Majjhima Nikaya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Majjhima Nikāya
III. Upari Paṇṇāsa
3. Suññata Vagga

Sutta 123

Acchariya-b-Bhuta-Dhamma Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[118]

[1][chlm][pts][upal][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthīyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.

Atha kho sambahulānaṃ bhikkhūnaṃ pacchā-bhattaṃ piṇḍa-pāta-paṭikkantānaṃ upaṭṭhāna-sālāyaṃ sanni-sinnānaṃ sanni-patitānaṃ ayam antarā kathā udapādi: acchariyaṃ āvuso abbhutaṃ āvuso,||
Tathāgatassa mahiddhi-katā mah-ā-nubhāvakatā1 yatra hī nāma Tathāgato atīte Buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabba-dukkha vītivatte jānissati: evaṃjaccā te Bhagavanto ahesuṃ iti pi,||
evaṃnāmā te Bhagavanto ahesuṃ iti pi,||
evaṃ gottā te Bhagavanto ahesuṃ iti pi,||
evaṃsīlā te Bhagavanto ahesuṃ iti pi,||
evaṃ-dhammā te Bhagavanto ahesuṃ iti pi,||
evaṃ paññā te Bhagavanto ahesuṃ iti pi,||
evaṃvihāri te Bhagavanto ahesuṃ iti pi,||
evaṃvimuttā te Bhagavanto ahesuṃ iti piti.|| ||

Evaṃ vutte āyasmā Ānando te bhikkhū etad avoca: acchariyā c'eva āvuso,||
Tathāgatā acchariya-Dhammasamannāgatā ca abbhutā c'eva āvuso,||
Tathāgatā abbhuta-dhammasamannāgatā cā ti.|| ||

[119] Ayañ ca h'idaṃ tesaṃ bhikkhūnaṃ antarā kathā vippakatā hoti.

Atha kho Bhagavā sāyaṇha-samayaṃ patisallānā vuṭṭhito yenūpaṭṭhānasālā ten'upasaṅkami.

Upasaṅkamitvā paññatte āsane nisīdi.

Nissajja kho Bhagavā bhikkhu āmantesi:|| ||

Kāya nu'ttha bhikkhave,||
etarahi kathāya sanni-sinnā,||
kā ca pana vo antarā kathā vippakatāti.|| ||

Idha bhante,||
amhākaṃ pacchā-bhattaṃ piṇḍa-pāta-paṭikkantānaṃ upaṭṭhāna-sālāyaṃ sanni-sinnānaṃ sanni-patitānaṃ ayam antarā kathā udapādi: acchariyaṃ āvuso abbhutaṃ āvuso,||
Tathāgatassa mahiddhi-katā mah-ā-nubhāvakatā yatra hī nāma Tathāgato atīte Buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabba-dukkha vītivatte jānissati: evaṃjaccā te Bhagavanto ahesuṃ iti pi,||
evaṃnāmā te Bhagavantato ahesuṃ iti pi,||
evaṃ gottā te Bhagavanto ahesuṃ iti pi,||
evaṃ sīlā te Bhagavanto ahesuṃ iti pi,||
evaṃ-dhammā te Bhagavanto ahesuṃ iti pi,||
evaṃ paññā te Bhagavanto ahesuṃ iti pi,||
evaṃvihāri te Bhagavanto ahesuṃ iti pi,||
evaṃvimuttā te Bhagavanto ahesuṃ itipīti.

Evaṃ vutte bhante,||
āyasmā Ānando amhe etad avoca: acchariyā c'eva āvuso.

Tathāgatā acchariya-Dhammasamannāgatā ca,||
abbhutā c'eva āvuso,||
Tathāgatā abbhuta-dhammasamannāgatācāti.

Ayaṃ kho no bhante,||
antarā kathā vippakatā.

Atha Bhagavā anuppattoti.|| ||

Atha kho Bhagavā āyasmantaṃ Ānandaṃ āmantesi: tasmāt iha taṃ Ānanda,||
bhiyyoso-mattāya paṭibhantu Tathāgatassa acchariyā abbhuta-dhammāti.|| ||

Sammukhā me taṃ bhante,||
Bhagavato sutaṃ,||
sammukhā paṭiggahitaṃ: sato sampajāno Ānanda1,||
bodhisatto Tusitaṃ kāyaṃ upapajjīti yampi bhante,||
sato sampajāno bodhisatto Tusitaṃ kāyaṃ upapajji.

Idamahaṃ bhante,||
Bhagavato acchariyaṃ abbhuta-dhammaṃ dhāremi.|| ||

Sammukhā me taṃ bhante,||
Bhagavato sutaṃ,||
sammukhā paṭiggahitaṃ: sato sampajāno Ānanda,||
bodhisatto Tusite kāye aṭṭhāsīti.

Yampi bhante sato sampajāno bodhisatto Tusite kāye aṭṭhāsi.

Idampāhaṃ bhante,||
Bhagavato acchariyaṃ abbhuta-dhammaṃ dhāremi.|| ||

Sammukhā me taṃ bhante,||
Bhagavato sutaṃ,||
sammukhā paṭiggahitaṃ: yāvatāyukaṃ Ānanda,||
bodhisatto Tusite kāye aṭṭhāsīti.

Yampi bhante,||
yāvatāyukaṃ bodhisatto Tusite kāye aṭṭhāsi.

Idampāhaṃ bhante,||
Bhagavato acchariyaṃ abbhuta-dhammaṃ dhāremi.|| ||

Sammukhā me taṃ bhante,||
Bhagavato sutaṃ.

Sammukhā paṭiggahitaṃ: sato sampajāno Ānanda,||
bodhisatto Tusitā kāyā cavitvā mātu-kucchiṃ okkamīti.

Yampi [120] bhante,||
sato sampajāno bodhisatto Tusitā kāyā cavitvā mātu-kucchiṃ okkami,||
idampāhaṃ bhante,||
Bhagavato acchariyaṃ abbhuta-dhammaṃ dhāremi.|| ||

Sammukhā me taṃ bhante,||
Bhagavato sutaṃ,||
sammukhā paṭiggahitaṃ: yadā Ānanda,||
bodhisatto Tusitā kāyā cavitvā mātu-kucchiṃ okkami.

Atha sa-devake loke sa-Mārake sa-brahmake sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya appamāṇo uḷāro obhāso loke pātu-bhavati ati-k-kamm'eva devānaṃ devānubhāvaṃ.

Yāpi tā lokantarikā aghā asaṃvutā andhakārā andhakāratimisā,||
yatthapime candima-suriyā evaṃmahiddhikā evaṃmah-ā-nubhāvā ābhāya nānubhonti tatthapi appamāṇo uḷāro obhāso loke pātu-bhavati ati-k-kamm'eva devānaṃ devānubhāvaṃ.

Ye pi tattha sattā upapannā,||
tepi tenobhāsena añña-maññaṃ sañjānanti: aññe pi kira bho santi sattā idh'ūpapannāti.

Ayañ ca dasasahassī loka-dhātu saṅkampati sampakampati sampavedhati.

Appamāṇo ca uḷāro obhāso loke pātu-bhavati ati-k-kamm'eva devānaṃ devānubhāvanti.

Yampi bhante,||
sato sampajāno bodhisatto Tusitaṃ kāyaṃ upapajjī.

Idampāhaṃ bhante,||
Bhagavato acchariyaṃ abbhuta-dhammaṃ dhāremi.|| ||

Sammukhā me taṃ bhante,||
Bhagavato sutaṃ,||
sammukhā paṭiggahitaṃ: yadā Ānanda.

Bodhisatto mātu-kucchiṃ okkanto hoti.

Cattāro naṃ deva-puttā2 catuddisaṃ ārakkhāya upagacchanti: mā naṃ kho bodhisattaṃ vā bodhisattamātaraṃ vā manusso vā amanusso vā koci vā viheṭhesīti3.

Yampi bhante,||
sato sampajāno bodhisatto Tusite kāyaṃ upapajjī.

Idampāhaṃ bhante,||
Bhagavato acchariyaṃ abbhuta-dhammaṃ dhāremi.|| ||

Sammukhā me taṃ bhante,||
Bhagavato sutaṃ sammukhā paṭiggahitaṃ: yadā Ānanda,||
bodhisatto mātu-kucchiṃ okkanto hoti.

Pakatiyā sīla-vatī bodhisattamātā hoti.

Viratā pāṇ-ā-tipātā,||
viratā adinn'ādānā.

Viratā kāmesu micchā-cārā,||
viratā musā-vādā,||
viratā surā-mera-yamajja-pamā-daṭṭhānāti.

Yampi bhante,||
yāvatāyukaṃ bodhisatto Tusite kāye aṭṭhāsi.

Idampāhaṃ bhante,||
Bhagavato acchariyaṃ abbhuta-dhammaṃ dhāremi.|| ||

[121] Sammukhā me taṃ bhante,||
Bhagavato sutaṃ,||
sammukhā paṭiggahitaṃ: yadā Ānanda,||
bodhisatto mātu-kucchiṃ okkanto hoti.

Na bodhisattamātu purisesu mānasaṃ uppajjati kāma-guṇūpasaṃhitaṃ.

Anati-k-kamanīyā ca bodhisattamātā hoti kenaci purisena rattacittenāti.

Yampi bhante,||
sato sampajāno bodhisatto Tusitā kāyā cavitvā mātu-kucchiṃ okkami,||
idampāhaṃ bhante,||
Bhagavato acchariyaṃ abbhuta-dhammaṃ dhāremi.|| ||

Sammukhā me taṃ bhante.

Bhagavato sutaṃ,||
sammukhā paṭiggahitaṃ: yadā Ānanda,||
bodhisatto mātu-kucchiṃ okkanto hoti.

Lābhinī bodhisattamātā hoti pañcannaṃ kāma-guṇānaṃ.

Sā pañcahi kāma-guṇehi samappitā samaṅgībhūtā paricāretī' ti.

Yampi bhante,||
sato sampajāno bodhisatto Tusitā kāyā cavitvā mātu-kucchiṃ okkami,||
idampāhaṃ bhante,||
Bhagavato acchariyaṃ abbhūta-dhammaṃ dhāremi.|| ||

Sammukhā me taṃ bhante,||
Bhagavato sutaṃ,||
sammukhā paṭiggahitaṃ: yadā Ānanda,||
bodhisatto mātu-kucchiṃ okkanto hoti.

Na bodhisattamātu kocid-eva ābādho uppajjati.

Sukhinī bodhisattamātā hoti akilanta-kāyā.

Bodhisattañ ca bodhisattamātā tirokucchigataṃ passati sabbaṅgapaccaṅgaṃ ahīnindriyaṃ.

Seyyathā pi Ānanda,||
maṇi veeriyo subho jātimā aṭṭhaṃso suparikammakato.

Tatrāssa suttaṃ āvutaṃ nīlaṃ vā pītaṃ vā lohitaṃ vā odātaṃ vā paṇḍusuttaṃ vā.

Tam enaṃ cakkhumā puriso hatthe karitvā pacc'avekkheyya: ayaṃ kho maṇi veeriyo subho jātimā aṭṭhaṃso suparikammakato.

Tatr'idaṃ suttaṃ āvutaṃ nīlaṃ vā pītaṃ vā lohitaṃ vā odātaṃ vā paṇḍusuttaṃ vāti.

Evam eva kho Ānanda,||
yadā bodhisatto mātu-kucchiṃ okkanto hoti.

Na bodhisattamātu kocid-eva ābādho uppajjati.

Sukhīnī bodhisattamātā hoti akilanta-kāyā.|| ||

Bodhisattañ ca bodhisattamātā tirokucchigataṃ passati sabbaṅgapaccaṅgaṃ ahīnindriyanti.|| ||

Yampi bhante,||
sato sampajāno Ānanda,||
bodhisatto Tusitā kāyā cavitvā mātu-kucchiṃ okkami,||
idampāhaṃ bhante,||
Bhagavato acchariyaṃ abbhuta-dhammaṃ dhāremi.|| ||

[122] Sammukhā me taṃ bhante.

Bhagavato sutaṃ,||
sammukhā paṭaggahitaṃ: sattāhajāte Ānanda,||
bodhisatte bodhisattamātā kālaṃ karoti.

Tusitaṃ kāyaṃ upapajjatī' ti.

Yampi bhante,||
sato sampajāno Ānanda,||
bodhisatto Tusitā kāyā cavitvā mātu-kucchiṃ okkami,||
idampāhaṃ bhante,||
Bhagavato acchariyaṃ abbhuta-dhammaṃ dhāremi.|| ||

Sammukhā me taṃ bhante,||
Bhagavato sutaṃ,||
sammukhā paṭiggahitaṃ: yathā kho pan'Ānanda aññā itthikā nava vā dasa vā māse gabbhaṃ kucchinā pariharitvā vijāyanti.

Na hevaṃ bodhisattaṃ bodhisattamātā vijāyati.

Daseva māsāni bodhisattaṃ bodhisattamātā kucchinā pariharitvā vijāyatī' ti.

Yampi bhante,||
sato sampajāno Ānanda,||
bodhisatto Tusitā kāyā cavitvā mātu-kucchiṃ okkami,||
idampāhaṃ bhante,||
Bhagavato acchariyaṃ abbhuta-dhammaṃ dhāremi.|| ||

Sammukhā me taṃ bhante,||
Bhagavato sutaṃ,||
sammukhā paṭiggahitaṃ: yathā kho pan'Ānanda,||
aññā itthikā nisinnā vā nipannā vā vijāyanti.

Na hevaṃ bodhisattaṃ bodhisattamātā vijāyati.

Ṭhitāva kho bodhisattaṃ bodhisattamātā vijāyatīti.

Yampi bhante,||
sato sampajāno Ānanda,||
bodhisatto Tusitā kāyā cavitvā mātu-kucchiṃ okkami,||
idampāhaṃ bhante,||
Bhagavato acchariyaṃ abbhuta-dhammaṃ dhāremi.|| ||

Sammukhā me taṃ bhante,||
Bhagavato sutaṃ.

Sammukhā paṭiggahitaṃ: yadā Ānanda,||
bodhisatto mātu-kucchimhā ni-k-khamati,||
devā naṃ paṭhamaṃ paṭiggaṇhanti,||
pacchā manussāti.

Yampi bhante,||
sato sampajāno Ānanda,||
bodhisatto Tusitā kāyā cavitvā mātu-kucchiṃ okkami,||
idampāhaṃ bhante,||
Bhagavato acchariyaṃ abbhuta-dhammaṃ dhāremi.|| ||

Sammukhā me taṃ bhante,||
Bhagavato sutaṃ,||
sammukhā paṭiggahitaṃ: yadā Ānanda,||
bodhisatto mātu-kucchimhā ni-k-khamati appattova bodhisatto paṭhaviṃ hoti.

Cattāro naṃ deva-puttā paṭiggahetvā mātu purato ṭhapenti: 'atta-manā devi hohi,||
mahesakkho te putto uppanno' ti.

Yampi bhante,||
sato sampajāno Ānanda,||
bodhisatto Tusitā kāyā cavitvā mātu-kucchiṃ okkami,||
idampāhaṃ bhante,||
Bhagavato acchariyaṃ abbhuta-dhammaṃ dhāremi.|| ||

Sammukhā me taṃ bhante,||
Bhagavato sutaṃ,||
sammukhā paṭiggahitaṃ: yadā Ānanda,||
bodhisatto mātu-kucchimhā ni-k-khamati,||
visadova ni-k-khamati amakkhito uddena1 amakkhito semhena,||
amakkhito ruhirena,||
amakkhito [123] kenaci asucinā suddho visado.

Seyyathā pi Ānanda,||
maṇi-ratanaṃ kāsike vatthe nikkhittaṃ,||
n'eva maṇi-ratanaṃ kāsikaṃ vatthaṃ makkheti.

Nāpi kāsikaṃ vatthaṃ maṇi-ratanaṃ makkheti.

Taṃ kissa hetu? ubhinnaṃ suddhattā.

Evam eva kho Ānanda,||
yadā bodhisatto mātu-kucchimhā ni-k-khamati,||
visadova ni-k-khamati amakkhito uddena amakkhito semhena amakkhito ruhirena amakkhito kenaci asucīnā suddho visadoti.

Yampi bhante,||
sato sampajāno Ānanda,||
bodhisatto Tusitā kāyā cavitvā mātu-kucchiṃ okkami,||
idampāhaṃ bhante,||
Bhagavato acchariyaṃ abbhuta-dhammaṃ dhāremi.|| ||

Sammukhā me taṃ bhante,||
Bhagavato sutaṃ,||
sammukhā paṭiggahitaṃ: yadā Ānanda,||
bodhisatto mātu-kucchimhā ni-k-khamati.

Dve udakassa dhārā antalikkhā pātu-bhavanti ekā sītassa ekā uṇhassa,||
yena bodhisattassa udakakiccaṃ karonti2 mātu cāti.

Yampi bhante,||
sato sampajāno Ānanda,||
bodhisatto Tusitā kāyā cavitvā mātu-kucchiṃ okkami,||
idampāhaṃ bhante,||
Bhagavato acchariyaṃ abbhuta-dhammaṃ dhāremi.|| ||

Sammukhā me taṃ bhante,||
Bhagavato sutaṃ,||
sammukhā paṭiggahitaṃ: sampati jāto Ānanda,||
bodhisatto samehi pādehi paṭhaviyaṃ patiṭṭhahitvā uttarābhimukho sattapadavītihārena gacchati.

Setamhi chatte anuhīramāne3 sabbā ca disā viloketi āsabhiṃ ca vācaṃ bhāsati: 'aggohamasmi lokassa,||
seṭṭhohamasmi lokassa,||
jeṭṭhohamasmi lokassa,||
ayamantimājāti,||
n'atthi-dāni puna-b-bhavo' ti.

Yampi bhante,||
sato sampajāno Ānanda,||
bodhisatto Tusitā kāyā cavitvā mātu-kucchiṃ okkami,||
idampāhaṃ bhante,||
Bhagavato acchariyaṃ abbhuta-dhammaṃ dhāremi.|| ||

Sammukhā me taṃ bhante,||
Bhagavato sutaṃ,||
sammukhā paṭiggahitaṃ: yadā Ānanda,||
bodhisatto mātu-kucchimhā ni-k-khamati.

Atha sa-devake loke sa-Mārake sa-brahmake sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya appamāṇo uḷāro obhāso loke pātu-bhavati ati-k-kamm'eva devānaṃ devānubhāvaṃ.

Yāpi tā lokantarikā aghā asaṃvutā andhakārā andhakāratimisā,||
yatthapime candima-suriyā evaṃ mahiddhikā evaṃ mah-ā-nubhāvā ābhāya nānubhonti.

Tatthapi [124] appamāṇo uḷāro obhāso loke pātu-bhavati ati-k-kamm'eva devānaṃ devānubhāvaṃ,||
yepi tattha sattā upapannā,||
tepi tenobhāsena añña-maññaṃ sañjānanti: aññe pi kira bho santi sattā idh'ūpapannāti.

Ayañ ca dasasahassī loka-dhātu saṅkampati,||
sampakampati,||
sampavedhati.

Appamāṇo ca uḷāro obhāso loke pātu-bhavati ati-k-kamme va devānaṃ devānubhāvanti.

Yampi bhante,||
sato sampajāno Ānanda,||
bodhisatto Tusitā kāyā cavitvā mātu-kucchiṃ okkami,||
idampāhaṃ bhante,||
Bhagavato acchariyaṃ abbhuta-dhammaṃ dhāremīti.|| ||

Tasmātiha tvaṃ Ānanda,||
idam pi Tathāgatassa acchariyaṃ abbhuta-dhammaṃ dhārehi.

Idh'Ānanda,||
Tathāgatassa viditā vedanā uppajjanti.

Viditā upaṭṭhahanti.

Viditā abbhatthaṃ gacchanti.

Viditā saññā uppajjanti viditā upaṭṭhahanti.

Viditā abbhatthaṃ gacchanti.

Viditā vitakkā uppajjanti.

Viditā upaṭṭhahanti.

Viditā abbhatthaṃ gacchanti.

Idam pi kho tvaṃ Ānanda,||
Tathāgatassa acchariyaṃ abbhuta-dhammaṃ dhāremi.|| ||

Yampi bhante,||
Bhagavato viditā vedanā uppajjanti,||
viditā upaṭṭhahanti,||
viditā abbhanthaṃ gacchanti,||
viditā saññā uppajjanti,||
viditā upaṭṭhahanti,||
viditā abbhatthaṃ gacchanti.

Viditā vitakkā uppajjanti,||
viditā upaṭṭhahanti,||
viditā abbhatthaṃ gacchanti.

Idampāhaṃ bhante Bhagavato acchariyaṃ abbhuta-dhammaṃ dhāremīti.|| ||

Idam avoca āyasmā Ānando,||
samanuñño Satthā ahosi.

Attamanā ca te bhikkhu āyasmato Ānandassa bhāsitaṃ abhinandunti.|| ||

Acchariya-b-Bhuta-Dhamma Suttaṃ


 

Contact:
E-mail
Copyright Statement