Majjhima Nikaya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Majjhima Nikāya
III. Upari Paṇṇāsa
2. Anupada Vagga

Sutta 116

Isigili Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[68]

[1][chlm][pts][piya][upal] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Rājagahe viharati Isigilismiṃ pabbate.|| ||

Tatra kho Bhagavā bhikkhū āmantesi Bhikkhavo ti, Bhadante ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

Passatha no tumhe bhikkhave, etaṃ vebhāraṃ pabbatanti.|| ||

"Evaṃ bhante" ti.|| ||

Etassapi kho bhikkhave, vebhārassa pabbatassa aññā'va samaññā ahosi aññā paññatti, passatha no tumhe bhikkhave, etaṃ paṇḍavaṃ pabbatanti.|| ||

"Evaṃ bhante" ti.|| ||

Etassa pi kho bhikkhave, paṇḍavassa pabbatassa aññā'va samaññā ahosi aññā paññatti.|| ||

Passatha no tumhe bhikkhave, etaṃ vepullaṃ pabbatanti.|| ||

"Evaṃ bhante" ti.|| ||

Etassapi kho bhikkhave, vepullassa pabbatassa aññā'va samaññā ahosi aññā paññatti.|| ||

Passatha no tumhe bhikkhave, etaṃ Gijjhakūṭaṃ pabbatanti.|| ||

"Evaṃ bhante" ti.|| ||

Etassapi kho bhikkhave, Gijjhakūṭassa pabbatassa aññā'va samaññā ahosi aññā paññatti.|| ||

Passatha no tumhe bhikkhave, imaṃ isagiliṃ pabbatanti.|| ||

"Evaṃ bhante" ti.|| ||

Imassa kho bhikkhave, Isigilissa pabbatassa esāva samaññā ahosi esā paññatti.|| ||

Bhūta-pubbaṃ bhikkhave, pañca Pacceka-Buddhasatāni imasmiṃ Isigilismiṃ pabbate ciranivāsino ahesuṃ.|| ||

Te imaṃ pabbataṃ pavisantā dissanti, paviṭṭhā na dissanti.|| ||

Tamena1 manussā disvā evam āhaṃsu: 'ayaṃ pabbato ime isī gilatī'ti Isigili isigilītv'eva samaññā udapādi.|| ||

Ācikkhissāmi bhikkhave, Pacceka-Buddhānaṃ nāmāni.|| ||

Kittayissāmi bhikkhave, Pacceka-Buddhānaṃ nāmāni.|| ||

Desissāmi [69] bhikkhave, Pacceka-Buddhānaṃ nāmāni.|| ||

Taṃ suṇātha, sādhukaṃ manasi karotha, bhāsissāmīti.|| ||

"Evaṃ bhante" ti kho te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

Ariṭṭho nāma bhikkhave, paccekasambuddho1 imasmiṃ Isigilismiṃ pabbate ciranivāsī ahosi.|| ||

Upariṭṭho nāma bhikkhave, paccekasambuddho imasmiṃ Isigilismiṃ pabbate ciranivāsī ahosi.|| ||

Tagarasikhī nāma bhikkhave, paccekasambuddho imasmiṃ Isigilismiṃ pabbate cīranivāsī ahosi.|| ||

Yasassī nāma bhikkhave, paccekasambuddho imasmiṃ Isigilismiṃ pabbate ciranivāsī ahosi.|| ||

Sudassano nāma bhikkhave, paccekasambuddho imasmiṃ Isigilismiṃ pabbate ciranivāsī ahosi.|| ||

Piyadassī nāma bhikkhave, paccekasambuddho imasmiṃ Isigilismiṃ pabbate ciranivāsī ahosi.|| ||

Gandhāro nāma bhikkhave, paccekasambuddho imasmiṃ Isigilismiṃ pabbate ciranivāsī ahosi.|| ||

Piṇḍolo nāma bhikkhave, paccekasambuddho imasmiṃ Isigilismiṃ pabbate ciranivāsī ahosi.|| ||

Upāsabho nāma bhikkhave, paccekasambuddho, imasmiṃ Isigilismiṃ pabbate ciranivāsī ahosi.|| ||

Nīto nāma bhikkhave, paccekasambuddho imasmiṃ Isigilismiṃ pabbate ciranivāsī ahosi.|| ||

Tatho nāma bhikkhave, paccekasambuddho imasmiṃ Isigilismiṃ pabbate ciranivāsī ahosi.|| ||

Sutavā nāma bhikkhave, paccekasambuddho imasmiṃ Isigilismiṃ pabbate ciranivāsī ahosi.|| ||

Bhāvitatto nāma bhikkhave, paccekasambuddho imasmiṃ Isigilismiṃ pabbate ciranivāsī ahosī ti.|| ||

Ye sattasārā anighā nirāsā||
Paccekamevajjhagamuṃ subodhiṃ,||
Tesaṃ visallānaṃ naruttamānaṃ||
Nāmāni me kittayato suṇātha.|| ||

Ariṭṭho upariṭṭho tagarasikhī yasassī||
Sudassano piyadassī ca Buddho,||
Gandhāro piṇḍolo upāsabho ca||
Nīto tatho Sutavā bhāvitatto.|| ||

[70] Sumbho subho methulo aṭṭhamo ca||
Athassu megho anīgho sudāṭho,||
Paccekabuddhā bhavanettikhīṇā||
Hiṅgu ca hiṅgo ca mah-ā-nubhāvā.|| ||

Dve jālino munino aṭṭhako ca||
Atha kosalo Buddho atho subāhu,||
Upanemiso nemiso santacitto||
Sacco tatho virajo paṇḍito ca.|| ||

Kālupakālā vijito jito ca||
Aṅgo ca paṅgo ca gutijjito1 ca,||
Passī jahī upadhiṃ dukkhamūlaṃ||
Aparājito mārabalaṃ ajesi.|| ||

Satthā pavattā sarabhaṅgo lomahaṃso||
Uccaṅgamāyo asito anāsavo,||
Mano-mayo mānacjido ca bandhumā||
Tadādhimutto vimalo ca ketumā.|| ||

Ketumbarāgo ca mātaṅgo ariyo||
Athaccuto accutagāmabyāmako,||
Sumaṅgalo dabbilo suppati-ṭ-ṭhito||
Asayho khemabhirato ca sorato.|| ||

Dūrannayo saṅgho athopi uccayo||
Aparo munī sayho anomanikkamo,||
Ānandanando upanando dvādasa||
Bhāradvājo antimadehadhārī.|| ||

Bodhi Mahānāmo athopi uttaro||
Kesī sikhī sundaro Bhāradvājo||
Tissūpatissā bhavabandhanacjidā||
Upasīdarī taṇhacjido ca sīdarī10.|| ||

Buddho ahū maṅgalo vīta-rāgo||
Usabhacjidā jāliniṃ dukkhamūlaṃ,||
Santaṃ padaṃ ajjhagamūpanīto.||
Uposatho sundaro saccanāmo.|| ||

Jeto jayanto padumo uppalo ca||
Padumuttaro rakkhito pabbato||
[71] ca,||
Mānatthaddho sobhito vīta-rāgo||
Kaṇho ca Buddho su-vimutta-citto.|| ||

Ete ca aññe ca mah-ā-nubhāvā||
Paccekabuddhā bhava-nettīkhīṇā.||
Te sabbasaṅgātigate mahesī||
Parinibbute vandatha appameyye' ti.|| ||

Isigili Suttaṃ


 

Contact:
E-mail
Copyright Statement