Majjhima Nikāya||
III. Upari Paṇṇāsa||
2. Anupada Vagga
Sutta 118
Ānāpāna-Sati Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][chlm][pts][than][ntbb][upal][olds][nno] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Pubbārāme Migāra-mātu pāsāde||
sambahulehi abhiññātehi therehi||
sāvakehi saddhiṁ —
[2][olds] Āyasmatā ca Sāriputtena,||
Āyasmatā ca Mahā-Moggallānena,||
Āyasmatā ca Mahā-Kassapena,||
Āyasmatā ca Mahā-Kaccāyanena,||
Āyasmatā ca Mahā-Koṭṭhitena,||
Āyasmatā ca Mahā-Kappinena,||
Āyasmatā ca Mahā-Cundena,||
Āyasmatā ca [79] Anuruddhena,||
Āyasmatā ca Revatena,||
Āyasmatā ca Ānandena —
[3][olds] aññehi ca abhiññātehi abhiññātehi||
therehi sāvakehi saddhiṁ.|| ||
[4][olds] Tena kho pana samayena therā bhikkhū nave bhikkhū ovadanti anusāsanti
[5][olds] App'ekacce therā bhikkhū dasa pi bhikkhū ovadanti anusāsanti,||
app'ekacce therā bhikkhū vīsatim pi bhikkhū ovadanti anusāsanti,||
app'ekacce therā bhikkhū tiṁsam pi bhikkhū ovadanti anusāsanti,||
app'ekacce therā bhikkhū cattarisampi bhikkhū ovadanti anusāsanti
[6][olds] Te ca navā bhikkhū||
therehi bhikkhūhi ovadiyamānā anusāsiyamānā uḷāraṁ pubbenāparaṁ visesaṁ jānāti.|| ||
[7][olds] Tena kho pana samayena Bhagavā||
tadahu'posathe pannarase pavāraṇāya||
puṇṇāya puṇṇamāya rattiyā||
bhikkhu-saṅgha-parivuto abbhokāse nisinno hoti.|| ||
[8][olds] Atha kho Bhagavā tuṇhī-bhūtaṁ||
tuṇhī-bhūtaṁ bhikkhu-saṅghaṁ anuviloketvā||
bhikkhū āmantesi:|| ||
'Āraddho'smi bhikkhave, imāya paṭipadāya,||
āraddhacitto'smi bhikkhave, imāya paṭipadāya.|| ||
Tasmātiha bhikkhave,||
bhiyyoso-mattāya viriyaṁ ārabhatha||
appattassa pattiyā||
anadhigatassa adhigamāya||
asacchi-katassa sacchi-kiriyāya||
idh'evāhaṁ||
Sāvatthiyaṁ Komudiṁ||
cātumāsiniṁ āgamessāmi ti.|| ||
[9][olds] Assosuṁ kho jāna-padā bhikkhū:
Bhagavā kira tatth'eva||
Sāvatthiyaṁ Komudiṁ||
cātumāsiniṁ āgamessatī ti.|| ||
Te ca jāna-padā bhikkhū Sāvatthīṁ||
osaranti Bhagavantaṁ dassanāya.|| ||
[10][olds] Te ca kho therā bhikkhū bhiyyoso-mattāya||
nave bhikkhū ovadanti anusāsanti.|| ||
[11][olds] App'ekacce therā bhikkhū dasa pi bhikkhū ovadanti anusāsanti,||
app'ekacce therā bhikkhū vīsatim pi bhikkhū ovadanti anusāsanti,||
app'ekacce therā bhikkhū tiṁsam pi bhikkhū ovadanti anusāsanti,||
app'ekacce therā bhikkhū cattarisampi bhikkhū ovadanti anusāsanti
[12][olds] Te ca navā bhikkhū||
therehi bhikkhūhi ovadiyamānā anusāsiyamānā||
[80] uḷāraṁ pubbenāparaṁ visesaṁ jānāti.|| ||
[13][olds] Tena kho pana samayena Bhagavā||
tadahu'posathe pannarase Komudiyā cātumāsiniyā||
puṇṇāya puṇṇamāya rattiyā||
bhikkhu-saṅgha-parivuto abbhokāse nisinno hoti.|| ||
[14][olds] Atha kho Bhagavā tuṇhī-bhūtaṁ||
tuṇhibhūtaṁ bhikkhu-saṅghaṁ anuviloketvā||
bhikkhū āmantesi:|| ||
'Apalāpā'yaṁ bhakkhave,||
parisā nippalāpā'yaṁ bhikkhave,||
parisā suddhā sāre pati-ṭ-ṭhitā.|| ||
Tathārūpo ayaṁ, bhikkhave, bhikkhu-saṅgho,||
tathā-rūpā'yaṁ bhikkhave, parisā,||
yathā-rūpā parisā||
āhuneyyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo:|| ||
Anuttaraṁ puñña-k-khettaṁ lokassāti.|| ||
Tathārūpo ayaṁ, bhikkhave, bhikkhu-saṅgho||
tathā-rūpā'yaṁ, bhikkhave, parisā||
yathā-rūpāya parisāya||
appaṁ dinnaṁ bahuṁ hoti||
bahuṁ dinnaṁ bahutaraṁ.|| ||
Tathārūpo ayaṁ bhikkhave, bhikkhu-saṅgho||
tathā-rūpā'yaṁ, bhikkhave, parisā||
yathā-rūpā parisā||
dullabhā dassanāya lokassa.|| ||
Tathārūpo ayaṁ, bhikkhave, bhikkhu-saṅgho||
tathā-rūpā'yaṁ, bhikkhave, parisā,||
yathā-rūpaṁ parisaṁ||
alaṁ yojanagaṇanāni dassanāya gantuṁ puṭosenāpi.|| ||
Tathārūpo ayaṁ, bhikkhave, bhikkhu-saṅgho||
tathā-rūpā'yaṁ, bhikkhave, parisā.|| ||
[15][olds] Santi, bhikkhave,||
bhikkhū imasmiṁ bhikkhu-saṅghe||
Arahanto||
khīṇ'āsavā||
vusitavanto||
kata-karaṇīyā||
ohita-bhārā||
anuppatta-sadatthā||
parikkhīṇa-bhava-saṁyojanā||
samma-d-aññā vimuttā;||
eva-rūpā pi, bhikkhave,||
santi bhikkhū imasmiṁ bhikkhu-saṅghe.|| ||
Santi, bhikkhave,||
bhikkhū imasmiṁ bhikkhu-saṅghe||
pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ
parikkhayā||
opapātikā tattha||
parinibbāyino||
anāvatti-dhammā||
tasmā lokā;||
eva-rūpā pi, bhikkhave,||
santi bhikkhū imasmiṁ bhikkhu-saṅghe.|| ||
Santi, bhikkhave,||
bhikkhū imasmiṁ bhikkhu-saṅghe||
tiṇṇaṁ saṁyojanānaṁ||
parikkhayā||
rāga-dosa-mohānaṁ||
tanuttā||
Sakad-āgāmino||
sakid eva imaṁ lokaṁ āganatvā||
[81] dukkhass'antaṁ karissanti;||
eva-rūpā pi bhikkhave,||
santi bhikkhū imasmiṁ bhikkhu-saṅghe.|| ||
Santi, bhikkhave,||
bhikkhū imasmiṁ bhikkhu-saṅghe||
tiṇṇaṁ saṁyojanānaṁ||
parikkhayā||
Sot'āpannā||
avinipāta-dhammā||
niyatā sambodhi-parāyaṇā;||
eva-rūpā pi, bhikkhave,||
santi bhikkhū imasmiṁ bhikkhu-saṅghe.|| ||
[16][olds] Santi, bhikkhave,||
bhikkhū imasmiṁ bhikkhu-saṅghe||
catunnaṁ sati-paṭṭhānānaṁ||
bhāvanānuyogam||
anuyuttā viharanti;||
eva-rūpā pi, bhikkhave,||
santi bhikkhū imasmiṁ bhikkhu-saṅghe.|| ||
Santi, bhikkhave,||
bhikkhū imasmiṁ bhikkhu-saṅghe||
catunnaṁ samma-p-padhānānaṁ||
bhāvanānuyogam||
anuyuttā viharanti;||
eva-rūpā pi, bhikkhave,||
santi bhikkhū imasmiṁ bhikkhu-saṅghe.|| ||
Santi, bhikkhave,||
bhikkhū imasmiṁ bhikkhu-saṅghe||
catunnaṁ iddhi-pādānaṁ||
bhāvanānuyogam||
anuyuttā viharanti;||
eva-rūpā pi, bhikkhave,||
santi bhikkhū imasmiṁ bhikkhu-saṅghe.|| ||
Santi, bhikkhave,||
bhikkhū imasmiṁ bhikkhu-saṅghe||
pañcannaṁ indriyānaṁ||
bhāvanānuyogam||
anuyuttā viharanti;||
eva-rūpā pi, bhikkhave,||
santi bhikkhū imasmiṁ bhikkhu-saṅghe.|| ||
Santi, bhikkhave,||
bhikkhū imasmiṁ bhikkhu-saṅghe||
pañcannaṁ balānaṁ||
bhāvanānuyogam||
anuyuttā viharanti;||
eva-rūpā pi, bhikkhave,||
santi bhikkhū imasmiṁ bhikkhu-saṅghe.|| ||
Santi, bhikkhave,||
bhikkhū imasmiṁ bhikkhu-saṅghe||
sattannaṁ bojjh'aṅgānaṁ||
bhāvanānuyogam||
anuyuttā viharanti;||
eva-rūpā pi, bhikkhave,||
santi bhikkhū imasmiṁ bhikkhu-saṅghe.|| ||
Santi, bhikkhave,||
bhikkhū imasmiṁ bhikkhu-saṅghe||
ariyassa aṭṭhaṅgikassa Maggassa||
bhāvanānuyogam||
anuyuttā viharanti;||
eva-rūpā pi, bhikkhave,||
santi bhikkhū imasmiṁ bhikkhu-saṅghe.|| ||
[17][olds] Santi, bhikkhave,||
bhikkhū imasmiṁ bhikkhu-saṅghe||
mettābhāvanānuyogam||
anuyuttā viharanti;||
eva-rūpā pi, bhikkhave,||
santi bhikkhū [82] imasmiṁ bhikkhu-saṅghe.|| ||
Santi, bhikkhave,||
bhikkhū imasmiṁ bhikkhu-saṅghe||
karuṇābhāvanānuyogam||
anuyuttā viharanti;||
eva-rūpā pi, bhikkhave,||
santi bhikkhū imasmiṁ bhikkhu-saṅghe.|| ||
Santi, bhikkhave,||
bhikkhū imasmiṁ bhikkhu-saṅghe||
muditābhāvanānuyogam||
anuyuttā viharanti;||
eva-rūpā pi, bhikkhave,||
santi bhikkhū imasmiṁ bhikkhu-saṅghe.|| ||
Santi, bhikkhave,||
bhikkhū imasmiṁ bhikkhu-saṅghe||
upekkhābhāvanānuyogam||
anuyuttā viharanti;||
eva-rūpā pi, bhikkhave,||
santi bhikkhū imasmiṁ bhikkhu-saṅghe.|| ||
Santi, bhikkhave,||
bhikkhū imasmiṁ bhikkhu-saṅghe||
asubha-bhāvan-ā-nuyogam||
anuyuttā viharanti;||
eva-rūpā pi, bhikkhave,||
santi bhikkhū imasmiṁ bhikkhu-saṅghe.|| ||
Santi, bhikkhave,||
bhikkhū imasmiṁ bhikkhu-saṅghe||
anicca-saññābhāvanānuyogam||
anuyuttā viharanti;||
eva-rūpā pi, bhikkhave,||
santi bhikkhū imasmiṁ bhikkhu-saṅghe.|| ||
[18][olds] Santi, bhikkhave,||
bhikkhū imasmiṁ bhikkhu-saṅghe||
ānāpāna-sati-bhāvanānuyogam||
anuyuttā viharanti.|| ||
Ānāpāna-sati bhikkhave,||
bhāvitā bahulī-katā||
maha-p-phalā hoti mahā-nisaṁsā;||
ānāpāna-sati bhikkhave||
bhāvitā bahulī-katā||
cattāro sati-paṭṭhāne paripūreti||
cattāro sati-paṭṭhānā||
bhāvitā bahulī-katā||
satta bojjh'aṅge paripūrenti;||
satta bojjh'aṅgā||
bhāvitā bahulī-katā||
vijjā-vimuttiṁ paripūrenti.|| ||
[19][olds] Kathaṁ bhāvitā ca bhikkhave,||
ānāpāna-sati?
Kathaṁ bahulī-katā?
Kathaṁ maha-p-phalā||
hoti mahā-nisaṁsā?
Idha, bhikkhave, bhikkhū||
arañña-gato vā||
rukkha-mūla-gato vā||
suññ-ā-gāra-gato vā||
nisīdati pallaṅkaṁ||
ābhujitvā ujuṁ kāyaṁ||
paṇidhāya||
parimukhaṁ||
satiṁ upaṭṭha-petvā.|| ||
So sato va assasati,||
sato passasati;||
dīghaṁ vā assasanto:||
Dīghaṁ assasāmī' ti pajānāti;||
dīghaṁ vā passasanto;||
Dīghaṁ passasāmī' ti pajānāti;||
rassaṁ vā assasanto:||
Rassaṁ assasāmī' ti pajānāti;||
rassaṁ vā passasanto:||
Rassaṁ passasāmī' ti pajānāti;||
Sabba-kāya-paṭisaṁvedī assasissāmī' ti sikkhati;||
Sabba-kāya-paṭisaṁvedī passasissāmī' ti sikkhati;||
Passa-m-bhayaṁ kāya-saṅkhāraṁ assasissāmī' ti sikkhati;||
Passa-m-bhayaṁ kāya-saṅkhāraṁ passasissāmī' ti sikkhati;||
Pīti-paṭisaṁvedī assasissāmī' ti sikkhati;||
Pīti-paṭisaṁvedī passasissāmī' ti sikkhati;||
Sukha-paṭisaṁvedī assasissāmī' ti sikkhati.||
Sukha-paṭisaṁvedī passasi-s [83] -sāmī' ti sikkhati;||
Citta-saṅkhāra-paṭisaṁvedī assasissāmī' ti sikkhati;||
Citta-saṅkhāra-paṭisaṁvedī passasissāmī' ti sikkhati;||
Passa-m-bhayaṁ citta-saṅkhāraṁ assasissāmī' ti sikkhati;||
Passa-m-bhayaṁ citta-saṅkhāraṁ passasissāmī' ti sikkhati;||
Cittapaṭisaṁvedi assasissāmī' ti sikkhati;||
Citta-paṭisaṁvedī passasissāmī' ti sikkhati;||
Abhi-p-pamodayaṁ cittaṁ assasissāmī' ti sikkhati;||
Abhi-p-pamodayaṁ cittaṁ passasissāmī' ti sikkhati;||
Samādahaṁ cittaṁ assasissāmī' ti sikkhati;||
Samādahaṁ cittaṁ passasissāmī' ti sikkhati;||
Vimocayaṁ cittaṁ assasissāmī' ti sikkhati;||
Vimocayaṁ cittaṁ passasissāmī' ti sikkhati;||
Anicc-ā-nupassī assasissāmī' ti sikkhati;||
Anicc-ā-nupassī passasissāmī' ti sikkhati;||
Virāg-ā-nupassī assasissāmī' ti sikkhati;||
Virāg-ā-nupassī passasissāmī' ti sikkhati;||
Nirodh-ā-nupassī assasissāmī' ti sikkhati;||
Nirodh-ā-nupassī passasissāmī' ti sikkhati;||
Paṭinissagg-ā-nupassī assasissāmī' ti sikkhati;||
Paṭinissagg-ā-nupassī passasissāmī' ti sikkhati;||
evaṁ bhāvitā kho bhikkhave,||
ānāpāna-sati evaṁ bahulī-katā||
maha-p-phalā hoti mahā-nisaṁsā.|| ||
[20][olds] Kathaṁ bhāvitā ca bhikkhave,||
ānāpāna-sati?|| ||
Kathaṁ bahulī-katā||
cattāro sati-paṭṭhāne paripūreti?|| ||
Yasmiṁ samaye bhikkhave, bhikkhū||
dīghaṁ vā assasanto:||
Dīghaṁ assasāmī' ti pajānāti;||
dīghaṁ vā passasanto:||
dīghaṁ passasāmī' ti pajānāti;||
rassaṁ vā assasanto:||
Rassaṁ assasāmī' ti pajānāti;||
rassaṁ vā passasanto:||
Rassaṁ passasāmī' ti pajānāti;||
Sabba-kāya-paṭisaṁvedī assasissāmī' ti sikkhati;||
Sabba-kāya-paṭisaṁvedī passasissāmī' ti sikkhati;||
Passa-m-bhayaṁ kāya-saṅkhāraṁ assasissāmī' ti sikkhati;||
Passa-m-bhayaṁ kāya-saṅkhāraṁ passasissāmī' ti sikkhati;||
kāye kāy'ānupassī bhikkhave,||
tasmiṁ samaye bhikkhu viharati||
ātāpī||
sampajāno||
satimā||
vineyya loke||
abhijjhā-domanassaṁ.|| ||
[21][olds] Kāyesu kāy'aññatar-ā-haṁ bhikkhave,||
etaṁ vadāmī||
yadidaṁ assāsa-passāsāṁ.|| ||
Tasmāt iha bhikkhave,||
kāye kāy'ānupassī||
tasmiṁ samaye bhikkhu viharati||
ātāpī||
sampajāno||
satimā||
vineyya loke||
abhijjhā-domanassaṁ.|| ||
[22][olds] Yasmiṁ samaye bhikkhave, [84] bhikkhu:
Pīti-paṭisaṁvedī assasissāmī' ti sikkhati,||
Pīti-paṭisaṁvedī passasissāmī' ti sikkhati,||
Sukha-paṭisaṁvedī assasissāmī' ti sikkhati,||
Sukhapaṭisaṁvedi passasissāmiti sikkhati,||
Citta-saṅkhāra- paṭisaṁvedī assasissāmī' ti sikkhati,||
Citta-saṅkhāra-paṭisaṁvedī passasissāmī' ti sikkhati,||
Passa-m-bhayaṁ citta-saṅkhāraṁ assasissāmī' ti sikkhati,||
Passa-m-bhayaṁ citta-saṅkhāraṁ passasissāmī' ti sikkhati;||
vedanāsu vedan'ānupassī bhikkhave,||
tasmiṁ samaye bhikkhu viharati||
ātāpī||
sampajāno||
satimā,||
vineyya loke||
abhijjhā-domanassaṁ.|| ||
[23][olds] Vedanāsu vedan'aññatar-ā-haṁ, bhikkhave, etaṁ vadāmi||
yad idaṁ assāsa-passāsānaṁ||
sādhukaṁ mana-sikāraṁ.|| ||
Tasmātiha bhikkhave,||
vedanāsu vedan'ānupassī||
tasmiṁ samaye bhikkhu viharati||
ātāpī||
sampajāno||
satimā||
vineyya loke||
abhijjhā-domanassaṁ.|| ||
[24][olds] Yasmiṁ samaye bhikkhave, bhikkhu||
Citta-paṭisaṁvedī assasissāmī' ti sikkhati,||
Citta-paṭisaṁvedī passasissāmī' ti sikkhati,||
Abhi-p-pamodayaṁ cittaṁ assasissāmī' ti sikkhati,||
Abhi-p-pamodayaṁ cittaṁ passasissāmī' ti sikkhati,||
Samādahaṁ cittaṁ assasissāmī' ti sikkhati,||
Samādahaṁ cittaṁ passasissāmī' ti sikkhati,||
Vimocayaṁ cittaṁ assasissāmī' ti sikkhati,||
Vimocayaṁ cittaṁ passasissāmī' ti sikkhati;||
||
citte citt'ānupassī bhikkhave,||
tasmiṁ samaye bhikkhu viharati||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||
[25][olds] Nāhaṁ bhikkhave, muṭṭha-s-satissa asampajānassa||
ānāpāna-satibhāvanaṁ vadāmi.|| ||
Tasmātiha bhikkhave,||
citte citt'ānupassī||
tasmiṁ samaye bhikkhu viharati||
ātāpi||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||
[26][olds] Yasmiṁ samaye bhikkhave, bhikkhu;||
Anicc-ā-nupassī assasissāmī' ti sikkhati,||
Anicc-ā-nupassī passasissāmī' ti sikkhati,||
Virāg-ā-nupassī assasissāmī' ti sikkhati,||
Virāg-ā-nupassī passasissāmī' ti sikkhati,||
Nirodh-ā-nupassī assasissāmī' ti sikkhati,||
Nirodh-ā-nupassī passasissāmī' ti sikkhati,||
Paṭinissaggānupassi assasissāmī' ti sikkhati,||
Paṭinissagg-ā-nupassī passasissāmī' ti sikkhati;||
dhammesu Dhamm'ānupassī bhikkhave,||
tasmiṁ samaye bhikkhu viharati||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||
[27][olds] So yaṁ taṁ abhijjhā-domanas [85] sānaṁ pahānaṁ taṁ||
paññāya disvā sādhukaṁ ajjh'upekkhitā hoti.|| ||
Tasmātiha bhikkhave,||
dhammesu Dhamm'ānupassī||
tasmiṁ samaye bhikkhu viharati||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||
[28][olds] Evaṁ bhāvitā kho bhikkhave,||
ānāpāna-sati evaṁ||
bahulī-katā||
cattāro sati-paṭṭhāne paripūreti.|| ||
[29][olds] Kathaṁ bhāvitā ca bhikkhave,||
cattāro sati-paṭṭhānā||
kathaṁ bahulī-katā||
satta bojjh'aṅge paripūrenti?|| ||
Yasmiṁ samaye bhikkhave,||
bhikkhu kāye kāy'ānupassī viharati||
ātāpī||
sampajāno||
satimā,||
vineyya loke abhijjhā-domanassaṁ,||
upaṭṭhit'assa tasmiṁ samaye sati hoti asammuṭṭhā.|| ||
Yasmiṁ samaye bhikkhave,||
bhikkhuno upaṭṭhitā sati hoti asammuṭṭhā,||
sati-sambojjh'aṅgo||
tasmiṁ samaye bhikkhuno āraddho hoti;||
sati-sambojjh'aṅgaṁ||
tasmiṁ samaye bhikkhu bhāveti;||
sati-sambojjh'aṅgo||
tasmiṁ samaye bhikkhuno bhāvanā-pāripūriṁ gacchati.|| ||
[30][olds] So tathāsato viharanto||
taṁ dhammaṁ paññāya pavicinati,||
pavicarati,||
parivīmaṁsaṁ||
āpajjati.|| ||
[31][olds] Yasmiṁ samaye bhikkhave, bhikkhu tathāsato viharanto||
taṁ dhammaṁ paññāya pavicinati,||
pavicarati,||
parivīmaṁsaṁ||
āpajjati,||
dhamma-vicaya-sambojjh'aṅgo||
tasmiṁ samaye bhikkhuno āraddho hoti,||
dhamma-vicaya-sambojjh'aṅgaṁ||
tasmiṁ samaye bhikkhu bhāveti,||
dhamma-vicaya-sambojjh'aṅgo||
tasmiṁ samaye bhikkhuno bhāvanā-pāripūriṁ gacchati||
||
tassa taṁ dhammaṁ paññāya pavicinato||
pavicarato||
parivīmaṁsaṁ||
āpajjato āraddhaṁ hoti viriyaṁ asallīnaṁ.|| ||
Yasmiṁ samaye bhikkhave, bhikkhuno||
taṁ dhammaṁ paññāya pavicinato||
pavicarato||
parivīmaṁsaṁ||
āpajjato||
āraddhaṁ hoti viriyaṁ asallīnaṁ,||
viriya-sambojjh'aṅgo||
tasmiṁ samaye bhikkhuno āraddho hoti,||
viriya-sambojjh'aṅgaṁ||
tasmiṁ samaye bhikkhu bhāveti,||
viriya-sambojjh'aṅgo||
tasmiṁ samaye bhikkhuno bhāvanā-pāripūriṁ gacchati.|| ||
[32][olds] Āraddha-viriyassa uppajjati||
pīti nirāmisā.|| ||
Yasmiṁ samaye bhikkhave, bhikkhuno||
āraddha-viriyassa||
uppajjati [86] pīti nirāmisā,||
pīti-sambojjh'aṅgo||
tasmiṁ samaye bhikkhuno āraddho hoti.|| ||
Pīti-sambojjh'aṅgaṁ||
tasmiṁ samaye bhikkhu bhāveti,||
pitisambojjh'aṅgo||
tasmiṁ samaye bhikkhuno bhāvanā-pāripūriṁ gacchati.|| ||
[33][olds] Pīti-manassa kāyo pi passambhati,||
cittam pi passambhati.|| ||
Yasmiṁ samaye bhikkhave, bhikkhuno||
pīti-manassa kāyo pi passambhati,||
cittam pi passambhati,||
passaddhi-sambojjh'aṅgo||
tasmiṁ samaye bhikkhuno āraddho hoti,||
passaddhi-sambojjh'aṅgaṁ||
tasmiṁ samaye bhikkhu bhāveti,||
passaddhi-sambojjh'aṅgo||
tasmiṁ samaye bhikkhuno bhāvanā-pāripūriṁ gacchati.|| ||
[34][olds] Pa-s-saddha-kāyassa sukhino cittaṁ samādhiyati.|| ||
Yasmiṁ samaye bhikkhave, bhikkhuno||
passaddha-kāyassa||
sukhino cittaṁ||
samādhiyati,||
samādhi-sambojjh'aṅgo||
tasmiṁ samaye bhikkhuno āraddho hoti,||
samādhi-sambojjh'aṅgaṁ||
tasmiṁ samaye bhikkhu bhāveti,||
samādhi-sambojjh'aṅgo||
tasmiṁ samaye bhikkhuno bhāvanā-pāripūriṁ gacchati.|| ||
[35][olds] So tathāsamāhitaṁ cittaṁ sādhukaṁ ajjh'upekkhitā hoti.|| ||
[36][olds] Yasmiṁ samaye bhikkhave bhikkhuno||
tathāsamāhitaṁ cittaṁ sādhukaṁ ajjh'upekkhitā hoti,||
upekkhā-sambojjh'aṅgo||
tasmiṁ samaye bhikkhuno āraddho hoti,||
upekkhā-sambojjh'aṅgaṁ||
tasmiṁ samaye bhikkhu bhāveti,||
upekkhā-sambojjh'aṅgo||
tasmiṁ samaye bhikkhuno bhāvanā-pāripūriṁ gacchati.|| ||
[37][olds] Yasmiṁ samaye bhikkhave bhikkhu||
vedanāsu vedan'ānupassī viharati[1]||
ātāpī||
sampajāno||
satimā,||
vineyya loke abhijjhā-domanassaṁ upatthikassa||
tasmiṁ samaye sati hoti asammuṭṭhā.|| ||
Yasmiṁ samaye bhikkhave, bhikkhuno||
upaṭṭhitā sati hoti asammuṭṭhā,||
sati-sambojjh'aṅgo||
tasmiṁ samaye bhikkhuno āraddho hoti,||
sati-sambojjh'aṅgaṁ||
tasmiṁ samaye bhikkhu bhāveti,||
sati-sambojjh'aṅgo||
tasmiṁ samaye bhikkhuno bhāvanā-pāripūriṁ gacchati.|| ||
[38][olds] Citte citt'ānupassī viharati||
ātāpī||
sampajāno||
satimā,||
vineyya loke abhijjhā-domanassaṁ upatthikassa||
tasmiṁ samaye sati hoti asammuṭṭhā.|| ||
Yasmiṁ samaye bhikkhave, bhikkhuno||
upaṭṭhitā sati hoti asammuṭṭhā,||
sati-sambojjh'aṅgo||
tasmiṁ samaye bhikkhuno āraddho hoti,||
sati-sambojjh'aṅgaṁ||
tasmiṁ samaye bhikkhu bhāveti,||
sati-sambojjh'aṅgo||
tasmiṁ samaye bhikkhuno bhāvanā-pāripūriṁ gacchati.|| ||
[39][olds] Dhammesu Dhamm'ānupassī viharati||
ātāpī||
sampajāno||
satimā,||
vineyya loke abhijjhā-domanassaṁ upatthikassa||
tasmiṁ samaye sati hoti asammuṭṭhā.|| ||
Yasmiṁ samaye bhikkhave, bhikkhuno||
upaṭṭhitā sati hoti asammuṭṭhā,||
sati-sambojjh'aṅgo||
tasmiṁ samaye bhikkhuno āraddho hoti,||
sati-sambojjh'aṅgaṁ||
tasmiṁ samaye bhikkhu bhāveti,||
sati-sambojjh'aṅgo||
tasmiṁ samaye bhikkhuno bhāvanā-pāripūriṁ gacchati.|| ||
So tathāsato viharanto taṁ dhammaṁ paññāya pavicinati, pavicarati, parivīmaṁsaṁ āpajjati.|| ||
Yasmiṁ samaye bhikkhave, bhikkhu||
tathā sato viharanto taṁ dhammaṁ paññāya pavicinati, pavicarati,||
parivīmaṁsaṁ āpajjati,||
dhamma-vicaya-sambojjh'aṅgo||
tasmiṁ samaye bhikkhuno āraddho hoti,||
dhamma-vicaya- [87] sambojjh'aṅgaṁ||
tasmiṁ samaye bhikkhu bhāveti,||
dhamma-vicaya sambojjh'aṅgo||
tasmiṁ samaye bhikkhuno bhāvanā-pāripūriṁ gacchati.|| ||
Tassa taṁ dhammaṁ paññāya pavicinato pavicarato parivimaṁsaṁ āpajjato āraddhaṁ hoti viriyaṁ asallīnaṁ.|| ||
Yasmiṁ samaye bhikkhave, bhikkhuno taṁ dhammaṁ paññāya pavicinato pavicarato parivimaṁsaṁ āpajjato āraddhaṁ hoti viriyaṁ asallīnaṁ, viriya-sambojjh'aṅgo||
tasmiṁ samaye bhikkhuno āraddho hoti,||
viriya-sambojjh'aṅgaṁ||
tasmiṁ samaye bhikkhu bhāveti,||
viriya-sambojjh'aṅgo||
tasmiṁ samaye bhikkhuno bhāvanā-pāripūriṁ gacchati.|| ||
Āraddha-viriyassa uppajjati piti nirāmisā.|| ||
Yasmiṁ samaye bhikkhave bhikkhuno āraddha-viriyassa uppajjati pīti nirāmisā,||
pīti-sambojjh'aṅgo||
tasmiṁ samaye bhikkhuno āraddho hoti,||
piti-sambojjh'aṅgaṁ||
tasmiṁ samaye bhikkhu bhāveti,||
pīti-sambojjh'aṅgo||
tasmiṁ samaye bhikkhuno bhāvanā-pāripūriṁ gacchati.|| ||
Pīti-manassa kāyo pi passambhati cittam pi passambhati.|| ||
Yasmiṁ samaye bhikkhave, bhikkhuno pīti-manassa kāyopi passambhati,||
cittam pi passambhati,||
passaddhi-sambojjh'aṅgo||
tasmiṁ samaye bhikkhave, bhikkhuno āraddho hoti,||
passaddhi-sambojjh'aṅgaṁ||
tasmiṁ samaye bhikkhu bhāveti,||
pasmaddhisambojjh'aṅgo||
tasmiṁ samaye bhikkhuno bhāvanā-pāripūriṁ gacchati.|| ||
Pa-s-saddha-kāyassa sukhino cittaṁ samādhiyati.|| ||
Yasmiṁ samaye bhikkhave, bhikkhuno passaddha-kāyassa sukhino cittaṁ samādhiyati,||
samādhi-sambojjh'aṅgo||
tasmiṁ samaye bhikkhuno āraddho hoti,||
samādhi-sambojjh'aṅgaṁ||
tasmiṁ samaye bhikkhu bhāveti,||
samādhi-sambojjh'aṅgo||
tasmiṁ samaye bhikkhuno bhāvanā-pāripūriṁ gacchati.|| ||
So tathāsamāhitaṁ cittaṁ sādhukaṁ ajjh'upekkhitā hoti.|| ||
Yasmiṁ samaye bhikkhave,||
bhikkhu tathāsamāhitaṁ cittaṁ sādhukaṁ ajjh'upekkhitā hoti,||
upekkhā-sambojjh'aṅgo||
tasmiṁ samaye bhikkhuno āraddho hoti,||
upekkhā-sambojjh'aṅgaṁ||
tasmiṁ samaye bhikkhu bhāveti,||
upekkhā-sambojjh'aṅgo||
tasmiṁ samaye bhikkhuno bhāvanā-pāripūriṁ gacchati.|| ||
[40][olds] Evaṁ bhāvitā kho bhikkhave,||
cattāro sati-paṭṭhānā evaṁ bahulī-katā||
satta sambojjh'aṅge paripūrenti.|| ||
[88] [41][olds] Kathaṁ bhāvitā ca bhikkhave, satta bojjh'aṅgā?||
Kathaṁ bahulī-katā vijjā-vimuttiṁ paripūrenti?||
Idha, bhikkhave, bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ;||
dhammavijayasambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ;||
viriya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ;||
pīti-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ;||
passaddhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ;||
samādhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ;||
upekkhā-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ.|| ||
Evaṁ bhāvitā kho bhikkhave,||
satta bojjh'aṅgā evaṁ bahulī-katā||
vijjā-vimuttiṁ paripūrenti.|| ||
Idam avoca Bhagavā.||
Attamanā te bhikkhū Bhagavato bhāsitaṁ 'abhinandun' ti.|| ||
Ānāpāna-Sati Suttaṁ
[1]PTS text (Chalmers) abbreviates here and for the next section: vedanasu ... pe ... citte ... pe ...; here I have included the first clause, subsequent clauses are as for the previous and following satipatthanas.|| ||