassa lohitaṁ uppādeyya,||
n'etaṁ ṭhānaṁ vijjatī' ti pajānāti.|| ||

Ṭhānañ ca kho etaṁ vijjati:||
yaṁ puthujjano duṭṭhacitto Tathāgatassa lohitaṁ uppādeyya,||
ṭhāname taṁ vijjatī' ti pajānāti.|| ||

'Aṭṭhāname taṁ anavakāso:||
yaṁ diṭṭhi-sampanno puggalo Saṅghaṁ bhindeyya,||
n'etaṁ ṭhānaṁ vijjatī' ti pajānāti.|| ||

'Ṭhānaṁ ca kho etaṁ vijjati:||
yaṁ puthujjano Saṅghaṁ bhindeyya,||
ṭhāname taṁ vijjatī' ti pajānāti.|| ||

'Aṭṭhāname taṁ anavakāso:||
yaṁ diṭṭhi-sampanno puggaloaññaṁ Satthāraṁ uddiseyya,||
n'etaṁ ṭhānaṁ vijjatī' ti pajānāti.|| ||

'Ṭhānaṁ ca kho etaṁ vijjati:||
yaṁ puthujjano aññaṁ Satthāraṁ uddiseyya,||
ṭhāname taṁ vijjatī' ti pajānāti.|| ||

'Aṭṭhāname taṁ anavakāso:||
yaṁ ekissā loka-dhātuyā dve Arahanto Sammā Sambuddho apubbaṁ acarimaṁ uppajjeyyuṁ,||
n'etaṁ ṭhānaṁ vijjatī' ti pajānāti.|| ||

Ṭhānaṁ ca kho etaṁ vijjati:||
yaṁ ekissā loka-dhātuyā eko arahaṁ Sammā Sambuddho uppajjeyya,||
ṭhāname taṁ vijjatī' ti pajānāti.|| ||

'Aṭṭhāname taṁ anavakāso:||
yaṁ ekissā loka-dhātuyā dve rājāno cakka-vattino apubbaṁ acarimaṁ uppajjeyyuṁ,||
n'etaṁ ṭhānaṁ vijjatī' ti pajānāti.|| ||

Ṭhānaṁ ca kho etaṁ vijjati:||
yaṁ ekissā loka-dhātuyā eko rājā cakka-vattī uppajjeyya,||
ṭhāname taṁ vijjatī' ti pajānāti.|| ||

'Aṭṭhāname taṁ anavakāso:||
yaṁ itthī arahaṁ assa Sammā Sambuddho,||
n'etaṁ ṭhānaṁ vijjatī' ti pajānāti.|| ||

Ṭhānañ ca kho etaṁ vijjati:||
yaṁ puriso arahaṁ assa Sammā Sambuddho,||
ṭhāname taṁ vijjatī' ti pajānāti.|| ||

'Aṭṭhāname taṁ anavakāso:||
yaṁ itthī rājā assa cakka-vattī,||
n'etaṁ ṭhānaṁ vijjatī' ti pajānāti.|| ||

'Ṭhānañ ca kho etaṁ vijjati:||
yaṁ puriso rājā assa cakka-vattī,||
ṭhāname taṁ vijjatī' ti pajānāti.|| ||

'Aṭṭhāname taṁ anavakāso:||
yaṁ itthī sakkattaṁ [66] kareyya1,||
n'etaṁ ṭhānaṁ vijjatī' ti pajānāti.|| ||

Ṭhānañ ca kho etaṁ vijjati:||
yaṁ puriso sakkattaṁ kareyya,||
ṭhāname taṁ vijjatī' ti pajānāti.|| ||

'Aṭṭhāname taṁ anavakāso:||
yaṁ itthī mārattaṁ kareyya,||
n'etaṁ ṭhānaṁ vijjatī' ti pajānāti.|| ||

Ṭhānañ ca kho etaṁ vijjati:||
yaṁ puriso mārattaṁ kareyya,||
ṭhāname taṁ vijjatī' ti pajānāti.|| ||

Aṭṭhāname taṁ anavakāso:||
yaṁ itthī brahmattaṁ kareyya,||
n'etaṁ ṭhānaṁ vijjatī' ti

Pajānāti.|| ||

'Ṭhānañ ca kho etaṁ vijjati:||
yaṁ puriso brahmattaṁ kareyya,ṭhāname taṁ vijjatī' ti pajānāti.|| ||

Aṭṭhāname taṁ anavakāso:||
yaṁ kāya-du-c-caritassa iṭṭho kanto manāpo vipāko nibbatteyya,||
n'etaṁ ṭhānaṁ vijjatī' ti pajānāti.|| ||

Ṭhānañ ca kho etaṁ vijjati:||
yaṁ kāya-du-c-caritassa aniṭṭho akanto amanāpo vipāko nibbatteyya,||
ṭhāname taṁ vijjatī' ti pajānāti.|| ||

'Aṭṭhāname taṁ anavakāso:||
yaṁ vacī-du-c-caritassa iṭṭho kanto manāpo vipāko nibbatteyya,||
n'etaṁ ṭhānaṁ vijjatī' ti pajānāti.|| ||

Ṭhānañ ca kho etaṁ vijjati:||
yaṁ vacī-du-c-caritassa aniṭṭho akanto amanāpo vipāko nibbatteyya,||
ṭhāname taṁ vijjatī' ti pajānāti.|| ||

Aṭṭhāname taṁ anavakāso yaṁ mano-du-c-caritassa iṭṭho kanto manāpo vipāko nibbatteyya,||
n'etaṁ ṭhānaṁ vijjatī' ti pajānāti.|| ||

'Ṭhānañ ca kho etaṁ vijjati:||
yaṁ mano-du-c-caritassa aniṭṭho akanto amanāpo vipāko nibbatteyya,||
ṭhāname taṁ vijjatī' ti pajānāti.|| ||

Aṭṭhāname taṁ anavakāso:||
yaṁ kāya-su-caritassa aniṭṭho akanto amanāpo vipāko nibbatteyya,||
n'etaṁ ṭhānaṁ vijjatī' ti pajānāti.|| ||

'Ṭhānañ ca kho etaṁ vijjati:||
yaṁ kāya-su-caritassa iṭṭho kanto manāpo vipāko nibbatteyya,||
ṭhāname taṁ vijjatī' ti pajānāti.|| ||

'Aṭṭhāname taṁ anavakāso,||
yaṁ vacī-su-caritassa aniṭṭho akanto amanāpo vipāko nibbatteyya,||
n'etaṁ ṭhānaṁ vijjatī' ti pajānāti.|| ||

Ṭhānañ ca kho etaṁ vijjati:||
yaṁ vacī-su-caritassa iṭṭho kanto manāpo vipāko nibbatteyya,||
ṭhāname taṁ vijjatī' ti pajānāti.|| ||

Yaṁ mano-su-caritassa aniṭṭho akanto amanāpo vipāko nibbatteyya,||
n'etaṁ ṭhānaṁ vijjatī' ti pajānāti.|| ||

Ṭhānañ ca kho etaṁ vijjati:||
yaṁ mano-su-caritassa iṭṭho kanto manāpo vipāko nibbatteyya,||
ṭhāname taṁ vijjatī' ti pajānāti.|| ||

Aṭṭhāname taṁ anavakāso:||
yaṁ kāya-du-c-caritasamaṅgī tannidānā ta-p-paccayā kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjeyya,||
n'etaṁ ṭhānaṁ vijjatī' ti pajānāti.|| ||

Ṭhānañ ca kho etaṁ vijjati:||
yaṁ kāya-du-c-caritasamaṅgī [67] tannidānā ta-p-paccayā kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ uppajjeyya,||
ṭhāname taṁ vijjatī' ti pajānāti.|| ||

Aṭṭhāname taṁ anavakāso:||
yaṁ vacī-du-c-caritasamaṅgī tannidānā ta-p-paccayā kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjeyya,||
yaṁ mano-du-c-caritasamaṅgī tannidānā ta-p-paccayā kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjeyya,||
n'etaṁ ṭhānaṁ vijjatī' ti pajānāti.|| ||

'Ṭhānañ ca kho etaṁ vijjati:||
yaṁ mano du-c-caritasamaṅgī tannidānā ta-p-paccayā kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ uppajjeyya,||
ṭhāname taṁ vijjatī' ti pajānāti.|| ||

Aṭṭhāname taṁ anavakāso:||
yaṁ kāya-su-caritasamaṅgī tannidānā ta-p-paccayā kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ uppajjeyya,||
n'etaṁ ṭhānaṁ vijjatī' ti pajānāti.|| ||

'Ṭhānañ ca kho etaṁ vijjati:||
yaṁ kāya-su-caritasamaṅgī tannidānā ta-p-paccayā kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjeyya,||
ṭhāname taṁ vijjatī' ti pajānāti.|| ||

Aṭṭhāname taṁ anavakāso,||
yaṁ vacī-su-caritasamaṅgī tannidānā ta-p-paccayā kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ uppajjeyya,||
n'etaṁ ṭhānaṁ vijjatī' ti pajānāti.|| ||

Ṭhānañ ca kho etaṁ vijjati:||
yaṁ vacī-su-caritasamaṅgī tannidānā ta-p-paccayā kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjayya,ṭhāname taṁ vijjatī' ti pajānāti.|| ||

Aṭṭhāname taṁ anavakāso yaṁ mano su-caritasamaṅgī tannidānā ta-p-paccayā kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ uppajjeyya,||
n'etaṁ ṭhānaṁ vijjatī' ti pajānāti.|| ||

Ṭhānañ ca kho etaṁ vijjati:||
yaṁ mano-su-caritasamaṅgī tannidānā ta-p-paccayā kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjye,||
ṭhāname taṁ vijjatī' ti pajānāti.|| ||

Ettāvatā kho Ānanda,||
ṭhānāṭhāna-kusalo bhikkhūti alaṁ vacanāyā" ti.|| ||

Evaṁ vutte āyasmā Ānando Bhagavantaṁ etad avoca:|| ||

"Acchariyaṁ bhante,||
abbhutaṁ bhante,||
ko namo ayaṁ bhante,||
dhamma-pariyāyo" ti.|| ||

"Tasmātiha tvaṁ Ānanda,||
imaṁ dhamma-pariyāyaṁ bahudhātuko ti pi naṁ dhārehi,||
catu-parivaṭṭo ti pi naṁ dhārehi dhammādāsoti pi naṁ dhārehi,||
amatadundubhīti pi naṁ dhārehi,||
anuttaro saṅgāma-vijayoti pi naṁ dhārehī" ti.|| ||

Idam avoca Bhagavā.|| ||

Attamano āyasmā Ānando Bhagavato bhāsitaṁ abhinandīti.

Bahu-Dhātuka Suttaṁ


 

Contact:
E-mail
Copyright Statement