Majjhima Nikaya



[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Majjhima Nikāya
III. Upari Paṇṇāsa
2. Anupada Vagga

Sutta 120

Saṅkhār'Uppatti Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[99]

[1][chlm][pts][upal] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthīyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti.|| ||

Bhadante ti te bhikkhū Bhagavato paccassosuṁ Bhagavā etad avoca:|| ||

Saṅkhār'uppattiṁ vo bhikkhave, desissāmi.|| ||

Taṁ suṇātha.|| ||

Sādhukaṁ||
manasi-karotha,||
bhāsissāmī" ti.|| ||

'Evaṁ bhante' ti kho te bhikkhu Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

Idha, bhikkhave, bhikkhu||
saddhāya samannāgato hoti,||
sīlena samannāgato hoti,||
sutena samannāgato hoti,||
cāgena samannāgato hoti,||
paññāya samannāgato hoti.|| ||

Tassa evaṁ hoti:|| ||

Aho vatāhaṁ kāyassa bhedā param maraṇā khattiya-mahā-sālānaṁ saha-vyataṁ upapa-j-jeyyan ti.|| ||

So taṁ cittaṁ dahati,||
taṁ cittaṁ adhiṭṭhāti,||
taṁ cittaṁ [100] bhāveti.|| ||

Tassa te saṅkhārā ca
viharā ca
evaṁ bhāvitā
evaṁ bahulī-katā||
tatrūpapattiyā saṁvaṭṭanti.|| ||

Ayaṁ bhikkhave,||
Maggo ayaṁ paṭipadā tatrūpapattiyā saṁvaṭṭati.|| ||

Puna ca paraṁ bhikkhave,||
bhikkhu saddhāya samannāgato hoti,||
sīlena samannāgato hoti,||
sutena samannāgato hoti,||
cāgena samannāgato hoti,||
paññāya samannāgato hoti.|| ||

Tassa evaṁ hoti:|| ||

Aho vatāhaṁ kāyassa bhedā param maraṇā brāhmaṇa-mahā-sālānaṁ vā saha-vyataṁ upapa-j-jeyyanti.|| ||

So taṁ cittaṁ dahati,||
taṁ cittaṁ adhiṭṭhāti,||
taṁ cittaṁ bhāveti.|| ||

Tassa te saṅkhārā ca vihārā ca evaṁ-bhāvitā evaṁ bahulī-katā tatrūpapattiyā saṁvaṭṭanti.|| ||

Ayaṁ bhikkhave Maggo ayaṁ paṭipadā tatrūpapattiyā saṁvaṭṭati.|| ||

Puna ca paraṁ bhikkhave bhikkhu saddhāya samannāgato hoti,||
sīlena samannāgato hoti,||
sutena samannāgato hoti,||
cāgena samannāgato hoti,||
paññāya samannāgato hoti.|| ||

Tassa evaṁ hoti:|| ||

Aho vatāhaṁ kāyassa bhedā param maraṇā gahapati-mahā-sālānaṁ vā saha-vyataṁ upapa-j-jeyyanti.|| ||

So taṁ cittaṁ dahati,||
cittaṁ taṁ cittaṁ adhiṭṭhāti,||
taṁ cittaṁ bhāveti.|| ||

Tassa te saṅkhārā ca vihārā ca evaṁ bhāvitā evaṁbahulī-katā tatrūpapattiyā saṁvaṭṭanti.|| ||

Ayaṁ bhikkhave Maggo ayaṁ paṭipadā tatrūpapattiyā saṁvaṭṭati.|| ||

Puna ca paraṁ bhikkhave,||
bhikkhu saddhāya samannāgato hoti,||
sīlena samannāgato hoti,||
sutena samannāgato hoti,||
cāgena samannāgato hoti,||
paññāya samannāgato hoti.|| ||

Tassa evaṁ hoti:|| ||

Cātu-m-mahā-rājikā devā dīghā-yukā vaṇṇa-vanto sukhabāhulā'ti tassa evaṁ hoti: aho vatāhaṁ kāyassa bhedā param maraṇā cātu-m-mahārājikānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyanti.|| ||

So taṁ cittaṁ dahati,||
taṁ cittaṁ adhiṭṭhāti,||
taṁ cittaṁ bhāveti.|| ||

Tassa te saṅkhārā ca vihārā ca evaṁ-bhāvitā evaṁbahulī-katā tatrūpapattiyā saṁvaṭṭanti.|| ||

Ayaṁ bhikkhave Maggo ayaṁ paṭipadā tatrūpapattiyā saṁvaṭṭati.|| ||

Puna ca paraṁ bhikkhave,||
bhikkhu saddhāya samannāgato hoti,||
sīlena samannāgato hoti,||
sutena samannāgato hoti,||
cāgena samannāgato hoti,||
paññāya samannāgato hoti.|| ||

Tassa evaṁ hoti:|| ||

Tāvatiṁsā devā dīghā-yukā vaṇṇa-vanto sukha-bahulāti.|| ||

Tassa evaṁ hoti.|| ||

Aho vatāhaṁ kāyassa bhedā param maraṇā Tāvatiṁsānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyanti.|| ||

So taṁ cittaṁ dahati,||
taṁ cittaṁ adhiṭṭhāti,||
taṁ cittaṁ bhāveti.|| ||

Tassa te saṅkhārā ca vihārā ca evaṁ-bhāvitā evaṁbahulī-katā tatrūpapattiyā saṁvaṭṭanti.|| ||

Ayaṁ kho bhikkhave Maggo ayaṁ paṭipadā tatrūpapattiyā saṁvaṭṭati.|| ||

Yāmā devā dīghā-yukā vaṇṇa-vanto sukha-bahulāti.|| ||

Tassa evaṁ hoti.|| ||

Aho vatāhaṁ kāyassa bhedā param maraṇā Yāmānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyanti.|| ||

So taṁ cittaṁ dahati,||
taṁ cittaṁ adhiṭṭhāti,||
taṁ cittaṁ bhāveti.|| ||

Tassa te saṅkhārā ca vihārā ca evaṁ-bhāvitā evaṁbahulī-katā tatrūpapattiyā saṁvaṭṭanti.|| ||

Ayaṁ kho bhikkhave Maggo ayaṁ paṭipadā tatrūpapattiyā saṁvaṭṭati.|| ||

Tusitā devā dīghā-yukā vaṇṇa-vanto sukha-bahulāti.|| ||

Tassa evaṁ hoti.|| ||

Aho vatāhaṁ kāyassa bhedā param maraṇā Tusitānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyanti.|| ||

So taṁ cittaṁ dahati,||
taṁ cittaṁ adhiṭṭhāti,||
taṁ cittaṁ bhāveti.|| ||

Tassa te saṅkhārā ca vihārā ca evaṁ-bhāvitā evaṁbahulī-katā tatrūpapattiyā saṁvaṭṭanti.|| ||

Ayaṁ kho bhikkhave Maggo ayaṁ paṭipadā tatrūpapattiyā saṁvaṭṭati.|| ||

Nimmāṇaratī devā dīghā-yukā vaṇṇa-vanto sukha-bahulāti.|| ||

Tassa evaṁ hoti.|| ||

Aho vatāhaṁ kāyassa bhedā param maraṇā Nimmānaratīnaṁ devānaṁ saha-vyataṁ upapa-j-jeyyanti.|| ||

So taṁ cittaṁ dahati,||
taṁ cittaṁ adhiṭṭhāti,||
taṁ cittaṁ bhāveti.|| ||

Tassa te saṅkhārā ca vihārā ca evaṁ-bhāvitā evaṁbahulī-katā tatrūpapattiyā saṁvaṭṭanti.|| ||

Ayaṁ kho bhikkhave Maggo ayaṁ paṭipadā tatrūpapattiyā saṁvaṭṭati.|| ||

Paranimmita-vasavattino1 devā dīghā-yukā vaṇṇa-vanto sukha-bahulāti.|| ||

Tassa evaṁ hoti.|| ||

Aho vatāhaṁ kāyassa bhedā param maraṇā paranimmikavasavattīnaṁ devānaṁ saha-vyataṁ upapa-j-jeyyanti.|| ||

So taṁ cittaṁ dahati,||
taṁ cittaṁ adhiṭṭhāti,||
taṁ cittaṁ bhāveti.|| ||

Tassa te saṅkhārā ca vihārā ca evaṁ-bhāvitā evaṁbahulī-katā tatrūpapattiyā saṁvaṭṭanti.|| ||

Ayaṁ kho bhikikhave Maggo ayaṁ paṭipadā tatrūpapattiyā saṁvaṭṭati.|| ||

Puna ca paraṁ bhikkhave,||
bhikkhu saddhāya [101] samannāgato hoti.|| ||

Sīlena samannāgato hoti.|| ||

Sutena samannāgato hoti.|| ||

Cāgena samannāgato hoti.|| ||

Paññāya samannāgato hoti.|| ||

Tassa sutaṁ hoti: 'sahasso Brahmā dīghāyuko vaṇṇavā sukha-bahulo' ti.|| ||

Sahasso bhikkhave,||
Brahmā sahassiṁ loka-dhātuṁ pharitvā adhimuccitvā viharati.|| ||

Ye pi tattha sattā upapannā,||
tepi pharitvā adhimuccitvā viharati.|| ||

Seyyathā pi,||
bhikkhave,||
cakkhumā puriso ekaṁ āmaṇḍaṁ hatthe karitvā pacc'avekkheyya.|| ||

Evam eva kho bhikkhave,||
sahasso Brahmā sahassiṁ loka-dhātuṁ2 pharitvā adhimuccitvā viharati.|| ||

Ye pi tattha sattā upapannā,||
tepi pharitvā adhimuccitvā viharati.|| ||

Tassa evaṁ hoti: aho vatāhaṁ kāyassa bhedā param maraṇā sahassassa brahmuno saha-vyataṁ upapa-j-jeyyanti.|| ||

So taṁ cittaṁ dahati,||
taṁ cittaṁ adhiṭṭhāti,||
taṁ cittaṁ bhāveti.|| ||

Tassa te saṅkhārā ca vihārā ca evaṁ-bhāvitā evaṁbahulī-katā tatrūpapattiyā saṁvaṭṭanti.|| ||

Ayaṁ kho bhikkhave Maggo ayaṁ paṭipadā tatrūpapattiyā saṁvaṭṭati.|| ||

Puna ca paraṁ bhikkhave,||
bhikkhu saddhāya samannāgato hoti,||
sīlena samannāgato hoti,||
sutena samannāgato hoti.|| ||

Cāgena samannāgato hoti,||
paññāya samannāgato hoti,||
tassa sutaṁ hoti:dvīsahasso Brahmā dīghāyuko vaṇṇavā sukha-bahuloti.|| ||

Dvisahassopi bhikkhave,||
Brahmā dvīsahassiṁ loka-dhātuṁ pharitvā adhimuccitvā viharati.|| ||

Ye pi tattha sattā upapannā,||
tepi pharitvā adhimuccitvā viharati.|| ||

Seyyathā pi,||
bhikkhave,||
cakkhumā puriso pañca āmaṇḍāni hatthe karitvā pacc'avekkheyya.|| ||

Evam eva kho bhikkhave,||
dvīsahasso Brahmā dvīsahassiṁ loka-dhātuṁ.|| ||

Pharitvā adhimuccitvā viharati.|| ||

Ye pi tattha sattā upapannā,||
tepi pharitvā adhimuccitvā viharati.|| ||

Tassa evaṁ hoti: aho vatāhaṁ kāyassa bhedā param maraṇā dvīsahassassa brahmuno saha-vyataṁ upapa-j-jeyyanti.|| ||

So taṁ cittaṁ dahati.|| ||

Taṁ cittaṁ adhiṭṭhāti.|| ||

Taṁ cittaṁ bhāveti.|| ||

Tassa te saṅkhārā ca vihārā ca evaṁ-bhāvitā evaṁbahulī-katā tatrupapattiyā saṁvaṭṭanti.|| ||

Ayaṁ bhikkhave,||
Maggo ayaṁ paṭipadā tatrūpapattiyā saṁvaṭṭati.|| ||

Tisahasso Brahmā dīghāyuko vaṇṇavā sukha-bahuloti.|| ||

Tisahassopi bhikkhave,||
Brahmā tisahassiṁ loka-dhātuṁ pharitvā adhimuccitvā viharati.|| ||

Ye pi tattha sattā upapannā,||
tepi pharitvā adhimuccitvā viharati.|| ||

Seyyathā pi,||
bhikkhave,||
cakkhumā purisopañca āmaṇḍāni hatthe karitvā pacc'avekkheyya.|| ||

Evam eva kho bhikkhave,||
tisahasso Brahmā tisahassiṁ loka-dhātuṁ.|| ||

Pharitvā adhimuccitvā viharati.|| ||

Ye pi tattha sattā upapannā,||
tepi pharitvā adhimuccitvā viharati.|| ||

Tassa evaṁ hoti: aho vatāhaṁ kāyassa bhedā param maraṇā tisahassassa brahmuno saha-vyataṁ upapa-j-jeyyanti.|| ||

So taṁ cittaṁ dahati.|| ||

Taṁ cittaṁ adhiṭṭhāti.|| ||

Taṁ cittaṁ bhāveti.|| ||

Tassa te saṅkhārā ca vihārā ca evaṁ-bhāvitā evaṁbahulī-katā tatrūpapattiyā saṁvaṭṭanti.|| ||

Ayaṁ bhikkhave,||
Maggo ayaṁ paṭipadā tatrūpapattiyā saṁvaṭṭati.|| ||

Catusahasso Brahmā dīghāyuko vaṇṇavā sukha-bahuloti.|| ||

Catusahassopi bhikkhave,||
Brahmā catusahassiṁ loka-dhātuṁ pharitvā adhimuccitvā viharati.|| ||

Ye pi tattha sattā upapannā,||
tepi pharitvā adhimuccitvā viharati.|| ||

Seyyathā pi,||
bhikkhave,||
cakkhumā purisopañca āmaṇḍāni hatthe karitvā pacc'avekkheyya.|| ||

Evam eva kho bhikkhave,||
catusahasso Brahmā catusahassiṁ loka-dhātuṁ.|| ||

Pharitvā adhimuccitvā viharati.|| ||

Ye pi tattha sattā upapannā,||
tepi pharitvā adhimuccitvā viharati.|| ||

Tassa evaṁ hoti: aho vatāhaṁ kāyassa bhedā param maraṇā catusahassassa brahmuno saha-vyataṁ upapa-j-jeyyanti.|| ||

So taṁ cittaṁ dahati.|| ||

Taṁ cittaṁ adhiṭṭhāti.|| ||

Taṁ cittaṁ bhāveti.|| ||

Tassa te saṅkhārā ca vihārā ca evaṁ-bhāvitā evaṁbahulī-katā tatrūpapattiyā saṁvaṭṭanti.|| ||

Ayaṁ bhikkhave,||
Maggo ayaṁ paṭipadā tatrūpapattiyā saṁvaṭṭati.|| ||

Pañcasahasso Brahmā dīghāyuko vaṇṇavā sukha-bahuloti.|| ||

Pañcasahassopi bhikkhave,||
Brahmā pañcasahassiṁ loka-dhātuṁ pharitvā adhimuccitvā viharati.|| ||

Ye pi tattha sattā upapannā,||
tepi pharitvā adhimuccitvā viharati.|| ||

Seyyathā pi,||
bhikkhave,||
cakkhumā purisopañca āmaṇḍāni hatthe karitvā pacc'avekkheyya.|| ||

Evam eva kho bhikkhave,||
pañcasahasso Brahmā pañcasahassiṁ loka-dhātuṁ.|| ||

Pharitvā adhimuccitvā viharati.|| ||

Ye pi tattha sattā upapannā,||
tepi pharitvā adhimuccitvā viharati.|| ||

Tassa evaṁ hoti: aho vatāhaṁ kāyassa bhedā param maraṇā pañcasahassassa brahmuno saha-vyataṁ upapa-j-jeyyanti.|| ||

So taṁ cittaṁ dahati.|| ||

Taṁ cittaṁ adhiṭṭhāti.|| ||

Taṁ cittaṁ bhāveti.|| ||

Tassa te saṅkhārā ca vihārā ca evaṁ-bhāvitā evaṁbahulī-katā tatrūpapattiyā saṁvaṭṭanti.|| ||

Ayaṁ bhikkhave,||
Maggo ayaṁ paṭipadā tatrūpapattiyā saṁvaṭṭati.|| ||

Puna ca paraṁ bhikkhave,||
bhikkhu saddhāya samannāgato hoti.|| ||

Sīlena samannāgato hoti.|| ||

Sutena samannāgato hoti.|| ||

Cāgena samannāgato hoti.|| ||

Paññāya samannāgato hoti.|| ||

Tassa sutaṁ hoti: dasasahasso Brahmā dīghāyuko vaṇṇavā sukha-bahuloti.|| ||

Dasasahasso bhikkhave,||
Brahmā dasasahassiṁ loka-dhātuṁ pharitvā [102] adhimuccitvā viharati.|| ||

Ye pi tattha sattā upapannā,||
tepi pharitvā adhimuccitvā viharati.|| ||

Seyyathā pi,||
bhikkhave,||
maṇi veluriyo subho jātimā aṭṭhaṁso suparikammakato paṇḍukambalo nikkhitto bhāsate ca,||
tapate ca,1 virocati ca.|| ||

Evāmava kho bhikkhave,||
dasasahasso Brahmā dasasahassiṁ loka-dhātuṁ pharitvā adhimuccitvā viharati.|| ||

Ye pi tattha sattā upapannā te pi pharitvā adhimuccitvā viharati.|| ||

Tassa evaṁ hoti: aho vatāhaṁ kāyassa bhedā param maraṇā dasasahassassa brahmuno saha-vyataṁ upapa-j-jeyyanti.|| ||

So taṁ cittaṁ dahati,||
taṁ cittaṁ adhiṭṭhāti,||
taṁ cittaṁ bhāveti.|| ||

Tassa te saṅkhārā ca vihārā ca evaṁ bhāvitā evaṁ bahulī-katā tatrūpapattiyā saṁvaṭṭanti.|| ||

Ayaṁ bhikkhave,||
Maggo ayaṁ paṭipadā tatrūpapattiyā saṁvaṭṭati.|| ||

Puna ca paraṁ bhikkhave,||
bhikkhu saddhāya samannāgato hoti.|| ||

Sīlena samannāgato hoti.|| ||

Sutena samannāgato hoti.|| ||

Cāgena samannāgato hoti.|| ||

Paññāya samannāgato hoti.|| ||

Tassa sutaṁ hoti: sata-sahasso Brahmā dīghāyuko vaṇṇavā sukha-bahuloti.|| ||

Satasahasso bhikkhave,||
Brahmā sata-sahassiṁ loka-dhātuṁ pharitvā adhimuccitvā viharati.|| ||

Ye pi tattha sattā upapannā te pi pharitvā adhimuccitvā viharati.|| ||

Seyyathā pi,||
bhikkhave,||
nekkhaṁ jambonadaṁ dakkha kammāraputtaukkā-mukhakusalasampahaṭṭhaṁ paṇḍukambale nikkhittaṁ bhāsate ca tapate ca1 virocati ca.|| ||

Evam eva kho bhikkhave,||
sata-sahasso Brahmā sata-sahassiṁ loka-dhātuṁ pharitvā adhimuccitvā viharati.|| ||

Ye pi tattha sattā upapannā,||
tepi pharitvā adhimuccitvā viharati.|| ||

Tassa evaṁ hoti: aho vatāhaṁ kāyassa bhedā param maraṇā sata-sahassassa brahmuno saha-vyataṁ upapa-j-jeyyanti.|| ||

So taṁ cittaṁ dahati,||
taṁ cittaṁ adhiṭṭhāti,||
taṁ cittaṁ bhāveti.|| ||

Tassa te saṅkhārā ca virāgā ca evaṁ-bhāvitā evaṁbahulī-katā tatrūpapattiyā saṁvaṭṭanti.|| ||

Ayaṁ bhikkhave,||
Maggo ayaṁ paṭipadā tatrūpapattiyā saṁvaṭṭati.|| ||

Puna ca paraṁ bhikkhave,||
bhikkhu saddhāya samannāgato hoti.|| ||

Sīlena samannāgato hoti.|| ||

Sutena samannāgato hoti.|| ||

Cāgena samannāgato hoti.|| ||

Paññāya samannāgato hoti.|| ||

Tassa sutaṁ hoti: ābhā devā dīghā-yukā vaṇṇa-vanto sukha-bahulāti.|| ||

Tassa evaṁ hoti: aho vatāhaṁ kāyassa bhedā param maraṇā ābhānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyanti.|| ||

So taṁ cittaṁ dahati,||
taṁ cittaṁ adhiṭṭhāti,||
taṁ cittaṁ bhāveti,||
tassa te saṅkhārā ca vihārā ca evaṁ-bhāvitā evaṁbahulī-katā tatrūpapattiyā saṁvaṭṭanti.|| ||

Ayaṁ bhikkhave,||
Maggo ayaṁ paṭipadā tatrūpapattiyā saṁvaṭṭati.|| ||

Parittābhā devā dīghā-yukā vaṇṇa-vanto sukha-bahulāti.|| ||

Tassa evaṁ hoti: aho vatāhaṁ kāyassa bhedā param maraṇā parittābhānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyanti.|| ||

So taṁ cittaṁ dahati,||
taṁ cittaṁ adhiṭṭhāti,||
taṁ cittaṁ bhāveti,||
tassa te saṅkhārā ca vihārā ca evaṁ-bhāvitā evaṁbahulī-katā tatrūpapattiyā saṁvaṭṭanti.|| ||

Ayaṁ bhikkhave,||
Maggo ayaṁ paṭipadā tatrūpapattiyā saṁvaṭṭati.|| ||

Appamāṇābhā devā dīghā-yukā vaṇṇa-vanto sukha-bahulāti.|| ||

Tassa evaṁ hoti: aho vatāhaṁ kāyassa bhedā param maraṇā appamāṇābhānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyanti.|| ||

Sotaṁ cittaṁ dahati,||
tañcittaṁ adhiṭṭhāti,||
taṁ cittaṁ bhāveti,||
tassa te saṅkhārā ca vihārā ca evaṁ-bhāvitā evaṁbahulī-katā tatrūpapattiyā saṁvaṭṭanti.|| ||

Ayaṁ bhikkhave,||
Maggo ayaṁ paṭipadā tatrūpapattiyā saṁvaṭṭati.|| ||

Ābhassarā devā dīghā-yukā vaṇṇa-vanto sukha-bahulāti.|| ||

Tassa evaṁ hoti: aho vatāhaṁ kāyassa bhedā param maraṇā Ābhassarānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyanti.|| ||

So taṁ cittaṁ dahati,||
taṁ cittaṁ adhiṭṭhāti,||
taṁ cittaṁ bhāveti,||
tassa te saṅkhārā ca vihārā ca evaṁ-bhāvitā evaṁbahulī-katā tatrūpapattiyā saṁvaṭṭanti.|| ||

Ayaṁ bhikkhave,||
Maggo ayaṁ paṭipadā tatrūpapattiyā saṁvaṭṭati.|| ||

Puna ca paraṁ bhikkhave,||
bhikkhu saddhāya samannāgato hoti.|| ||

Sīlena samannāgato hoti.|| ||

Sutena samannāgato hoti.|| ||

Cāgena samannāgato hoti.|| ||

Paññāya samannāgato hoti.|| ||

Tassa sutaṁ hoti: parittasubhā devā dīghā-yukā vaṇṇa-vanto sukha-bahulāti.|| ||

Tassa evaṁ hoti: aho vatāhaṁ kāyassa bhedā param maraṇā parittasubhānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyanti.|| ||

So taṁ cittaṁ dahati,||
taṁ cittaṁ adhiṭṭhāti,||
taṁ cittaṁ bhāveti.|| ||

Tassa te saṅkhārā ca vihārā ca evaṁ-bhāvitā evaṁbahulī-katā tatrūpapattiyā saṁvaṭṭanti.|| ||

Ayaṁ bhikkhave,||
Maggo ayaṁ paṭipadā tatrūpapattiyā saṁvaṭṭati.|| ||

Appamāṇasubhā devā dīghā-yukā vaṇṇa-vanto sukha-bahulāti.|| ||

Tassa evaṁ hoti: aho vatāhaṁ kāyassa bhedā param maraṇā appamāṇasubhānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyanti.|| ||

So taṁ cittaṁ dahati,||
taṁ cittaṁ adhiṭṭhāti,||
taṁ cittaṁ bhāveti.|| ||

Tassa te saṅkhārā ca vihārā ca evaṁ-bhāvitā evaṁbahulī-katā tatrūpapattiyā saṁvaṭṭanti.|| ||

Ayaṁ bhikkhave,||
Maggo ayaṁ paṭipadā tatrūpapattiyā saṁvaṭṭati.|| ||

Subhakiṇṇā devā dīghā-yukā vaṇṇa-vanto sukha-bahulāti.|| ||

Tassa evaṁ hoti: aho vatāhaṁ kāyassa bhedā param maraṇā Subhakiṇṇānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyanti.|| ||

So taṁ cittaṁ dahati,||
taṁ cittaṁ adhiṭṭhāti,||
taṁ cittaṁ bhāveti.|| ||

Tassa te saṅkhārā ca vihārā ca evaṁ-bhāvitā evaṁbahulī-katā tatrūpapattiyā saṁvaṭṭanti.|| ||

Ayaṁ bhikkhave,||
Maggo ayaṁ paṭipadā tatrūpapattiyā saṁvaṭṭati.|| ||

Puna ca paraṁ bhikkhave,||
bhikkhu saddhāya [103] samannāgato hoti.|| ||

Sīlena samannāgato hoti.|| ||

Sutena samannāgato hoti.|| ||

Cāgena samannāgato hoti.|| ||

Paññāya samannāgato hoti.|| ||

Tassa sutaṁ hoti: Vehapphalā devā dighāyukā vaṇṇa-vanto sukha-bahulāti.|| ||

Tassa evaṁ hoti: aho vatāhaṁ kāyassa bhedā param maraṇā Vehapphalānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyanti.|| ||

So taṁ cittaṁ dahati,||
taṁ cittaṁ adhiṭṭhāti,||
taṁ cittaṁ bhāveti.|| ||

Tassa te saṅkhārā ca vihārā ca evaṁ-bhāvitā evaṁbahulī-katā tatrūpapattiyā saṁvaṭṭanti.|| ||

Ayaṁ bhikkhave,||
Maggo ayaṁ paṭipadā tatrūpapattiyā saṁvaṭṭati.|| ||

Avihā devā dighāyukā vaṇṇa-vanto sukha-bahulāti.|| ||

Tassa evaṁ hoti: aho vatāhaṁ kāyassa bhedā param maraṇā avihānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyanti.|| ||

So taṁ cittaṁ dahati,||
taṁ cittaṁ adhiṭṭhāti,||
taṁ cittaṁ bhāveti.|| ||

Tassa te saṅkhārā ca vihārā ca evaṁ-bhāvitā evaṁbahulī-katā tatrūpapattiyā saṁvaṭṭanti.|| ||

Ayaṁ bhikkhave,||
Maggo ayaṁ paṭipadā tatrūpapattiyā saṁvaṭṭati.|| ||

Atappā devā dighāyukā vaṇṇa-vanto sukha-bahulāti.|| ||

Tassa evaṁ hoti: aho vatāhaṁ kāyassa bhedā param maraṇā atappānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyanti.|| ||

So taṁ cittaṁ dahati,||
taṁ cittaṁ adhiṭṭhāti,||
taṁ cittaṁ bhāveti.|| ||

Tassa te saṅkhārā ca vihārā ca evaṁ-bhāvitā evaṁbahulī-katā tatrūpapattiyā saṁvaṭṭanti.|| ||

Ayaṁ bhikkhave,||
Maggo ayaṁ paṭipadā tatrūpapattiyā saṁvaṭṭati.|| ||

Sudassā devā dighāyukā vaṇṇa-vanto sukha-bahulāti.|| ||

Tassa evaṁ hoti: aho vatāhaṁ kāyassa bhedā param maraṇā sudassānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyanti.|| ||

So taṁ cittaṁ dahati,||
taṁ cittaṁ adhiṭṭhāti,||
taṁ cittaṁ bhāveti.|| ||

Tassa te saṅkhārā ca vihārā ca evaṁ-bhāvitā evaṁbahulī-katā tatrūpapattiyā saṁvaṭṭanti.|| ||

Ayaṁ bhikkhave,||
Maggo ayaṁ paṭipadā tatrūpapattiyā saṁvaṭṭati.|| ||

Sudassī devā dighāyukā vaṇṇavatto sukha-bahulāti.|| ||

Tassa evaṁ hoti: aho vatāhaṁ kāyassa bhedā param maraṇā sudassīnaṁ devānaṁ saha-vyataṁ upapa-j-jeyyanti.|| ||

So taṁ cittaṁ dahati,||
taṁ cittaṁ adhiṭṭhāti,||
taṁ cittaṁ bhāveti.|| ||

Tassa te saṅkhārā ca vihārā ca evaṁ-bhāvitā evaṁbahulī-katā tatrūpapattiyā saṁvaṭṭanti.|| ||

Ayaṁ bhikkhave,||
Maggo ayaṁ paṭipadā tatrūpapattiyā saṁvaṭṭati.|| ||

Akaṇiṭṭhā devā dighāyukā vaṇṇa-vanto sukha-bahulāti.|| ||

Tassa evaṁ hoti: aho vatāhaṁ kāyassa bhedā param maraṇā akaṇiṭṭhānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyanti.|| ||

So taṁ cittaṁ dahati,||
taṁ cittaṁ adhiṭṭhāti,||
taṁ cittaṁ bhāveti.|| ||

Tassa te saṅkhārā ca vihārā ca evaṁ-bhāvitā evaṁbahulī-katā tatrūpapattiyā saṁvaṭṭanti.|| ||

Ayaṁ bhikkhave,||
Maggo ayaṁ paṭipadā tatrūpapattiyā saṁvaṭṭati.|| ||

Puna ca paraṁ bhikkhave,||
bhikkhu saddhāya samannāgato hoti.|| ||

Sīlena samannāgato hoti.|| ||

Sutena samannāgato hoti.|| ||

Cāgena samannāgato hoti.|| ||

Paññāya samannāgato hoti.|| ||

Tassa sutaṁ hoti: Ākāsānañ-c'āyatanūpagā devā dīghā-yukā cira-ṭ-ṭhitikā sukha-bahulāti.|| ||

Tassa evaṁ hoti: aho vātāhaṁ kāyassa bhedā param maraṇā Ākāsānañ-c'āyatanūpagaṁ saha-vyataṁ upapa-j-jeyyanti.|| ||

So taṁ cittaṁ dahati,||
taṁ cittaṁ Ākāsānañ-c'āyatan'ūpagānaṁ adhiṭṭhāti,||
taṁ cittaṁ bhāveti.|| ||

Tassa te saṅkhārā ca vihārā ca evaṁ-bhāvitā evaṁbahulī-katā tatrūpapattiyā saṁvaṭṭanti.|| ||

Ayaṁ bhikkhave,||
Maggo ayaṁ paṭipadā tatrūpapattiyā saṁvaṭṭati.|| ||

Puna ca paraṁ bhikkhave,||
bhikkhu saddhāya samannāgato hoti.|| ||

Sīlena samannāgato hoti.|| ||

Sutena samannāgato hoti.|| ||

Cāgena samannāgato hoti.|| ||

Paññāya samannāgato hoti.|| ||

Tassa sutaṁ hoti: Viññāṇañ-c'āyatanūpagā devā dīghā-yukā cira-ṭ-ṭhitikā Sukhabahulāti.|| ||

Tassa evaṁ hoti: aho vātāhaṁ kāyassa bhedā param maraṇā Viññāṇañ-c'āyatanūpagaṁ saha-vyataṁ upapa-j-jeyyanti.|| ||

So taṁ cittaṁ dahati,||
taṁ cittaṁ Viññāṇañ-c'āyatan'ūpagānaṁ adhiṭṭhāti,||
taṁ cittaṁ bhāveti.|| ||

Tassa te saṅkhārā ca vihārā ca evaṁ-bhāvitā evaṁbahulī-katā tatrūpapattiyā saṁvaṭṭanti.|| ||

Ayaṁ bhikkhave,||
Maggo ayaṁ paṭipadā tatrūpapattiyā saṁvaṭṭati.|| ||

Puna ca paraṁ bhikkhave,||
bhikkhu saddhāya samannāgato hoti.|| ||

Sīlena samannāgato hoti.|| ||

Sutena samannāgato hoti.|| ||

Cāgena samannāgato hoti.|| ||

Paññāya samannāgato hoti.|| ||

Tassa sutaṁ hoti: Ākiñ caññ'āyatanūpagā devā dīghā-yukā cira-ṭ-ṭhitikā Sukhabahulāti.|| ||

Tassa evaṁ hoti: aho vātāhaṁ kāyassa bhedā param maraṇā Ākiñ caññ'āyatanūpagaṁ saha-vyataṁ upapa-j-jeyyanti.|| ||

So taṁ cittaṁ dahati,||
taṁ cittaṁ Ākiñ caññ'āyatan'ūpagānaṁ adhiṭṭhāti,||
taṁ cittaṁ bhāveti.|| ||

Tassa te saṅkhārā ca vihārā ca evaṁ-bhāvitā evaṁbahulī-katā tatrūpapattiyā saṁvaṭṭanti.|| ||

Ayaṁ bhikkhave,||
Maggo ayaṁ paṭipadā tatrūpapattiyā saṁvaṭṭati.|| ||

Puna ca paraṁ bhikkhave,||
bhikkhu saddhāya samannāgato hoti.|| ||

Sīlena samannāgato hoti.|| ||

Sutena samannāgato hoti.|| ||

Cāgena samannāgato hoti.|| ||

Paññāya samannāgato hoti.|| ||

Tassa sutaṁ hoti: N'eva-saññā-nāsaññāyatanūpagā devā dīghā-yukā cira-ṭ-ṭhitikā sukha-bahulāti.|| ||

Tassa evaṁ hoti: aho vātāhaṁ kāyassa bhedā param maraṇā N'eva-saññā-nāsaññāyatanūpagaṁ saha-vyataṁ upapa-j-jeyyanti.|| ||

So taṁ cittaṁ dahati,||
taṁ cittaṁ N'eva-saññā-nā-saññāyatan'ūpagānaṁ adhiṭṭhāti,||
taṁ cittaṁ bhāveti.|| ||

Tassa te saṅkhārā ca vihārā ca evaṁ-bhāvitā evaṁbahulī-katā tatrūpapattiyā saṁvaṭṭanti.|| ||

Ayaṁ bhikkhave,||
Maggo ayaṁ paṭipadā tatrūpapattiyā saṁvaṭṭati.|| ||

Puna ca paraṁ bhikkhave,||
bhikkhu saddhāya samannāgato hoti.|| ||

Sīlena samannāgato hoti.|| ||

Sutena samannāgato hoti.|| ||

Cāgena samannāgato hoti.|| ||

Paññāya samannāgato hoti.|| ||

Tassa sutaṁ hoti: aho vatāhaṁ āsavānaṁ khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja vihareyyanti.|| ||

So āsavanaṁ khayā anāsavaṁ ceto vimuttiṁ paññā vimuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharati.|| ||

Ayaṁ bhikkhave,||
bhikkhu na katthaci uppajjati,||
na kuhiñci upapajjatī ti.|| ||

Idam avoca Bhagavā.|| ||

Attamanā te bhikkhū Bhagavato bhāsitaṁ 'abhinandun' ti.

Saṅkhār'Uppatti Suttaṁ


 

Contact:
E-mail
Copyright Statement