Majjhima Nikāya
III. Upari Paṇṇāsa
2. Anupada Vagga
Sutta 119
Kāyagatā-Sati Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][chlm][pts][than][ntbb][upal] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho sambahulānaṁ bhikkhūnaṁ pacchā-bhattaṁ piṇḍa-pāta-paṭikkantānaṁ upaṭṭhāna-sālāyaṁ sanni-sinnānaṁ sanni-patitānaṁ ayam antarā kathā udapādi: acchariyaṁ āvuso,||
abbhutaṁ āvuso,||
yāvañ c'idaṁ tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena kāyagatā-sati bhāvitā bahulī-katā maha-p-phalā vuttā mahā-nisaṁsā'ti.|| ||
Ayaṁ ca h'idaṁ tesaṁ bhikkhūnaṁ antarā kathā vippakatā hoti.|| ||
Atha kho Bhagavā sāyaṇha-samayaṁ patisallānā vuṭṭhito yena upaṭṭhānasālā,||
ten'upasaṅkami.Upasaṅkamitvā paññatte āsane nisīdi.|| ||
Nisajja kho Bhagavā bhikkhū āmantesi:|| ||
kāya nu'ttha bhikkhave,||
etarahi kathāya sanni-sinnā kā ca pana vo antarā kathā vippakatā' ti.|| ||
[89] Idha bhante amhākaṁ pacchā-bhattaṁ piṇḍa-pāta-paṭikkantānaṁ upaṭṭhāna-sālāyaṁ sanni-sinnānaṁ sanni-patitānaṁ ayamattarākathā udapādi:|| ||
Acchariyaṁ āvuso,||
abbhutaṁ āvuso,||
yāvañ c'idaṁ tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena kāyagatā-sati bhāvitā bahulī-katā maha-p-phalā vuttā mahā-nisaṁsā'ti.|| ||
Ayaṁ no bhante antarā kathā vippakatā.|| ||
Atha Bhagavā anuppatto' ti.|| ||
Kathaṁ bhāvitā ca bhikkhave,||
kāyagatā-sati kathaṁ bahulī-katā maha-p-phalā hoti mahā-nisaṁsā:|| ||
Idha bhikkhave,||
bhikkhu arañña-gato vā rukkha-mūla-gato vā suññ-ā-gāra-gato vā nisīdati pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭha-petvā.|| ||
So satova assasati,||
sato3 passasati.|| ||
Dīghaṁ vā assasanto dīghaṁ assasāmī' ti pajānāti.|| ||
Dīghaṁ vā passasanto dīghaṁ passasāmī' ti pajānāti.|| ||
Rassaṁ vā assasanto rassaṁ assasāmī' ti pajānāti,||
rassaṁ vā passasanto rassaṁ passasāmī' ti pajānāti.|| ||
Sabba-kāya-paṭisaṁvedī assasissāmī' ti sikkhati,||
sabba-kāya-paṭisaṁvedī passasissāmī' ti sikkhati.|| ||
Passa-m-bhayaṁ kāya-saṅkhāraṁ assasissāmī' ti sikkhati,||
passa-m-bhayaṁ kāya-saṅkhāraṁ passasissāmī' ti sikkhati.|| ||
Tassa evaṁ appamattassa ātāpino pahitattassa viharato ye geha-sitā sarasaṅkappā te pahīyanti.|| ||
Tesaṁ pahānā ajjhattam eva cittaṁ santiṭṭhati,||
sannisīdati,||
ekodi hoti,||
samādhiyati.|| ||
Evam pi bhikkhave,||
bhikkhu kāyagataṁ satiṁ bhāveti.|| ||
Puna ca paraṁ bhikkhave,||
bhikkhu gacchanto vā gacchāmīti pajānāti.|| ||
Ṭhito vā ṭhitomhīti pajānāti.|| ||
Nisinno vā nisinnomhīti pajānāti.|| ||
Sayāno vā sayānomhīti pajānāti.|| ||
Yathā yathā vā panassa kāyo paṇihito hoti.|| ||
Tathā tathā naṁ pajānāti.|| ||
Tassa evaṁ appamattassa ātāpino pahitattassa viharato ye geha-sitā sarasaṅkappā,||
te pahīyanti.|| ||
Tesaṁ pahānā ajjhattam eva cittaṁ santiṭṭhati,||
sannisīdati,||
ekodi hoti,||
samādhiyati.|| ||
Evam pi bhikkhave,||
bhikkhu kāyagataṁ satiṁ bhāveti.|| ||
[90] Puna ca paraṁ bhikkhave,||
bhikkhu abhikkante paṭikkante sampajāna-kārī hoti.|| ||
Ālokite vilokite sampajāna-kārī hoti.Sammiñjite pasārite sampajāna-kārī hoti.|| ||
Saṅghāṭipatta-cīvaradhāraṇe sampajāna-kārī hoti.|| ||
Asite pīte khāyite sāyite sampajāna-kārī hoti.|| ||
Uccāra-passā-vakamme sampajāna-kārī hoti.|| ||
Gate ṭhite nisinne sutte jāgarite bhāsite tuṇhi-bhāve sampajāna-kārī hoti.|| ||
Tassa evaṁ appamattassa ātāpino pahitattassa viharato ye geha-sitā sarasaṅkappā te pahīyanti: tesaṁ pahānā ajjhattam eva cittaṁ santiṭṭhati,||
sannisīdati,||
ekodi hoti,||
samādhiyati.|| ||
Evam pi bhikkhave,||
bhikkhu kāyagataṁ satiṁ bhāvati.|| ||
Puna ca paraṁ bhikkhave,||
bhikkhu imam eva kāyaṁ uddhaṁ pādatalā adho kesa-matthakā taca-pariyan taṁ pūraṁ nāna-p-pakārassa asucino pacc'avekkhatī: atthi imasmiṁ kāye kesā lomā nakhā dantā taco maṁsaṁ nahāru aṭṭhi aṭṭhimiñjā1 vakkaṁ hadayaṁ yakanaṁ kilomakaṁ pihakaṁ pa-p-phāsaṁ antaṁ antaguṇaṁ udariyaṁ karīsaṁ pittaṁ semahaṁ pubbo lohitaṁ sedo medo assu vasā kheḷo siṅghāṇikā lasikā muttan' ti.|| ||
Seyyathā pi, bhikkhave,||
ubhato mukhā mūtoḷi pūrā nānā-vihitassa dhaññassa.|| ||
Seyyath'īdaṁ: sālīnaṁ vīhīnaṁ mūggānaṁ māsānaṁ tilānaṁ taṇḍulānaṁ,||
tam enaṁ cakkhumā puriso muñcitvā pacc'avekkheyya: ime sālī,||
ime vihī,||
ime muggā,||
ime māsā,||
ime tilā,||
ime taṇḍulā'ti.|| ||
Evam eva kho bhikkhave,||
bhikkhu imam eva kāyaṁ uddhaṁ pādatalā adho kesa-matthakā taca-pariyan taṁ pūraṁ nāna-p-pakārassa asucino pacc'avekkhati: atthi imasmiṁ kāye kesā lomā nakhā dantā taco maṁsaṁ nahāru aṭṭhi aṭṭhamiñjā1 vakkaṁ hadayaṁ yakanaṁ kilomakaṁ pihakaṁ pa-p-phāsaṁ antaṁ antaguṇaṁ udariyaṁ karīsaṁ pittaṁ semhaṁ pubbo lohitaṁ sedo medo assu vasā kheḷo siṅghāṇikā lasikā muttan' ti.|| ||
Tassa evaṁ appamattassa ātāpino pahitattassa viharato ye geha-sitā sarasaṅkappā,||
te pahīyanti.|| ||
Tesaṁ pahānā ajjhattam eva cittaṁ santiṭṭhati,||
sannisīdati,||
ekodi hoti samādhiyati,||
evam pi bhikkhave,||
bhikkhu kāyagataṁ satiṁ bhāveti.|| ||
[91] Puna ca paraṁ bhikkhave,||
bhikkhu imam eva kāyaṁ yathā-ṭhitaṁ yathā-paṇihitaṁ dhātuso pacc'avekkhati: atthi imasmiṁ kāye paṭhavī-dhātu āpo-dhātu tejo-dhātu vāyo-dhātuti.|| ||
Seyyathā pi, bhikkhave,||
dakkho go-ghātako vā go-ghātakantevāsī vā gāviṁ vadhitvā cātu-m-mahā-pathe1 khilaso vibhajitvā3 nisinno assa,||
evam eva kho,||
bhikkhave,||
bhikkhu imam eva kāyaṁ yathā-ṭhitaṁ yathā-paṇihitaṁ dhātuso pacc'avekkhati: atthi imasmiṁ kāye paṭhavī-dhātu āpo-dhātu tejo-dhātu vāyo-dhātu'ti.|| ||
Tassa evaṁ appamattassa ātāpino pahitattassa viharato ye geha-sitā sarasaṅkappā,||
te pahīyanti.|| ||
Tesaṁ pahānā ajjhattam eva cittaṁ santiṭṭhati,||
sannisīdati,||
ekodi hoti,||
samādhiyati.|| ||
Evam pi bhikkhave,||
bhikkhu kāyagataṁ satiṁ bhāveti.|| ||
Puna ca paraṁ bhikkhave,||
bhikkhu Seyyathā pi passeyya sarīraṁ sīvathi-kāya chaḍaḍitaṁ ekāhamataṁ vā dvīhamataṁ vā tīhamataṁ vā uddhumātakaṁ vinīlakaṁ vipubbakajātaṁ.|| ||
So imam eva kāyaṁ upasaṁharati: 'ayam pi kho kāyo evaṁ-dhammo evaṁ-bhāvī etaṁ anatīto'ti.
Tassa evaṁ appamattassa ātāpino pahitatssa viharato ye geha-sitā sarasaṅkappā,||
te pahīyanti.|| ||
Tesaṁ pahānā ajjhattam eva cittaṁ santiṭṭhati,||
sannisīdati,||
ekodi hoti,||
samādhiyati.|| ||
Evam pi bhikkhave,||
bhikkhu kāyagataṁ satiṁ bhāveti.|| ||
Puna ca paraṁ bhikkhave,||
bhikkhu Seyyathā pi passeyya sarīraṁ sīvathi-kāya chaḍḍhataṁ kākehi vā khajja-mānaṁ kulalehi vā khajja-mānaṁ gijjhehi vā khajja-mānaṁ suvāṇehi vā khajja-mānaṁ sigālehi vā khajja-mānaṁ vividhehi vā pāṇakajātehi khajja-mānaṁ.|| ||
So imam eva kāyaṁ upasaṁharati: 'ayam pi kho kāyo evaṁ dhammo evaṁ-bhāvi etaṁ anatīto'ti.|| ||
Tassa evaṁ appamattassa ātāpito pahitatassa viharato ye geha-sitā sarasaṅkappā,||
te pahīyanti.|| ||
Tesaṁ pahānā ajjhattam eva cittaṁ santiṭṭhati,||
sannisīdati,||
ekodi hoti,||
samādhiyati.|| ||
Evam pi bhikkhave,||
bhikkhu kāyagataṁ satiṁ bhāveti.|| ||
[92] Puna ca paraṁ bhikkhave,||
bhikkhu seyyathā pi passeyya sarīraṁ sīvathi-kāya chaḍḍhitaṁ atthika-saṅkhalikaṁ samaṁsa-lohitaṁ nahāru-sambandhaṁ.|| ||
So imam eva kāyaṁ upasaṁharati: 'ayam pi kho kāyo evaṁ-dhammo evaṁ-bhāvī etaṁ anatīto'ti.|| ||
Tassa evaṁ appamattassa ātāpino pahitattassa viharato ye geha-sitā sarasaṅkappā,||
te pahīyanti.|| ||
Tesaṁ pahānā ajjhattam eva cittaṁ santiṭṭhati,||
sannisīdati,||
ekodi hoti,||
samādhiyati.|| ||
Evam pi bhikkhave,||
bhikkhu kāyagataṁ satiṁ bhāveti.|| ||
Puna ca paraṁ bhikkhave,||
bhikkhu Seyyathā pi passeyya sarīraṁ sīvathi-kāya chaḍḍhitaṁ atthika-saṅkhalikaṁ nahāru-sambandhaṁ,||
so imam eva kāyaṁ upasaṁharati: 'ayam pi kho kāyo evaṁ-dhammo evaṁ-bhāvī etaṁ anatīto'ti.|| ||
Tassa evaṁ appamattassa ātāpino pahitattassa viharato ye geha-sitā sarasaṅkappā,||
te pahīyanti.|| ||
Tesaṁ pahānā ajjhattam eva cittaṁ santiṭṭhati,||
sannisīdati,||
ekodi hoti,||
samādhiyati.|| ||
Evam pi bhikkhave,||
bhikkhu kāyagataṁ satiṁ bhāveti.|| ||
Puna ca paraṁ bhikkhave,||
bhikkhu Seyyathā pi passeyya sarīraṁ sīvathi-kāya chaḍḍhitaṁ atthika-saṅkhalikaṁ nimmaṁsa-lohita-makkhitaṁ nahāru-sambandhaṁ,||
so imam eva kāyaṁ upasaṁharati: 'ayam pi kho kāyo Evaṁdhammo evaṁ-bhāvī etaṁ anatīto'ti.|| ||
Tassa evaṁ appamattassa ātāpino Pahitattassa viharato ye geha-sitā sarasaṅkappā,||
te pahīyanti.|| ||
Tesaṁ pahānā ajjhattam eva cittaṁ santiṭṭhati,||
sannisīdati,||
ekodi hoti,||
samādhiyati.|| ||
Evam pi bhikkhave,||
bhikkhu kāyagataṁ satiṁ bhāveti.|| ||
Puna ca paraṁ bhikkhave,||
bhikkhu Seyyathā pi passeyya sarīraṁ sīvathi-kāya chaḍḍhitaṁ atthika-saṅkhalikaṁ apagata-maṁsa-lohitaṁ nahāru-sambandhaṁ,||
so imam eva kāyaṁ upasaṁharati: 'ayam pi kho kāyo evaṁ-dhammo evaṁ-bhāvī etaṁ anatīto'ti.|| ||
Tassa evaṁ appamattassa ātāpino pahitattassa viharato ye geha-sitā sarasaṅkappā,||
te pahīyanti.|| ||
Tesaṁ pahānā ajjhattam eva cittaṁ santiṭṭhati,||
sannisīdati,||
ekodi hoti,||
samādhiyati.|| ||
Evam pi bhikkhave,||
bhikkhu kāyagataṁ satiṁ bhāveti.|| ||
Puna ca paraṁ bhikkhave,||
bhikkhu Seyyathā pi passeyya sarīraṁ sīvathi-kāya chaḍḍhitaṁ aṭṭhikāni apagata-sambandhāni disāvidisāsu vikkhittāni aññena hatthatthikaṁ aññena pāda-ṭ-ṭhikaṁ aññena jaṅghatthikaṁ aññena ūra-ṭ-ṭhikaṁ.|| ||
Aññena kaṭa-ṭ-ṭhikaṁ aññena piṭṭhikaṇṭhakaṁ aññena sisakaṭāhaṁ so imam eva kāyaṁ upasaṁharati: ayam pi kho kāyo evaṁ-dhammo evaṁ-bhāvī etaṁ anatītoti.|| ||
Tassa evaṁ appamattassa ātāpino pahitattassa viharato ye geha-sitā sarasaṅkappā,||
te pahīyanti.|| ||
Tesaṁ pahānā ajjhattam eva cittaṁ santiṭṭhati,||
sannisīdati,||
ekodi hoti,||
samādhiyati.|| ||
Evam pi bhikkhave,||
bhikkhu kāyagataṁ satiṁ bhāveti.|| ||
Puna ca paraṁ bhikkhave,||
bhikkhu Seyyathā pi passeyya sarīraṁ sīvathi-kāya chaḍḍhitaṁ aṭṭhikāni setāni saṅkhavaṇṇūpanibhāni so imeva kāyaṁ upasaṁharati: ayam pi kho kāyo evaṁ-dhammo evaṁ-bhāvī etaṁ anatītoti.|| ||
Tassa evaṁ appamattassa ātāpino pahitattassa viharato ye geha-sitā sarasaṅkappā,||
te pahīyanti.|| ||
Tesaṁ pahānā ajjhattam eva cittaṁ santiṭṭhati,||
sannisīdati,||
ekodi hoti,||
samādhiyati.|| ||
Evam pi bhikkhave,||
bhikkhu kāyagataṁ satiṁ bhāveti.|| ||
Puna ca paraṁ bhikkhave,||
bhikkhu Seyyathā pi passeyya sarīraṁ sīvathi-kāya chaḍḍhitaṁ aṭṭhikāni puñjakitāni,||
tero-vassikāni,||
so imeva kāyaṁ upasaṁharati: ayam pi kho kāyo evaṁ-dhammo evaṁ-bhāvī etaṁ anatītoti.|| ||
Tassa evaṁ appamattassa Ātāpino pahitattassa viharato ye geha-sitā sarasaṅkappā,||
te pahīyanti.|| ||
Tesaṁ pahānā ajjhattam eva cittaṁ santiṭṭhati,||
sannisīdati,||
ekodi hoti,||
samādhiyati.|| ||
Evam pi bhikkhave,||
bhikkhu kāyagataṁ satiṁ bhāveti.
Puna ca paraṁ bhikkhave,||
bhikkhu Seyyathā pi passeyya sarīraṁ sīvathi-kāya chaḍḍhitaṁ aṭṭhikāni pūtīni cuṇṇaka-jātāni,||
so imeva kāyaṁ upasaṁharati: ayam pi kho kāyo evaṁ-dhammo evaṁ-bhāvī etaṁ anatītoti.|| ||
Tassa evaṁ appamattassa ātāpino pahitattassa viharato ye geha-sitā sarasaṅkappā,||
te pahīyanti.|| ||
Tesaṁ pahānā ajjhattam eva cittaṁ santiṭṭhati,||
sannisīdati,||
ekodi hoti,||
samādhiyati.|| ||
Evam pi bhikkhave,||
bhikkhu kāyagataṁ satiṁ bhāveti.|| ||
Puna ca paraṁ bhikkhave,||
bhikkhu vivicc'eva kāmehi vivicca akusalehi dhammehi sa-vitakkaṁ sa-vicāraṁ viveka-jaṁ pīti-sukhaṁ paṭhamaṁ-jhānaṁ upasampajja viharati.|| ||
So imam eva kāyaṁ viveka-jena pīti-sukhena abhisandeti parisandeti paripūreti parippharati.|| ||
Nāssa kiñci sabbā-vato kāyassa viveka-jena pīti-sukhena apphuṭaṁ hoti.|| ||
Seyyathā pi, bhikkhave,||
dakkho nahāpako vā nahāpakantevāsī vā kaṁsathāle nahānīyacuṇṇāni ākiritvā udakena paripphosakaṁ sanneyya.|| ||
Sāssa nahānīyapiṇḍī snehānugatā snehaparetā santara-bāhirā phuṭṭhā snehena,||
na ca pagghariṇī.|| ||
Evam eva kho bhikkhave,||
bhikkhu imam eva kāyaṁ viveka-jena pīti-sukhena [93] abhisandeti,||
parisandeti,||
paripūreti,||
parippharati.|| ||
Nāssa kiñci sabbā-vato kāyassa viveka-jena pīti-sukhena apphuṭaṁ hoti.|| ||
Tassa evaṁ appamattassa ātāpino pahitattassa viharato ye geha-sitā sarasaṅkappā,||
te pahiyantī.|| ||
Tesaṁ pahānā ajjhattam eva cittaṁ santiṭṭhati,||
sannisīdati,||
ekodi hoti,||
samādhiyati evam pi bhikkhave,||
bhikkhu kāyagataṁ satiṁ bhāveti.|| ||
Puna ca paraṁ bhikkhave,||
bhikkhu vitakka-vicāranaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodi-bhāvaṁ avitakkaṁ avicāraṁ samādhi-jaṁ pīti-sukhaṁ dutiyaṁ-jhānaṁ upasampajja viharati.|| ||
So imeva kāyaṁ samādhijena pīti-sukhena abhisandeti,||
parisandeti,||
paripūreti,||
parippharati,||
nāssa kiñci sabbā-vato kāyassa samādhijena pīti-sukhena apphuṭaṁ hoti.|| ||
Seyyathā pi, bhikkhave,||
udaka-rahado gambhīro ubabhidodako,||
tassa nev'assa puratthimāya disāya udakassāya-mukhaṁ,||
na pacchi-māya disāya udakassāya-mukhaṁ5,||
na uttarāya disāya udakassāya-mukhaṁ,||
na dakkhiṇāya disāya udakassāya-mukhaṁ,||
devo ca na kālena kālaṁ sammā dhāraṁ anuppaveccheyya.|| ||
Atha kho tamhāva udaka-rahadā sītā vāridhārā ubabhijjitvā6 tam eva udaka-rahadaṁ sītena vārinā abhisandeyya parisandeyya paripūreyya paripphareyya,||
nāssa kiñci sabbā-vato udaka-rahadassa sītena vārinā apphuṭaṁ assa.|| ||
Evam eva kho bhikkhave,||
bhikkhu imam eva kāyaṁ samādhijena pīti-sukhena abhisandeti parisandeti paripūreti parippharati.|| ||
Nāssa kiñci sabbā-vato kāyassa samādhijena pīti-sukhena apphuṭaṁ hoti.|| ||
Tassa evaṁ appamattassa ātāpino pahitattassa virato ye geha-sitā sarasasaṅkappā te pahīyanti.|| ||
Tesaṁ pahānā ajjhattam eva cittaṁ santiṭṭhati,||
sannisīditi,||
ekodi hoti,||
samādhiyati.|| ||
Evam pi bhikkhave,||
bhikkhu kāyagataṁ satiṁ bhāveti|| ||
Puna ca paraṁ bhikkhave,||
bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno,||
sukhañca kāyena paṭisaṁvedeti.|| ||
Yaṁ taṁ ariyā ācikkhanti: 'Upekkhako satimā sukha-vihārī' ti,||
taṁ tatiyaṁ-jhānaṁ upasampajja viharati.|| ||
So imam eva kāyaṁ nippītikena sukhena abhisandeti parisandeti paripūreti parippharati.|| ||
Nāssa kiñci sabbā-vato kāyassa nippītikena sukhena apphuṭaṁ hoti,||
Seyyathā pi bhikkhave,||
uppaliniyaṁ vā paduminiyaṁ vā puṇḍarīkiniyaṁ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṁvaddhāni udakānuggatāni anto [94] nimuggaposinī.|| ||
Tāni yāva ca aggā yāva ca mūlā sītena vārinā abhisannāni parisannāni paripūrāni paripphuṭāni.|| ||
Nāssa kiñci sabbā-vataṁ uppalānaṁ vā padumānaṁ vā puṇḍarīkānaṁ vā sītena vārinā apphuṭaṁ assa.|| ||
Evam eva kho bhikkhave,||
bhikkhu imam eva kāyaṁ nippītikena sukhena abhisandeti parisandeti paripūreti parippharati,||
nāssa kiñci sabbā-vato kāyassa nippītikena sukhena apphuṭaṁ hoti.|| ||
Tassa evaṁ appamattassa ātāpino pahitattassa viharato ye geha-sitā sarasaṅkappā te pahīyanti.|| ||
Tesaṁ pahānā ajjhattam eva cittaṁ santiṭṭhati,||
sannisīdati,||
ekodi hoti,||
samādhiyati.|| ||
Evam pi bhikkhave,||
bhikkhu kāyagataṁ satiṁ bhāveti.|| ||
Puna ca paraṁ bhikkhave,||
bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassa-domanassānaṁ atthaṅgamā adukkha-ṁ-asukhaṁ upekkhā-sati-pārisuddhiṁ catutthaṁ-jhānaṁ upasampajja viharati.|| ||
So imam eva kāyaṁ parisuddhena cetasā pariyodātena pharitvā nisinno hoti,||
nāssa kiñci sabbā-vato kāyassa parisuddhena cetasā pariyodātena apphuṭaṁ hoti.|| ||
Seyyathā pi, bhikkhave,||
puriso odātena vatthena sasīsaṁ pārupitvā nisinno assa,||
nāssa kiñci sabbā-vato kāyassa odātena vatthena apphuṭaṁ assa.|| ||
Evam eva kho bhikkhave,||
bhikkhu imam eva kāyaṁ parisuddhena cetasā pariyodātena pharitvā nisinno hoti.|| ||
Nāssa tiñci sabbā-vato kāyassa parisuddhena cetasā pariyodātena apphuṭaṁ hoti.|| ||
Tassa evaṁ appamattassa ātāpito pahitattassa viharato ye geha-sitā sarasaṅkappā te pahiyanti.|| ||
Tesaṁ pahānā ajjhattam eva cittaṁ santiṭṭhati,||
sannisīdati,||
ekodi hoti,||
samādhiyati.|| ||
Evam pi kho bhikkhave,||
bhikkhu kāyagataṁ satiṁ bhāveti.|| ||
Yassa kassaci bhikkhave,||
kāyagatā-sati bhāvitā bahulī-katā antogadhā tassa1 kusalā dhammā ye keci vijjā-bhāgiyā.|| ||
Seyyathā pi, bhikkhave,||
yassa kassaci mahā-samuddo cetasā phuṭo,||
antogadhā .Tassa1 kunnadiyo yā kāci samudd'aṅgamā.|| ||
Evam eva kho bhikkhave,||
yassa kassaci kāyagatā-sati bhāvitā bahulī-katā antogadhā tassa kusalā dhammā ye keci vijjā-bhāgiyā.|| ||
Yassa kassaci bhikkhave,||
bhikkhuno kāyagatā-sati abhāvitā abahulī-katā,||
labhati tassa māro otāraṁ,||
labhati tassa māro ārammaṇaṁ.|| ||
Seyyathā pi, bhikkhave,||
puriso garukaṁ silāgulaṁ allamattikāpuñje pakkhipeyya,||
taṁ kim maññatha bhikkhave,||
api nu taṁ garukaṁ silāgulaṁ allamattikāpuñje labhetha otāranti.|| ||
"Evaṁ bhante" ti.|| ||
[95] Evam eva kho bhikkhave,||
yassa kassaci kāyagatā-sati abhāvitā abahulī-katā,||
labhati tassa māro otāraṁ labhati tassa māro ārammaṇaṁ.|| ||
Seyyathā pi, bhikkhave,||
sukkhaṁ kaṭṭhaṁ koḷāpaṁ,||
atha puriso āgaccheyya uttarāraṇiṁ ādāya aggiṁ abhinibbattessāmi1.|| ||
Tejo pātu-karissāmīti2.|| ||
Taṁ kim maññatha bhikkhave,||
api nu so puriso amuṁ sukkhaṁ kaṭṭhaṁ koḷāpaṁ uttarāraṇiṁ adāya abhimatthento aggiṁ abhinibbatteyya tejo pātu-kareyyāti.|| ||
"Evaṁ bhante" ti.|| ||
Evam eva kho bhikkhave,||
yassa kassaci kāyagatā-sati abhāvitā abahulī-katā,||
labhati tassa māro otāraṁ labhati tassa māro ārammaṇaṁ.|| ||
Seyyathā pi, bhikkhave,||
udaka-maṇiko ritto tucjo ādhāre ṭhapito,||
atha puriso āgaccheyya udakabhāraṁ ādāya.|| ||
Taṁ kim maññatha bhikkhave,||
api nu so puriso labhetha udakassa nikkhepananti.|| ||
"Evaṁ bhante" ti.|| ||
Evam eva kho bhikkhave,||
yassa kassaci kāyagatā-sati abhāvitā abahulī-katā,||
labhati tassa māro otāraṁ labhati tassa māro ārammaṇaṁ.|| ||
Yassa kassaci bhikkhave,||
kāyagatā-sati bhāvitā bahulī-katā,||
na tassa labhati māro otāraṁ,||
na tassa labhati māro ārammaṇaṁ.|| ||
Seyyathā pi, bhikkhave,puriso lahukaṁ suttaguḷaṁ sabbasāra-maye aggalaphalake pakkhipeyya.|| ||
Taṁ kim maññatha,||
bhikkhave,||
api nu so puriso taṁ lahukaṁ suttaguḷaṁ sabbasāra-maye aggalaphalake labhetha otāranti.|| ||
No h'etaṁ bhante.|| ||
Evam eva kho bhikkhave,||
yassa kassaci kāyagatā-sati abhāvitā abahulī-katā,||
labhati tassa māro otāraṁ labhati tassa māro ārammaṇaṁ.|| ||
Seyyathā pi, bhikkhave,||
allaṁ kaṭṭhaṁ sasnehaṁ,||
atha puriso āgaccheyya uttarāṇi ādāya aggiṁ abhinibbattesasāmi tejo pātu-karissāmiti.|| ||
Taṁ [96] kim maññatha,||
bhikkhave,||
api nu so puriso amuṁ allaṁ kaṭṭhaṁ sasnehaṁ uttarāraṇiṁ ādāya abhimanthento aggiṁ abhinibbatteyya tejo pātu-kareyyāti.|| ||
No h'etaṁ bhante.|| ||
Evam eva kho bhikkhave,||
yassa kassaci kāyagatā-sati abhāvitā abahulī-katā,||
labhati tassa māro otāraṁ labhati tassa māro ārammaṇaṁ.|| ||
Seyyathā pi, bhikkhave,||
udaka-maṇiko pūro udakassa samatittiko kākapeyyo ādhāre ṭhapito,||
atha puriso āgaccheyya udakabhāraṁ ādāya.|| ||
Taṁ kim maññatha bhikkhave,||
api nu so puriso labhetha udakassa nikkhepananti.|| ||
No h'etaṁ bhante.|| ||
Evam eva kho bhikkhave,||
yassa kassaci kāyagato sati bhāvitā bahulī-katā,||
na tassa labhati māro otāraṁ,||
na tassa labhati māro ārammaṇaṁ.|| ||
Yassa kassaci bhikkhave,||
kāyagatā-sati bhāvitā bahulī-katā,||
so yassa yassa abhiññā sacchi-karaṇīyassa Dhammassa cittaṁ abhininnāmeti abhiññā sacchi-kiriyāya.|| ||
Tatra tatrave sakkhi-bhabbataṁ pāpuṇāti sati sati āyatane.|| ||
Seyyathā pi, bhikkhave,||
udaka-maṇiko pūro udakassa samatittiko kākapeyyo ādhāre ṭhapito,||
tam enaṁ balavā puriso yato yato āvajjeyya,||
āgaccheyya udakanti.|| ||
[97] Evaṁ bhante.|| ||
Evam eva kho bhikkhave,||
yassa kassaci kāyagatā-sati bhāvitā bahulī-katā,||
so yassa yassa abhiññā sacchi-karaṇīyassa Dhammassa cittaṁ abhininnāmeni abhiññā sacchi-kiriyāya.|| ||
Tatra tatrava sakkhi-bhabbataṁ pāpuṇāti sati sati āyatane.|| ||
Seyyathā pi, bhikkhave,||
same bhūmibhāge caturassā pokkharaṇi assa āḷibaddhā pūrā udakassa samatittikā kākapeyyā.|| ||
Tam enaṁ balavā puriso yato yato āḷiṁ muñceyya,||
āgaccheyya udakanti.|| ||
"Evaṁ bhante" ti.|| ||
Evam eva kho bhikkhave,||
yassa kassaci kāyagatā-sati bhāvitā bahulī-katā,||
so yassa yassa abhiññā sacchi-karaṇīyassa Dhammassa cittaṁ abhininnāmeti abhiññā sacchi-kiriyāya.|| ||
Tatra tatr'eva sakkhi-bhabbataṁ pāpuṇāti sati sati āyatane.|| ||
Seyyathā pi, bhikkhave,||
su-bhūmiyaṁ cātu-m-mahā-pathe ājañña-ratho yutto assa ṭhito odhasta-patodo.|| ||
Tam enaṁ dakkho yogg-ā-cariyo assa-damma-sārathi abhiruhitvā vāmena hatthena rasmiyo gahetvā dakkhiṇena hatthena patodaṁ gahetvā yen'icchakaṁ yad'icchakaṁ sāreyyāpi paccāsāreyyāpi evam eva kho,||
bhikkhave,||
yassa kassaci kāyagatā-sati bhāvitā bahulī-katā,||
so yassa yassa abhiññā sacchi-karaṇīyassa Dhammassa cittaṁ abhininnāmeti abhiññā sacchi-kiriyāya,||
tatra tatr'eva sakkhi bhabbataṁ pāpuṇāti sati sati ayatane.|| ||
Kāyagatāya bhikkhave,||
satiyā āsevitāya bhāvitāya bahulī-katāya yānikatāya vatthu-katāya anuṭṭhitāya parivītāya susamāraddhāya ime dasānisaṁsā pāṭikaṅkhā.|| ||
Katame dasa?|| ||
Arati-ratisaho hoti,||
na ca taṁ arati sahati,||
uppannaṁ aratiṁ abhibhuyya viharati,||
bhaya-bheravasaho hoti,||
na ca taṁ bhaya-bheravaṁ sahati,||
uppannaṁ bhaya-bheravaṁ ahibhuyya viharati,||
khamo hoti sītassa uṇhassa jighacchāya pipāsāya ḍaṁsamakasavāt'ātapasiriṁsapa samphassānaṁ duruttānaṁ durāgatānaṁ vacana-pathānaṁ uppannānaṁ sārīrikānaṁ vedanānaṁ dukkhānaṁ tippānaṁ kharānaṁ kaṭukānaṁ asātānaṁ amanāpānaṁ pāṇaharānaṁ adhivāsaka-jātiko hoti.|| ||
Catunnaṁ jhānānaṁ ābhiceta-sikānaṁ diṭṭha-dhamma-sukha-vihārānaṁ [98] nikāma-lābhī hoti akiccha-lābhī akasira-lābhī.|| ||
So aneka-vihitaṁ iddhi-vidhaṁ1 pacc'anubhoti.|| ||
Eko pi hutvā bahudhā hoti.|| ||
Bahudhāpi hutvā eko hoti.|| ||
Āvībhāvaṁ tiro-kuḍḍaṁ tiro-pākāraṁ tiro-pabbataṁ asajja-māno gacchati Seyyathā pi ākāse.|| ||
Paṭhaviyā pi ummujjanimmujjaṁ karoti Seyyathā pi udake.|| ||
Udake pi abhijja-māne.|| ||
Gacchati Seyyathā pi paṭhaviyaṁ.|| ||
Ākāse pi pallaṅkena kamati Seyyathā pi pakkhī sakuṇo.|| ||
Ime pi candima-suriye evaṁmahiddhike evaṁmah-ā-nubhāve pāṇinā parimasati parimajjati.|| ||
Yāva Brahma-lokāpi kāyena vasaṁ vatteti.|| ||
Dibbāya sota-dhātuyā visuddhāyā atikkanta-mānusikāya ubho sadde suṇāti: dibbe ca mānuse ca ye dūre santike ca.|| ||
Parasattāṇaṁ para-puggalānaṁ cetasā ceto paricca pajānāti: sarāgaṁ vā cittaṁ sarāgaṁ cittanti pajānāti.|| ||
Vīta-rāgaṁ vā cittaṁ vīta-rāgaṁ cittanti pajānāti.|| ||
Sadosaṁ vā cittaṁ sadosaṁ cittanti pajānāti.|| ||
Vīta-dosaṁ vā vīta-dosaṁ cittanti pajānāti.|| ||
Samohaṁ vā cittaṁ samohaṁ cittanti pajānāti.|| ||
Vīta-mohaṁ vā cittaṁ vitamohaṁ cittanti pajānāti.|| ||
Saṅkhittaṁ vā cittaṁ saṅkhittaṁ cittanti pajānāti.|| ||
Vikkhittaṁ vā cittaṁ vikkhittaṁ cittanti pajānāti.|| ||
Mahaggataṁ vā cittaṁ mahaggataṁ cittanti pajānāti.|| ||
Amahaggataṁ vā cittaṁ amahaggataṁ cittanti pajānāti.|| ||
Sauttaraṁ vā cittaṁ sa-uttaraṁ cittanti pajānāti.|| ||
Anuttaraṁ vā cittaṁ anuttaraṁ cittanti pajānāti.|| ||
Samāhitaṁ vā cittaṁ samāhitaṁ cittanti pajānāti.|| ||
Asamāhitaṁ vā cittaṁ asamāhitaṁ cittanti pajānāti.|| ||
Vimuttaṁ vā cittaṁ vimuttaṁ cittanti pajānāti.|| ||
Avimuttaṁ vā cittaṁ avimuttaṁ cittanti pajānāti.|| ||
So aneka-vihitaṁ pubbe-nivāsaṁ anussarati.|| ||
Seyyath'īdaṁ: [99] ekam pi jātiṁ dve pi jātiyo Tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo dasa pi jātiyo visampi jātiyo tiṁsam pi jātiyo cattārīsam pi jātiyo paññāsam pi jātiyo jāti-satam pi jāti-sahassam pi jāti-sata-sahassam pi anekepi saṁvaṭṭa-kappe anekepi vivaṭṭa-kappe anekepi saṁvaṭṭa-vivaṭṭa-kappe,||
amutrāsiṁ evaṁ-nāmo evaṁ-gotto evaṁ-vaṇṇo evamahāro evaṁ-sukha-dukkha-paṭisaṁvedī evam-āyu-pariyanto.|| ||
So tato cuto amutra udapādī2,||
tatrāpāsiṁ evaṁ nāmo evaṁ-gotto evaṁ-vaṇṇo evamahāro evaṁ-sukha-dukkha-paṭisaṁvedī evam-āyu-pariyanto.|| ||
So tato cuto idhupapanno'ti,||
iti sākāraṁ sa-uddesaṁ aneka-vihitaṁ pubbe-nivāsaṁ anussarati.|| ||
Dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāti.|| ||
Āsavānaṁ khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharati.|| ||
Kāyagatāya bhikkhave,||
satiyā āsevitāya bhāvitāya bahulī-katāya yānī-katāya vatthu-katāya anuṭṭhitāya paricitāya susamāraddhāya ime dasānisaṁsā pāṭikaṅkhāti.|| ||
Idam avoca Bhagavā.|| ||
Attamānā te bhikkhū Bhagavato bhāsitaṁ abhinandunti.|| ||
Kāyagatā-Sati Suttaṁ