Majjhima Nikāya
III. Upari Paṇṇāsa
3. Suññata Vagga
Sutta 122
Mahā Suññata Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][chlm][pts][ntbb][than][olds][upal]
Evaṁ me sutaṁ:|| ||
{1} Ekaṁ samayaṁ Bhagavā Sakkesu viharati,||
Kapilavatthusmiṁ,||
Nigrodhārāme.|| ||
[2] [pts] [ntbb] [olds]
{2} Atha kho Bhagavā||
pubbaṇha-samayaṁ nivāsetvā||
patta-cīvaraṁ ādāya||
Kapilavatthuṁ piṇḍāya pāvisi.|| ||
Kapilavatthusmiṁ piṇḍāya caritvā||
pacchā-bhattaṁ piṇḍa-pāta-paṭikkanto||
yena Kāḷakhemakassa Sakkassa vihāro||
ten'upasaṅkami divā-vihārāya.|| ||
Tena kho pana samayena Kāḷakhemakassa Sakkassa vihāre sambahulāni sen'āsanāni paññattāni honti.|| ||
Addasā kho Bhagavā Kāḷakhemakassa Sakkassa vihāre||
sambahulāni senāsanāni paññattāni;||
disvāna Bhagavato etad ahosi:|| ||
"Sambahulāni kho Kāḷakhemakassa Sakkassa vihāre sen'āsanāni paññattāni.|| ||
Sambahulā nu kho idha bhikkhu viharantī" ti?|| ||
Tena kho pana samayena āyasmā Ānando,||
sambahulehi bhikkhūhi||
saddhiṁ Ghaṭāya-Sakkassa vihāre||
cīvara-kammaṁ karoti.|| ||
Atha kho Bhagavā||
sāyaṇha-samayaṁ patisallānā vuṭṭhito,||
yena Ghaṭāya-Sakkassa vihāro ten'upasaṅkami.|| ||
Upasaṅkamitvā paññatte āsane nisīdi.|| ||
Nisajja kho Bhagavā||
āyasmantaṁ Ānandaṁ āmantesi:|| ||
"Sambahulāni kho, Ānanda,||
Kāḷakhemakassa Sakkassa vihāre||
senāsanāni paññattāni.|| ||
Samabahulā nu kho ettha bhikkhū viharantī" ti?|| ||
"Sambahulāni bhante||
Kāḷakhemakassa Sakkassa vihāre||
senāsanāni paññattāni,||
sambahulā ettha bhikkhū viharanti.|| ||
Cīvara-kārasamayo no, bhante, vattatī" ti.|| ||
[3] [pts] [ntbb] [olds]
{3} "Na kho, Ānanda, bhikkhu sobhati||
saṅgaṇ'ikārāmo,||
saṅgaṇ'ikārato,||
saṅgaṇ'ikārāmataṁ,||
anuyutto gaṇārāmo,||
gaṇa-rato,||
gaṇa-sammudito.|| ||
So vat', Ānanda, bhikkhu||
saṅgaṇ'ikārāmo,||
saṅgaṇ'ikārato,||
saṅgaṇ'ikārāmataṁ,||
anuyutto gaṇārāmo,||
gaṇa-rato,||
gaṇa-sammudito,||
'Yan taṁ nekkhamma-sukhaṁ||
paviveka-sukhaṁ,||
upasama-sukhaṁ,||
sambodha-sukhaṁ,||
tassa sukhassa nikāma-lābhī bhavissati,||
akiccha-lābhī,||
akasira-lābhī' ti,||
— n'etaṁ ṭhānaṁ vijjati.|| ||
Yo ca kho so Ānanda, bhikkhu||
eko gaṇasmā vūpakaṭṭho viharati,||
tass'etaṁ bhikkhuno pāṭikaṅkhaṁ,||
"Yan taṁ nekkhamma-sukhaṁ||
paviveka-sukhaṁ||
upasama-sukhaṁ||
sambodha-sukhaṁ,||
tassa sukhassa nikāma-lābhī bhavissati||
akiccha-lābhī||
akasira-lābhī' ti,||
— ṭhānam etaṁ vijjati.|| ||
[4] [pts] [ntbb] [olds]
{4} So vat', Ānanda bhikkhu||
saṅgaṇi-kārāmo||
saṅgaṇi-kārāto||
saṅgaṇi-kārāmataṁ||
anuyutto||
gaṇā-rāmo||
gaṇa-rato||
gaṇa-sammudito,||
'Sāmayikaṁ vā kantaṁ||
ceto-vimuttiṁ upasampajja viharissati,||
asāmayikaṁ vā akuppan' ti,||
— n'etaṁ ṭhānaṁ vijjati.|| ||
Yo ca kho so, Ānanda,||
bhikkhu eko gaṇasmā vūpakaṭṭho viharati,||
tass'etaṁ bhikkhuno pāṭikaṅkhaṁ||
'Sāmayikaṁ vā kantaṁ||
ceto-vimuttiṁ upasampajja viharissati,||
asāmayikaṁ vā akuppan' ti,||
— ṭhānam etaṁ vijjati.|| ||
[5] [pts] [ntbb] [olds]
{5} Nāhaṁ, Ānanda, ekaṁ rūpam pi samanupassāmi,||
yattha rattassa||
yatthābhi-rattassa||
rūpassa vipariṇāmaññathā-bhāvā||
na uppajjeyyuṁ||
soka-parideva-dukkha-domanass'upāyāsā.|| ||
[6][pts] [ntbb] [olds]
{6} Ayaṁ kho pan', Ānanda,||
vihāro Tathāgatena abhisambuddho:||
yad idaṁ sabba-nimittānaṁ amanasikārā||
ajjhattaṁ suññataṁ upasampajja viharituṁ.|| ||
Tatra ce, Ānanda, Tathāgataṁ iminā vihārena viharantaṁ bhavanti||
upasaṅkamitāro bhikkhū||
bhikkhuniyo||
upāsakā||
upāsikāyo||
rājāno||
rāja-mahā-mattā||
titthiyā||
titthiya-sāvakā,||
— Tatr', Ānanda, Tathāgato vivekaninnen'eva cittena||
viveka-poṇena||
viveka-pabbhārena||
vūpakaṭṭhena nekkhammābhiratena||
byantībhutena sabbaso āsava-ṭ-ṭhāniyehi dhammehi||
aññad-atthu uyyojaniya-paṭisaṁyuttaṁ||
yeva kathaṁ kattā hoti.|| ||
[7][pts] [ntbb] [olds]
{7} Tasmātiha', Ānanda, bhikkhu ce pi ākaṅkheyya:|| ||
'Ajjhattaṁ suññataṁ upasampajja vihareyyan' ti.|| ||
Ten'Ānanda, bhikkhunā||
ajjhattam eva||
cittaṁ saṇṭhapetabbaṁ||
sannisādetabbaṁ,||
ekodi-kātabbaṁ||
samādahātabbaṁ.|| ||
[8][pts] [ntbb] [olds]
{8} Kathañ ca Ānanda, bhikkhu||
ajjhattam eva||
cittaṁ saṇṭhapeti||
sannisādeti||
ekodikaroti||
samādahati?|| ||
Idh'Ānanda, bhikkhu||
vivicc'eva kāmehi,||
vivicca akusalehi dhammehi,||
sa-vitakkaṁ,||
sa-vicāraṁ,||
viveka-jaṁ pīti-sukhaṁ||
paṭhamaṁa-j-jhānaṁ upasampajja viharati.|| ||
Vitakka-vicāranaṁ vūpasamā||
ajjhattaṁ sampasādanaṁ||
cetaso ekodi-bhāvaṁ||
avitakkaṁ||
avicāraṁ||
samādhi-jaṁ pīti-sukhaṁ||
dutiyaṁ-jhānaṁ upasampajja viharati.|| ||
[Here the Pāḷi abridges with: "tatiya-j-jhānaṁ - catuttha-j-jhānaṁ upassampajja viharati." I have picked up the following from MN 107, Gaṇakamoggallāna Suttaṁ, page 4 of the same volume (#3) and inserted it here.]
Pītiyā ca virāgā,||
upekhako ca viharati,||
sato ca sampajāno,||
sukhañ ca kāyena paṭisañṇvedeti||
yan taṁ ariyā ācikkhanti:|| ||
'Upekkhako satimā sukha-vihārī' ti,|| ||
tatiya-j-jhānaṁ upasampajja viharati.|| ||
Sukhassa ca pahānā||
dukkhassa ca pahānā||
pubbe va somanassa-domanassaṁ atthaṅgamā||
adukkha-ṁ-asukhaṁ||
upekkhā-sati-pārisuddhiṁ||
catutthaṁ-jhānaṁ upasampajja viharati.|| ||
Evaṁ kho Ānanda bhikkhu||
ajjhattam eva||
cittaṁ saṇṭhapeti,||
sannisādeti,||
ekodi-karoti,||
samādahati.|| ||
[112] [9][pts] [ntbb] [olds]
9} So ajjhattaṁ suññataṁ mana-sikaroti.|| ||
Tassa ajjhattaṁ suññataṁ mana-sikaroto,||
ajjhattaṁ suññatāya cittaṁ||
na pakkhandati,||
na-p-pasīdati,||
na santi-ṭ-ṭhati,||
na vimuccati.|| ||
Evaṁ santaṁ etaṁ, Ānanda,||
bhikkhu evaṁ pajānāti:|| ||
'Ajjhattaṁ suññataṁ kho me mana-sikaroto||
ajjhattaṁ suññatāya cittaṁ||
na pakkhandati,||
na-p-pasidati,||
na santi-ṭ-ṭhati,||
na vimuccatī' ti.|| ||
Iti ha tattha sampajāno hoti.|| ||
So bahiddhā suññataṁ mana-sikaroti.|| ||
Tassa bahiddhā suññataṁ mana-sikaroto||
bahiddhā suññatāya cittaṁ||
na pakkhandati,||
na-p-pasidati,||
na santi-ṭ-ṭhati,||
na vimuccati.|| ||
Evaṁ santaṁ etaṁ Ānanda||
bhikkhu evaṁ pajānāti:|| ||
'Bahiddhā suññataṁ kho me mana-sikaroto||
bahiddhā suññatāya cittaṁ||
na pakkhandati,||
na-p-pasidati,||
na santiṭṭhati,||
na vimuccatī' ti.|| ||
Iti ha tattha sampajāno hoti.|| ||
So ajjhatta-bahiddhā suññataṁ mana-sikaroti.|| ||
Tassa ajjhatta-bahiddhā suññataṁ mana-sikaroto||
suññatāya cittaṁ||
na pakkhandati,||
na-p-pasidati,||
na santi-ṭ-ṭhati,||
na vimuccati.|| ||
Evaṁ santaṁ etaṁ Ānanda||
bhikkhu evaṁ pajānāti:|| ||
'Ajjhatta-bahiddhā suññataṁ kho me mana-sikaroto||
ajjhatta-bahiddhā suññatāya cittaṁ||
na pakkhandati,||
na-p-pasidati,||
na santi-ṭ-ṭhati,||
na vimuccatī' ti.|| ||
Iti ha tattha sampajāno hoti.|| ||
So āneñjaṁ mana-sikaroti.|| ||
Tassa āneñjaṁ mana-sikaroto||
āneñjāya cittaṁ||
na pakkhandati,||
na-p-pasīdati,||
na santi-ṭ-ṭhati,||
na vimuccati.|| ||
Evaṁ santaṁ etaṁ Ānanda||
bhikkhu evaṁ pajānāti:|| ||
'Ānejjaṁ kho me mana-sikaroto||
āneñjāya cittaṁ||
na pakkhandati||
na-p-pasīdati||
na santi-ṭ-ṭhati||
na vimuccatī' ti.|| ||
Iti ha tattha sampajāno hoti.|| ||
[10] [pts] [ntbb] [olds]
{10} Ten'Ānanda bhikkhunā tasmiṁ yeva purimasmiṁ samādhi-nimittena||
ajjhattaṁ eva||
cittaṁ saṇṭhapetabbaṁ,||
sannisādetabbaṁ,||
ekodi-kātabbaṁ,||
samādahātabbaṁ.|| ||
So ajjhattaṁ suññataṁ mana-sikaroti.|| ||
Tassa ajjhattaṁ suññataṁ mana-sikaroto||
ajjhattaṁ suññatāya cittaṁ||
pakkhandati,||
pasīdati,||
santi-ṭ-ṭhati,||
vimuccati.|| ||
Evaṁ santaṁ etaṁ Ānanda,||
bhikkhu evaṁ pajānāti:|| ||
'Ajjhattaṁ suññataṁ kho me mana-sikaroto||
ajjhattaṁ suññatāya cittaṁ||
pakkhandati||
pasīdati||
santi-ṭ-ṭhati||
vimuccatī' ti.|| ||
Iti ha tattha sampajāno hoti.|| ||
So bahiddhā suññataṁ masikaroti.|| ||
Tassa bahiddhā suññataṁ mana-sikaroto||
suññatāya cittaṁ||
pakkhandati,||
pasīdati||
santiṭṭhati||
vimuccati.|| ||
Evaṁ santaṁ etaṁ Ānanda,|| bhikkhu evaṁ pajānāti:|| |||| ||
'Bahiddhā suññataṁ kho me mana-sikaroto||
bahiddhā suññatāya cittaṁ||
pakkhanidati,||
pasīdati,||
santi-ṭ-ṭhati,||
vimuccatī' ti.|| ||
Iti ha tattha sampajāno hoti.|| ||
So ajjhatta-bahiddhā suññataṁ mana-sikaroti.|| ||
Tassa ajjhatta-bahiddhā suññataṁ mana-sikaroto||
ajjhatta-bahiddhā suññatāya cittaṁ||
pakkhandati||
pasīdati||
santi-ṭ-ṭhati||
vimuccati.|| ||
Evaṁ santaṁ etaṁ Ānanda,|| bhikkhu evaṁ pajānāti:|| ||
"Ajjhatta-bahiddhā suññataṁ kho me mana-sikaroto||
ajjhatta-bahiddhā suññatāya cittaṁ||
pakkhanidati||
pasīdati||
santiṭṭhati||
vimuccatī" ti.|| ||
Iti ha tattha sampajāno hoti.|| ||
So āneñjaṁ mana-sikaroti.|| ||
Tassa āneñjaṁ mana-sikaroto||
āneñjāya cittaṁ||
pakkhandati||
pasīdati||
santi-ṭ-ṭhati||
vimuccati.|| ||
Evaṁ santaṁ etaṁ Ānanda||
bhikkhu evaṁ pajānāti:|| ||
'Āneñjaṁ kho me mana-sikaroto||
āneñjāya cittaṁ||
pakkhandati||
pasīdati||
santi-ṭ-ṭhati||
vimuccatī' ti.|| ||
Iti ha tattha sampajāno hoti.|| ||
[11] [pts] [ntbb] [olds]
{11} Tassa ce Ānanda, bhikkhuno||
iminā vihārena viharato||
caṅkamāya cittaṁ namati,||
so caṅkamati:|| ||
'Evaṁ maṁ caṅkamantaṁ||
nābhijjhā-domanassā||
pāpakā||
akusalā dhammā||
[113] anvāssavissantī' ti.|| ||
Iti ha tattha sampajāno hoti.|| ||
Tassa ce Ānanda, bhikkhuno||
iminā vihārena viharato||
ṭhānāya cittaṁ namati,||
so tiṭṭhati:|| ||
'Evaṁ maṁ tiṭṭhantaṁ||
nābhijjhā-domanassā||
pāpakā||
akusalā dhammā||
anvāssavissantī' ti.|| ||
Iti ha tattha sampajāno hoti.|| ||
Tassa ce Ānanda, bhikkhuno||
iminā vihārena viharato||
nissajjāya cittaṁ namati,||
so nisīdati:|| ||
'Evaṁ maṁ nisinnaṁ||
nābhijjhā-domanassā||
pāpakā||
akusalā dhammā||
anvāssavissantī' ti.|| ||
Iti ha tattha sampajāno hoti.|| ||
Tassa ce Ānanda, bhikkhuno||
iminā vihārena viharato||
sayanāya cittaṁ namati,||
so sayati:|| ||
'Evaṁ maṁ sayantaṁ||
nābhijjhā domanassā||
pāpakā||
akusalā dhammā||
anvāssavissantī' ti.|| ||
Iti ha tattha sampajāno hoti.|| ||
[12] [pts] [ntbb] [olds]
{12} Tassa ce Ānanda, bhikkhuno||
iminā vihārena viharato||
bhāsāya cittaṁ namati||
so:|| ||
'Yā'yaṁ kathā||
hīnā,||
gammā,||
pothujjanikā,||
anariyā,||
anattha-saṁhitā,||
na nibbidāya,||
na virāgāya,||
na nirodhāya,||
na upasamāya,||
na abhiññāya,||
na sambodhāya,||
na Nibbānāya saṁvaṭṭati,||
seyyath'īdaṁ:||
rāja-kathā,||
cora-kathā,||
mahāmatta-kathā,||
senā-kathā,||
bhaya-kathā,||
yuddha-kathā,||
anna-kathā,||
pāna-kathā,||
vattha-kathā,||
sayana-kathā,||
mālā-kathā,||
gandha-kathā,||
ñāti-kathā,||
yāna-kathā,||
gāma-kathā,||
nigama-kathā,||
nagara-kathā,||
jana-pada-kathā,||
itthi-kathā,||
purisa-kathā,||
surā-kathā,||
visikhā-kathā,||
kumbha-ṭ-ṭhāna-kathā,||
pubbapeta-kathā,||
nānattha-kathā,||
lok'akkhāyikā samuddakkhāyikā||
iti-bhavābhava-kathā —||
iti vā iti eva-rūpiṁ kathaṁ||
na kathessāmi' ti.|| ||
Iti ha tattha sampajāno hoti.|| ||
Yā ca kho ayaṁ, Ānanda,||
kathā abhisallekhikā ceto-vinīvaraṇa-sappāyā ekanta-nibbidāya||
virāgāya||
nirodhāya||
upasamāya||
abhiññāya||
sambodhāya||
Nibbānāya saṁvaṭṭati||
seyyath'īdaṁ:||
appiccha-kathā||
santuṭṭhi-kathā||
paviveka-kathā||
asaṁsagga-kathā||
viriy'ārambha-kathā||
sīla-kathā||
samādhi-kathā||
paññā-kathā||
vimutti-kathā||
vimutti-ñāṇa-dassana-kathā —||
iti eva-rūpiṁ kathaṁ||
'Kathessāmī' ti.|| ||
Iti ha tattha sampajāno hoti.|| ||
[13] [pts] [ntbb] [olds]
{13} Tassa ce Ānanda, bhikkhuno||
iminā vihārena viharato||
[114] vitakkāya cittaṁ namatī||
so:|| ||
'Ye'me vitakkā||
hīnā,||
gammā,||
pothujjanikā,||
anariyā,||
anattha-saṁhitā,||
na nibbidāya,||
na virāgāya,||
na nirodhāya,||
na upasamāya,||
na abhiññāya,||
na sambodhāya,||
na Nibbānāya saṁvaṭṭanti,||
seyyath'īdaṁ:||
kāma-vitakko||
vyāpāda-vitakko||
vihiṁsā-vitakko||
iti eva-rūpe vitakke||
na vitakkessāmī' ti.|| ||
Iti ha tattha sampajāno hoti.|| ||
Ye ca kho ime Ānanda||
vitakkā ariyā||
niyyānikā||
niyyanti||
takkarassa||
sammā dukkha-k-khayāya||
seyyath'īdaṁ:||
nekkhamma-vitakko||
avyāpāda-vitakko||
avihiṁsā-vitakko||
iti eva-rūpe vitakke||
'Vitakkessāmī' ti.|| ||
Iti ha tattha sampajāno hoti.|| ||
[14] [pts] [ntbb] [olds]
{14} Pañca kho ime Ānanda kāma-guṇā.|| ||
Katame pañca?|| ||
[1] Cakkhu viññeyyā rūpā,||
iṭṭhā,||
kantā,||
manāpā,||
piya-rūpā,||
kām'ūpasaṁ-hitā,||
rajanīyā.|| ||
[2] Sota-viññeyyā saddhā,||
iṭṭhā,||
kantā,||
manāpā,||
piya-rūpā,||
kām'ūpasaṁ-hitā,||
rajanīyā.|| ||
[3] Ghāna-viññeyyā gandhā,||
iṭṭhā,||
kantā,||
manāpā,||
piya-rūpā,||
kām'ūpasaṁ-hitā,||
rajanīyā.|| ||
[4] Jivhā-viññeyyā rasā,||
iṭṭhā,||
kantā,||
manāpā,||
piya-rūpā,||
kām'ūpasaṁ-hitā,||
rajanīyā.|| ||
[5] Kāya-viññeyyā phoṭṭhabbā,||
iṭṭhā,||
kantā,||
manāpā,||
piya-rūpā,||
kām'ūpasaṁ-hitā,||
rajanīyā.|| ||
Ime kho Ānanda pañca-kāma-guṇā.|| ||
[15] [pts] [ntbb] [olds]
{15} Yattha bhikkhunā abhikkhaṇaṁ sakaṁ cittaṁ pacc'avekkhitabbaṁ:|| ||
'Atthi nu kho me imesu pañcasu kāma-guṇesu||
aññatarasmiṁ vā||
aññatarasmiṁ vā||
āyatane uppajjati cetaso samudācāro' ti?|| ||
Sace Ānanda, bhikkhu pacc'avekkhamāno evaṁ pajānāti:|| ||
'Atthi kho me imesu pañcasu kāma-guṇesu||
aññatarasmiṁ vā||
aññatarasmiṁ vā||
āyatane uppajjati cetaso samudācāro' ti?|| ||
Evaṁ santaṁ etaṁ Ānanda||
bhikkhu evaṁ pajānāti:
'Yo kho imesu pañcasu kāma-guṇesu chanda-rāgo,||
so me a-p-pahīno' ti.|| ||
Iti ha tattha sampajāno hoti.|| ||
Sace pan'Ānanda, bhikkhu pacc'avekkhamāno evaṁ pajānāti:|| ||
'N'atthi kho me imesu pañcasu kāma-guṇesu||
aññatarasmiṁ vā||
aññatarasmiṁ vā||
āyatane uppajjati cetaso samudācāro' ti.|| ||
Evaṁ santaṁ etaṁ Ānanda,||
bhikkhū evaṁ pajānāti:|| ||
'Yo kho imesu pañcasu kāma-guṇesu chanda-rāgo,||
so me pahīno' ti.|| ||
Iti ha tattha sampajāno hoti.|| ||
[16] [pts] [ntbb] [olds]
{16} Pañca kho ime Ānanda upādāna-k-khandhā.|| ||
Yattha bhikkhunā udayabbayānupassinā vihātabbaṁ.|| ||
[1] 'Iti rūpaṁ,||
iti rūpassa samudayo,||
iti rūpassa atthaṅgamo.|| ||
[2] Iti vedanā,||
iti vedanāya [115] samudayo,||
iti vedanāya atthaṅgamo.|| ||
[3] Iti saññā,||
iti saññāya samudayo,||
iti saññāya atthaṅgamo.|| ||
[4] Iti saṅkhārā,||
iti saṅkhārassa samudayo,||
Iti saṅkhārassa atthaṅgamo.|| ||
[5] Iti viññāṇaṁ,||
iti viññāṇassa samudayo,||
iti viññāṇassa atthaṅgamo' ti.|| ||
[17] [pts] [ntbb] [olds]
{17} Tassa imesu pañca-s-upādāna-k-khandhesu udayabbayānupassino viharato||
yo pañca-s-upādāna-k-khandhesu asmimāno||
so pahīyati.|| ||
Evaṁ santaṁ etaṁ Ānanda||
bhikkhu evaṁ pajānāti:|| ||
'Yo kho imesu pañca-s-upādāna-k-khandhesu asmimāno||
so me pahīno' ti.|| ||
Iti ha tattha sampajāno hoti.|| ||
[18] [pts] [ntbb] [olds]
{18} Ime kho te Ānanda,||
dhammā ekanta-kusalāyatikā||
ariyā,||
lokuttarā,||
anavakkantā pāpimatā.|| ||
[19] [pts] [ntbb] [olds]
{19} Taṁ kiṁ maññasi Ānanda?|| ||
Kaṁ attha-vasaṁ sampassamāno||
arahati sāvako||
Satthāraṁ anubandhituṁ||
api panujjamāno" ti?|| ||
"Bhagava mūlakā no bhante||
dhammā Bhagavaṁ-nettikā||
Bhagavaṁ-papaṭisaraṇā.|| ||
Sādhu vata, bhante,||
Bhagavantaṁ yeva paṭibhātu||
etassa bhāsitassa attho;||
Bhagavato sutvā, bhikkhū dhāressantī" tī.|| ||
[20] [pts] [ntbb] [olds]
{20} Na kho Ānanda,||
arahati sāvako||
Satthāraṁ anubandhituṁ||
yad idaṁ:||
suttaṁ||
geyyaṁ||
veyyākaraṇaṁ||
tassa hetu.|| ||
Taṁ kissa hetu?|| ||
Dīgha-rattassa hi vo Ānanda||
dhammā sutā||
dhatā||
vacasā||
paricitā||
manas-ā-nupekkhitā||
diṭṭhiyā suppaṭi-viddhā.|| ||
Yā ca kho Ānanda||
kathā abhisallekhikā||
ceto-vinīvaraṇasappāyā,||
ekanta-nibbidāya,||
virāgāya,||
nirodhāya,||
upasamāya,||
abhiññāya,||
sambhodhāya,||
Nibbānāya saṁvaṭṭati,||
seyyath'īdaṁ:||
appiccha-kathā,||
santuṭṭhi-kathā,||
paviveka-kathā,||
asaṁsagga-kathā,||
viriyārambha-kathā,||
sīla-kathā,||
samādhi-kathā,||
paññā-kathā,||
vimutti-kathā,||
vimutti-ñāṇa-dassana-kathā.|| ||
Eva-rūpiyā kho Ānanda kathāya hetu||
arahati sāvako||
Satthāraṁ anubandhituṁ||
api panujjamāno.|| ||
[21] [pts] [ntbb] [olds]
{21} Evaṁ sante kho Ānanda,||
ācariy'ūpaddavo hoti;||
evaṁ sante||
antevās'ūpaddavo hoti;||
evaṁ sante||
brahma-cār'ūpaddavo hoti.|| ||
[22] [pts] [ntbb] [olds]
{22} Kathaṁ c'Ānanda||
ācariy'ūpaddavo hoti?|| ||
Idh'Ānanda ekacco Satthā||
vivittaṁ sen'āsanaṁ bhajati||
araññaṁ||
rukkha-mūlaṁ||
pabbataṁ||
kandaraṁ||
giri-guhaṁ||
susānaṁ [116] vana-patthaṁ||
abbhokāsaṁ||
palālapuñjaṁ.|| ||
Tassa tathā vūpaka-ṭ-ṭhassa viharato||
anvāvaṭṭanti brāhamaṇa-gahapatikā negamā||
c'eva jāna-padā ca.|| ||
So anvāva-ṭ-ṭantesu brāhmaṇa-gahapatikesu||
negamesu c'eva jāna-padesu ca||
mucchati||
nikāyamati||
gedhaṁ āpajjati||
āvaṭṭati bāhullāya.|| ||
Ayaṁ vuccat'Ānanda,||
upaddavo ācariyo.|| ||
Ācariy'ūpaddavena avadhiṁsu||
naṁ pāpakā akusalā dhammā||
saṅkilesikā||
pono-bhavikā||
sadarā||
dukkha-vipākā āyatiṁ jāti-jarāmaraṇiyā.|| ||
Evaṁ kho Ānanda||
ācariy'ūpaddavo hoti.|| ||
[23] [pts] [ntbb] [olds]
{23} Kathaṁ c'Ānanda,||
antevās'ūpaddavo hoti?|| ||
Tass'eva kho pan'Ānanda||
Satthu sāvako tassa Satthu vivekam anubrūhayamāno||
vivittaṁ sen'āsanaṁ bhajati||
araññaṁ||
rukkha-mūlaṁ||
pabbataṁ||
kandaraṁ||
giri-guhaṁ||
susānaṁ||
vana-patthaṁ||
abbhokāsaṁ palālapuñjaṁ.|| ||
Tassa tathā vūpaka-ṭ-ṭhassa viharato||
anvāvaṭṭanti brāhamaṇa-gahapatikā negamā||
c'eva jāna-padā ca.|| ||
So anvāva-ṭ-ṭantesu brāhmaṇa-gahapatikesu||
negamesu c'eva jāna-padesu ca||
mucchati||
nikāyamati||
gedhaṁ āpajjati||
āvaṭṭati bāhullāya.|| ||
Ayaṁ vuccat'Ānanda,||
upaddavo antevāsī.|| ||
Antevās'upaddavena avadhiṁsu||
naṁ pāpakā akusalā dhammā||
saṅkilesikā||
pono-bhavikā||
sadarā||
dukkha-vipākā āyatiṁ jāti-jarāmaraṇiyā.|| ||
Evaṁ kho Ānanda,||
antevās'ūpaddavo hoti.|| ||
[24] [pts] [ntbb] [olds
{24} Kathaṁ c'Ānanda,||
brahma-cār'ūpaddavo hoti?|| ||
Idh'Ānanda Tathāgato loke uppajjati||
arahaṁ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidu anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṁ||
Buddho||
Bhagavā.|| ||
So vivittaṁ sen'āsanaṁ bhajati||
araññaṁ,||
rukkha-mūlraṁ,||
pabbataṁ,||
kandaraṁ,||
giri-guhaṁ,||
susānaṁ,||
vana-patthaṁ,||
abbhokāsaṁ,||
palālapuñjaṁ.|| ||
Tassa tathā vūpakaṭṭhassa viharato||
anvāva-ṭ-ṭanti brāhmaṇa-gahapatikā negamā||
c'eva jāna-padā ca.|| ||
So anvāva-ṭ-ṭantesu brāhmaṇa-gahapatikesu negamesu||
c'eva jāna-padesu ca||
na mucchati||
kāmayati||
na gedhaṁ āpajjati||
na [117] āvaṭṭati bāhullāya.|| ||
Tasse kho pan'Ānanda,||
Satthu sāvako tassa Satthu vivekam anubrūhayamāno||
vivittaṁ sen'āsanaṁ bhajati||
āraññaṁ||
rukkha-mūlaṁ||
pabbataṁ||
kandaraṁ||
giri-guhaṁ||
susānaṁ||
vana-patthaṁ||
abbhokāsaṁ||
palālapuñjaṁ.|| ||
Tassa tathā vūpaka-ṭ-ṭhassa viharato||
anvāva-ṭ-ṭanti brāhmaṇa-gahapatikā negamā||
c'eva jāna-padā ca.|| ||
So anvāva-ṭ-ṭantesu brāhmaṇa-gahapatikesu negamesu c'eva jāna-padesu ca mucchati||
nikāmayati||
gedhaṁ āpajjati||
āvaṭṭati bāhullāya.|| ||
Ayaṁ vuccat'Ānanda,||
upaddavo brahma-cārī.|| ||
Brahma-cār'ūpaddavena avadhiṁsu||
naṁ pāpakā akusalā dhammā||
saṅkilesikā||
pono-bhavikā||
sadarā||
dukkha-vipākā āyatiṁ jāti-jarāmaraṇiyā.|| ||
Evaṁ kho Ānanda||
brahma-cār'ūpaddavo hoti|| ||
Tatr'Ānanda, yo c'evāyaṁ ācariy'ūpaddavo||
yo ca antevās'ūpaddavo||
ayaṁ tehi brahma-cār'ūpaddavo||
dukkha-vipākataro||
c'eva kaṭuka-vipākataro ca||
api ca vinipātāya saṁvaṭṭati.|| ||
[25] [pts] [ntbb] [olds]
{25} Tasmātiha maṁ Ānanda,||
mitta-vatāya samudā-caratha,||
mā sapatta-vatāya,||
taṁ vo bhavissati||
dīgha-rattaṁ hitāya sukhāya.|| ||
[26] [pts] [ntbb] [olds]
{26} Kathañ c'Ānanda, Satthāraṁ sāvakā||
sapatta-vatāya||
samud'ācaranti||
no mitta-vatāya?|| ||
Idh'Ānanda, Satthā||
sāvakānaṁ Dhammaṁ deseti||
anukampako hitesī||
anukampaṁ upādāya:|| ||
'Idaṁ vo hitāya,||
idaṁ vo sukhāyā' ti.|| ||
Tassa sāvakā||
na sussūsanti||
na sotaṁ odahanti||
na aññā-cittaṁ upaṭṭhapenti.|| ||
Vokkamma ca Satthu-sāsanā vattanti.|| ||
Evaṁ kho Ānanda,||
Satthāraṁ sāvakā sapatta-vatāya||
samud'ācaranti||
no mitta-vatāya.|| ||
[27] [pts] [ntbb] [olds]
{27} Kathañ c'Ānanda,||
Satthāraṁ sāvakā mitta-vatāya||
samud'ācaranti||
no sapatta-vatāya?|| ||
Idh'Ānanda, Satthā||
sāvakānaṁ Dhammaṁ deseti||
anukampako hitesī||
anukampaṁ upādāya:|| ||
'Idaṁ vo hitāya||
idaṁ vo sukhāyā' ti.|| ||
Tassa sāvakā||
sussūsanti||
sotaṁ odahanti||
aññā-cittaṁ upaṭṭhapenti.|| ||
Na ca vokkamma Satthusāsanā vattanti.|| ||
Evaṁ kho Ānanda,||
Satthāraṁ sāvakā||
mitta-vatāya samud'ācaranti||
no sapatta-vatāya.|| ||
Tasmā- [118] tīha maṁ Ānanda||
mitta-vatāya samudā-caratha||
mā sapatta-vatāya|| ||
Taṁ vo bhavissati||
dīgha-rattaṁ hitāya sukhāya.|| ||
[28] [pts] [ntbb] [olds]
{28} Na vo ahaṁ Ānanda,||
tathā para-k-kamissāmi.|| ||
Yathā kumbhakāro āmake āmakamatte.|| ||
Niggayha niggayhāhaṁ Ānanda vakkhāmi.|| ||
Pavayha Ānanda pavayha vakkhāmi.|| ||
Yo sāro so ṭhassatī" ti.|| ||
Idam avoca Bhagavā.|| ||
Atta-mano āyasmā Ānando||
Bhagavato bhāsitaṁ||
'Abhinandī' ti.|| ||
Mahā Suññata Suttaṁ