Majjhima Nikaya



[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Majjhima Nikāya
III. Upari Paṇṇāsa
3. Suññata Vagga

Sutta 121

Cūḷa Suññata Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series. Read against the Pali Text Society 2003 edition.

 


[104]

Evaṁ me sutaṁ:|| ||

[1][chlm][pts][nymo][ntbb][than][olds][upal]
{1}
Ekaṁ samayaṁ Bhagavā Sāvatthīyaṁ viharati||
Pubbārāme Migāra-mātu pāsāde.|| ||

[2][pts][nymo][ntbb][than][olds]
{2}
Atha kho āyasmā Ānando sāyaṇha-samayaṁ paṭisallāṇā vuṭṭhito||
yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho||
āyasmā Ānando Bhagavantaṁ etad avoca:|| ||

[3][pts][nymo][ntbb][than][olds]
{3}
"Ekam idaṁ, bhante,||
samayaṁ Bhagavā Sakkesu viharati.|| ||

Nāgarakaṁ nāma Sakkānaṁ nigamo.|| ||

Tattha me, bhante,||
Bhagavato,||
sa-m-mukhā sutaṁ,||
sa-m-mukhā paṭi-g-gahītaṁ:|| ||

'Suññatā-vihāren-āhaṁ, Ānanda,||
etarahi bahulaṁ viharāmī' ti.|| ||

Kacci me taṁ, bhante,||
su-s-sutaṁ,||
su-g-gahītaṁ,||
sumana-sikataṁ||
sūpadhāritan" ti?|| ||

"Taggha te etaṁ, Ānanda,||
su-s-sutaṁ||
su-g-gahītaṁ||
sumana-sikataṁ||
sūpadhāritaṁ.|| ||

Pubbe c'āhaṁ, Ānanda,||
etarahi ca||
suññatā-vihārena||
bahulaṁ viharāmi.|| ||

[4][pts][nymo][ntbb][than][olds]
{4}
Seyyathā pi, Ānanda,||
ayaṁ Migara-mātu pāsādo||
suñño hatthi-gavāssavaḷavena,||
suñño jāta-rūpa-rajatena,||
suññaṁ itthi-purisa-sanni-pātena;||
atthi c'ev'idaṁ asuññataṁ,||
yad idaṁ bhikkhu-saṅghaṁ paṭicca ekattaṁ;||
evam eva kho, Ānanda,||
bhikkhu amana-sikaritvā gāma-saññaṁ,||
amana-sikaritvā manussa-saññaṁ,||
arañña-saññaṁ paṭicca mana-sikaroti ekattaṁ.|| ||

Tassa arañña-saññāya||
cittaṁ pakkhandati||
pasīdati||
santiṭṭhati||
vimuccati.|| ||

So evaṁ pajānāti:

'Ye assu darathā gāma-saññaṁ paṭicca,||
te'dha na santi.|| ||

Ye assu darathā manussa-saññaṁ paṭicca||
te'dha na santi.|| ||

Atthi c'evāyaṁ daratha-mattā||
yad idaṁ arañña-saññaṁ paṭicca ekattan' ti.|| ||

So:|| ||

'Suññam idaṁ saññā-gataṁ gāma-saññāyā'||
ti pajānāti.|| ||

'Suññam idaṁ saññā-gataṁ manussa-saññāyā'||
ti pajānāti.|| ||

'Atthi c'ev'idaṁ asuññataṁ||
yad idaṁ arañña-saññaṁ paṭicca ekattan' ti.|| ||

Iti yaṁ hi kho tattha na hoti,||
tena taṁ suññaṁ samanupassati.|| ||

Yaṁ pi tattha [105] avasiṭṭhaṁ hoti,||
'Taṁ santaṁ, idaṁ atthī'||
ti pajānāti.|| ||

Evam pi'ssa esā, Ānanda,||
yathābuccā avipallatthā||
parisuddhā||
suññatā-vakkanti bhavati.|| ||

[5][pts][nymo][ntbb][than][olds]
{5}
Puna ca paraṁ, Ānanda,||
bhikkhu amana-sikaritvā manussa-saññaṁ||
amana-sikaritvā arañña-saññaṁ||
paṭhavi-saññaṁ paṭicca mana-sikaroti ekattaṁ.|| ||

Tassa paṭhavi-saññāya||
cittaṁ pakkhandati||
pasīdati||
santiṭṭhati vimuccati.|| ||

Seyyathā pi, Ānanda,||
usabhacammaṁ saṅkusatena suvihataṁ vigatavasikaṁ;||
evam eva kho, Ānanda, bhikkhu||
yaṁ imissā paṭhaviyā||
ukkūlavikūlaṁ||
nadī-viduggaṁ||
khāṇukaṇṭakādhāraṁ||
pabbata-visamaṁ,||
taṁ sabbaṁ amana-sikaritvā||
paṭhavi-saññaṁ paṭicca mana-sikaroti ekattaṁ.|| ||

Tassa paṭhavi-saññāya||
cittaṁ pakkhandati||
pasīdati||
santiṭṭhati vimuccati.|| ||

So evaṁ pajānāti:|| ||

'Ye assu darathā manussa-saññaṁ paṭicca,||
te'dha na santi.|| ||

Ye assu darathā arañña-saññaṁ paṭicca,||
te'dha na santi.|| ||

Atthi c'evāyaṁ daratha-mattā||
yad idaṁ paṭhavi-saññaṁ paṭicca ekattan' ti.|| ||

So:|| ||

'Suññam idaṁ saññā-gataṁ manussa-saññāyā' ti pajānāti.|| ||

'Suññam idaṁ saññā-gataṁ arañña-saññāyā' ti pajānāti.|| ||

'Atthi c'ev'idaṁ asuññataṁ,||
yad idaṁ paṭhavi-saññaṁ paṭicca ekattan' ti.|| ||

Iti yaṁ hi kho tattha na hoti,||
tena taṁ suññaṁ samanupassati.|| ||

Yaṁ pi tattha avasiṭṭhaṁ hoti,||
'Taṁ santaṁ idaṁ atthī' ti pajānāti.|| ||

Evam pi'ssa esā, Ānanda,||
yathābuccā avipallatthā||
parisuddhā||
suññatā-vakkanti bhavati.|| ||

[6][pts][nymo][ntbb][than][olds]
{6}
Puna ca paraṁ, Ānanda, bhikkhu||
amana-sikaritvā arañña-saññaṁ||
amana-sikaritvā paṭhavi-saññaṁ||
Ākāsanañ-c'āyatana-saññaṁ paṭicca mana-sikaroti ekattaṁ.|| ||

Tassa Ākāsanañ-c'āyatana-saññāya||
cittaṁ pakkhandati||
pasīdati||
santiṭṭhati||
vimuccati.|| ||

So evaṁ pajānāti:|| ||

'Ye assu darathā arañña-saññaṁ paṭicca,||
te'dha na santi.|| ||

Ye assu darathā [106] paṭhavi-saññaṁ paṭacca,||
te'dha na santi.|| ||

Atthi c'evāyaṁ daratha-mattā,||
yad idaṁ Ākāsanañ-c'āyatana-saññaṁ paṭicca ekattan' ti.|| ||

So:|| ||

'Suññam idaṁ saññā-gataṁ arañña saññāyā' ti pajānāti.|| ||

'Suññam idaṁ saññā-gataṁ paṭhavi-saññāyā' ti pajānāti.|| ||

'Atthi c'ev'idaṁ asuññataṁ,||
yad idaṁ Ākāsanañ-c'āyatana-saññaṁ paṭicca ekattan' ti.|| ||

Iti yaṁ hi kho tattha na hoti,||
tena taṁ suññaṁ samanupassati.|| ||

Yaṁ pi tattha avasiṭṭhaṁ hoti||
'Taṁ santaṁ, idaṁ atthī' ti pajānāti.|| ||

Evam pi'ssa esā, Ānanda,||
yathābuccā avipallatthā||
parisuddhā||
suññatā-vakkanti bhavati.|| ||

[7][pts][nymo][ntbb][than][olds]
{7}
Puna ca paraṁ, Ānanda, bhikkhu||
amana-sikaritvā paṭhavi-saññaṁ,||
amana-sikaritvā Ākāsanañ-c'āyatana-saññaṁ,||
Viññāṇañ-c'āyatana-saññaṁ paṭicca mana-sikaroti ekattaṁ.|| ||

Tassa Viññāṇañ-c'āyatana-saññāya||
cittaṁ pakkhandati||
pasīdati||
santiṭṭhati||
vimuccati.|| ||

So evaṁ pajānāti:|| ||

'Ye assu darathā paṭhavi-saññaṁ paṭicca,||
te'dha na santi.|| ||

Ye assu darathā Ākāsanañ-c'āyatana-saññaṁ paṭicca,||
te'dha na santi.|| ||

Atthi c'evāyaṁ daratha-mattā,||
yad idaṁ Viññāṇañ-c'āyatana-saññaṁ paṭicca ekattan' ti.|| ||

So:|| ||

'Suññam idaṁ saññā-gataṁ paṭhavi-saññāyā' ti pajānāti.|| ||

'Suññam idaṁ saññā-gataṁ Ākāsanañ-c'āyatanasaññāyā' ti pajānāti.|| ||

'Atthi c'ev'idaṁ asuññataṁ,||
yad idaṁ Viññāṇañ-c'āyatana-saññaṁ paṭicca ekattan' ti.|| ||

Iti yaṁ hi kho tattha na hoti,||
tena taṁ suññaṁ samanupassati.|| ||

Yaṁ pi tattha avasiṭṭhaṁ hoti,||
'Taṁ santaṁ idaṁ atthī' ti pajānāti.|| ||

Evam pi'ssa esā, Ānanda,||
yathābuccā avipallatthā||
parisuddhā||
suññatā-vakkanti bhavati.|| ||

[8][pts][nymo][ntbb][than][olds]
{8}
Puna ca paraṁ, Ānanda,||
bhikkhu amana-sikaritvā Ākāsanañ-c'āyatana-saññaṁ,||
amana-sikaritvā Viññāṇañ-c'āyatana-saññaṁ,||
Ākiñ-c'aññāyatana-saññaṁ paṭicca mana-sikaroti ekattaṁ.|| ||

Tassa Ākiñ-c'aññāyatana-saññāya||
cittaṁ pakkhandati||
pasīdati||
santiṭṭhati||
vimuccati.|| ||

So evaṁ pajānāti:|| ||

'Ye assu darathā Ākāsanañ-c'āyatana-saññaṁ paṭicca,||
te'dha na santi.|| ||

Ye assu darathā Viññāṇañ-c'āyatana-saññaṁ paṭicca,||
te'dha na santi.|| ||

Atthi c'evāyaṁ daratha-mattā,||
yad idaṁ Ākiñ-c'aññāyatana-saññaṁ paṭicca ekattan' ti.|| ||

So:|| ||

'Suññam idaṁ saññā-gataṁ Ākāsanañ-c'āyatana-saññāyā' ti pajānāti.|| ||

'Suññam [107] idaṁ saññā-gataṁ Viññāṇañ-c'āyatanasaññāyā' ti pajānāti.|| ||

'Atthi c'ev'idaṁ asuññataṁ||
yad idaṁ Ākiñ-c'aññāyatana-saññaṁ paṭicca ekattan' ti.|| ||

Iti yaṁ hi kho tattha na hoti,||
tena taṁ suññaṁ samanupassati.|| ||

Yaṁ pi tattha avasiṭṭhaṁ hoti,||
'Taṁ santaṁ, idaṁ atthī' ti pajānāti.|| ||

Evam pi'ssa esā, Ānanda,||
yathābuccā avipallatthā||
parisuddhā||
suññatā-vakkanti bhavati.|| ||

[9][pts][nymo][ntbb][than][olds]
{9}
Puna ca paraṁ, Ānanda,||
bhikkhu amana-sikaritvā Viññāṇañ-c'āyatana-saññaṁ,||
amana-sikaritvā Ākiñ-c'aññāyatana-saññaṁ,||
N'eva-saññā-nā-saññāyatana-saññaṁ paṭicca mana-sikaroti ekattaṁ.|| ||

Tassa N'eva-saññā-nā-saññāyatana-saññāya||
cittaṁ pakkhandati||
pasīdati||
santiṭṭhati||
vimuccati.|| ||

So evaṁ pajānāti:|| ||

'Ye assu darathā Viññāṇañ-c'āyatana-saññaṁ paṭicca,||
te'dha na santi.|| ||

Ye assu darathā Ākiñ-c'aññāyatana-saññaṁ paṭicca,||
te'dha na santi.|| ||

Atthi c'evāyaṁ daratha-mattā,||
yad idaṁ N'eva-saññā-nā-saññāyatana-saññaṁ paṭicca ekattan' ti.|| ||

So:|| ||

'Suññam idaṁ saññā-gataṁ Viññāṇañ-c'āyatana-saññāyā' ti pajānāti.|| ||

'Suññam idaṁ saññā-gataṁ Ākiñ-c'aññāyatana-saññāyā' ti pajānāti.|| ||

'Atthi c'ev'idaṁ asuññataṁ||
yad idaṁ N'eva-saññā-nā-saññāyatana-saññaṁ paṭicca ekattan' ti.|| ||

Iti yaṁ hi kho tattha na hoti,||
tena taṁ suññaṁ samanupassati.|| ||

Yaṁ pi tattha avasiṭṭhaṁ hoti,||
'Taṁ santaṁ, idaṁ atthī' ti pajānāti.|| ||

Evam pi'ssa esā, Ānanda,||
yathābuccā avipallatthā||
parisuddhā||
suññatā-vakkanti bhavati.|| ||

[10][pts][nymo][ntbb][than][olds]
{10}
Puna ca paraṁ, Ānanda,||
bhikkhu amana-sikaritvā Ākiñ-c'aññāyatana-saññaṁ||
amana-sikaritvā N'eva-saññā-nā-saññāyatana-saññaṁ||
animittaṁ ceto-samādhiṁ paṭicca mana-sikaroti ekattaṁ.|| ||

Tassa animitte ceto-samādhimhi||
cittaṁ pakkhandati||
pasīdati||
santiṭṭhati||
vimuccati.|| ||

So evaṁ pajānāti:|| ||

'Ye assu darathā Ākiñ-c'akaññāyatana-saññaṁ paṭicca,||
te'dha na santi.|| ||

Ye assu darathā N'eva-saññā-nā-saññāyatana-saññaṁ paṭicca,||
te'dha na santi.|| ||

Atthi c'evāyaṁ daratha-mattā,||
yad idaṁ imam eva kāyaṁ paṭicca saḷāyatanikaṁ [108] jīvita-paccayā' ti.|| ||

So:|| ||

'Suññam idaṁ saññā-gataṁ Ākiñ-c'aññāyatana-saññāyā' ti pajānāti.|| ||

'Suññam idaṁ saññā-gataṁ N'eva-saññā-nā-saññāyatana-saññāyā' ti pajānāti.|| ||

'Atthi c'ev'idaṁ asuññataṁ,||
yad idaṁ imam eva kāyaṁ paṭicca saḷāyatanikaṁ jīvita-paccayā' ti.|| ||

Iti yaṁ hi kho tattha na hoti,||
tena taṁ suññaṁ samanupassati.|| ||

Yaṁ pana tattha avasiṭṭhaṁ hoti||
'Taṁ santaṁ, idaṁ atthī' ti pajānāti.|| ||

Evam pi'ssa esā, Ānanda,||
yathābuccā avipallatthā||
parisuddhā||
suññatā-vakkanti bhavati.|| ||

[11][pts][nymo][ntbb][than][olds]
{11}
Puna ca paraṁ, Ānanda,||
bhikkhu amana-sikaritvā Ākiñ-c'aññāyatana-saññaṁ,||
amana-sikaritvā N'eva-saññā-nā-saññāyatana-saññaṁ,||
a-nimittaṁ ceto-samādhiṁ paṭicca mana-sikaroti ekattaṁ.|| ||

Tassa animitte ceto-samādhimhi||
cittaṁ pakkhandati||
pasīdati||
santiṭṭhati||
vimuccati.|| ||

So evaṁ pajānāti:|| ||

'Ayam pi kho animitto ceto-samādhi abhisaṅkhato ābhisañcetayito.|| ||

Yaṁ kho pana kiñci abhisaṅkhataṁ ābhisañcetayitaṁ,||
tad aniccaṁ nirodha-dhamman' ti pajānāti.|| ||

Tassa evaṁ jānato evaṁ passato kāmāsavā pi cittaṁ vimuccati.|| ||

Bhavāsavā pi cittaṁ vimuccati.|| ||

Avijjāsavā pi cittaṁ vimuccati.|| ||

Vimuttasmiṁ vimuttam iti ñāṇaṁ hoti:|| ||

'Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ,||
nāparaṁ itthattāyā'||
ti pajānāti.|| ||

[12][pts][nymo][ntbb][than][olds]
{12}
So evaṁ pajānāti:|| ||

'Ye assu darathā kāmāsavaṁ paṭicca,||
te'dha na santi.|| ||

Ye assu darathā bhavāsavaṁ paṭicca,||
te'dha na santi.|| ||

Ye assu darathā avijjāsavaṁ paṭicca,||
te'dha na santi.|| ||

Atthi c'ev'āyaṁ daratha-matthā,||
yad idaṁ imam eva kāyaṁ paṭicca saḷāyatanikaṁ jīvita-paccayā' ti.|| ||

So:|| ||

'Suññam idaṁ saññā-gataṁ kāmāsavenā' ti pajānāti.|| ||

'Suññam idaṁ saññā-gataṁ bhavāsavenā' ti pajānāti.|| ||

'Suññam idaṁ saññā-gataṁ avijjāsavenā' ti pajānāti.|| ||

'Atthi c'ev'idaṁ asuññataṁ,||
yad idaṁ imam eva kāyaṁ paṭicca saḷāyatanikaṁ jīvita-paccayā' ti.|| ||

Iti yaṁ hi kho tattha na hoti,||
tena taṁ suññaṁ samanupassati.|| ||

Yaṁ pi tattha avasiṭṭhaṁ hoti,||
'Taṁ santaṁ idaṁ atthī' ti pajānāti.|| ||

Evam pi'ssa esā, Ānanda,||
yathābuccā [109] avipallatthā||
parisuddhā||
paramānuttarā||
suññatā-vakkanti bhavati.|| ||

[13][pts][nymo][ntbb][than][olds]
{13}
Ye hi keci, Ānanda,||
atītam-addhānaṁ samaṇā vā brāhmaṇā vā parisuddhaṁ||
paramānuttaraṁ||
suññataṁ||
upasampajja vihariṁsu.|| ||

Sabbe te imaṁ yeva parisuddhaṁ||
paramānuttaraṁ||
suññataṁ||
upasampajja vihariṁsu.|| ||

Ye hi keci, Ānanda,||
anāgatam-addhānaṁ samaṇā vā brāhmaṇā vā||
parisuddhaṁ||
paramānuttaraṁ||
suññataṁ||
upasampajja viharisasanti,||
sabbe te imaṁ yeva||
parisuddhaṁ||
paramānuttaraṁ||
suññataṁ||
upasampajja viharissanti.|| ||

Ye hi keci, Ānanda,||
etarahi samaṇā vā brāhmaṇā vā||
parisuddhaṁ||
paramānuttaraṁ||
suññataṁ||
upasampajajja viharanti,||
sabbe te imaṁ yeva||
parisuddhaṁ||
paramānuttaraṁ||
suññataṁ||
upasampajja viharanti.|| ||

Tasmātiha, Ānanda,||
parisuddhaṁ||
paramānuttaraṁ||
suññataṁ||
upasampajja viharissāmāti.|| ||

Evaṁ hi vo, Ānanda, sikkhitabban" ti.|| ||

Idam avoca Bhagavā.|| ||

Attamano āyasmā Ānando Bhagavato bhāsitaṁ abhinandīti.

Cūḷa Suññata Suttaṁ

 


 

More Suññata Resources


 

Contact:
E-mail
Copyright Statement