Majjhima Nikaya



[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Majjhima Nikāya
III. Upari Paṇṇāsa
3. Suññata Vagga

Sutta 123

Acchariya-b-Bhuta-Dhamma Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[118]

[1][chlm][pts][upal][than] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthīyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.

Atha kho sambahulānaṁ bhikkhūnaṁ pacchā-bhattaṁ piṇḍa-pāta-paṭikkantānaṁ upaṭṭhāna-sālāyaṁ sanni-sinnānaṁ sanni-patitānaṁ ayam antarā kathā udapādi: acchariyaṁ āvuso abbhutaṁ āvuso,||
Tathāgatassa mahiddhi-katā mah-ā-nubhāvakatā1 yatra hī nāma Tathāgato atīte Buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabba-dukkha vītivatte jānissati: evañjaccā te Bhagavanto ahesuṁ iti pi,||
evaṁnāmā te Bhagavanto ahesuṁ iti pi,||
evaṁ gottā te Bhagavanto ahesuṁ iti pi,||
evaṁsīlā te Bhagavanto ahesuṁ iti pi,||
evaṁ-dhammā te Bhagavanto ahesuṁ iti pi,||
evaṁ paññā te Bhagavanto ahesuṁ iti pi,||
evaṁvihāri te Bhagavanto ahesuṁ iti pi,||
evaṁvimuttā te Bhagavanto ahesuṁ iti piti.|| ||

Evaṁ vutte āyasmā Ānando te bhikkhū etad avoca: acchariyā c'eva āvuso,||
Tathāgatā acchariya-Dhammasamannāgatā ca abbhutā c'eva āvuso,||
Tathāgatā abbhuta-dhammasamannāgatā cā ti.|| ||

[119] Ayañ ca h'idaṁ tesaṁ bhikkhūnaṁ antarā kathā vippakatā hoti.

Atha kho Bhagavā sāyaṇha-samayaṁ patisallānā vuṭṭhito yenūpaṭṭhānasālā ten'upasaṅkami.

Upasaṅkamitvā paññatte āsane nisīdi.

Nissajja kho Bhagavā bhikkhu āmantesi:|| ||

Kāya nu'ttha bhikkhave,||
etarahi kathāya sanni-sinnā,||
kā ca pana vo antarā kathā vippakatāti.|| ||

Idha bhante,||
amhākaṁ pacchā-bhattaṁ piṇḍa-pāta-paṭikkantānaṁ upaṭṭhāna-sālāyaṁ sanni-sinnānaṁ sanni-patitānaṁ ayam antarā kathā udapādi: acchariyaṁ āvuso abbhutaṁ āvuso,||
Tathāgatassa mahiddhi-katā mah-ā-nubhāvakatā yatra hī nāma Tathāgato atīte Buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabba-dukkha vītivatte jānissati: evañjaccā te Bhagavanto ahesuṁ iti pi,||
evaṁnāmā te Bhagavantato ahesuṁ iti pi,||
evaṁ gottā te Bhagavanto ahesuṁ iti pi,||
evaṁ sīlā te Bhagavanto ahesuṁ iti pi,||
evaṁ-dhammā te Bhagavanto ahesuṁ iti pi,||
evaṁ paññā te Bhagavanto ahesuṁ iti pi,||
evaṁvihāri te Bhagavanto ahesuṁ iti pi,||
evaṁvimuttā te Bhagavanto ahesuṁ itipīti.

Evaṁ vutte bhante,||
āyasmā Ānando amhe etad avoca: acchariyā c'eva āvuso.

Tathāgatā acchariya-Dhammasamannāgatā ca,||
abbhutā c'eva āvuso,||
Tathāgatā abbhuta-dhammasamannāgatācāti.

Ayaṁ kho no bhante,||
antarā kathā vippakatā.

Atha Bhagavā anuppattoti.|| ||

Atha kho Bhagavā āyasmantaṁ Ānandaṁ āmantesi: tasmāt iha taṁ Ānanda,||
bhiyyoso-mattāya paṭibhantu Tathāgatassa acchariyā abbhuta-dhammāti.|| ||

Sammukhā me taṁ bhante,||
Bhagavato sutaṁ,||
sammukhā paṭiggahitaṁ: sato sampajāno Ānanda1,||
bodhisatto Tusitaṁ kāyaṁ upapajjīti yampi bhante,||
sato sampajāno bodhisatto Tusitaṁ kāyaṁ upapajji.

Idamahaṁ bhante,||
Bhagavato acchariyaṁ abbhuta-dhammaṁ dhāremi.|| ||

Sammukhā me taṁ bhante,||
Bhagavato sutaṁ,||
sammukhā paṭiggahitaṁ: sato sampajāno Ānanda,||
bodhisatto Tusite kāye aṭṭhāsīti.

Yampi bhante sato sampajāno bodhisatto Tusite kāye aṭṭhāsi.

Idampāhaṁ bhante,||
Bhagavato acchariyaṁ abbhuta-dhammaṁ dhāremi.|| ||

Sammukhā me taṁ bhante,||
Bhagavato sutaṁ,||
sammukhā paṭiggahitaṁ: yāvatāyukaṁ Ānanda,||
bodhisatto Tusite kāye aṭṭhāsīti.

Yampi bhante,||
yāvatāyukaṁ bodhisatto Tusite kāye aṭṭhāsi.

Idampāhaṁ bhante,||
Bhagavato acchariyaṁ abbhuta-dhammaṁ dhāremi.|| ||

Sammukhā me taṁ bhante,||
Bhagavato sutaṁ.

Sammukhā paṭiggahitaṁ: sato sampajāno Ānanda,||
bodhisatto Tusitā kāyā cavitvā mātu-kucchiṁ okkamīti.

Yampi [120] bhante,||
sato sampajāno bodhisatto Tusitā kāyā cavitvā mātu-kucchiṁ okkami,||
idampāhaṁ bhante,||
Bhagavato acchariyaṁ abbhuta-dhammaṁ dhāremi.|| ||

Sammukhā me taṁ bhante,||
Bhagavato sutaṁ,||
sammukhā paṭiggahitaṁ: yadā Ānanda,||
bodhisatto Tusitā kāyā cavitvā mātu-kucchiṁ okkami.

Atha sa-devake loke sa-Mārake sa-brahmake sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya appamāṇo uḷāro obhāso loke pātu-bhavati ati-k-kamm'eva devānaṁ devānubhāvaṁ.

Yāpi tā lokantarikā aghā asaṁvutā andhakārā andhakāratimisā,||
yatthapime candima-suriyā evaṁmahiddhikā evaṁmah-ā-nubhāvā ābhāya nānubhonti tatthapi appamāṇo uḷāro obhāso loke pātu-bhavati ati-k-kamm'eva devānaṁ devānubhāvaṁ.

Ye pi tattha sattā upapannā,||
tepi tenobhāsena añña-maññaṁ sañjānanti: aññe pi kira bho santi sattā idh'ūpapannāti.

Ayañ ca dasasahassī loka-dhātu saṅkampati sampakampati sampavedhati.

Appamāṇo ca uḷāro obhāso loke pātu-bhavati ati-k-kamm'eva devānaṁ devānubhāvanti.

Yampi bhante,||
sato sampajāno bodhisatto Tusitaṁ kāyaṁ upapajjī.

Idampāhaṁ bhante,||
Bhagavato acchariyaṁ abbhuta-dhammaṁ dhāremi.|| ||

Sammukhā me taṁ bhante,||
Bhagavato sutaṁ,||
sammukhā paṭiggahitaṁ: yadā Ānanda.

Bodhisatto mātu-kucchiṁ okkanto hoti.

Cattāro naṁ deva-puttā2 catuddisaṁ ārakkhāya upagacchanti: mā naṁ kho bodhisattaṁ vā bodhisattamātaraṁ vā manusso vā amanusso vā koci vā viheṭhesīti3.

Yampi bhante,||
sato sampajāno bodhisatto Tusite kāyaṁ upapajjī.

Idampāhaṁ bhante,||
Bhagavato acchariyaṁ abbhuta-dhammaṁ dhāremi.|| ||

Sammukhā me taṁ bhante,||
Bhagavato sutaṁ sammukhā paṭiggahitaṁ: yadā Ānanda,||
bodhisatto mātu-kucchiṁ okkanto hoti.

Pakatiyā sīla-vatī bodhisattamātā hoti.

Viratā pāṇ-ā-tipātā,||
viratā adinn'ādānā.

Viratā kāmesu micchā-cārā,||
viratā musā-vādā,||
viratā surā-mera-yamajja-pamā-daṭṭhānāti.

Yampi bhante,||
yāvatāyukaṁ bodhisatto Tusite kāye aṭṭhāsi.

Idampāhaṁ bhante,||
Bhagavato acchariyaṁ abbhuta-dhammaṁ dhāremi.|| ||

[121] Sammukhā me taṁ bhante,||
Bhagavato sutaṁ,||
sammukhā paṭiggahitaṁ: yadā Ānanda,||
bodhisatto mātu-kucchiṁ okkanto hoti.

Na bodhisattamātu purisesu mānasaṁ uppajjati kāma-guṇūpasaṁhitaṁ.

Anati-k-kamanīyā ca bodhisattamātā hoti kenaci purisena rattacittenāti.

Yampi bhante,||
sato sampajāno bodhisatto Tusitā kāyā cavitvā mātu-kucchiṁ okkami,||
idampāhaṁ bhante,||
Bhagavato acchariyaṁ abbhuta-dhammaṁ dhāremi.|| ||

Sammukhā me taṁ bhante.

Bhagavato sutaṁ,||
sammukhā paṭiggahitaṁ: yadā Ānanda,||
bodhisatto mātu-kucchiṁ okkanto hoti.

Lābhinī bodhisattamātā hoti pañcannaṁ kāma-guṇānaṁ.

Sā pañcahi kāma-guṇehi samappitā samaṅgībhūtā paricāretī' ti.

Yampi bhante,||
sato sampajāno bodhisatto Tusitā kāyā cavitvā mātu-kucchiṁ okkami,||
idampāhaṁ bhante,||
Bhagavato acchariyaṁ abbhūta-dhammaṁ dhāremi.|| ||

Sammukhā me taṁ bhante,||
Bhagavato sutaṁ,||
sammukhā paṭiggahitaṁ: yadā Ānanda,||
bodhisatto mātu-kucchiṁ okkanto hoti.

Na bodhisattamātu kocid-eva ābādho uppajjati.

Sukhinī bodhisattamātā hoti akilanta-kāyā.

Bodhisattañ ca bodhisattamātā tirokucchigataṁ passati sabbaṅgapaccaṅgaṁ ahīnindriyaṁ.

Seyyathā pi Ānanda,||
maṇi veeriyo subho jātimā aṭṭhaṁso suparikammakato.

Tatrāssa suttaṁ āvutaṁ nīlaṁ vā pītaṁ vā lohitaṁ vā odātaṁ vā paṇḍusuttaṁ vā.

Tam enaṁ cakkhumā puriso hatthe karitvā pacc'avekkheyya: ayaṁ kho maṇi veeriyo subho jātimā aṭṭhaṁso suparikammakato.

Tatr'idaṁ suttaṁ āvutaṁ nīlaṁ vā pītaṁ vā lohitaṁ vā odātaṁ vā paṇḍusuttaṁ vāti.

Evam eva kho Ānanda,||
yadā bodhisatto mātu-kucchiṁ okkanto hoti.

Na bodhisattamātu kocid-eva ābādho uppajjati.

Sukhīnī bodhisattamātā hoti akilanta-kāyā.|| ||

Bodhisattañ ca bodhisattamātā tirokucchigataṁ passati sabbaṅgapaccaṅgaṁ ahīnindriyanti.|| ||

Yampi bhante,||
sato sampajāno Ānanda,||
bodhisatto Tusitā kāyā cavitvā mātu-kucchiṁ okkami,||
idampāhaṁ bhante,||
Bhagavato acchariyaṁ abbhuta-dhammaṁ dhāremi.|| ||

[122] Sammukhā me taṁ bhante.

Bhagavato sutaṁ,||
sammukhā paṭaggahitaṁ: sattāhajāte Ānanda,||
bodhisatte bodhisattamātā kālaṁ karoti.

Tusitaṁ kāyaṁ upapajjatī' ti.

Yampi bhante,||
sato sampajāno Ānanda,||
bodhisatto Tusitā kāyā cavitvā mātu-kucchiṁ okkami,||
idampāhaṁ bhante,||
Bhagavato acchariyaṁ abbhuta-dhammaṁ dhāremi.|| ||

Sammukhā me taṁ bhante,||
Bhagavato sutaṁ,||
sammukhā paṭiggahitaṁ: yathā kho pan'Ānanda aññā itthikā nava vā dasa vā māse gabbhaṁ kucchinā pariharitvā vijāyanti.

Na hevaṁ bodhisattaṁ bodhisattamātā vijāyati.

Daseva māsāni bodhisattaṁ bodhisattamātā kucchinā pariharitvā vijāyatī' ti.

Yampi bhante,||
sato sampajāno Ānanda,||
bodhisatto Tusitā kāyā cavitvā mātu-kucchiṁ okkami,||
idampāhaṁ bhante,||
Bhagavato acchariyaṁ abbhuta-dhammaṁ dhāremi.|| ||

Sammukhā me taṁ bhante,||
Bhagavato sutaṁ,||
sammukhā paṭiggahitaṁ: yathā kho pan'Ānanda,||
aññā itthikā nisinnā vā nipannā vā vijāyanti.

Na hevaṁ bodhisattaṁ bodhisattamātā vijāyati.

Ṭhitāva kho bodhisattaṁ bodhisattamātā vijāyatīti.

Yampi bhante,||
sato sampajāno Ānanda,||
bodhisatto Tusitā kāyā cavitvā mātu-kucchiṁ okkami,||
idampāhaṁ bhante,||
Bhagavato acchariyaṁ abbhuta-dhammaṁ dhāremi.|| ||

Sammukhā me taṁ bhante,||
Bhagavato sutaṁ.

Sammukhā paṭiggahitaṁ: yadā Ānanda,||
bodhisatto mātu-kucchimhā ni-k-khamati,||
devā naṁ paṭhamaṁ paṭiggaṇhanti,||
pacchā manussāti.

Yampi bhante,||
sato sampajāno Ānanda,||
bodhisatto Tusitā kāyā cavitvā mātu-kucchiṁ okkami,||
idampāhaṁ bhante,||
Bhagavato acchariyaṁ abbhuta-dhammaṁ dhāremi.|| ||

Sammukhā me taṁ bhante,||
Bhagavato sutaṁ,||
sammukhā paṭiggahitaṁ: yadā Ānanda,||
bodhisatto mātu-kucchimhā ni-k-khamati appattova bodhisatto paṭhaviṁ hoti.

Cattāro naṁ deva-puttā paṭiggahetvā mātu purato ṭhapenti: 'atta-manā devi hohi,||
mahesakkho te putto uppanno' ti.

Yampi bhante,||
sato sampajāno Ānanda,||
bodhisatto Tusitā kāyā cavitvā mātu-kucchiṁ okkami,||
idampāhaṁ bhante,||
Bhagavato acchariyaṁ abbhuta-dhammaṁ dhāremi.|| ||

Sammukhā me taṁ bhante,||
Bhagavato sutaṁ,||
sammukhā paṭiggahitaṁ: yadā Ānanda,||
bodhisatto mātu-kucchimhā ni-k-khamati,||
visadova ni-k-khamati amakkhito uddena1 amakkhito semhena,||
amakkhito ruhirena,||
amakkhito [123] kenaci asucinā suddho visado.

Seyyathā pi Ānanda,||
maṇi-ratanaṁ kāsike vatthe nikkhittaṁ,||
n'eva maṇi-ratanaṁ kāsikaṁ vatthaṁ makkheti.

Nāpi kāsikaṁ vatthaṁ maṇi-ratanaṁ makkheti.

Taṁ kissa hetu? ubhinnaṁ suddhattā.

Evam eva kho Ānanda,||
yadā bodhisatto mātu-kucchimhā ni-k-khamati,||
visadova ni-k-khamati amakkhito uddena amakkhito semhena amakkhito ruhirena amakkhito kenaci asucīnā suddho visadoti.

Yampi bhante,||
sato sampajāno Ānanda,||
bodhisatto Tusitā kāyā cavitvā mātu-kucchiṁ okkami,||
idampāhaṁ bhante,||
Bhagavato acchariyaṁ abbhuta-dhammaṁ dhāremi.|| ||

Sammukhā me taṁ bhante,||
Bhagavato sutaṁ,||
sammukhā paṭiggahitaṁ: yadā Ānanda,||
bodhisatto mātu-kucchimhā ni-k-khamati.

Dve udakassa dhārā antalikkhā pātu-bhavanti ekā sītassa ekā uṇhassa,||
yena bodhisattassa udakakiccaṁ karonti2 mātu cāti.

Yampi bhante,||
sato sampajāno Ānanda,||
bodhisatto Tusitā kāyā cavitvā mātu-kucchiṁ okkami,||
idampāhaṁ bhante,||
Bhagavato acchariyaṁ abbhuta-dhammaṁ dhāremi.|| ||

Sammukhā me taṁ bhante,||
Bhagavato sutaṁ,||
sammukhā paṭiggahitaṁ: sampati jāto Ānanda,||
bodhisatto samehi pādehi paṭhaviyaṁ patiṭṭhahitvā uttarābhimukho sattapadavītihārena gacchati.

Setamhi chatte anuhīramāne3 sabbā ca disā viloketi āsabhiṁ ca vācaṁ bhāsati: 'aggohamasmi lokassa,||
seṭṭhohamasmi lokassa,||
jeṭṭhohamasmi lokassa,||
ayamantimājāti,||
n'atthi-dāni puna-b-bhavo' ti.

Yampi bhante,||
sato sampajāno Ānanda,||
bodhisatto Tusitā kāyā cavitvā mātu-kucchiṁ okkami,||
idampāhaṁ bhante,||
Bhagavato acchariyaṁ abbhuta-dhammaṁ dhāremi.|| ||

Sammukhā me taṁ bhante,||
Bhagavato sutaṁ,||
sammukhā paṭiggahitaṁ: yadā Ānanda,||
bodhisatto mātu-kucchimhā ni-k-khamati.

Atha sa-devake loke sa-Mārake sa-brahmake sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya appamāṇo uḷāro obhāso loke pātu-bhavati ati-k-kamm'eva devānaṁ devānubhāvaṁ.

Yāpi tā lokantarikā aghā asaṁvutā andhakārā andhakāratimisā,||
yatthapime candima-suriyā evaṁ mahiddhikā evaṁ mah-ā-nubhāvā ābhāya nānubhonti.

Tatthapi [124] appamāṇo uḷāro obhāso loke pātu-bhavati ati-k-kamm'eva devānaṁ devānubhāvaṁ,||
yepi tattha sattā upapannā,||
tepi tenobhāsena añña-maññaṁ sañjānanti: aññe pi kira bho santi sattā idh'ūpapannāti.

Ayañ ca dasasahassī loka-dhātu saṅkampati,||
sampakampati,||
sampavedhati.

Appamāṇo ca uḷāro obhāso loke pātu-bhavati ati-k-kamme va devānaṁ devānubhāvanti.

Yampi bhante,||
sato sampajāno Ānanda,||
bodhisatto Tusitā kāyā cavitvā mātu-kucchiṁ okkami,||
idampāhaṁ bhante,||
Bhagavato acchariyaṁ abbhuta-dhammaṁ dhāremīti.|| ||

Tasmātiha tvaṁ Ānanda,||
idam pi Tathāgatassa acchariyaṁ abbhuta-dhammaṁ dhārehi.

Idh'Ānanda,||
Tathāgatassa viditā vedanā uppajjanti.

Viditā upaṭṭhahanti.

Viditā abbhatthaṁ gacchanti.

Viditā saññā uppajjanti viditā upaṭṭhahanti.

Viditā abbhatthaṁ gacchanti.

Viditā vitakkā uppajjanti.

Viditā upaṭṭhahanti.

Viditā abbhatthaṁ gacchanti.

Idam pi kho tvaṁ Ānanda,||
Tathāgatassa acchariyaṁ abbhuta-dhammaṁ dhāremi.|| ||

Yampi bhante,||
Bhagavato viditā vedanā uppajjanti,||
viditā upaṭṭhahanti,||
viditā abbhanthaṁ gacchanti,||
viditā saññā uppajjanti,||
viditā upaṭṭhahanti,||
viditā abbhatthaṁ gacchanti.

Viditā vitakkā uppajjanti,||
viditā upaṭṭhahanti,||
viditā abbhatthaṁ gacchanti.

Idampāhaṁ bhante Bhagavato acchariyaṁ abbhuta-dhammaṁ dhāremīti.|| ||

Idam avoca āyasmā Ānando,||
samanuñño Satthā ahosi.

Attamanā ca te bhikkhu āyasmato Ānandassa bhāsitaṁ abhinandunti.|| ||

Acchariya-b-Bhuta-Dhamma Suttaṁ


 

Contact:
E-mail
Copyright Statement