Majjhima Nikaya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Majjhima Nikāya
III. Upari Paṇṇāsa
2. Anupada Vagga

Sutta 120

Saṅkhār'Uppatti Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[99]

[1][chlm][pts][upal] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthīyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti.|| ||

Bhadante ti te bhikkhū Bhagavato paccassosuṃ Bhagavā etad avoca:|| ||

Saṅkhār'uppattiṃ vo bhikkhave, desissāmi.|| ||

Taṃ suṇātha.|| ||

Sādhukaṃ||
manasi-karotha,||
bhāsissāmī" ti.|| ||

'Evaṃ bhante' ti kho te bhikkhu Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

Idha, bhikkhave, bhikkhu||
saddhāya samannāgato hoti,||
sīlena samannāgato hoti,||
sutena samannāgato hoti,||
cāgena samannāgato hoti,||
paññāya samannāgato hoti.|| ||

Tassa evaṃ hoti:|| ||

Aho vatāhaṃ kāyassa bhedā param maraṇā khattiya-mahā-sālānaṃ saha-vyataṃ upapa-j-jeyyan ti.|| ||

So taṃ cittaṃ dahati,||
taṃ cittaṃ adhiṭṭhāti,||
taṃ cittaṃ [100] bhāveti.|| ||

Tassa te saṅkhārā ca
viharā ca
evaṃ bhāvitā
evaṃ bahulī-katā||
tatrūpapattiyā saṃvaṭṭanti.|| ||

Ayaṃ bhikkhave,||
Maggo ayaṃ paṭipadā tatrūpapattiyā saṃvaṭṭati.|| ||

Puna ca paraṃ bhikkhave,||
bhikkhu saddhāya samannāgato hoti,||
sīlena samannāgato hoti,||
sutena samannāgato hoti,||
cāgena samannāgato hoti,||
paññāya samannāgato hoti.|| ||

Tassa evaṃ hoti:|| ||

Aho vatāhaṃ kāyassa bhedā param maraṇā brāhmaṇa-mahā-sālānaṃ vā saha-vyataṃ upapa-j-jeyyanti.|| ||

So taṃ cittaṃ dahati,||
taṃ cittaṃ adhiṭṭhāti,||
taṃ cittaṃ bhāveti.|| ||

Tassa te saṅkhārā ca vihārā ca evaṃ-bhāvitā evaṃ bahulī-katā tatrūpapattiyā saṃvaṭṭanti.|| ||

Ayaṃ bhikkhave Maggo ayaṃ paṭipadā tatrūpapattiyā saṃvaṭṭati.|| ||

Puna ca paraṃ bhikkhave bhikkhu saddhāya samannāgato hoti,||
sīlena samannāgato hoti,||
sutena samannāgato hoti,||
cāgena samannāgato hoti,||
paññāya samannāgato hoti.|| ||

Tassa evaṃ hoti:|| ||

Aho vatāhaṃ kāyassa bhedā param maraṇā gahapati-mahā-sālānaṃ vā saha-vyataṃ upapa-j-jeyyanti.|| ||

So taṃ cittaṃ dahati,||
cittaṃ taṃ cittaṃ adhiṭṭhāti,||
taṃ cittaṃ bhāveti.|| ||

Tassa te saṅkhārā ca vihārā ca evaṃ bhāvitā evaṃbahulī-katā tatrūpapattiyā saṃvaṭṭanti.|| ||

Ayaṃ bhikkhave Maggo ayaṃ paṭipadā tatrūpapattiyā saṃvaṭṭati.|| ||

Puna ca paraṃ bhikkhave,||
bhikkhu saddhāya samannāgato hoti,||
sīlena samannāgato hoti,||
sutena samannāgato hoti,||
cāgena samannāgato hoti,||
paññāya samannāgato hoti.|| ||

Tassa evaṃ hoti:|| ||

Cātu-m-mahā-rājikā devā dīghā-yukā vaṇṇa-vanto sukhabāhulā'ti tassa evaṃ hoti: aho vatāhaṃ kāyassa bhedā param maraṇā cātu-m-mahārājikānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyanti.|| ||

So taṃ cittaṃ dahati,||
taṃ cittaṃ adhiṭṭhāti,||
taṃ cittaṃ bhāveti.|| ||

Tassa te saṅkhārā ca vihārā ca evaṃ-bhāvitā evaṃbahulī-katā tatrūpapattiyā saṃvaṭṭanti.|| ||

Ayaṃ bhikkhave Maggo ayaṃ paṭipadā tatrūpapattiyā saṃvaṭṭati.|| ||

Puna ca paraṃ bhikkhave,||
bhikkhu saddhāya samannāgato hoti,||
sīlena samannāgato hoti,||
sutena samannāgato hoti,||
cāgena samannāgato hoti,||
paññāya samannāgato hoti.|| ||

Tassa evaṃ hoti:|| ||

Tāvatiṃsā devā dīghā-yukā vaṇṇa-vanto sukha-bahulāti.|| ||

Tassa evaṃ hoti.|| ||

Aho vatāhaṃ kāyassa bhedā param maraṇā Tāvatiṃsānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyanti.|| ||

So taṃ cittaṃ dahati,||
taṃ cittaṃ adhiṭṭhāti,||
taṃ cittaṃ bhāveti.|| ||

Tassa te saṅkhārā ca vihārā ca evaṃ-bhāvitā evaṃbahulī-katā tatrūpapattiyā saṃvaṭṭanti.|| ||

Ayaṃ kho bhikkhave Maggo ayaṃ paṭipadā tatrūpapattiyā saṃvaṭṭati.|| ||

Yāmā devā dīghā-yukā vaṇṇa-vanto sukha-bahulāti.|| ||

Tassa evaṃ hoti.|| ||

Aho vatāhaṃ kāyassa bhedā param maraṇā Yāmānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyanti.|| ||

So taṃ cittaṃ dahati,||
taṃ cittaṃ adhiṭṭhāti,||
taṃ cittaṃ bhāveti.|| ||

Tassa te saṅkhārā ca vihārā ca evaṃ-bhāvitā evaṃbahulī-katā tatrūpapattiyā saṃvaṭṭanti.|| ||

Ayaṃ kho bhikkhave Maggo ayaṃ paṭipadā tatrūpapattiyā saṃvaṭṭati.|| ||

Tusitā devā dīghā-yukā vaṇṇa-vanto sukha-bahulāti.|| ||

Tassa evaṃ hoti.|| ||

Aho vatāhaṃ kāyassa bhedā param maraṇā Tusitānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyanti.|| ||

So taṃ cittaṃ dahati,||
taṃ cittaṃ adhiṭṭhāti,||
taṃ cittaṃ bhāveti.|| ||

Tassa te saṅkhārā ca vihārā ca evaṃ-bhāvitā evaṃbahulī-katā tatrūpapattiyā saṃvaṭṭanti.|| ||

Ayaṃ kho bhikkhave Maggo ayaṃ paṭipadā tatrūpapattiyā saṃvaṭṭati.|| ||

Nimmāṇaratī devā dīghā-yukā vaṇṇa-vanto sukha-bahulāti.|| ||

Tassa evaṃ hoti.|| ||

Aho vatāhaṃ kāyassa bhedā param maraṇā Nimmānaratīnaṃ devānaṃ saha-vyataṃ upapa-j-jeyyanti.|| ||

So taṃ cittaṃ dahati,||
taṃ cittaṃ adhiṭṭhāti,||
taṃ cittaṃ bhāveti.|| ||

Tassa te saṅkhārā ca vihārā ca evaṃ-bhāvitā evaṃbahulī-katā tatrūpapattiyā saṃvaṭṭanti.|| ||

Ayaṃ kho bhikkhave Maggo ayaṃ paṭipadā tatrūpapattiyā saṃvaṭṭati.|| ||

Paranimmita-vasavattino1 devā dīghā-yukā vaṇṇa-vanto sukha-bahulāti.|| ||

Tassa evaṃ hoti.|| ||

Aho vatāhaṃ kāyassa bhedā param maraṇā paranimmikavasavattīnaṃ devānaṃ saha-vyataṃ upapa-j-jeyyanti.|| ||

So taṃ cittaṃ dahati,||
taṃ cittaṃ adhiṭṭhāti,||
taṃ cittaṃ bhāveti.|| ||

Tassa te saṅkhārā ca vihārā ca evaṃ-bhāvitā evaṃbahulī-katā tatrūpapattiyā saṃvaṭṭanti.|| ||

Ayaṃ kho bhikikhave Maggo ayaṃ paṭipadā tatrūpapattiyā saṃvaṭṭati.|| ||

Puna ca paraṃ bhikkhave,||
bhikkhu saddhāya [101] samannāgato hoti.|| ||

Sīlena samannāgato hoti.|| ||

Sutena samannāgato hoti.|| ||

Cāgena samannāgato hoti.|| ||

Paññāya samannāgato hoti.|| ||

Tassa sutaṃ hoti: 'sahasso Brahmā dīghāyuko vaṇṇavā sukha-bahulo' ti.|| ||

Sahasso bhikkhave,||
Brahmā sahassiṃ loka-dhātuṃ pharitvā adhimuccitvā viharati.|| ||

Ye pi tattha sattā upapannā,||
tepi pharitvā adhimuccitvā viharati.|| ||

Seyyathā pi,||
bhikkhave,||
cakkhumā puriso ekaṃ āmaṇḍaṃ hatthe karitvā pacc'avekkheyya.|| ||

Evam eva kho bhikkhave,||
sahasso Brahmā sahassiṃ loka-dhātuṃ2 pharitvā adhimuccitvā viharati.|| ||

Ye pi tattha sattā upapannā,||
tepi pharitvā adhimuccitvā viharati.|| ||

Tassa evaṃ hoti: aho vatāhaṃ kāyassa bhedā param maraṇā sahassassa brahmuno saha-vyataṃ upapa-j-jeyyanti.|| ||

So taṃ cittaṃ dahati,||
taṃ cittaṃ adhiṭṭhāti,||
taṃ cittaṃ bhāveti.|| ||

Tassa te saṅkhārā ca vihārā ca evaṃ-bhāvitā evaṃbahulī-katā tatrūpapattiyā saṃvaṭṭanti.|| ||

Ayaṃ kho bhikkhave Maggo ayaṃ paṭipadā tatrūpapattiyā saṃvaṭṭati.|| ||

Puna ca paraṃ bhikkhave,||
bhikkhu saddhāya samannāgato hoti,||
sīlena samannāgato hoti,||
sutena samannāgato hoti.|| ||

Cāgena samannāgato hoti,||
paññāya samannāgato hoti,||
tassa sutaṃ hoti:dvīsahasso Brahmā dīghāyuko vaṇṇavā sukha-bahuloti.|| ||

Dvisahassopi bhikkhave,||
Brahmā dvīsahassiṃ loka-dhātuṃ pharitvā adhimuccitvā viharati.|| ||

Ye pi tattha sattā upapannā,||
tepi pharitvā adhimuccitvā viharati.|| ||

Seyyathā pi,||
bhikkhave,||
cakkhumā puriso pañca āmaṇḍāni hatthe karitvā pacc'avekkheyya.|| ||

Evam eva kho bhikkhave,||
dvīsahasso Brahmā dvīsahassiṃ loka-dhātuṃ.|| ||

Pharitvā adhimuccitvā viharati.|| ||

Ye pi tattha sattā upapannā,||
tepi pharitvā adhimuccitvā viharati.|| ||

Tassa evaṃ hoti: aho vatāhaṃ kāyassa bhedā param maraṇā dvīsahassassa brahmuno saha-vyataṃ upapa-j-jeyyanti.|| ||

So taṃ cittaṃ dahati.|| ||

Taṃ cittaṃ adhiṭṭhāti.|| ||

Taṃ cittaṃ bhāveti.|| ||

Tassa te saṅkhārā ca vihārā ca evaṃ-bhāvitā evaṃbahulī-katā tatrupapattiyā saṃvaṭṭanti.|| ||

Ayaṃ bhikkhave,||
Maggo ayaṃ paṭipadā tatrūpapattiyā saṃvaṭṭati.|| ||

Tisahasso Brahmā dīghāyuko vaṇṇavā sukha-bahuloti.|| ||

Tisahassopi bhikkhave,||
Brahmā tisahassiṃ loka-dhātuṃ pharitvā adhimuccitvā viharati.|| ||

Ye pi tattha sattā upapannā,||
tepi pharitvā adhimuccitvā viharati.|| ||

Seyyathā pi,||
bhikkhave,||
cakkhumā purisopañca āmaṇḍāni hatthe karitvā pacc'avekkheyya.|| ||

Evam eva kho bhikkhave,||
tisahasso Brahmā tisahassiṃ loka-dhātuṃ.|| ||

Pharitvā adhimuccitvā viharati.|| ||

Ye pi tattha sattā upapannā,||
tepi pharitvā adhimuccitvā viharati.|| ||

Tassa evaṃ hoti: aho vatāhaṃ kāyassa bhedā param maraṇā tisahassassa brahmuno saha-vyataṃ upapa-j-jeyyanti.|| ||

So taṃ cittaṃ dahati.|| ||

Taṃ cittaṃ adhiṭṭhāti.|| ||

Taṃ cittaṃ bhāveti.|| ||

Tassa te saṅkhārā ca vihārā ca evaṃ-bhāvitā evaṃbahulī-katā tatrūpapattiyā saṃvaṭṭanti.|| ||

Ayaṃ bhikkhave,||
Maggo ayaṃ paṭipadā tatrūpapattiyā saṃvaṭṭati.|| ||

Catusahasso Brahmā dīghāyuko vaṇṇavā sukha-bahuloti.|| ||

Catusahassopi bhikkhave,||
Brahmā catusahassiṃ loka-dhātuṃ pharitvā adhimuccitvā viharati.|| ||

Ye pi tattha sattā upapannā,||
tepi pharitvā adhimuccitvā viharati.|| ||

Seyyathā pi,||
bhikkhave,||
cakkhumā purisopañca āmaṇḍāni hatthe karitvā pacc'avekkheyya.|| ||

Evam eva kho bhikkhave,||
catusahasso Brahmā catusahassiṃ loka-dhātuṃ.|| ||

Pharitvā adhimuccitvā viharati.|| ||

Ye pi tattha sattā upapannā,||
tepi pharitvā adhimuccitvā viharati.|| ||

Tassa evaṃ hoti: aho vatāhaṃ kāyassa bhedā param maraṇā catusahassassa brahmuno saha-vyataṃ upapa-j-jeyyanti.|| ||

So taṃ cittaṃ dahati.|| ||

Taṃ cittaṃ adhiṭṭhāti.|| ||

Taṃ cittaṃ bhāveti.|| ||

Tassa te saṅkhārā ca vihārā ca evaṃ-bhāvitā evaṃbahulī-katā tatrūpapattiyā saṃvaṭṭanti.|| ||

Ayaṃ bhikkhave,||
Maggo ayaṃ paṭipadā tatrūpapattiyā saṃvaṭṭati.|| ||

Pañcasahasso Brahmā dīghāyuko vaṇṇavā sukha-bahuloti.|| ||

Pañcasahassopi bhikkhave,||
Brahmā pañcasahassiṃ loka-dhātuṃ pharitvā adhimuccitvā viharati.|| ||

Ye pi tattha sattā upapannā,||
tepi pharitvā adhimuccitvā viharati.|| ||

Seyyathā pi,||
bhikkhave,||
cakkhumā purisopañca āmaṇḍāni hatthe karitvā pacc'avekkheyya.|| ||

Evam eva kho bhikkhave,||
pañcasahasso Brahmā pañcasahassiṃ loka-dhātuṃ.|| ||

Pharitvā adhimuccitvā viharati.|| ||

Ye pi tattha sattā upapannā,||
tepi pharitvā adhimuccitvā viharati.|| ||

Tassa evaṃ hoti: aho vatāhaṃ kāyassa bhedā param maraṇā pañcasahassassa brahmuno saha-vyataṃ upapa-j-jeyyanti.|| ||

So taṃ cittaṃ dahati.|| ||

Taṃ cittaṃ adhiṭṭhāti.|| ||

Taṃ cittaṃ bhāveti.|| ||

Tassa te saṅkhārā ca vihārā ca evaṃ-bhāvitā evaṃbahulī-katā tatrūpapattiyā saṃvaṭṭanti.|| ||

Ayaṃ bhikkhave,||
Maggo ayaṃ paṭipadā tatrūpapattiyā saṃvaṭṭati.|| ||

Puna ca paraṃ bhikkhave,||
bhikkhu saddhāya samannāgato hoti.|| ||

Sīlena samannāgato hoti.|| ||

Sutena samannāgato hoti.|| ||

Cāgena samannāgato hoti.|| ||

Paññāya samannāgato hoti.|| ||

Tassa sutaṃ hoti: dasasahasso Brahmā dīghāyuko vaṇṇavā sukha-bahuloti.|| ||

Dasasahasso bhikkhave,||
Brahmā dasasahassiṃ loka-dhātuṃ pharitvā [102] adhimuccitvā viharati.|| ||

Ye pi tattha sattā upapannā,||
tepi pharitvā adhimuccitvā viharati.|| ||

Seyyathā pi,||
bhikkhave,||
maṇi veluriyo subho jātimā aṭṭhaṃso suparikammakato paṇḍukambalo nikkhitto bhāsate ca,||
tapate ca,1 virocati ca.|| ||

Evāmava kho bhikkhave,||
dasasahasso Brahmā dasasahassiṃ loka-dhātuṃ pharitvā adhimuccitvā viharati.|| ||

Ye pi tattha sattā upapannā te pi pharitvā adhimuccitvā viharati.|| ||

Tassa evaṃ hoti: aho vatāhaṃ kāyassa bhedā param maraṇā dasasahassassa brahmuno saha-vyataṃ upapa-j-jeyyanti.|| ||

So taṃ cittaṃ dahati,||
taṃ cittaṃ adhiṭṭhāti,||
taṃ cittaṃ bhāveti.|| ||

Tassa te saṅkhārā ca vihārā ca evaṃ bhāvitā evaṃ bahulī-katā tatrūpapattiyā saṃvaṭṭanti.|| ||

Ayaṃ bhikkhave,||
Maggo ayaṃ paṭipadā tatrūpapattiyā saṃvaṭṭati.|| ||

Puna ca paraṃ bhikkhave,||
bhikkhu saddhāya samannāgato hoti.|| ||

Sīlena samannāgato hoti.|| ||

Sutena samannāgato hoti.|| ||

Cāgena samannāgato hoti.|| ||

Paññāya samannāgato hoti.|| ||

Tassa sutaṃ hoti: sata-sahasso Brahmā dīghāyuko vaṇṇavā sukha-bahuloti.|| ||

Satasahasso bhikkhave,||
Brahmā sata-sahassiṃ loka-dhātuṃ pharitvā adhimuccitvā viharati.|| ||

Ye pi tattha sattā upapannā te pi pharitvā adhimuccitvā viharati.|| ||

Seyyathā pi,||
bhikkhave,||
nekkhaṃ jambonadaṃ dakkha kammāraputtaukkā-mukhakusalasampahaṭṭhaṃ paṇḍukambale nikkhittaṃ bhāsate ca tapate ca1 virocati ca.|| ||

Evam eva kho bhikkhave,||
sata-sahasso Brahmā sata-sahassiṃ loka-dhātuṃ pharitvā adhimuccitvā viharati.|| ||

Ye pi tattha sattā upapannā,||
tepi pharitvā adhimuccitvā viharati.|| ||

Tassa evaṃ hoti: aho vatāhaṃ kāyassa bhedā param maraṇā sata-sahassassa brahmuno saha-vyataṃ upapa-j-jeyyanti.|| ||

So taṃ cittaṃ dahati,||
taṃ cittaṃ adhiṭṭhāti,||
taṃ cittaṃ bhāveti.|| ||

Tassa te saṅkhārā ca virāgā ca evaṃ-bhāvitā evaṃbahulī-katā tatrūpapattiyā saṃvaṭṭanti.|| ||

Ayaṃ bhikkhave,||
Maggo ayaṃ paṭipadā tatrūpapattiyā saṃvaṭṭati.|| ||

Puna ca paraṃ bhikkhave,||
bhikkhu saddhāya samannāgato hoti.|| ||

Sīlena samannāgato hoti.|| ||

Sutena samannāgato hoti.|| ||

Cāgena samannāgato hoti.|| ||

Paññāya samannāgato hoti.|| ||

Tassa sutaṃ hoti: ābhā devā dīghā-yukā vaṇṇa-vanto sukha-bahulāti.|| ||

Tassa evaṃ hoti: aho vatāhaṃ kāyassa bhedā param maraṇā ābhānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyanti.|| ||

So taṃ cittaṃ dahati,||
taṃ cittaṃ adhiṭṭhāti,||
taṃ cittaṃ bhāveti,||
tassa te saṅkhārā ca vihārā ca evaṃ-bhāvitā evaṃbahulī-katā tatrūpapattiyā saṃvaṭṭanti.|| ||

Ayaṃ bhikkhave,||
Maggo ayaṃ paṭipadā tatrūpapattiyā saṃvaṭṭati.|| ||

Parittābhā devā dīghā-yukā vaṇṇa-vanto sukha-bahulāti.|| ||

Tassa evaṃ hoti: aho vatāhaṃ kāyassa bhedā param maraṇā parittābhānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyanti.|| ||

So taṃ cittaṃ dahati,||
taṃ cittaṃ adhiṭṭhāti,||
taṃ cittaṃ bhāveti,||
tassa te saṅkhārā ca vihārā ca evaṃ-bhāvitā evaṃbahulī-katā tatrūpapattiyā saṃvaṭṭanti.|| ||

Ayaṃ bhikkhave,||
Maggo ayaṃ paṭipadā tatrūpapattiyā saṃvaṭṭati.|| ||

Appamāṇābhā devā dīghā-yukā vaṇṇa-vanto sukha-bahulāti.|| ||

Tassa evaṃ hoti: aho vatāhaṃ kāyassa bhedā param maraṇā appamāṇābhānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyanti.|| ||

Sotaṃ cittaṃ dahati,||
taṃcittaṃ adhiṭṭhāti,||
taṃ cittaṃ bhāveti,||
tassa te saṅkhārā ca vihārā ca evaṃ-bhāvitā evaṃbahulī-katā tatrūpapattiyā saṃvaṭṭanti.|| ||

Ayaṃ bhikkhave,||
Maggo ayaṃ paṭipadā tatrūpapattiyā saṃvaṭṭati.|| ||

Ābhassarā devā dīghā-yukā vaṇṇa-vanto sukha-bahulāti.|| ||

Tassa evaṃ hoti: aho vatāhaṃ kāyassa bhedā param maraṇā Ābhassarānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyanti.|| ||

So taṃ cittaṃ dahati,||
taṃ cittaṃ adhiṭṭhāti,||
taṃ cittaṃ bhāveti,||
tassa te saṅkhārā ca vihārā ca evaṃ-bhāvitā evaṃbahulī-katā tatrūpapattiyā saṃvaṭṭanti.|| ||

Ayaṃ bhikkhave,||
Maggo ayaṃ paṭipadā tatrūpapattiyā saṃvaṭṭati.|| ||

Puna ca paraṃ bhikkhave,||
bhikkhu saddhāya samannāgato hoti.|| ||

Sīlena samannāgato hoti.|| ||

Sutena samannāgato hoti.|| ||

Cāgena samannāgato hoti.|| ||

Paññāya samannāgato hoti.|| ||

Tassa sutaṃ hoti: parittasubhā devā dīghā-yukā vaṇṇa-vanto sukha-bahulāti.|| ||

Tassa evaṃ hoti: aho vatāhaṃ kāyassa bhedā param maraṇā parittasubhānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyanti.|| ||

So taṃ cittaṃ dahati,||
taṃ cittaṃ adhiṭṭhāti,||
taṃ cittaṃ bhāveti.|| ||

Tassa te saṅkhārā ca vihārā ca evaṃ-bhāvitā evaṃbahulī-katā tatrūpapattiyā saṃvaṭṭanti.|| ||

Ayaṃ bhikkhave,||
Maggo ayaṃ paṭipadā tatrūpapattiyā saṃvaṭṭati.|| ||

Appamāṇasubhā devā dīghā-yukā vaṇṇa-vanto sukha-bahulāti.|| ||

Tassa evaṃ hoti: aho vatāhaṃ kāyassa bhedā param maraṇā appamāṇasubhānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyanti.|| ||

So taṃ cittaṃ dahati,||
taṃ cittaṃ adhiṭṭhāti,||
taṃ cittaṃ bhāveti.|| ||

Tassa te saṅkhārā ca vihārā ca evaṃ-bhāvitā evaṃbahulī-katā tatrūpapattiyā saṃvaṭṭanti.|| ||

Ayaṃ bhikkhave,||
Maggo ayaṃ paṭipadā tatrūpapattiyā saṃvaṭṭati.|| ||

Subhakiṇṇā devā dīghā-yukā vaṇṇa-vanto sukha-bahulāti.|| ||

Tassa evaṃ hoti: aho vatāhaṃ kāyassa bhedā param maraṇā Subhakiṇṇānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyanti.|| ||

So taṃ cittaṃ dahati,||
taṃ cittaṃ adhiṭṭhāti,||
taṃ cittaṃ bhāveti.|| ||

Tassa te saṅkhārā ca vihārā ca evaṃ-bhāvitā evaṃbahulī-katā tatrūpapattiyā saṃvaṭṭanti.|| ||

Ayaṃ bhikkhave,||
Maggo ayaṃ paṭipadā tatrūpapattiyā saṃvaṭṭati.|| ||

Puna ca paraṃ bhikkhave,||
bhikkhu saddhāya [103] samannāgato hoti.|| ||

Sīlena samannāgato hoti.|| ||

Sutena samannāgato hoti.|| ||

Cāgena samannāgato hoti.|| ||

Paññāya samannāgato hoti.|| ||

Tassa sutaṃ hoti: Vehapphalā devā dighāyukā vaṇṇa-vanto sukha-bahulāti.|| ||

Tassa evaṃ hoti: aho vatāhaṃ kāyassa bhedā param maraṇā Vehapphalānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyanti.|| ||

So taṃ cittaṃ dahati,||
taṃ cittaṃ adhiṭṭhāti,||
taṃ cittaṃ bhāveti.|| ||

Tassa te saṅkhārā ca vihārā ca evaṃ-bhāvitā evaṃbahulī-katā tatrūpapattiyā saṃvaṭṭanti.|| ||

Ayaṃ bhikkhave,||
Maggo ayaṃ paṭipadā tatrūpapattiyā saṃvaṭṭati.|| ||

Avihā devā dighāyukā vaṇṇa-vanto sukha-bahulāti.|| ||

Tassa evaṃ hoti: aho vatāhaṃ kāyassa bhedā param maraṇā avihānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyanti.|| ||

So taṃ cittaṃ dahati,||
taṃ cittaṃ adhiṭṭhāti,||
taṃ cittaṃ bhāveti.|| ||

Tassa te saṅkhārā ca vihārā ca evaṃ-bhāvitā evaṃbahulī-katā tatrūpapattiyā saṃvaṭṭanti.|| ||

Ayaṃ bhikkhave,||
Maggo ayaṃ paṭipadā tatrūpapattiyā saṃvaṭṭati.|| ||

Atappā devā dighāyukā vaṇṇa-vanto sukha-bahulāti.|| ||

Tassa evaṃ hoti: aho vatāhaṃ kāyassa bhedā param maraṇā atappānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyanti.|| ||

So taṃ cittaṃ dahati,||
taṃ cittaṃ adhiṭṭhāti,||
taṃ cittaṃ bhāveti.|| ||

Tassa te saṅkhārā ca vihārā ca evaṃ-bhāvitā evaṃbahulī-katā tatrūpapattiyā saṃvaṭṭanti.|| ||

Ayaṃ bhikkhave,||
Maggo ayaṃ paṭipadā tatrūpapattiyā saṃvaṭṭati.|| ||

Sudassā devā dighāyukā vaṇṇa-vanto sukha-bahulāti.|| ||

Tassa evaṃ hoti: aho vatāhaṃ kāyassa bhedā param maraṇā sudassānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyanti.|| ||

So taṃ cittaṃ dahati,||
taṃ cittaṃ adhiṭṭhāti,||
taṃ cittaṃ bhāveti.|| ||

Tassa te saṅkhārā ca vihārā ca evaṃ-bhāvitā evaṃbahulī-katā tatrūpapattiyā saṃvaṭṭanti.|| ||

Ayaṃ bhikkhave,||
Maggo ayaṃ paṭipadā tatrūpapattiyā saṃvaṭṭati.|| ||

Sudassī devā dighāyukā vaṇṇavatto sukha-bahulāti.|| ||

Tassa evaṃ hoti: aho vatāhaṃ kāyassa bhedā param maraṇā sudassīnaṃ devānaṃ saha-vyataṃ upapa-j-jeyyanti.|| ||

So taṃ cittaṃ dahati,||
taṃ cittaṃ adhiṭṭhāti,||
taṃ cittaṃ bhāveti.|| ||

Tassa te saṅkhārā ca vihārā ca evaṃ-bhāvitā evaṃbahulī-katā tatrūpapattiyā saṃvaṭṭanti.|| ||

Ayaṃ bhikkhave,||
Maggo ayaṃ paṭipadā tatrūpapattiyā saṃvaṭṭati.|| ||

Akaṇiṭṭhā devā dighāyukā vaṇṇa-vanto sukha-bahulāti.|| ||

Tassa evaṃ hoti: aho vatāhaṃ kāyassa bhedā param maraṇā akaṇiṭṭhānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyanti.|| ||

So taṃ cittaṃ dahati,||
taṃ cittaṃ adhiṭṭhāti,||
taṃ cittaṃ bhāveti.|| ||

Tassa te saṅkhārā ca vihārā ca evaṃ-bhāvitā evaṃbahulī-katā tatrūpapattiyā saṃvaṭṭanti.|| ||

Ayaṃ bhikkhave,||
Maggo ayaṃ paṭipadā tatrūpapattiyā saṃvaṭṭati.|| ||

Puna ca paraṃ bhikkhave,||
bhikkhu saddhāya samannāgato hoti.|| ||

Sīlena samannāgato hoti.|| ||

Sutena samannāgato hoti.|| ||

Cāgena samannāgato hoti.|| ||

Paññāya samannāgato hoti.|| ||

Tassa sutaṃ hoti: Ākāsānañ-c'āyatanūpagā devā dīghā-yukā cira-ṭ-ṭhitikā sukha-bahulāti.|| ||

Tassa evaṃ hoti: aho vātāhaṃ kāyassa bhedā param maraṇā Ākāsānañ-c'āyatanūpagaṃ saha-vyataṃ upapa-j-jeyyanti.|| ||

So taṃ cittaṃ dahati,||
taṃ cittaṃ Ākāsānañ-c'āyatan'ūpagānaṃ adhiṭṭhāti,||
taṃ cittaṃ bhāveti.|| ||

Tassa te saṅkhārā ca vihārā ca evaṃ-bhāvitā evaṃbahulī-katā tatrūpapattiyā saṃvaṭṭanti.|| ||

Ayaṃ bhikkhave,||
Maggo ayaṃ paṭipadā tatrūpapattiyā saṃvaṭṭati.|| ||

Puna ca paraṃ bhikkhave,||
bhikkhu saddhāya samannāgato hoti.|| ||

Sīlena samannāgato hoti.|| ||

Sutena samannāgato hoti.|| ||

Cāgena samannāgato hoti.|| ||

Paññāya samannāgato hoti.|| ||

Tassa sutaṃ hoti: Viññāṇañ-c'āyatanūpagā devā dīghā-yukā cira-ṭ-ṭhitikā Sukhabahulāti.|| ||

Tassa evaṃ hoti: aho vātāhaṃ kāyassa bhedā param maraṇā Viññāṇañ-c'āyatanūpagaṃ saha-vyataṃ upapa-j-jeyyanti.|| ||

So taṃ cittaṃ dahati,||
taṃ cittaṃ Viññāṇañ-c'āyatan'ūpagānaṃ adhiṭṭhāti,||
taṃ cittaṃ bhāveti.|| ||

Tassa te saṅkhārā ca vihārā ca evaṃ-bhāvitā evaṃbahulī-katā tatrūpapattiyā saṃvaṭṭanti.|| ||

Ayaṃ bhikkhave,||
Maggo ayaṃ paṭipadā tatrūpapattiyā saṃvaṭṭati.|| ||

Puna ca paraṃ bhikkhave,||
bhikkhu saddhāya samannāgato hoti.|| ||

Sīlena samannāgato hoti.|| ||

Sutena samannāgato hoti.|| ||

Cāgena samannāgato hoti.|| ||

Paññāya samannāgato hoti.|| ||

Tassa sutaṃ hoti: Ākiñ caññ'āyatanūpagā devā dīghā-yukā cira-ṭ-ṭhitikā Sukhabahulāti.|| ||

Tassa evaṃ hoti: aho vātāhaṃ kāyassa bhedā param maraṇā Ākiñ caññ'āyatanūpagaṃ saha-vyataṃ upapa-j-jeyyanti.|| ||

So taṃ cittaṃ dahati,||
taṃ cittaṃ Ākiñ caññ'āyatan'ūpagānaṃ adhiṭṭhāti,||
taṃ cittaṃ bhāveti.|| ||

Tassa te saṅkhārā ca vihārā ca evaṃ-bhāvitā evaṃbahulī-katā tatrūpapattiyā saṃvaṭṭanti.|| ||

Ayaṃ bhikkhave,||
Maggo ayaṃ paṭipadā tatrūpapattiyā saṃvaṭṭati.|| ||

Puna ca paraṃ bhikkhave,||
bhikkhu saddhāya samannāgato hoti.|| ||

Sīlena samannāgato hoti.|| ||

Sutena samannāgato hoti.|| ||

Cāgena samannāgato hoti.|| ||

Paññāya samannāgato hoti.|| ||

Tassa sutaṃ hoti: N'eva-saññā-nāsaññāyatanūpagā devā dīghā-yukā cira-ṭ-ṭhitikā sukha-bahulāti.|| ||

Tassa evaṃ hoti: aho vātāhaṃ kāyassa bhedā param maraṇā N'eva-saññā-nāsaññāyatanūpagaṃ saha-vyataṃ upapa-j-jeyyanti.|| ||

So taṃ cittaṃ dahati,||
taṃ cittaṃ N'eva-saññā-nā-saññāyatan'ūpagānaṃ adhiṭṭhāti,||
taṃ cittaṃ bhāveti.|| ||

Tassa te saṅkhārā ca vihārā ca evaṃ-bhāvitā evaṃbahulī-katā tatrūpapattiyā saṃvaṭṭanti.|| ||

Ayaṃ bhikkhave,||
Maggo ayaṃ paṭipadā tatrūpapattiyā saṃvaṭṭati.|| ||

Puna ca paraṃ bhikkhave,||
bhikkhu saddhāya samannāgato hoti.|| ||

Sīlena samannāgato hoti.|| ||

Sutena samannāgato hoti.|| ||

Cāgena samannāgato hoti.|| ||

Paññāya samannāgato hoti.|| ||

Tassa sutaṃ hoti: aho vatāhaṃ āsavānaṃ khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja vihareyyanti.|| ||

So āsavanaṃ khayā anāsavaṃ ceto vimuttiṃ paññā vimuttiṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharati.|| ||

Ayaṃ bhikkhave,||
bhikkhu na katthaci uppajjati,||
na kuhiñci upapajjatī ti.|| ||

Idam avoca Bhagavā.|| ||

Attamanā te bhikkhū Bhagavato bhāsitaṃ 'abhinandun' ti.

Saṅkhār'Uppatti Suttaṃ


 

Contact:
E-mail
Copyright Statement