Majjhima Nikaya



[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Majjhima Nikāya
III. Upari Paṇṇāsa
2. Anupada Vagga

Sutta 119

Kāyagatā-Sati Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[88]

[1][chlm][pts][than][ntbb][upal] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho sambahulānaṁ bhikkhūnaṁ pacchā-bhattaṁ piṇḍa-pāta-paṭikkantānaṁ upaṭṭhāna-sālāyaṁ sanni-sinnānaṁ sanni-patitānaṁ ayam antarā kathā udapādi: acchariyaṁ āvuso,||
abbhutaṁ āvuso,||
yāvañ c'idaṁ tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena kāyagatā-sati bhāvitā bahulī-katā maha-p-phalā vuttā mahā-nisaṁsā'ti.|| ||

Ayaṁ ca h'idaṁ tesaṁ bhikkhūnaṁ antarā kathā vippakatā hoti.|| ||

Atha kho Bhagavā sāyaṇha-samayaṁ patisallānā vuṭṭhito yena upaṭṭhānasālā,||
ten'upasaṅkami.Upasaṅkamitvā paññatte āsane nisīdi.|| ||

Nisajja kho Bhagavā bhikkhū āmantesi:|| ||

kāya nu'ttha bhikkhave,||
etarahi kathāya sanni-sinnā kā ca pana vo antarā kathā vippakatā' ti.|| ||

[89] Idha bhante amhākaṁ pacchā-bhattaṁ piṇḍa-pāta-paṭikkantānaṁ upaṭṭhāna-sālāyaṁ sanni-sinnānaṁ sanni-patitānaṁ ayamattarākathā udapādi:|| ||

Acchariyaṁ āvuso,||
abbhutaṁ āvuso,||
yāvañ c'idaṁ tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena kāyagatā-sati bhāvitā bahulī-katā maha-p-phalā vuttā mahā-nisaṁsā'ti.|| ||

Ayaṁ no bhante antarā kathā vippakatā.|| ||

Atha Bhagavā anuppatto' ti.|| ||

Kathaṁ bhāvitā ca bhikkhave,||
kāyagatā-sati kathaṁ bahulī-katā maha-p-phalā hoti mahā-nisaṁsā:|| ||

Idha bhikkhave,||
bhikkhu arañña-gato vā rukkha-mūla-gato vā suññ-ā-gāra-gato vā nisīdati pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭha-petvā.|| ||

So satova assasati,||
sato3 passasati.|| ||

Dīghaṁ vā assasanto dīghaṁ assasāmī' ti pajānāti.|| ||

Dīghaṁ vā passasanto dīghaṁ passasāmī' ti pajānāti.|| ||

Rassaṁ vā assasanto rassaṁ assasāmī' ti pajānāti,||
rassaṁ vā passasanto rassaṁ passasāmī' ti pajānāti.|| ||

Sabba-kāya-paṭisaṁvedī assasissāmī' ti sikkhati,||
sabba-kāya-paṭisaṁvedī passasissāmī' ti sikkhati.|| ||

Passa-m-bhayaṁ kāya-saṅkhāraṁ assasissāmī' ti sikkhati,||
passa-m-bhayaṁ kāya-saṅkhāraṁ passasissāmī' ti sikkhati.|| ||

Tassa evaṁ appamattassa ātāpino pahitattassa viharato ye geha-sitā sarasaṅkappā te pahīyanti.|| ||

Tesaṁ pahānā ajjhattam eva cittaṁ santiṭṭhati,||
sannisīdati,||
ekodi hoti,||
samādhiyati.|| ||

Evam pi bhikkhave,||
bhikkhu kāyagataṁ satiṁ bhāveti.|| ||

Puna ca paraṁ bhikkhave,||
bhikkhu gacchanto vā gacchāmīti pajānāti.|| ||

Ṭhito vā ṭhitomhīti pajānāti.|| ||

Nisinno vā nisinnomhīti pajānāti.|| ||

Sayāno vā sayānomhīti pajānāti.|| ||

Yathā yathā vā panassa kāyo paṇihito hoti.|| ||

Tathā tathā naṁ pajānāti.|| ||

Tassa evaṁ appamattassa ātāpino pahitattassa viharato ye geha-sitā sarasaṅkappā,||
te pahīyanti.|| ||

Tesaṁ pahānā ajjhattam eva cittaṁ santiṭṭhati,||
sannisīdati,||
ekodi hoti,||
samādhiyati.|| ||

Evam pi bhikkhave,||
bhikkhu kāyagataṁ satiṁ bhāveti.|| ||

[90] Puna ca paraṁ bhikkhave,||
bhikkhu abhikkante paṭikkante sampajāna-kārī hoti.|| ||

Ālokite vilokite sampajāna-kārī hoti.Sammiñjite pasārite sampajāna-kārī hoti.|| ||

Saṅghāṭipatta-cīvaradhāraṇe sampajāna-kārī hoti.|| ||

Asite pīte khāyite sāyite sampajāna-kārī hoti.|| ||

Uccāra-passā-vakamme sampajāna-kārī hoti.|| ||

Gate ṭhite nisinne sutte jāgarite bhāsite tuṇhi-bhāve sampajāna-kārī hoti.|| ||

Tassa evaṁ appamattassa ātāpino pahitattassa viharato ye geha-sitā sarasaṅkappā te pahīyanti: tesaṁ pahānā ajjhattam eva cittaṁ santiṭṭhati,||
sannisīdati,||
ekodi hoti,||
samādhiyati.|| ||

Evam pi bhikkhave,||
bhikkhu kāyagataṁ satiṁ bhāvati.|| ||

Puna ca paraṁ bhikkhave,||
bhikkhu imam eva kāyaṁ uddhaṁ pādatalā adho kesa-matthakā taca-pariyan taṁ pūraṁ nāna-p-pakārassa asucino pacc'avekkhatī: atthi imasmiṁ kāye kesā lomā nakhā dantā taco maṁsaṁ nahāru aṭṭhi aṭṭhimiñjā1 vakkaṁ hadayaṁ yakanaṁ kilomakaṁ pihakaṁ pa-p-phāsaṁ antaṁ antaguṇaṁ udariyaṁ karīsaṁ pittaṁ semahaṁ pubbo lohitaṁ sedo medo assu vasā kheḷo siṅghāṇikā lasikā muttan' ti.|| ||

Seyyathā pi, bhikkhave,||
ubhato mukhā mūtoḷi pūrā nānā-vihitassa dhaññassa.|| ||

Seyyath'īdaṁ: sālīnaṁ vīhīnaṁ mūggānaṁ māsānaṁ tilānaṁ taṇḍulānaṁ,||
tam enaṁ cakkhumā puriso muñcitvā pacc'avekkheyya: ime sālī,||
ime vihī,||
ime muggā,||
ime māsā,||
ime tilā,||
ime taṇḍulā'ti.|| ||

Evam eva kho bhikkhave,||
bhikkhu imam eva kāyaṁ uddhaṁ pādatalā adho kesa-matthakā taca-pariyan taṁ pūraṁ nāna-p-pakārassa asucino pacc'avekkhati: atthi imasmiṁ kāye kesā lomā nakhā dantā taco maṁsaṁ nahāru aṭṭhi aṭṭhamiñjā1 vakkaṁ hadayaṁ yakanaṁ kilomakaṁ pihakaṁ pa-p-phāsaṁ antaṁ antaguṇaṁ udariyaṁ karīsaṁ pittaṁ semhaṁ pubbo lohitaṁ sedo medo assu vasā kheḷo siṅghāṇikā lasikā muttan' ti.|| ||

Tassa evaṁ appamattassa ātāpino pahitattassa viharato ye geha-sitā sarasaṅkappā,||
te pahīyanti.|| ||

Tesaṁ pahānā ajjhattam eva cittaṁ santiṭṭhati,||
sannisīdati,||
ekodi hoti samādhiyati,||
evam pi bhikkhave,||
bhikkhu kāyagataṁ satiṁ bhāveti.|| ||

[91] Puna ca paraṁ bhikkhave,||
bhikkhu imam eva kāyaṁ yathā-ṭhitaṁ yathā-paṇihitaṁ dhātuso pacc'avekkhati: atthi imasmiṁ kāye paṭhavī-dhātu āpo-dhātu tejo-dhātu vāyo-dhātuti.|| ||

Seyyathā pi, bhikkhave,||
dakkho go-ghātako vā go-ghātakantevāsī vā gāviṁ vadhitvā cātu-m-mahā-pathe1 khilaso vibhajitvā3 nisinno assa,||
evam eva kho,||
bhikkhave,||
bhikkhu imam eva kāyaṁ yathā-ṭhitaṁ yathā-paṇihitaṁ dhātuso pacc'avekkhati: atthi imasmiṁ kāye paṭhavī-dhātu āpo-dhātu tejo-dhātu vāyo-dhātu'ti.|| ||

Tassa evaṁ appamattassa ātāpino pahitattassa viharato ye geha-sitā sarasaṅkappā,||
te pahīyanti.|| ||

Tesaṁ pahānā ajjhattam eva cittaṁ santiṭṭhati,||
sannisīdati,||
ekodi hoti,||
samādhiyati.|| ||

Evam pi bhikkhave,||
bhikkhu kāyagataṁ satiṁ bhāveti.|| ||

Puna ca paraṁ bhikkhave,||
bhikkhu Seyyathā pi passeyya sarīraṁ sīvathi-kāya chaḍaḍitaṁ ekāhamataṁ vā dvīhamataṁ vā tīhamataṁ vā uddhumātakaṁ vinīlakaṁ vipubbakajātaṁ.|| ||

So imam eva kāyaṁ upasaṁharati: 'ayam pi kho kāyo evaṁ-dhammo evaṁ-bhāvī etaṁ anatīto'ti.

Tassa evaṁ appamattassa ātāpino pahitatssa viharato ye geha-sitā sarasaṅkappā,||
te pahīyanti.|| ||

Tesaṁ pahānā ajjhattam eva cittaṁ santiṭṭhati,||
sannisīdati,||
ekodi hoti,||
samādhiyati.|| ||

Evam pi bhikkhave,||
bhikkhu kāyagataṁ satiṁ bhāveti.|| ||

Puna ca paraṁ bhikkhave,||
bhikkhu Seyyathā pi passeyya sarīraṁ sīvathi-kāya chaḍḍhataṁ kākehi vā khajja-mānaṁ kulalehi vā khajja-mānaṁ gijjhehi vā khajja-mānaṁ suvāṇehi vā khajja-mānaṁ sigālehi vā khajja-mānaṁ vividhehi vā pāṇakajātehi khajja-mānaṁ.|| ||

So imam eva kāyaṁ upasaṁharati: 'ayam pi kho kāyo evaṁ dhammo evaṁ-bhāvi etaṁ anatīto'ti.|| ||

Tassa evaṁ appamattassa ātāpito pahitatassa viharato ye geha-sitā sarasaṅkappā,||
te pahīyanti.|| ||

Tesaṁ pahānā ajjhattam eva cittaṁ santiṭṭhati,||
sannisīdati,||
ekodi hoti,||
samādhiyati.|| ||

Evam pi bhikkhave,||
bhikkhu kāyagataṁ satiṁ bhāveti.|| ||

[92] Puna ca paraṁ bhikkhave,||
bhikkhu seyyathā pi passeyya sarīraṁ sīvathi-kāya chaḍḍhitaṁ atthika-saṅkhalikaṁ samaṁsa-lohitaṁ nahāru-sambandhaṁ.|| ||

So imam eva kāyaṁ upasaṁharati: 'ayam pi kho kāyo evaṁ-dhammo evaṁ-bhāvī etaṁ anatīto'ti.|| ||

Tassa evaṁ appamattassa ātāpino pahitattassa viharato ye geha-sitā sarasaṅkappā,||
te pahīyanti.|| ||

Tesaṁ pahānā ajjhattam eva cittaṁ santiṭṭhati,||
sannisīdati,||
ekodi hoti,||
samādhiyati.|| ||

Evam pi bhikkhave,||
bhikkhu kāyagataṁ satiṁ bhāveti.|| ||

Puna ca paraṁ bhikkhave,||
bhikkhu Seyyathā pi passeyya sarīraṁ sīvathi-kāya chaḍḍhitaṁ atthika-saṅkhalikaṁ nahāru-sambandhaṁ,||
so imam eva kāyaṁ upasaṁharati: 'ayam pi kho kāyo evaṁ-dhammo evaṁ-bhāvī etaṁ anatīto'ti.|| ||

Tassa evaṁ appamattassa ātāpino pahitattassa viharato ye geha-sitā sarasaṅkappā,||
te pahīyanti.|| ||

Tesaṁ pahānā ajjhattam eva cittaṁ santiṭṭhati,||
sannisīdati,||
ekodi hoti,||
samādhiyati.|| ||

Evam pi bhikkhave,||
bhikkhu kāyagataṁ satiṁ bhāveti.|| ||

Puna ca paraṁ bhikkhave,||
bhikkhu Seyyathā pi passeyya sarīraṁ sīvathi-kāya chaḍḍhitaṁ atthika-saṅkhalikaṁ nimmaṁsa-lohita-makkhitaṁ nahāru-sambandhaṁ,||
so imam eva kāyaṁ upasaṁharati: 'ayam pi kho kāyo Evaṁdhammo evaṁ-bhāvī etaṁ anatīto'ti.|| ||

Tassa evaṁ appamattassa ātāpino Pahitattassa viharato ye geha-sitā sarasaṅkappā,||
te pahīyanti.|| ||

Tesaṁ pahānā ajjhattam eva cittaṁ santiṭṭhati,||
sannisīdati,||
ekodi hoti,||
samādhiyati.|| ||

Evam pi bhikkhave,||
bhikkhu kāyagataṁ satiṁ bhāveti.|| ||

Puna ca paraṁ bhikkhave,||
bhikkhu Seyyathā pi passeyya sarīraṁ sīvathi-kāya chaḍḍhitaṁ atthika-saṅkhalikaṁ apagata-maṁsa-lohitaṁ nahāru-sambandhaṁ,||
so imam eva kāyaṁ upasaṁharati: 'ayam pi kho kāyo evaṁ-dhammo evaṁ-bhāvī etaṁ anatīto'ti.|| ||

Tassa evaṁ appamattassa ātāpino pahitattassa viharato ye geha-sitā sarasaṅkappā,||
te pahīyanti.|| ||

Tesaṁ pahānā ajjhattam eva cittaṁ santiṭṭhati,||
sannisīdati,||
ekodi hoti,||
samādhiyati.|| ||

Evam pi bhikkhave,||
bhikkhu kāyagataṁ satiṁ bhāveti.|| ||

Puna ca paraṁ bhikkhave,||
bhikkhu Seyyathā pi passeyya sarīraṁ sīvathi-kāya chaḍḍhitaṁ aṭṭhikāni apagata-sambandhāni disāvidisāsu vikkhittāni aññena hatthatthikaṁ aññena pāda-ṭ-ṭhikaṁ aññena jaṅghatthikaṁ aññena ūra-ṭ-ṭhikaṁ.|| ||

Aññena kaṭa-ṭ-ṭhikaṁ aññena piṭṭhikaṇṭhakaṁ aññena sisakaṭāhaṁ so imam eva kāyaṁ upasaṁharati: ayam pi kho kāyo evaṁ-dhammo evaṁ-bhāvī etaṁ anatītoti.|| ||

Tassa evaṁ appamattassa ātāpino pahitattassa viharato ye geha-sitā sarasaṅkappā,||
te pahīyanti.|| ||

Tesaṁ pahānā ajjhattam eva cittaṁ santiṭṭhati,||
sannisīdati,||
ekodi hoti,||
samādhiyati.|| ||

Evam pi bhikkhave,||
bhikkhu kāyagataṁ satiṁ bhāveti.|| ||

Puna ca paraṁ bhikkhave,||
bhikkhu Seyyathā pi passeyya sarīraṁ sīvathi-kāya chaḍḍhitaṁ aṭṭhikāni setāni saṅkhavaṇṇūpanibhāni so imeva kāyaṁ upasaṁharati: ayam pi kho kāyo evaṁ-dhammo evaṁ-bhāvī etaṁ anatītoti.|| ||

Tassa evaṁ appamattassa ātāpino pahitattassa viharato ye geha-sitā sarasaṅkappā,||
te pahīyanti.|| ||

Tesaṁ pahānā ajjhattam eva cittaṁ santiṭṭhati,||
sannisīdati,||
ekodi hoti,||
samādhiyati.|| ||

Evam pi bhikkhave,||
bhikkhu kāyagataṁ satiṁ bhāveti.|| ||

Puna ca paraṁ bhikkhave,||
bhikkhu Seyyathā pi passeyya sarīraṁ sīvathi-kāya chaḍḍhitaṁ aṭṭhikāni puñjakitāni,||
tero-vassikāni,||
so imeva kāyaṁ upasaṁharati: ayam pi kho kāyo evaṁ-dhammo evaṁ-bhāvī etaṁ anatītoti.|| ||

Tassa evaṁ appamattassa Ātāpino pahitattassa viharato ye geha-sitā sarasaṅkappā,||
te pahīyanti.|| ||

Tesaṁ pahānā ajjhattam eva cittaṁ santiṭṭhati,||
sannisīdati,||
ekodi hoti,||
samādhiyati.|| ||

Evam pi bhikkhave,||
bhikkhu kāyagataṁ satiṁ bhāveti. Puna ca paraṁ bhikkhave,||
bhikkhu Seyyathā pi passeyya sarīraṁ sīvathi-kāya chaḍḍhitaṁ aṭṭhikāni pūtīni cuṇṇaka-jātāni,||
so imeva kāyaṁ upasaṁharati: ayam pi kho kāyo evaṁ-dhammo evaṁ-bhāvī etaṁ anatītoti.|| ||

Tassa evaṁ appamattassa ātāpino pahitattassa viharato ye geha-sitā sarasaṅkappā,||
te pahīyanti.|| ||

Tesaṁ pahānā ajjhattam eva cittaṁ santiṭṭhati,||
sannisīdati,||
ekodi hoti,||
samādhiyati.|| ||

Evam pi bhikkhave,||
bhikkhu kāyagataṁ satiṁ bhāveti.|| ||

Puna ca paraṁ bhikkhave,||
bhikkhu vivicc'eva kāmehi vivicca akusalehi dhammehi sa-vitakkaṁ sa-vicāraṁ viveka-jaṁ pīti-sukhaṁ paṭhamaṁ-jhānaṁ upasampajja viharati.|| ||

So imam eva kāyaṁ viveka-jena pīti-sukhena abhisandeti parisandeti paripūreti parippharati.|| ||

Nāssa kiñci sabbā-vato kāyassa viveka-jena pīti-sukhena apphuṭaṁ hoti.|| ||

Seyyathā pi, bhikkhave,||
dakkho nahāpako vā nahāpakantevāsī vā kaṁsathāle nahānīyacuṇṇāni ākiritvā udakena paripphosakaṁ sanneyya.|| ||

Sāssa nahānīyapiṇḍī snehānugatā snehaparetā santara-bāhirā phuṭṭhā snehena,||
na ca pagghariṇī.|| ||

Evam eva kho bhikkhave,||
bhikkhu imam eva kāyaṁ viveka-jena pīti-sukhena [93] abhisandeti,||
parisandeti,||
paripūreti,||
parippharati.|| ||

Nāssa kiñci sabbā-vato kāyassa viveka-jena pīti-sukhena apphuṭaṁ hoti.|| ||

Tassa evaṁ appamattassa ātāpino pahitattassa viharato ye geha-sitā sarasaṅkappā,||
te pahiyantī.|| ||

Tesaṁ pahānā ajjhattam eva cittaṁ santiṭṭhati,||
sannisīdati,||
ekodi hoti,||
samādhiyati evam pi bhikkhave,||
bhikkhu kāyagataṁ satiṁ bhāveti.|| ||

Puna ca paraṁ bhikkhave,||
bhikkhu vitakka-vicāranaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodi-bhāvaṁ avitakkaṁ avicāraṁ samādhi-jaṁ pīti-sukhaṁ dutiyaṁ-jhānaṁ upasampajja viharati.|| ||

So imeva kāyaṁ samādhijena pīti-sukhena abhisandeti,||
parisandeti,||
paripūreti,||
parippharati,||
nāssa kiñci sabbā-vato kāyassa samādhijena pīti-sukhena apphuṭaṁ hoti.|| ||

Seyyathā pi, bhikkhave,||
udaka-rahado gambhīro ubabhidodako,||
tassa nev'assa puratthimāya disāya udakassāya-mukhaṁ,||
na pacchi-māya disāya udakassāya-mukhaṁ5,||
na uttarāya disāya udakassāya-mukhaṁ,||
na dakkhiṇāya disāya udakassāya-mukhaṁ,||
devo ca na kālena kālaṁ sammā dhāraṁ anuppaveccheyya.|| ||

Atha kho tamhāva udaka-rahadā sītā vāridhārā ubabhijjitvā6 tam eva udaka-rahadaṁ sītena vārinā abhisandeyya parisandeyya paripūreyya paripphareyya,||
nāssa kiñci sabbā-vato udaka-rahadassa sītena vārinā apphuṭaṁ assa.|| ||

Evam eva kho bhikkhave,||
bhikkhu imam eva kāyaṁ samādhijena pīti-sukhena abhisandeti parisandeti paripūreti parippharati.|| ||

Nāssa kiñci sabbā-vato kāyassa samādhijena pīti-sukhena apphuṭaṁ hoti.|| ||

Tassa evaṁ appamattassa ātāpino pahitattassa virato ye geha-sitā sarasasaṅkappā te pahīyanti.|| ||

Tesaṁ pahānā ajjhattam eva cittaṁ santiṭṭhati,||
sannisīditi,||
ekodi hoti,||
samādhiyati.|| ||

Evam pi bhikkhave,||
bhikkhu kāyagataṁ satiṁ bhāveti|| ||

Puna ca paraṁ bhikkhave,||
bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno,||
sukhañca kāyena paṭisaṁvedeti.|| ||

Yaṁ taṁ ariyā ācikkhanti: 'Upekkhako satimā sukha-vihārī' ti,||
taṁ tatiyaṁ-jhānaṁ upasampajja viharati.|| ||

So imam eva kāyaṁ nippītikena sukhena abhisandeti parisandeti paripūreti parippharati.|| ||

Nāssa kiñci sabbā-vato kāyassa nippītikena sukhena apphuṭaṁ hoti,||
Seyyathā pi bhikkhave,||
uppaliniyaṁ vā paduminiyaṁ vā puṇḍarīkiniyaṁ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṁvaddhāni udakānuggatāni anto [94] nimuggaposinī.|| ||

Tāni yāva ca aggā yāva ca mūlā sītena vārinā abhisannāni parisannāni paripūrāni paripphuṭāni.|| ||

Nāssa kiñci sabbā-vataṁ uppalānaṁ vā padumānaṁ vā puṇḍarīkānaṁ vā sītena vārinā apphuṭaṁ assa.|| ||

Evam eva kho bhikkhave,||
bhikkhu imam eva kāyaṁ nippītikena sukhena abhisandeti parisandeti paripūreti parippharati,||
nāssa kiñci sabbā-vato kāyassa nippītikena sukhena apphuṭaṁ hoti.|| ||

Tassa evaṁ appamattassa ātāpino pahitattassa viharato ye geha-sitā sarasaṅkappā te pahīyanti.|| ||

Tesaṁ pahānā ajjhattam eva cittaṁ santiṭṭhati,||
sannisīdati,||
ekodi hoti,||
samādhiyati.|| ||

Evam pi bhikkhave,||
bhikkhu kāyagataṁ satiṁ bhāveti.|| ||

Puna ca paraṁ bhikkhave,||
bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassa-domanassānaṁ atthaṅgamā adukkha-ṁ-asukhaṁ upekkhā-sati-pārisuddhiṁ catutthaṁ-jhānaṁ upasampajja viharati.|| ||

So imam eva kāyaṁ parisuddhena cetasā pariyodātena pharitvā nisinno hoti,||
nāssa kiñci sabbā-vato kāyassa parisuddhena cetasā pariyodātena apphuṭaṁ hoti.|| ||

Seyyathā pi, bhikkhave,||
puriso odātena vatthena sasīsaṁ pārupitvā nisinno assa,||
nāssa kiñci sabbā-vato kāyassa odātena vatthena apphuṭaṁ assa.|| ||

Evam eva kho bhikkhave,||
bhikkhu imam eva kāyaṁ parisuddhena cetasā pariyodātena pharitvā nisinno hoti.|| ||

Nāssa tiñci sabbā-vato kāyassa parisuddhena cetasā pariyodātena apphuṭaṁ hoti.|| ||

Tassa evaṁ appamattassa ātāpito pahitattassa viharato ye geha-sitā sarasaṅkappā te pahiyanti.|| ||

Tesaṁ pahānā ajjhattam eva cittaṁ santiṭṭhati,||
sannisīdati,||
ekodi hoti,||
samādhiyati.|| ||

Evam pi kho bhikkhave,||
bhikkhu kāyagataṁ satiṁ bhāveti.|| ||

Yassa kassaci bhikkhave,||
kāyagatā-sati bhāvitā bahulī-katā antogadhā tassa1 kusalā dhammā ye keci vijjā-bhāgiyā.|| ||

Seyyathā pi, bhikkhave,||
yassa kassaci mahā-samuddo cetasā phuṭo,||
antogadhā .Tassa1 kunnadiyo yā kāci samudd'aṅgamā.|| ||

Evam eva kho bhikkhave,||
yassa kassaci kāyagatā-sati bhāvitā bahulī-katā antogadhā tassa kusalā dhammā ye keci vijjā-bhāgiyā.|| ||

Yassa kassaci bhikkhave,||
bhikkhuno kāyagatā-sati abhāvitā abahulī-katā,||
labhati tassa māro otāraṁ,||
labhati tassa māro ārammaṇaṁ.|| ||

Seyyathā pi, bhikkhave,||
puriso garukaṁ silāgulaṁ allamattikāpuñje pakkhipeyya,||
taṁ kim maññatha bhikkhave,||
api nu taṁ garukaṁ silāgulaṁ allamattikāpuñje labhetha otāranti.|| ||

"Evaṁ bhante" ti.|| ||

[95] Evam eva kho bhikkhave,||
yassa kassaci kāyagatā-sati abhāvitā abahulī-katā,||
labhati tassa māro otāraṁ labhati tassa māro ārammaṇaṁ.|| ||

Seyyathā pi, bhikkhave,||
sukkhaṁ kaṭṭhaṁ koḷāpaṁ,||
atha puriso āgaccheyya uttarāraṇiṁ ādāya aggiṁ abhinibbattessāmi1.|| ||

Tejo pātu-karissāmīti2.|| ||

Taṁ kim maññatha bhikkhave,||
api nu so puriso amuṁ sukkhaṁ kaṭṭhaṁ koḷāpaṁ uttarāraṇiṁ adāya abhimatthento aggiṁ abhinibbatteyya tejo pātu-kareyyāti.|| ||

"Evaṁ bhante" ti.|| ||

Evam eva kho bhikkhave,||
yassa kassaci kāyagatā-sati abhāvitā abahulī-katā,||
labhati tassa māro otāraṁ labhati tassa māro ārammaṇaṁ.|| ||

Seyyathā pi, bhikkhave,||
udaka-maṇiko ritto tucjo ādhāre ṭhapito,||
atha puriso āgaccheyya udakabhāraṁ ādāya.|| ||

Taṁ kim maññatha bhikkhave,||
api nu so puriso labhetha udakassa nikkhepananti.|| ||

"Evaṁ bhante" ti.|| ||

Evam eva kho bhikkhave,||
yassa kassaci kāyagatā-sati abhāvitā abahulī-katā,||
labhati tassa māro otāraṁ labhati tassa māro ārammaṇaṁ.|| ||

Yassa kassaci bhikkhave,||
kāyagatā-sati bhāvitā bahulī-katā,||
na tassa labhati māro otāraṁ,||
na tassa labhati māro ārammaṇaṁ.|| ||

Seyyathā pi, bhikkhave,puriso lahukaṁ suttaguḷaṁ sabbasāra-maye aggalaphalake pakkhipeyya.|| ||

Taṁ kim maññatha,||
bhikkhave,||
api nu so puriso taṁ lahukaṁ suttaguḷaṁ sabbasāra-maye aggalaphalake labhetha otāranti.|| ||

No h'etaṁ bhante.|| ||

Evam eva kho bhikkhave,||
yassa kassaci kāyagatā-sati abhāvitā abahulī-katā,||
labhati tassa māro otāraṁ labhati tassa māro ārammaṇaṁ.|| ||

Seyyathā pi, bhikkhave,||
allaṁ kaṭṭhaṁ sasnehaṁ,||
atha puriso āgaccheyya uttarāṇi ādāya aggiṁ abhinibbattesasāmi tejo pātu-karissāmiti.|| ||

Taṁ [96] kim maññatha,||
bhikkhave,||
api nu so puriso amuṁ allaṁ kaṭṭhaṁ sasnehaṁ uttarāraṇiṁ ādāya abhimanthento aggiṁ abhinibbatteyya tejo pātu-kareyyāti.|| ||

No h'etaṁ bhante.|| ||

Evam eva kho bhikkhave,||
yassa kassaci kāyagatā-sati abhāvitā abahulī-katā,||
labhati tassa māro otāraṁ labhati tassa māro ārammaṇaṁ.|| ||

Seyyathā pi, bhikkhave,||
udaka-maṇiko pūro udakassa samatittiko kākapeyyo ādhāre ṭhapito,||
atha puriso āgaccheyya udakabhāraṁ ādāya.|| ||

Taṁ kim maññatha bhikkhave,||
api nu so puriso labhetha udakassa nikkhepananti.|| ||

No h'etaṁ bhante.|| ||

Evam eva kho bhikkhave,||
yassa kassaci kāyagato sati bhāvitā bahulī-katā,||
na tassa labhati māro otāraṁ,||
na tassa labhati māro ārammaṇaṁ.|| ||

Yassa kassaci bhikkhave,||
kāyagatā-sati bhāvitā bahulī-katā,||
so yassa yassa abhiññā sacchi-karaṇīyassa Dhammassa cittaṁ abhininnāmeti abhiññā sacchi-kiriyāya.|| ||

Tatra tatrave sakkhi-bhabbataṁ pāpuṇāti sati sati āyatane.|| ||

Seyyathā pi, bhikkhave,||
udaka-maṇiko pūro udakassa samatittiko kākapeyyo ādhāre ṭhapito,||
tam enaṁ balavā puriso yato yato āvajjeyya,||
āgaccheyya udakanti.|| ||

[97] Evaṁ bhante.|| ||

Evam eva kho bhikkhave,||
yassa kassaci kāyagatā-sati bhāvitā bahulī-katā,||
so yassa yassa abhiññā sacchi-karaṇīyassa Dhammassa cittaṁ abhininnāmeni abhiññā sacchi-kiriyāya.|| ||

Tatra tatrava sakkhi-bhabbataṁ pāpuṇāti sati sati āyatane.|| ||

Seyyathā pi, bhikkhave,||
same bhūmibhāge caturassā pokkharaṇi assa āḷibaddhā pūrā udakassa samatittikā kākapeyyā.|| ||

Tam enaṁ balavā puriso yato yato āḷiṁ muñceyya,||
āgaccheyya udakanti.|| ||

"Evaṁ bhante" ti.|| ||

Evam eva kho bhikkhave,||
yassa kassaci kāyagatā-sati bhāvitā bahulī-katā,||
so yassa yassa abhiññā sacchi-karaṇīyassa Dhammassa cittaṁ abhininnāmeti abhiññā sacchi-kiriyāya.|| ||

Tatra tatr'eva sakkhi-bhabbataṁ pāpuṇāti sati sati āyatane.|| ||

Seyyathā pi, bhikkhave,||
su-bhūmiyaṁ cātu-m-mahā-pathe ājañña-ratho yutto assa ṭhito odhasta-patodo.|| ||

Tam enaṁ dakkho yogg-ā-cariyo assa-damma-sārathi abhiruhitvā vāmena hatthena rasmiyo gahetvā dakkhiṇena hatthena patodaṁ gahetvā yen'icchakaṁ yad'icchakaṁ sāreyyāpi paccāsāreyyāpi evam eva kho,||
bhikkhave,||
yassa kassaci kāyagatā-sati bhāvitā bahulī-katā,||
so yassa yassa abhiññā sacchi-karaṇīyassa Dhammassa cittaṁ abhininnāmeti abhiññā sacchi-kiriyāya,||
tatra tatr'eva sakkhi bhabbataṁ pāpuṇāti sati sati ayatane.|| ||

Kāyagatāya bhikkhave,||
satiyā āsevitāya bhāvitāya bahulī-katāya yānikatāya vatthu-katāya anuṭṭhitāya parivītāya susamāraddhāya ime dasānisaṁsā pāṭikaṅkhā.|| ||

Katame dasa?|| ||

Arati-ratisaho hoti,||
na ca taṁ arati sahati,||
uppannaṁ aratiṁ abhibhuyya viharati,||
bhaya-bheravasaho hoti,||
na ca taṁ bhaya-bheravaṁ sahati,||
uppannaṁ bhaya-bheravaṁ ahibhuyya viharati,||
khamo hoti sītassa uṇhassa jighacchāya pipāsāya ḍaṁsamakasavāt'ātapasiriṁsapa samphassānaṁ duruttānaṁ durāgatānaṁ vacana-pathānaṁ uppannānaṁ sārīrikānaṁ vedanānaṁ dukkhānaṁ tippānaṁ kharānaṁ kaṭukānaṁ asātānaṁ amanāpānaṁ pāṇaharānaṁ adhivāsaka-jātiko hoti.|| ||

Catunnaṁ jhānānaṁ ābhiceta-sikānaṁ diṭṭha-dhamma-sukha-vihārānaṁ [98] nikāma-lābhī hoti akiccha-lābhī akasira-lābhī.|| ||

So aneka-vihitaṁ iddhi-vidhaṁ1 pacc'anubhoti.|| ||

Eko pi hutvā bahudhā hoti.|| ||

Bahudhāpi hutvā eko hoti.|| ||

Āvībhāvaṁ tiro-kuḍḍaṁ tiro-pākāraṁ tiro-pabbataṁ asajja-māno gacchati Seyyathā pi ākāse.|| ||

Paṭhaviyā pi ummujjanimmujjaṁ karoti Seyyathā pi udake.|| ||

Udake pi abhijja-māne.|| ||

Gacchati Seyyathā pi paṭhaviyaṁ.|| ||

Ākāse pi pallaṅkena kamati Seyyathā pi pakkhī sakuṇo.|| ||

Ime pi candima-suriye evaṁmahiddhike evaṁmah-ā-nubhāve pāṇinā parimasati parimajjati.|| ||

Yāva Brahma-lokāpi kāyena vasaṁ vatteti.|| ||

Dibbāya sota-dhātuyā visuddhāyā atikkanta-mānusikāya ubho sadde suṇāti: dibbe ca mānuse ca ye dūre santike ca.|| ||

Parasattāṇaṁ para-puggalānaṁ cetasā ceto paricca pajānāti: sarāgaṁ vā cittaṁ sarāgaṁ cittanti pajānāti.|| ||

Vīta-rāgaṁ vā cittaṁ vīta-rāgaṁ cittanti pajānāti.|| ||

Sadosaṁ vā cittaṁ sadosaṁ cittanti pajānāti.|| ||

Vīta-dosaṁ vā vīta-dosaṁ cittanti pajānāti.|| ||

Samohaṁ vā cittaṁ samohaṁ cittanti pajānāti.|| ||

Vīta-mohaṁ vā cittaṁ vitamohaṁ cittanti pajānāti.|| ||

Saṅkhittaṁ vā cittaṁ saṅkhittaṁ cittanti pajānāti.|| ||

Vikkhittaṁ vā cittaṁ vikkhittaṁ cittanti pajānāti.|| ||

Mahaggataṁ vā cittaṁ mahaggataṁ cittanti pajānāti.|| ||

Amahaggataṁ vā cittaṁ amahaggataṁ cittanti pajānāti.|| ||

Sauttaraṁ vā cittaṁ sa-uttaraṁ cittanti pajānāti.|| ||

Anuttaraṁ vā cittaṁ anuttaraṁ cittanti pajānāti.|| ||

Samāhitaṁ vā cittaṁ samāhitaṁ cittanti pajānāti.|| ||

Asamāhitaṁ vā cittaṁ asamāhitaṁ cittanti pajānāti.|| ||

Vimuttaṁ vā cittaṁ vimuttaṁ cittanti pajānāti.|| ||

Avimuttaṁ vā cittaṁ avimuttaṁ cittanti pajānāti.|| ||

So aneka-vihitaṁ pubbe-nivāsaṁ anussarati.|| ||

Seyyath'īdaṁ: [99] ekam pi jātiṁ dve pi jātiyo Tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo dasa pi jātiyo visampi jātiyo tiṁsam pi jātiyo cattārīsam pi jātiyo paññāsam pi jātiyo jāti-satam pi jāti-sahassam pi jāti-sata-sahassam pi anekepi saṁvaṭṭa-kappe anekepi vivaṭṭa-kappe anekepi saṁvaṭṭa-vivaṭṭa-kappe,||
amutrāsiṁ evaṁ-nāmo evaṁ-gotto evaṁ-vaṇṇo evamahāro evaṁ-sukha-dukkha-paṭisaṁvedī evam-āyu-pariyanto.|| ||

So tato cuto amutra udapādī2,||
tatrāpāsiṁ evaṁ nāmo evaṁ-gotto evaṁ-vaṇṇo evamahāro evaṁ-sukha-dukkha-paṭisaṁvedī evam-āyu-pariyanto.|| ||

So tato cuto idhupapanno'ti,||
iti sākāraṁ sa-uddesaṁ aneka-vihitaṁ pubbe-nivāsaṁ anussarati.|| ||

Dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāti.|| ||

Āsavānaṁ khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharati.|| ||

Kāyagatāya bhikkhave,||
satiyā āsevitāya bhāvitāya bahulī-katāya yānī-katāya vatthu-katāya anuṭṭhitāya paricitāya susamāraddhāya ime dasānisaṁsā pāṭikaṅkhāti.|| ||

Idam avoca Bhagavā.|| ||

Attamānā te bhikkhū Bhagavato bhāsitaṁ abhinandunti.|| ||

Kāyagatā-Sati Suttaṁ


 

Contact:
E-mail
Copyright Statement